📜
पुग्गलपञ्ञत्तिपकरण-मूलटीका
१. मातिकावण्णना
१. धम्मसङ्गहे ¶ ¶ तिकदुकवसेन सङ्गहितानं धम्मानं विभङ्गे खन्धादिविभागं दस्सेत्वा तथासङ्गहितविभत्तानं धातुकथाय सङ्गहासङ्गहादिप्पभेदं वत्वा याय पञ्ञत्तिया तेसं सभावतो उपादाय च पञ्ञापनं होति, तं पभेदतो दस्सेतुं ‘‘छ पञ्ञत्तियो’’तिआदिना पुग्गलपञ्ञत्ति आरद्धा. तत्थ ये धम्मे पुब्बापरियभावेन पवत्तमाने असभावसमूहवसेन उपादाय ‘‘पुग्गलो, इत्थी, पुरिसो, देवो, मनुस्सो’’तिआदिका पुग्गलपञ्ञत्ति होति, तेसं अञ्ञेसञ्च बाहिररूपनिब्बानानं ससभावसमूहससभावभेदवसेन पञ्ञापना सभावपञ्ञत्तीति खन्धपञ्ञत्तिआदिका पञ्चविधा वेदितब्बा. ताय धम्मसङ्गहादीसु विभत्ता सभावपञ्ञत्ति सब्बापि सङ्गहिता होति. पुग्गलपञ्ञत्ति पन असभावपञ्ञत्ति. ताय च समयविमुत्तादिप्पभेदाय सत्तसन्तानगते परिञ्ञेय्यादिसभावधम्मे उपादाय पवत्तितो पधानाय ‘‘विहारो मञ्चो’’तिआदिका च सब्बा असभावपञ्ञत्ति सङ्गहिता होति.
एत्तावता ¶ च पञ्ञत्ति नाम विज्जमानपञ्ञत्ति अविज्जमानपञ्ञत्ति च. ता एव हि वोमिस्सा इतरा चतस्सोति. तस्मा तासं दस्सनेन इमस्मिं पकरणे सब्बा पञ्ञत्तियो दस्सिताति वेदितब्बा. खन्धादिपञ्ञत्तीसु पन छसु अञ्ञत्थ अदस्सितप्पभेदं इधेव च दस्सितप्पभेदं पुग्गलपञ्ञत्तिं उपादाय इमस्स पकरणस्स पुग्गलपञ्ञत्तीति नामं वुत्तन्ति वेदितब्बं. ये धम्मे इध पञ्ञपेतुकामोति पञ्ञत्तिया वत्थुभावेन दस्सेतुकामोति अधिप्पायो. न हि एतस्मिं पकरणे पञ्ञापनं करोति, वत्थूहि पन पञ्ञत्तियो दस्सेतीति.
खन्धाति ¶ पञ्ञापनाति इदं खन्धाति रूपं पथवीतिआदिका सब्बापि सामञ्ञप्पभेदपञ्ञापना नाम होति, तं सन्धाय वुत्तन्ति दट्ठब्बं. पञ्ञापनाति एतस्स पन दस्सना ठपनाति एते द्वे अत्था, तेसं पकासना निक्खिपनाति. तत्थ ‘‘रूपक्खन्धो…पे… अञ्ञाताविन्द्रियं समयविमुत्तो’’तिआदिना इदमेवंनामकं इदमेवंनामकन्ति तंतंकोट्ठासिककरणं बोधनमेव निक्खिपना, न पञ्ञपेतब्बानं मञ्चादीनं विय ठानसम्बन्धकरणं. यो पनायं ‘‘नामपञ्ञत्ति हि दस्सेति च ठपेति चा’’ति कत्तुनिद्देसो कतो, सो भावभूताय करणभूताय वा नामपञ्ञत्तिया तेसं तेसं धम्मानं दिट्ठताय ठपितताय च तंनिमित्ततं सन्धाय कतोति वेदितब्बो.
विज्जमानपञ्ञत्तीतिआदिना वचनेन पाळियं अनागततं सन्धाय ‘‘पाळिमुत्तकेना’’तिआदिमाह. कुसलाकुसलस्सेवाति कुसलाकुसलस्स विय. विज्जमानस्साति एतस्स अत्थो सतोति, तस्स अत्थो सम्भूतस्साति. विज्जमानस्स सतोति वा विज्जमानभूतस्साति अत्थो. तमेवत्थं दस्सेन्तो आह ‘‘सम्भूतस्सा’’ति. तेन अविज्जमानभावं पटिक्खिपति. तथा अविज्जमानस्साति यथा कुसलादीनि अकुसलादिसभावतो, फस्सादयो च वेदनादिसभावतो विनिवत्तसभावानि विज्जन्ति, तथा अविज्जमानस्स ये धम्मे उपादाय ‘‘इत्थी, पुरिसो’’ति उपलद्धि होति, ते अपनेत्वा तेहि विनिवत्तस्स इत्थिआदिसभावस्स अभावतो असम्भूतस्साति अत्थो. यं पनेतस्स ‘‘तेनाकारेन अविज्जमानस्स अञ्ञेनाकारेन विज्जमानस्सा’’ति अत्थं केचि वदन्ति, तत्थ यं वत्तब्बं, तं पञ्ञत्तिदुके वुत्तमेव. अविज्जमानेपि सभावे लोकनिरुत्तिं अनुगन्त्वा अनभिनिवेसेन चित्तेन ‘‘इत्थी, पुरिसो’’ति गहणसब्भावा ‘‘लोकनिरुत्तिमत्तसिद्धस्सा’’ति आह. साभिनिवेसेन पन चित्तेन गय्हमानं पञ्चमसच्चादिकं न सभावतो, नापि सङ्केतेन सिद्धन्ति ‘‘सब्बाकारेनपि ¶ अनुपलब्भनेय्य’’न्ति वुत्तं. तासु इमस्मिं…पे… लब्भन्तीति इमस्मिं पकरणे सरूपतो तिस्सन्नं आगततं सन्धाय वुत्तं.
यथावुत्तस्स पन अट्ठकथानयस्स अविरोधेन आचरियवादा योजेतब्बा, तस्मा पञ्ञपेतब्बट्ठेन चेसा पञ्ञत्तीति एतस्स सभावतो अविज्जमानत्ता पञ्ञपेतब्बमत्तट्ठेन पञ्ञत्तीति अत्थो. पञ्ञपेतब्बम्पि हि ससभावं तज्जपरमत्थनामलाभतो न परतो लभितब्बं ¶ पञ्ञत्तिनामं लभति, निसभावं पन सभावाभावतो न अत्तनो सभावेन नामं लभतीति. सत्तोतिआदिकेन नामेन पञ्ञपितब्बमत्तट्ठेन पञ्ञत्तीति नामं लभति, निसभावा च सत्तादयो. न हि ससभावस्स रूपादीहि एकत्तेन अञ्ञत्तेन वा अनुपलब्भसभावता अत्थीति.
किरीटं मकुटं, तं अस्स अत्थीति किरीटी. एतस्मिञ्च आचरियवादे अनूनेन लक्खणेन भवितब्बन्ति सब्बसमोरोधो कातब्बो. दुतियं ततियन्ति एवंपकारा हि उपनिधापञ्ञत्ति उपनिक्खित्तकपञ्ञत्ति च सङ्खातब्बप्पधानत्ता छपि पञ्ञत्तियो भजतीति युत्तं वत्तुं, इतरा च यथायोगं तं तं पञ्ञत्तिन्ति. दुतियं ततियं द्वे तीणीतिआदि पन सङ्खा नाम काचि नत्थीति तासं उपादासन्ततिपञ्ञत्तीनं अविज्जमानपञ्ञत्तिभावं, इतरासञ्च उपनिधापञ्ञत्तीनं यथानिदस्सितानं अविज्जमानेनअविज्जमानपञ्ञत्तिभावं मञ्ञमानो आह ‘‘सेसा अविज्जमानपक्खञ्चेव अविज्जमानेनअविज्जमानपक्खञ्च भजन्ती’’ति. दुतियं ततियं द्वे तीणीतिआदीनं उपनिधाउपनिक्खित्तकपञ्ञत्तीनं अविज्जमानेनअविज्जमानपञ्ञत्तिभावमेव मञ्ञति. यञ्हि पठमादिकं अपेक्खित्वा यस्स चेकादिकस्स उपनिक्खिपित्वा पञ्ञापीयति, तञ्च सङ्खानं किञ्चि नत्थीति. तथा सन्ततिपञ्ञत्तिया च. न हि असीति आसीतिको च विज्जमानोति.
एकच्चा भूमिपञ्ञत्तीति कामावचरादिपञ्ञत्तिं सन्धायाह. कामावचरादी हि सभावधम्माति अधिप्पायो. कामोति पन ओकासे गहिते अविज्जमानेनविज्जमानपञ्ञत्ति एसा भवितुं अरहति, कम्मनिब्बत्तक्खन्धेसु गहितेसु विज्जमानेनविज्जमानपञ्ञत्ति. यथा पन वचनसङ्खाताय वचनसमुट्ठापकचेतनासङ्खाताय वा किरियाय भाणकोति पुग्गलस्स पञ्ञत्ति विज्जमानेनअविज्जमानपञ्ञत्तिपक्खं भजति, एवं किसो थूलोति रूपायतनसङ्खातेन सण्ठानेन पुग्गलादीनं पञ्ञापना विज्जमानेनअविज्जमानपञ्ञत्ति भवितुं अरहति. सण्ठानन्ति ¶ वा रूपायतने अग्गहिते अविज्जमानेनअविज्जमानपञ्ञत्ति. रूपं फस्सोतिआदिका पन विज्जमानपञ्ञत्ति रुप्पनादिकिच्चवसेन किच्चपञ्ञत्तियं, पच्चत्तधम्मनामवसेन पच्चत्तपञ्ञत्तियं वा अवरोधेतब्बा. विज्जमानाविज्जमानपञ्ञत्तीसु च वुत्तासु तासं वोमिस्सतावसेन ¶ पवत्ता इतरापि वुत्तायेव होन्तीति अयम्पि आचरियवादो सब्बसङ्गाहकोति दट्ठब्बो.
२. ‘‘यावता पञ्चक्खन्धा’’तिआदिकस्स अत्थं दस्सेन्तो ‘‘यत्तकेन पञ्ञापनेना’’तिआदिमाह. तत्थ यावता पञ्चक्खन्धाति यावता रूपक्खन्धो…पे… विञ्ञाणक्खन्धोति खन्धानं खन्धपञ्ञत्ति, एत्तावता खन्धानं खन्धपञ्ञत्ति, एवं पाळियोजनं कत्वा सङ्खेपप्पभेदवसेन अयं अत्थो वुत्तोति वेदितब्बो. ‘‘यावता पञ्चक्खन्धा’’ति, ‘‘खन्धानं खन्धपञ्ञत्ती’’ति हि इमस्स अत्थो ‘‘यत्तकेन पञ्ञापनेन सङ्खेपतो पञ्चक्खन्धाति वा’’ति एतेन दस्सितो, ‘‘यावता रूपक्खन्धो’’तिआदिकस्स पन ‘‘पभेदतो रूपक्खन्धो’’तिआदिकेनाति. तत्थ रूपक्खन्धो…पे… विञ्ञाणक्खन्धोति पभेदनिदस्सनमत्तमेतं. तेन अवुत्तोपि सब्बो सङ्गहितो होतीति ‘‘तत्रापि रूपक्खन्धो कामावचरो’’तिआदि वुत्तं. अयं वा एत्थ पाळिया अत्थयोजना – ‘‘यावता’’ति इदं सब्बेहि पदेहि योजेत्वा यत्तका पञ्चक्खन्धा, तत्तका खन्धानं खन्धपञ्ञत्ति. यत्तको पञ्चन्नं खन्धानं तप्पभेदानञ्च रूपक्खन्धादीनं पभेदो, तत्तको खन्धानं खन्धपञ्ञत्तिया पभेदोति पकरणन्तरे वुत्तेन वत्थुभेदेन खन्धपञ्ञत्तिया पभेदं दस्सेति. एस नयो ‘‘यावता आयतनान’’न्तिआदीसुपि.
७. एकदेसेनेवाति उद्देसमत्तेनेवाति अत्थो.
मातिकावण्णना निट्ठिता.
२. निद्देसवण्णना
१. एककनिद्देसवण्णना
१. झानङ्गानेव ¶ ¶ विमोक्खोति इमिना अधिप्पायेनाह ‘‘विमोक्खसहजातेन नामकायेना’’ति. येन हि सद्धिन्तिआदिना पठमं समङ्गिभावत्थं विवरति. फस्सेनपि फुट्ठायेव नामाति एतेन ‘‘अपिचेसा’’तिआदिना वुत्तं दुतियं सम्फस्सेन फुसनत्थं, इतरेहि इतरे कारणत्थे. समङ्गिभावफुसनकारणभावा हि फुसनाति वुत्ताति. पुनपि पठमत्थमेव दुब्बिञ्ञेय्यत्ता विवरन्तो ‘‘तत्रास्सा’’तिआदिमाह. ठपेत्वा तानि अङ्गानि सेसा अतिरेकपण्णासधम्माति एत्थ वेदनासोमनस्सिन्द्रियानि सङ्गहितानीति आह ‘‘चत्तारो खन्धा होन्ती’’ति. एवं सति वेदनासोमनस्सिन्द्रियेहि सुखस्स फुसितब्बत्ता तिण्णञ्च तेसं अनञ्ञत्ता तेनेव तस्स फुसना आपज्जतीति? नापज्जति, वेदयिताधिपतियट्ठेहि उपनिज्झायनभावपटिलाभस्स वुत्तत्ता. अथ वा ठपेत्वा तानि अङ्गानीति अङ्गानं बहुत्ता बहुवचनं. तेसु पन पच्चेकम्पि योजना कातब्बा ‘‘वितक्कं ठपेत्वा’’तिआदिना. तत्थ ‘‘सुखं ठपेत्वा’’ति इमिस्सा योजनाय सेसा तयो खन्धा होन्ति, इतरासु चत्तारोति. सब्बयोजनासु च तयो अन्तो कत्वा ‘‘चत्तारो खन्धा होन्ती’’ति वुत्तं.
२. यो असमयविमोक्खेन एकच्चेहि आसवेहि विमुत्तो असमयविमोक्खूपनिस्सयलाभेन च सातिसयेन समयविमोक्खेन, सो एव समयविमुत्तो. सो हि तेन विमुत्तो झानलाभी सेक्खो रूपारूपभवतो अपुनरावट्टको कामरागादीहि तथाविमुत्तोव होतीति समयविमुत्तपञ्ञत्तिं लद्धुं अरहति. पुथुज्जनो पन झानलाभी पुनरावट्टकधम्मो पुन कामरागादिसमुदाचारभावतो विमुत्तो नाम न होतीति समयविमुत्तपञ्ञत्तिं नारहति, तेन सो ¶ ‘‘समयविमुत्तो’’ति न वुत्तो. अरहतो पन अपरिक्खीणा आसवा नत्थि, यतो विमुच्चेय्य. दिट्ठधम्मसुखविहारमत्ता हि तस्स अट्ठ विमोक्खाति. तस्मा तस्स न अट्ठ विमोक्खा समयविमुत्तपञ्ञत्तिभावस्स असमयविमुत्तपञ्ञत्तिभावस्स वा कारणं. तदकारणभावमेव दस्सेतुं ¶ ‘‘न हेव खो…पे… विहरती’’ति वुत्तं, न सुक्खविपस्सकस्सेव असमयविमुत्तभावं दस्सेतुन्ति दट्ठब्बं. सब्बोपि हि अरहा असमयविमुत्तोति. बाहिरानन्ति लोकुत्तरतो बहिभूतानं, लोकियानन्ति अत्थो.
३. अरूपक्खन्धनिब्बानमत्तवाचको अरूपसद्दो न होतीति दस्सनत्थं ‘‘रूपतो अञ्ञ’’न्तिआदि वुत्तं. चित्तमञ्जूसन्ति समाधिं. अभिञ्ञादीनञ्हि धम्मानं पादकभावेन समाधि मञ्जूसासदिसो होति. अद्धानं फरितुन्ति दीघकालं ब्यापेतुं, पवत्तेतुन्ति अत्थो. ‘‘सम्मज्जितब्ब’’न्ति चिन्तेत्वा तत्थ आदरस्स अकतत्ता वत्तभेदोति वेदितब्बो. एवं वत्तभेदमत्तेन नट्ठा पन समापत्ति कामच्छन्दादीहि नट्ठा विय न किञ्चेन पच्चाहरितब्बा होति मन्दपारिपन्थकत्ता, तस्मा वत्तसमितकरणमत्तेनेव पच्चाहरितब्बत्ता ‘‘अप्पेन्तोव निसीदी’’ति आह.
४. अत्तनो अनुरूपेन पमादेन वीतिनामेन्तानम्पि समापत्ति न कुप्पतीति परिहीनो नाम न होति, तस्मिं तस्मिं ब्यासङ्गे पटिसंहटमत्ते समापज्जितुं समत्थतायाति अधिप्पायो. ‘‘किस्स पन, भन्ते, खीणासवस्स भिक्खुनो लाभसक्कारसिलोको अन्तरायायाति? या हिस्स सा, आनन्द, अकुप्पा चेतोविमुत्ति, नाहं तस्सा लाभसक्कारसिलोकं अन्तरायाय वदामि. ये च ख्वस्स, आनन्द, अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो दिट्ठधम्मसुखविहारा अधिगता, तेसाहमस्स लाभसक्कारसिलोकं अन्तरायाय वदामी’’ति सुत्ते (सं. नि. २.१७९) पन समयेन समयं आपज्जनेन परिहरितब्बानं समापत्तिसुखविहारानं तस्मिं तस्मिं ब्यासङ्गकाले अनिप्फत्तितो लाभसक्कारसिलोको अन्तरायोति वुत्तोति अधिप्पायेनस्स तेन अविरोधो वेदितब्बो.
५. धम्मानं…पे… पीति एत्थ ‘‘धम्मेही’’ति वत्तब्बं. इध हि ताहि समापत्तीहि परिहायेय्याति धम्मेहि पुग्गलस्स परिहानम्पि अपरिहानम्पि वुत्तं. तत्थ च पुग्गलस्स पमादमागम्म ता समापत्तियो कुप्पेय्युन्ति धम्मानं कुप्पनं अकुप्पनञ्च वुत्तं, पुग्गलस्स पन परिहानधम्मानमेव ¶ विनासोति वचननानत्तमत्तेन वचनत्थनानत्तमत्तेन वा परियायन्तरता वुत्ताति दट्ठब्बा.
७-८. चेतना ¶ समापत्तिचेतना तदायूहना च. अनुरक्खणा समापत्तिउपकारानुपकारपरिग्गाहिका पञ्ञासहिता सति. ताहि चेतियमानअनुरक्खियमानसमापत्तीनं भब्बा चेतनाभब्बा अनुरक्खणाभब्बा.
१०. पुथुज्जनगोत्तन्ति पुथुज्जनसिक्खं, पुथुज्जनगता तिस्सो सिक्खा अतिक्कन्ताति अत्थो. ता हि संयोजनत्तयानुपच्छेदेन ‘‘पुथुज्जनसिक्खा’’ति वुच्चन्तीति.
११. अरहत्तमग्गट्ठो च वट्टभयतो पञ्ञुब्बेगेन उब्बिज्जन्तो उद्धम्भागियसंयोजनेहि उपरतोति भयूपरतो नामाति आह ‘‘सत्त सेक्खा भयूपरता’’ति.
१२. भवङ्गपञ्ञाविरहिता ‘‘विपाकावरणेन समन्नागता’’ति इमिना गहिताति तिहेतुकपटिसन्धिका केचि ‘‘दुप्पञ्ञा’’ति इमिना गय्हन्तीति दस्सेन्तो आह ‘‘अप्पटिलद्धमग्गफलूपनिस्सया’’ति. पञ्ञाय हि विना न तदुपनिस्सयो अत्थीति.
१४. यत्थ नियतानियतवोमिस्सा पवत्ति अत्थि, तत्थेव नियतधम्मा होन्तीति उत्तरकुरूसु तदभावा नियतो नाम नत्थीति दस्सेन्तो ‘‘या पन उत्तरकुरुकान’’न्तिआदिमाह.
१६. तेरससु सीसेसु पलिबोधसीसादीनि पवत्तसीसञ्च परियादियितब्बानि, अधिमोक्खसीसादीनि परियादकानि, परियादकफलं गोचरसीसं. तञ्हि विसयज्झत्तफलविमोक्खोति. परियादकस्स मग्गस्स फलस्स च आरम्मणं सङ्खारसीसं सङ्खारविवेकभूतो निरोधोति परियादियितब्बानं परियादकफलारम्मणानं सह विय संसिद्धिदस्सनेन समसीसिभावं दस्सेतुं पटिसम्भिदायं (पटि. म. १.८७) तेरस सीसानि वुत्तानि. इध पन ‘‘अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्चा’’ति वचनतो तेसु किलेसपवत्तसीसानमेव वसेन योजनं करोन्तो ‘‘तत्थ किलेससीस’’न्तिआदिमाह. तत्थ पवत्तसीसम्पि वट्टतो वुट्ठहन्तो मग्गो चुतितो उद्धं अप्पवत्तिकरणवसेन यदिपि परियादियति ¶ , याव पन चुति, ताव पवत्तिसब्भावतो ‘‘पवत्तसीसं जीवितिन्द्रियं ¶ चुतिचित्तं परियादियती’’ति आह. किलेसपरियादानेन पन अत्तनो अनन्तरं विय निप्फादेतब्बा पच्चवेक्खणवारा च किलेसपरियादानस्सेव वाराति वत्तब्बतं अरहन्ति. ‘‘विमुत्तस्मिं विमुत्तमिति ञाणं होती’’ति (म. नि. १.७८; सं. नि. ३.१२, १४) वचनतो हि पच्चवेक्खणपरिसमापनेन किलेसपरियादानं समापितं नाम होति. तं पन परिसमापनं यदि चुतिचित्तेन होति, तेनेव जीवितपरिसमापनञ्च होतीति इमाय वारचुतिसमताय किलेसपरियादानजीवितपरियादानानं अपुब्बाचरिमता होतीति आह ‘‘वारसमताया’’ति. भवङ्गं ओतरित्वा परिनिब्बायतीति एत्थ परिनिब्बानचित्तमेव भवङ्गोतरणभावेन वुत्तन्ति दट्ठब्बं.
१७. महापयोगोति महाकिरियो विपत्तिकरणमहामेघुट्ठानाकारविनासो. तिट्ठेय्याति विनासो नप्पवत्तेय्याति अत्थो.
१८. अरणीयत्ताति पयिरुपासितब्बत्ता.
२०. याय कतकिच्चता होति, ताय अग्गविज्जाय अधिगताय तेविज्जताभावो निप्परियायता, सा च आगमनवसेन सिद्धा सातिसया तेविज्जताति आह ‘‘आगमनीयमेव धुर’’न्ति.
२२. तत्थ चाति निमित्तत्थे भुम्मं, सब्बञ्ञुतञ्ञाणप्पत्तिया आधारभावे वा. तत्थेव हि सब्बञ्ञुतं पत्तो नाम होतीति.
२३. अननुस्सुतेसु धम्मेसूति च अननुस्सुतेसु सच्चेसूति अत्थो.
२४. ‘‘रूपी रूपानि पस्सती’’तिआदिके (म. नि. २.२४८; ३.३१२; पटि. म. १.२०९; ध. स. २४८) निरोधसमापत्तिअन्ते अट्ठ विमोक्खे वत्वा ‘‘यतो खो, आनन्द, भिक्खु इमे अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, आनन्द, भिक्खु उभतोभागविमुत्तो’’ति यदिपि महानिदानसुत्ते ¶ वुत्तं, तं पन उभतोभागविमुत्तसेट्ठवसेन वुत्तन्ति इध कीटागिरिसुत्तवसेन सब्बउभतोभागविमुत्तसङ्गहत्थं ‘‘अट्ठ समापत्तियो सहजातनामकायेन पटिलभित्वा विहरती’’ति आह. कीटागिरिसुत्ते ¶ हि ‘‘इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा, ते कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, पुग्गलो उभतोभागविमुत्तो’’ति (म. नि. २.१८२) अरूपसमापत्तिवसेन चत्तारो उभतोभागविमुत्ता वुत्ता, उभतोभागविमुत्तसेट्ठो च वुत्तलक्खणोपपत्तितोति. कायसक्खिम्हिपि एसेव नयो.
पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति न आसवा पञ्ञाय पस्सन्ति, दस्सनकारणा पन परिक्खीणा दिस्वा परिक्खीणाति वुत्ता. दस्सनायत्तपरिक्खयत्ता एव हि दस्सनं पुरिमकिरिया होतीति. नामनिस्सितको एसोति एसो उभतोभागविमुत्तो रूपतो मुच्चित्वा नामं निस्साय ठितो पुन ततो मुच्चनतो ‘‘नामनिस्सितको’’ति वत्वा तस्स च साधकं सुत्तं वत्वा ‘‘कायद्वयतो सुविमुत्तत्ता उभतोभागविमुत्तो’’ति आहाति अत्थो. सुत्ते हि आकिञ्चञ्ञायतनलाभिनो उपसीवब्राह्मणस्स भगवता नामकाया विमुत्तोति उभतोभागविमुत्तोति मुनि अक्खातोति.
पठमत्थेरवादे द्वीहि भागेहि विमुत्तो उभतोभागविमुत्तो, दुतियत्थेरवादे उभतो भागतो विमुत्तोति उभतोभागविमुत्तोति, ततियत्थेरवादे द्वीहि भागेहि द्वे वारे विमुत्तोति अयमेतेसं विसेसो. तत्थ विमुत्तोति किलेसेहि विमुत्तो, किलेसविक्खम्भनसमुच्छेदनेहि वा कायद्वयतो विमुत्तोति अत्थो दट्ठब्बो. अरूपावचरं पन नामकायतो च विमुत्तन्ति नीवरणसङ्खातनामकायतो विमुत्तन्ति वुत्तं होति. तञ्हि नीवरणदूरीभावेन नामकायतो रूपतण्हाविक्खम्भनेन रूपकायतो च विमुत्तत्ता एकदेसेन उभतोभागविमुत्तं नाम होतीति अरहत्तमग्गस्स पादकभूतं उभतोभागविमुत्तनामलाभस्स कारणं भवितुं युत्तन्ति अधिप्पायो.
२५. एतेसु हि एकोपि अट्ठविमोक्खलाभी न होतीति उभतोभागविमुत्तभावस्स कारणभूतं रूपकायतो विमुत्तं एकम्पि विमोक्खं ¶ अनधिगतोति अधिप्पायो. अरूपावचरेसु हि एकम्पि अधिगतो उभतोभागविमुत्तभावकारणपटिलाभतो अट्ठविमोक्खेकदेसेन तेन तंनामदाने ¶ समत्थेन ‘‘अट्ठविमोक्खलाभी’’त्वेव वुच्चति. तेनाह ‘‘अरूपावचरज्झानेसु पना’’तिआदि.
२६. फुट्ठन्तं सच्छिकरोतीति फुट्ठानं अन्तो फुट्ठन्तो, फुट्ठानं अरूपावचरज्झानानं अनन्तरो कालोति अधिप्पायो. अच्चन्तसंयोगे चेत्थ उपयोगवचनं दट्ठब्बं. फुट्ठानन्तरकालमेव सच्छिकरोति सच्छिकातब्बोपायेनाति वुत्तं होति. ‘‘एकमन्तं निसीदी’’तिआदीसु (दी. नि. १.१६५) विय भावनपुंसकं वा एतं. यो हि अरूपज्झानेन रूपकायतो नामकायेकदेसतो च विक्खम्भनविमोक्खेन विमुत्तो, तेन निरोधसङ्खातो विमोक्खो आलोचितो पकासितो विय होति, न पन कायेन सच्छिकतो. निरोधं पन आरम्मणं कत्वा एकच्चेसु आसवेसु खेपितेसु तेन सो सच्छिकतो होति, तस्मा सो सच्छिकातब्बं निरोधं यथाआलोचितं नामकायेन सच्छिकरोतीति कायसक्खीति वुच्चति, न तु विमुत्तोति एकच्चानं आसवानं अपरिक्खीणत्ता.
२७. दिट्ठत्ता पत्तोति एतेन चतुसच्चदस्सनसङ्खाताय दिट्ठिया निरोधस्स पत्ततं दीपेति. ‘‘दिट्ठन्तं पत्तो’’ति वा पाठो, दस्सनसङ्खातस्स सोतापत्तिमग्गञाणस्स अनन्तरं पत्तोति वुत्तं होति. पठमफलतो पट्ठाय हि याव अग्गमग्गा दिट्ठिप्पत्तोति.
२८. इमं पन नयं ‘‘नो’’ति पटिक्खिपित्वाति एत्थ दिट्ठिप्पत्तसद्धाविमुत्तभावप्पत्तानं पञ्ञानानत्तं वुत्तं, न पन येन विसेसेन सो विसेसो पत्तो, सो वुत्तोति इमं दोसं दिस्वा पटिक्खेपो कतोति दट्ठब्बो. आगमट्ठकथासूति च वचनेन आगमनीयनानत्तसन्निट्ठानमेव थिरं करोतीति वेदितब्बं. सद्दहन्तो विमुत्तोति एतेन सब्बथा अविमुत्तस्सपि सद्धामत्तेन विमुत्तभावं दस्सेति. सद्धाविमुत्तोति वा सद्धाय अधिमुत्तोति अत्थो.
२९. पञ्ञं वाहेतीति पञ्ञं सातिसयं पवत्तेतीति अत्थो. पञ्ञा इमं पुग्गलं वहतीति निब्बानाभिमुखं गमेतीति अत्थो.
३१. एवं ¶ मग्गक्खणेपीति अयं अपि-सद्दो कस्मा वुत्तो, ननु अरियेन अट्ठङ्गिकेन मग्गेन समन्नागतो मग्गक्खणे एव होतीति तदा एव सोतापन्नो नामाति आपन्नन्ति? नापन्नं ¶ . मग्गेन हि अत्तना सदिसस्स अट्ठङ्गिकस्स वा सत्तङ्गिकस्स वा फलस्स सोतोति नामं दिन्नन्ति तेनपि समन्नागतस्स सोतापन्नभावतो, सोतेन वा मग्गेन पवत्तेतुं अपरिहीनेन फलट्ठोपि समन्नागतो एव नाम, न च तेन पठममग्गक्खणे विय सोतो समापज्जियमानो, तस्मा समापन्नसोतत्ता पठमफलतो पट्ठाय ‘‘सोतापन्नो’’ति वत्तुं युत्तो. वुत्तञ्हि ‘‘ये केचि, भिक्खवे, मयि अवेच्चप्पसन्ना, सब्बे ते सोतापन्ना. तेसं सोतापन्नानं पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा’’ति (अ. नि. १०.६४). तत्थ दुतियफलट्ठादीनं विसुं नामं अत्थीति पठमफलट्ठो एव इतरेहि विसेसियमानो ‘‘सोतापन्नो’’ति वत्तुं युत्तोति सो एव इधाधिप्पेतो. पटिलद्धमग्गेन बुज्झतीति एतेन पटिलद्धमग्गस्स चतुसच्चपच्चवेक्खणादीनं उपनिस्सयभावं दस्सेति. सम्बोधि परं अयनं निस्सयो एतस्साति हि सम्बोधिपरायणोति. दुतियेनत्थेन सम्बोधि परं अयनं गति एतस्साति सम्बोधिपरायणो.
३२. केवलेन कुलसद्देन महाकुलमेव वुच्चतीति आह ‘‘महाभोगकुलेसुयेव निब्बत्ततीति अत्थो’’ति.
३३. खन्धबीजं नाम पटिसन्धिविञ्ञाणं. इहट्ठकनिज्झानिकवसेनेव इमस्मिं ठाने कथिताति सज्झानको अज्झत्तसंयोजनसमुच्छेदे अकतेपि अनागामिसभागो अनावत्तिधम्मो इध गणनूपगो न होति, हेट्ठा उपरि च संसरणको कामभवगतो हीनज्झानको इध गणनूपगोति अधिप्पायो.
३४. यं वत्तब्बन्ति ‘‘द्वीहि कारणेहि तनुभावो वेदितब्बो’’तिआदि यं वत्तब्बं सियाति अत्थो.
३६. उपपन्नं वा समनन्तराति उपपन्नं वा एतेन पुग्गलेन होति, अथ समनन्तरा अरियमग्गं सञ्जनेति. अप्पत्तं वा वेमज्झं आयुप्पमाणन्ति आयुप्पमाणं तस्स पुग्गलस्स वेमज्झं अप्पत्तं होति, एत्थन्तरे अरियमग्गं ¶ सञ्जनेतीति अयमेत्थ पाळिअत्थो. अट्ठकथायं पन ‘‘अप्पत्वा पब्बतं नदी’’ति विय आयुप्पमाणं वेमज्झं अप्पत्तं वा हुत्वाति परसद्दयोगे परतो भूतो हुत्वा सद्दो वचनसेसभूतो पयुत्तोति वेदितब्बो.
३७. उपहच्चाति ¶ एतस्स उपगन्त्वाति अत्थो, तेन वेमज्झातिक्कमो कालकिरियोपगमनञ्च सङ्गहितं होति. तेन वुत्तं ‘‘अतिक्कमित्वा वेमज्झ’’न्तिआदि.
४०. उद्धंवाहिभावेनाति उद्धं वहतीति उद्धंवाही, तण्हासोतं वट्टसोतं वा, तस्स भावो, तेन उद्धंवाहिभावेनाति वुत्तं होति. अविहेसु उद्धंसोतो यदिपि तत्थ परिनिब्बायी न होति, यत्थ वा तत्थ वा गन्त्वा परिनिब्बायतु, परिनिब्बायिनो पन तस्स असङ्खारपरिनिब्बायिता ससङ्खारपरिनिब्बायिता च अत्थीति तत्थ दस अनागामिनो वुत्ता, एवं अतप्पादीसुपि. अनुपहच्चतलाति अप्पत्ततला. असङ्खारससङ्खारपरिनिब्बायीनं लहुसालहुसगतिका एव परित्तविपुलतिणकट्ठझापकपप्पटिकासदिसता वेदितब्बा, न उप्पज्जित्वाव निब्बायनकादीहि अधिमत्तता विय समुद्दं पत्वा निब्बायनकतो अनधिमत्तता विय च अन्तरा उपहच्चपरिनिब्बायीहि उद्धंसोततो च अधिमत्तानधिमत्तता. ते एव हि असङ्खारससङ्खारपरिनिब्बायिनोति. ततो महन्ततरेति वचनं तिणकट्ठझापनसमत्थपप्पटिकादस्सनत्थं, न अधिमत्त नाधिमत्तदस्सनत्थन्ति.
नो चस्स नो च मे सियाति अविज्जासङ्खारादिकं हेतुपञ्चकं नो च अस्स, विञ्ञाणादिकं इदं फलपञ्चकं वत्तमानं नो च मे सियाति अत्थो. तेन अतीतभवसंसिद्धितो दुक्खसमुदयतो इमस्स दुक्खस्स पवत्तिदस्सनतो पच्चयसमुदयट्ठेन खन्धानं उदयदस्सनपटिपत्ति वुत्ता होति. न भविस्सति, न मे भविस्सतीति यदि एतरहि हेतुपञ्चकं न भविस्सति, अनागते फलपञ्चकं न मे भविस्सतीति अत्थो. एतेन पच्चयनिरोधट्ठेन वयदस्सनपटिपत्ति वुत्ता होति, एतरहि अनागते च अत्तत्तनियनिवारणवसेन सुञ्ञतापटिपत्ति वा चतूहिपि वुत्ता. यदत्थीति यं अत्थि. भूतन्ति ससभावं निब्बत्तं वा यथादिट्ठउदयब्बयं यथादिट्ठसुञ्ञतं वा खन्धपञ्चकं परिकप्पितइत्थिपुरिससत्तादिभावरहितं नामरूपमत्तन्ति अत्थो. विवट्टानुपस्सनाय विवट्टमानसो तं भूतं पजहामीति ¶ उपेक्खं पटिलभति, सङ्खारुपेक्खाञाणेन उपेक्खको होतीति वुत्तं होति.
भवे न रज्जति, सम्भवे न रज्जतीति अविसिट्ठे विसिट्ठे च भवे न रज्जतीति केचि वदन्ति. पच्चुप्पन्नो पन भवो भवो, अनागतो जातिया गहणेन गहितो सम्भवोति वेदितब्बो. अथ वा भवोति भूतमेव वुच्चति, सम्भवो तदाहारो, तस्मिं द्वये न रज्जतीति सेक्खपटिपत्तिं दस्सेति ¶ . भूते हि ससम्भवे च विरागो सेक्खपटिपत्ति. यथाह ‘‘भूतमिदन्ति, भन्ते, यथाभूतं सम्मप्पञ्ञाय पस्सति, भूतमिदन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. तदाहारसम्भवन्ति यथाभूतं…पे… दिस्वा तदाहारसम्भवस्स निब्बिदाय…पे… पटिपन्नो होति. तदाहारनिरोधाय यं भूतं, तं निरोधधम्मन्ति यथाभूतं…पे… दिस्वा निरोधधम्मस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. एवं खो, भन्ते, सेक्खो होती’’ति (सं. नि. २.३१). अथुत्तरीति अथ एवं अरज्जमानो उत्तरि सन्तं पदं निब्बानं अनुक्कमेन मग्गपञ्ञाय सम्मा पस्सति, तञ्च ख्वस्स पदं न सब्बेन सब्बं सच्छिकतं चतुत्थमग्गेनेव सच्छिकातब्बस्स तस्स तेन असच्छिकतत्ता.
एककनिद्देसवण्णना निट्ठिता.
२. दुकनिद्देसवण्णना
६३. कस्सचि किलेसस्स अविक्खम्भितत्ता कस्सचि कथञ्चि अविमुत्तो कामभवो अज्झत्तग्गहणस्स विसेसपच्चयोति अज्झत्तं नाम. तत्थ बन्धनं अज्झत्तसंयोजनं, तेन सम्पयुत्तो अज्झत्तसंयोजनो.
८३. कारणेन विना पवत्तहितचित्तो अकारणवच्छलो. अनागतम्पि पयोजनं अपेक्खमानो पुरिमग्गहितं तं कतं उपादाय कतञ्ञू एव नाम होति, न पुब्बकारीति आह ‘‘करिस्सति मे’’तिआदि. तमोजोतिपरायणो पुञ्ञफलं अनुपजीवन्तो एव पुञ्ञानि करोतीति ‘‘पुब्बकारी’’ति वुत्तो. ‘‘इणं देमी’’ति सञ्ञं करोतीति एवंसञ्ञं अकरोन्तोपि करोन्तो विय होतीति अत्थो.
८६. अच्छमंसं ¶ लभित्वा सूकरमंसन्ति न कुक्कुच्चायतीति अच्छमंसन्ति जानन्तोपि सूकरमंसन्ति न कुक्कुच्चायति, मद्दित्वा वीतिक्कमतीति वुत्तं होति.
९०. तित्तोति निट्ठितकिच्चताय निरुस्सुक्को.
दुकनिद्देसवण्णना निट्ठिता.
३. तिकनिद्देसवण्णना
९१. सेससंवरभेदेनाति ¶ मनोसंवरभेदेन, सतिसंवरादिभेदेन वा. अकुसलसीलसमन्नागमेनाति ‘‘कतमे च थपति अकुसला सीला? अकुसलं कायकम्मं अकुसलं वचीकम्मं पापको आजीवो’’ति वुत्तेहि समन्नागमेन. तस्स हि…पे… एवं सासङ्कसमाचारो होतीति एवं सासङ्को समाचारो होतीति अत्थो.
९४. समानविसयानं पुग्गलानं विसेसदस्सनवसेन ‘‘कायसक्खी’’तिआदिकं वुत्तं.
१०७. समाधि वा आदीति लोकुत्तरधम्मा हि परमत्थतो सासनन्ति तदत्थो पादकसमाधि तस्स आदि वुत्तो, तदासन्नत्ता विपस्सना, तस्स मूलेकदेसत्ता मग्गो.
१०८. उच्छङ्गो विय उच्छङ्गपञ्ञो पुग्गलो दट्ठब्बोति उच्छङ्गसदिसपञ्ञताय एव पञ्ञा विय पुग्गलोपि उच्छङ्गो विय होति, तस्मिं धम्मानं अचिरट्ठानतोति अधिप्पायेन वुत्तं. वक्खति हि ‘‘उच्छङ्गसदिसपञ्ञोतिअत्थो’’ति.
१०९. यथा च उच्छङ्गसदिसा पञ्ञा, एवं निक्कुज्जकुम्भसदिसा पञ्ञा एवाति दट्ठब्बो, तत्थ धम्मानं अनवट्ठानतो.
११३. चिरट्ठानतो थिरट्ठानतो च पासाणलेखसदिसा परापराधनिब्बत्ता कोधलेखा यस्स सो पासाणलेखूपमसमन्नागतो पासाणलेखूपमोति वुत्तो, एवं इतरेपि.
११८. सुतादिवत्थुरहितो ¶ तुच्छमानो नळो वियाति ‘‘नळो’’ति वुच्चति, सो उग्गतो नळो एतस्साति उन्नळो.
१२२. ‘‘सीलकथा च नो भविस्सती’’ति एत्थ वुत्तं सीलकथाभवनं पठमारम्भोपि दुस्सीलेन सह न होतीति दस्सेन्तो आह नेव सीलकथा होती’’ति.
१२३. तत्थ ¶ तत्थाति तस्मिं तस्मिं अनुग्गहेतब्बे पञ्ञाय सोधेतब्बे च वड्ढेतब्बे च अधिकसीलं निस्साय उप्पन्नपञ्ञाय अनुग्गण्हाति नामाति अत्थो.
१२४. गूथकूपो विय दुस्सील्यन्ति एतेन दुस्सील्यस्स गूथसदिसत्तमेव दस्सेति.
१३०. नो च सम्मा पञ्ञपेतुं सक्कोन्तीति येभुय्येन न सक्कोन्तीति इममत्थं सन्धाय वुत्तं, उप्पन्ने तथागते तस्मिं अनादरियं कत्वा समापत्तिं उप्पादेतुं वायमन्तस्स असमत्थभावं वा. तित्थिया वा पूरणादयो अधिप्पेता.
तिकनिद्देसवण्णना निट्ठिता.
४. चतुक्कनिद्देसवण्णना
१३३. परेन कतं दुस्सील्यं आणत्तिया अत्तना च पयोगेन कतन्ति आणत्तिया पापस्स दायादो ‘‘ततो उपड्ढस्स दायादो’’ति वुत्तो.
१४५. अयन्ति ‘‘तेसु पठमो’’तिआदिकं नयं वदति.
१४८. देसनाय धम्मानं ञाणस्स आपाथभावसम्पादनं ञाणुग्घाटनं. सह उदाहटवेलायाति उदाहटवेलाय सद्धिं तस्मिं काले अनतिक्कन्ते एवाति अत्थो.
१५२. तन्ति अनन्तरवचनं वदति. ‘‘कतमो लोको’’ति वुत्ते ‘‘पञ्चुपादानक्खन्धा’’ति महन्तं अत्थं सङ्गहित्वा ठितवचनं अत्थयुत्तं. लुज्जतीति लोकोति कारणयुत्तं.
१५६. सहितासहितस्साति ¶ सहितासहितेति अत्थो, सहितासहितस्स परिच्छिन्दनेति वा ¶ . द्वेयेवाति दुतियचतुत्थायेव. देसकसावकसम्पत्तिया बोधेतुं समत्थताय सभावधम्मकथिका, सच्चधम्मकथिकाति अत्थो.
१५७. कुसलधम्मेहि चित्तस्स वासनाभावना वासधुरं. अयं पापपुग्गलोति चतुत्थो वुत्तो, न पठमो. पठमो हि अविसंवादेतुकामो वेरञ्जब्राह्मणसदिसो अधिप्पेतोति.
१५९. पुग्गलेपि अरियानं अभिक्कमनादिसदिसताति पुग्गले अभिक्कमनादीनं अरियानं अभिक्कमनादिसदिसताति अत्थो, अरियानं अभिक्कमनादिना पुग्गलस्स सदिसताति वा सदिसाभिक्कमनादिताति अत्थो.
१६६. दुस्सीलं ‘‘दुस्सीलो’’ति वदन्तो भूतं भासति नाम. पाणातिपातेन दुस्सीलं अदिन्नादानेन दुस्सीलोति अवत्वा पाणातिपातेनेवाति वदन्तो तच्छं भासति नाम. यमिदं ‘‘कालेना’’ति वुत्तं, तत्र तस्मिं वचने, यो ‘‘कालेन भणती’’ति वुत्तो, सो कीदिसोति दस्सनत्थं ‘‘कालञ्ञू होती’’तिआदि वुत्तन्ति दस्सेन्तो ‘‘यमिदं कालेनाति वुत्तं, तत्र यो पुग्गलो’’तिआदिमाह.
१६८. आगमनविपत्ति नाम कम्मं, पुब्बुप्पन्नपच्चयविपत्ति सुक्कसोणितं. पवत्ते, पवत्तस्स वा पच्चया पवत्तपच्चया, आहारादयो. जोतेतीति जोति, आलोको. कुलसम्पत्तियादीहि जोतमानो च जोति वियाति जोति.
१७३. पहीनावसिट्ठकिलेसपच्चवेक्खणापि येहि किलेसेहि विमुत्तो अविमुत्तो च, तेसं दस्सनवसेन विमुत्तिदस्सनमेव होतीति आह ‘‘विमुत्तिञाणदस्सनं एकूनवीसतिविधं पच्चवेक्खणञाण’’न्ति.
१७४. यानि कानिचि तन्तावुतानन्ति तन्तावुतानं वत्थानं यानि कानिचि वत्थानीति वुत्तं होति. सायं ततियं अस्साति सायततियो. अनुयुञ्जनं अनुयोगो. तं अनुयुत्तोति उपयोगवचनं दट्ठब्बं, भावनपुंसकं वा.
१७८. तत्थ ¶ ¶ सिक्खनभावेनाति सिक्खाय साजीवे च सिक्खनभावेन. सिक्खं परिपूरेन्तोति सीलसंवरं परिपूरेन्तो. साजीवञ्च अवीतिक्कमन्तोति ‘‘नामकायो पदकायो निरुत्तिकायो ब्यञ्जनकायो’’ति वुत्तं सिक्खापदं भगवतो वचनं अवीतिक्कमन्तो हुत्वाति अत्थो. इदमेव च द्वयं ‘‘सिक्खन’’न्ति वुत्तं. तत्थ साजीवानतिक्कमो सिक्खापारिपूरिया पच्चयो. ततो हि याव मग्गा संवरपारिपूरी होतीति. विनासनभावतोति हिंसनभावतो. हलिद्दिरागो विय न थिरकथो होतीति एत्थ कथाय अट्ठितभावेन हलिद्दिरागसदिसता वेदितब्बा, न पुग्गलस्स.
१७९. दारुमासकोति ये वोहारं गच्छन्तीति इति-सद्देन एवंपकारे दस्सेति. अञ्ञं दस्सेत्वा अञ्ञस्स परिवत्तनन्ति दसग्घनकं वत्थयुगं दस्सेत्वा तस्स अजानन्तस्स पञ्चग्घनकस्स दानं.
१८१. अविकिण्णसुखन्ति रूपादीसु सुभादिपरिकप्पनवसेन अविसटसुखं.
१८७. खन्धधम्मेसु अनिच्चादिवसेन पवत्ता विपस्सना मग्गफललाभेन पटिलद्धा नाम होति तदलाभेन अनवट्ठानतोति मग्गफललाभी एव ‘‘अधिपञ्ञाधम्मविपस्सनालाभी’’ति वुत्तो, मग्गफलञाणमेव च अधिकपञ्ञाभावतो चतुसच्चधम्मे सब्बधम्मस्स वरे निब्बाने एव वा विसिट्ठदस्सनभावतो च अधिपञ्ञाधम्मविपस्सनाति दट्ठब्बा.
१८९. सुतेन अनुपपन्नोति यथासुतेन वा अत्थेन वा न समन्नागतोति अत्थो.
चतुक्कनिद्देसवण्णना निट्ठिता.
५. पञ्चकनिद्देसवण्णना
१९१. पठमपञ्चके उद्देसेनेव पुग्गलविभागो विञ्ञायतीति यथा तेसु पटिपज्जितब्बं ¶ , ताय पटिपत्तिया ते विभजन्तो ‘‘तत्र य्वाय’’न्तिआदिमाह. आरम्भसद्दोति आरम्भकिरियावाचको सद्दोति अत्थो. फलुप्पत्तिया ¶ मग्गकिच्चं निट्ठितं होतीति ‘‘मग्गकिच्चवसेन फलमेव वुत्त’’न्ति आह. आयाचनसाधूति न पसंसनादिसाधूति अत्थो.
१९२. आदितो धेय्यं ठपेतब्बं आधेय्यं, दस्सनसवनपटिवचनदानवसेन मुखेन विय पवत्तं गहणं मुखन्ति दट्ठब्बं. तं मुखं आधेय्यं, गहणत्थं पकतिमुखमेव वा आधेय्यं यस्स सो आधेय्यमुखो, अविचारेत्वा आदिकथाय एव ठपितगहणोति वुत्तं होति.
१९९. गवा खीरं अग्गमक्खायतीति न एवं सम्बन्धो, उप्पत्तितो पन पञ्च गोरसे दस्सेत्वा तेसु सप्पिमण्डस्स अग्गभावदस्सनत्थं ‘‘गवा खीर’’न्तिआदि वुत्तं. तेनाह ‘‘गावितो खीरं नाम होती’’तिआदि.
पञ्चकनिद्देसवण्णना निट्ठिता.
६. छक्कनिद्देसवण्णना
२०२. छक्के एकन्ततो पाकटा सम्मासम्बुद्धादयो ते यथावुत्तगुणा पुग्गलाति दस्सेन्तो ‘‘सम्मासम्बुद्धो तेन दट्ठब्बो’’तिआदिमाह. तत्थ तेनाति सामं सच्चाभिसमयो तत्थ च सब्बञ्ञुतप्पत्तिबलेसु च वसिभावप्पत्तीति एतेन सब्बेन समुदितेन. ‘‘सब्बञ्ञुतञ्ञाणेना’’ति पन वुत्ते सब्बमिदं सङ्गहितं होति सामं सच्चाभिसमयेन बलेसु च वसिभावप्पत्तिया च विना सब्बञ्ञुतञ्ञाणस्स अभावा, तस्मा अट्ठकथायं ‘‘सब्बञ्ञुतञ्ञाणेना’’ति एत्तकमेव वुत्तं. तत्थ अनाचरियकेन अत्तना उप्पादितेनाति वचनेन सब्बञ्ञुतञ्ञाणस्स साचरियकत्तं परतो उप्पत्तिञ्च पटिसेधेति, न साचरियकं परेहि उप्पादितञ्च सब्बञ्ञुतञ्ञाणं. न हि तं तादिसं निवारेतब्बं अत्थीति.
छक्कनिद्देसवण्णना निट्ठिता.
७. सत्तकनिद्देसवण्णना
२०३. सद्धा ¶ ¶ नाम साधुलद्धिकाति उम्मुज्जतीति एतेन कुसलेसु धम्मेसु अन्तोगधा, बोधिपक्खियधम्मेसु वा अधिमोक्खभूता सद्धा साधूति उम्मुज्जमानं कुसलं दस्सेति, एवं हिरीयादीसु च. कुसलेसु धम्मेसूति एत्थ भुम्मनिद्देसो तदन्तोगधताय तदुपकारताय वा वेदितब्बो. एत्थ च उम्मुज्जति साहु सद्धा कुसलेसु धम्मेसूतिआदिना सद्धादीनं उम्मुज्जनपञ्ञाय सद्धादीनं उप्पत्तिं दस्सेति. तेनेव ‘‘तस्स सा सद्धा नेव तिट्ठती’’तिआदि वुत्तं. ‘‘साहु सद्धा कुसलेसु धम्मेसू’’ति वा उम्मुज्जनस्स उपकारकं आनिसंसदस्सनं वत्वा ‘‘उम्मुज्जती’’ति एतेन सद्धासङ्खातमेव उम्मुज्जनं दस्सितन्ति वेदितब्बं. चङ्कवारेति रजकानं खारपरिसावने. एककम्मनिब्बत्ता पटिसन्धिभवङ्गचुतिसन्तति एको चित्तवारोति चुतितो अनन्तरो यथागहितो दुतियो होतीति आह ‘‘दुतियचित्तवारेना’’ति. उम्मुज्जित्वा ठितादयो चत्तारो ताय ताय जातिया अरहत्तं असच्छिकरोन्ता अनेके पुग्गला वेदितब्बा, सच्छिकरोन्तो पन एकोपि पुब्बभागे ततियपुग्गलादिभावं आपज्जित्वा अन्ते सत्तमपुग्गलो होतीति.
सत्तकनिद्देसवण्णना निट्ठिता.
१०. दसकनिद्देसवण्णना
२०९. पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठाति एत्थ ये सोतापन्नादयो रूपारूपभवे उपपज्जित्वा परिनिब्बायिस्सन्ति, ते इध विहाय निट्ठापक्खं भजमानापि अज्झत्तसंयोजनानं असमुच्छिन्नत्ता पुथुज्जनसाधारणे च ठाने उपपत्तिया न गहिता. असाधारणट्ठानुप्पत्तिवसेन पन अन्तरापरिनिब्बायीआदयो एव ‘‘इध विहाय निट्ठा’’ति वुत्ताति वेदितब्बाति.
दसकनिद्देसवण्णना निट्ठिता.
पुग्गलपञ्ञत्तिपकरण-मूलटीका समत्ता.