📜

कथावत्थुपकरण-मूलटीका

गन्थारम्भकथावण्णना

कथानंवत्थुभावतोति कथासमुदायस्स पकरणस्स अत्तनो एकदेसानं ओकासभावं वदति. समुदाये हि एकदेसा अन्तोगधाति. येन पकारेन सङ्खेपेन अदेसयि, तं दस्सेन्तो ‘‘मातिकाठपनेनेव ठपितस्सा’’ति आह.

निदानकथावण्णना

अनुपादिसेसाय निब्बानधातुया परिनिब्बायीति परिनिब्बानमेव परिनिब्बानस्स परिनिब्बानन्तरतो विसेसनत्थं करणभावेन वुत्तं. याय वा निब्बानधातुया अधिगताय पच्छिमचित्तं अप्पटिसन्धिकं जातं, सा तस्स अप्पटिसन्धिवूपसमस्स करणभावेन वुत्ताति. दुब्बलपक्खन्ति न काळासोकं विय बलवन्तं, अथ खो एकमण्डलिकन्ति वदन्ति. धम्मवादीअधम्मवादीविसेसजननसमत्थाय पन पञ्ञाय अभावतो दुब्बलता वुत्ता. तेसंयेवाति बाहुलियानमेव , बहुस्सुतिकातिपि नामं. भिन्नकाति मूलसङ्गीतितो मूलनिकायतो वा भिन्ना, लद्धिया सुत्तन्तेहि लिङ्गाकप्पेहि च विसदिसभावं गताति अत्थो.

मूलसङ्गहन्ति पञ्चसतिकसङ्गीतिं. अञ्ञत्र सङ्गहितातिआदीसु दीघादीसु अञ्ञत्र सङ्गहिततो सुत्तन्तरासितो तं तं सुत्तं निक्कड्ढित्वा अञ्ञत्र अकरिंसूति वुत्तं होति. सङ्गहिततो वा अञ्ञत्र असङ्गहितं सुत्तं अञ्ञत्र कत्थचि अकरिंसु, अञ्ञं वा अकरिंसूति अत्थो. अत्थं धम्मञ्चाति पाळिया अत्थं पाळिञ्च. विनये निकायेसु च पञ्चसूति विनये च अवसेसपञ्चनिकायेसु च.

‘‘द्वेपानन्द , वेदना वुत्ता मया परियायेना’’तिआदि (म. नि. २.८९) परियायदेसितं. उपेक्खावेदना हि सन्तस्मिं पणीते सुखे वुत्ता भगवताति अयञ्हेत्थ परियायो. ‘‘तिस्सो इमा, भिक्खवे, वेदना सुखा दुक्खा उपेक्खा वेदना’’तिआदि (सं. नि. ४.२४९-२५१) निप्परियायदेसितं. वेदनासभावो हि तिविधोति अयमेत्थ निप्परियायता. ‘‘सुखापि वेदना अनिच्चा सङ्खता’’तिआदि (दी. नि. २.१२३) नीतत्थं. ‘‘यं किञ्चि वेदयितं, सब्बं तं दुक्ख’’न्तिआदि (सं. नि. २.३२) नेय्यत्थं. ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे’’तिआदिकं (अ. नि. ९.२१) अञ्ञं सन्धाय भणितं गहेत्वा अञ्ञं अत्थं ठपयिंसु. ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’तिआदिकं (कथा. २७०) सुत्तञ्च अञ्ञं सन्धाय भणितं अत्थञ्च अञ्ञं ठपयिंसूति एवमेत्थ अत्थो दट्ठब्बो. ‘‘अत्थेकच्चो पुग्गलो अत्तहिताय पटिपन्नो’’तिआदि (पु. प. मातिका ४.२४) ब्यञ्जनच्छायाय सण्हसुखुमं सुञ्ञतादिअत्थं बहुं विनासयुं.

विनयगम्भीरन्ति विनये गम्भीरञ्च एकदेसं छड्डेत्वाति अत्थो. किलेसविनयेन वा गम्भीरं एकदेसं सुत्तं छड्डेत्वाति अत्थो. पतिरूपन्ति अत्तनो अधिप्पायानुरूपं सुत्तं, सुत्तपतिरूपकं वा असुत्तं. एकच्चे अट्ठकथाकण्डमेव विस्सज्जिंसु, एकच्चे सकलं अभिधम्मपिटकन्ति आह ‘‘अत्थुद्धारं अभिधम्मं छप्पकरण’’न्ति. कथावत्थुस्स सविवादत्तेपि अविवादानि छप्पकरणानि पठितब्बानि सियुं, तानि नप्पवत्तन्तीति हि दस्सनत्थं ‘‘छप्पकरण’’न्ति वुत्तन्ति. ततियसङ्गीतितो वा पुब्बे पवत्तमानानं वसेन ‘‘छप्पकरण’’न्ति वुत्तं . अञ्ञानीति अञ्ञानि अभिधम्मपकरणादीनि. नामन्ति यं बुद्धादिपटिसंयुत्तं न होति मञ्जुसिरीतिआदिकं, तं निकायनामं. लिङ्गन्ति निवासनपारुपनादिविसेसकतं सण्ठानविसेसं. सिक्कादिकं परिक्खारं. आकप्पो ठानादीसु अङ्गट्ठपनविसेसो दट्ठब्बो. करणन्ति चीवरसिब्बनादिकिच्चविसेसो.

सङ्कन्तिकस्सपिकेन निकायेन वादेन वा भिन्ना सङ्कन्तिकाति अत्थो. सङ्कन्तिकानं भेदा सुत्तवादी अनुपुब्बेन भिज्जथ भिज्जिंसूति अत्थो. भिन्नवादेनाति भिन्ना वादा एतस्मिन्ति भिन्नवादो, तेन अभिन्नेन थेरवादेन सह अट्ठारस होन्तीति वुत्तं होति. भिन्नवादेनाति वा भिन्नाय लद्धिया अट्ठारस होन्ति, ते सब्बेपि सहाति अत्थो. थेरवादानमुत्तमोति एत्थ थेर-इति अविभत्तिको निद्देसो. थेरानं अयन्ति थेरो. को सो? वादो. थेरो वादानमुत्तमोति अयमेत्थ अत्थो.

उप्पन्ने वादे सन्धाय ‘‘परप्पवादमथन’’न्ति आह. आयतिं उप्पज्जनकवादानं पटिसेधनलक्खणभावतो ‘‘आयतिलक्खण’’न्ति वुत्तं.

निदानकथावण्णना निट्ठिता.

महावग्गो

१. पुग्गलकथा

१. सुद्धसच्चिकट्ठो

१. अनुलोमपच्चनीकवण्णना

. मायाय अमणिआदयो मणिआदिआकारेन दिस्समाना ‘‘माया’’ति वुत्ता. अभूतेन मणिउदकादिआकारेन गय्हमाना मायामरीचिआदयो अभूतञ्ञेय्याकारत्ता असच्चिकट्ठा. यो तथा न होति, सो सच्चिकट्ठोति दस्सेन्तो आह ‘‘माया…पे… भूतत्थो’’ति. अनुस्सवादिवसेन गय्हमानो तथापि होति अञ्ञथापीति तादिसो ञेय्यो न परमत्थो, अत्तपच्चक्खो पन परमत्थोति दस्सेन्तो आह ‘‘अनुस्सवा…पे… उत्तमत्थो’’ति.

छलवादस्साति अत्थीति वचनसामञ्ञेन अत्थीति वुत्तेहि रूपादीहि सामञ्ञवचनस्साति अधिप्पायो. ‘‘सो सच्चि…पे… लद्धिं गहेत्वा आमन्ताति पटिजानाती’’ति वचनतो पन ‘‘छलवादस्सा’’ति न सक्का वत्तुं. न हि लद्धि छलन्ति. ओकासं अददमानोति पतिट्ठं पच्छिन्दन्तो. यदि सच्चिकट्ठेन उपलब्भति, रूपादयो विय उपलब्भेय्य, तथा अनुपलब्भनीयतो न तव वादो तिट्ठतीति निवत्तेन्तोति अधिप्पायो. तं सन्धायाति ‘‘यो सच्चिकट्ठो’’ति एत्थ वुत्तो यो सच्चिकट्ठो, सो सप्पच्चयादिभावेन दीपितो ‘‘रूपञ्च उपलब्भती’’तिआदीसु आगतो धम्मप्पभेदोति दस्सेति.

‘‘तेनसच्चिकट्ठपरमत्थेना’’ति वत्वा ‘‘तेनाकारेना’’ति वदतो अयमधिप्पायो – सच्चिकट्ठपरमत्थाकारेन उपलब्भमानं सच्चिकट्ठपरमत्थेन उपलब्भमानं नाम होतीति. अञ्ञथा ततोति तस्स तेनाकारेनाति वत्तब्बं सिया. को पनेतिस्सा पुरिमपुच्छाय च विसेसोति? पुरिमपुच्छाय सत्तपञ्ञासविधो धम्मप्पभेदो यथा भूतेन सभावत्थेन उपलब्भति, एवं पुग्गलो उपलब्भतीति वुत्तं. इध पन भूतसभावत्थेन उपलब्भमानो सो धम्मप्पभेदो येन रुप्पनादिसप्पच्चयादिआकारेन उपलब्भति, किं तेनाकारेन पुग्गलोपि उपलब्भतीति एस विसेसो. यथा पन रूपं विय भूतसभावत्थेन उपलब्भमाना वेदना न रुप्पनाकारेन उपलब्भति, एवं धम्मप्पभेदो विय भूतसभावत्थेन उपलब्भमानो पुग्गलो न रुप्पनादिसप्पच्चयादिआकारेन उपलब्भतीति सक्का परवादिना वत्तुन्ति अचोदनीयं एतं सिया. अवजाननञ्च तस्स युत्तन्ति निग्गहो च न कातब्बो. धम्मप्पभेदतो पन अञ्ञस्स सच्चिकट्ठस्स असिद्धत्ता धम्मप्पभेदाकारेनेव चोदेति. अवजाननेनेव निग्गहं दस्सेति. अनुजाननावजाननपक्खा सामञ्ञविसेसेहि पटिञ्ञापटिक्खेपपक्खा अनुलोमपटिलोमपक्खा पठमदुतियनयाति अयमेतेसं विसेसो वेदितब्बो.

‘‘तेन वत रे वत्तब्बे’’ति वदन्तो वत्तब्बस्स अवचने दोसं पापेतीति इमिना अधिप्पायेन ‘‘निग्गहस्स पापितत्ता’’ति वुत्तन्ति दट्ठब्बं. ‘‘एवमेतं निग्गहस्स च अनुलोमपटिलोमतो चतुन्नं पापनारोपनञ्च वुत्तत्ता उपलब्भतीतिआदिकं अनुलोमपञ्चकं नामा’’ति वुत्तं, अनुलोमपटिलोमतो पन द्वीहि ठपनाहि सह सत्तकेन भवितब्बं, तंवज्जने वा कारणं वत्तब्बं. यं पन वक्खति ‘‘ठपना नाम परवादीपक्खस्स ठपनतो ‘अयं तव दोसो’ति दस्सेतुं ठपनमत्तमेव होति, न निग्गहस्स वा पटिकम्मस्स वा पाकटभावकरण’’न्ति (कथा. अट्ठ. २). तेनाधिप्पायेन इधापि ठपनाद्वयं वज्जेति. यथा पन तत्थ पटिकम्मपञ्चकभावं अवत्वा पटिकम्मचतुक्कभावं वक्खति, एवमिधापि निग्गहचतुक्कभावो वत्तब्बो सिया. सुद्धिकनिग्गहस्स पन निग्गहप्पधानत्ता उद्देसभावेन वुत्तो निग्गहोव विसुं वुत्तोति दट्ठब्बो. ये पन ‘‘अयथाभूतनिग्गहत्ता तत्थ पटिकम्मं विसुं न वुत्त’’न्ति वदन्ति, तेसं दुतिये वादमुखे निग्गहचतुक्कभावो पटिकम्मपञ्चकभावो च आपज्जति.

. अत्तना अधिप्पेतं सच्चिकट्ठमेवाति सम्मुतिसच्चं सन्धायाति अधिप्पायो. वक्खति हि ‘‘सुद्धसम्मुतिसच्चं वा परमत्थमिस्सकं वा सम्मुतिसच्चं सन्धाय ‘यो सच्चिकट्ठो’ति पुन अनुयोगो परवादिस्सा’’ति (कथा. अट्ठ. ६). तत्थ यदि परवादिना अत्तना अधिप्पेतसच्चिकट्ठो सम्मुतिसच्चं, सम्मुतिसच्चाकारेन पुग्गलो उपलब्भतीति वदन्तेन समानलद्धिको नप्पटिसेधितब्बो, कथा एवायं नारभितब्बा. अथ सकवादिना अत्तना च अधिप्पेतसच्चिकट्ठंयेव सन्धाय परवादी ‘‘यो सच्चिकट्ठो’’तिआदिमाहाति अयमत्थो. सकवादिना सम्मुतिसच्चंयेव सच्चिकट्ठोति अधिप्पेतन्ति आपज्जति. यदि उभयं अधिप्पेतं, पुन ‘‘सम्मुतिसच्चपरमत्थसच्चानि वा एकतो कत्वापि एवमाहा’’ति न वत्तब्बं सियाति. यदि च द्वेपि सच्चानि सच्चिकट्ठपरमत्था, सच्चिकट्ठेकदेसेन उपलद्धिं इच्छन्तेन ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’तिआदि अनुयोगो न कातब्बो, न च सच्चिकट्ठेकदेसेन अनुयोगो युत्तो. न हि वेदयिताकारेन उपलब्भमाना वेदना रुप्पनाकारेन उपलब्भतीति अनुयुञ्जितब्बा, न च परवादी रुप्पनादिसभावं पुग्गलं इच्छति, अथ खो सच्चिकट्ठपरमत्थमेवाति. परमत्थसच्चतो अञ्ञस्मिं सच्चिकट्ठे विज्जमाने नास्स परमत्थसच्चता अनुयुञ्जितब्बा. असच्चिकट्ठे सच्चिकट्ठवोहारं आरोपेत्वा तं सन्धाय पुच्छतीति वदन्तानं वोहरितसच्चिकट्ठस्स अत्तना अधिप्पेतसच्चिकट्ठता न युत्ता. वोहरितपरमत्थसच्चिकट्ठानञ्च द्विन्नं सच्चिकट्ठभावे वुत्तनयोव दोसो. सम्मुतिसच्चाकारेन उपलब्भमानञ्च भूतसभावत्थेन उपलब्भेय्य वा न वा. यदि भूतसभावत्थेन उपलब्भति, पुग्गलोपि उपलब्भति सच्चिकट्ठपरमत्थेनाति अनुजानन्तो नानुयुञ्जितब्बो. अथ न भूतसभावत्थेन, तंविनिमुत्तो सम्मुतिसच्चस्स सच्चिकट्ठपरमत्थाकारो न वत्तब्बो असिद्धत्ता. वक्खति च ‘‘यथा रूपादयो पच्चत्तलक्खणसामञ्ञलक्खणवसेन अत्थि, न एवं पुग्गलो’’ति. तस्मा मग्गितब्बो एत्थ अधिप्पायो.

द्विन्नं सच्चानन्ति एत्थ सच्चद्वयाकारेन अनुपलब्भनीयतो अनुञ्ञेय्यमेतं सिया, न वा किञ्चि वत्तब्बं. यथा हि एकदेसेन परमत्थाकारेन अनुपलब्भनीयता अनुजाननस्स न कारणं, एवं एकदेसेन सम्मुतियाकारेन उपलब्भनीयता पटिक्खेपस्स चाति मग्गितब्बो एत्थापि अधिप्पायो. नुपलब्भतीति वचनसामञ्ञमत्तन्ति नुपलब्भतीति इदमेव वचनं अनुञ्ञातं पटिक्खित्तञ्चाति एतं छलवादं निस्सायाति अधिप्पायो. यथा उपलब्भतीति एतस्सेव अनुजाननपटिक्खेपेहि अहं निग्गहेतब्बो, एवं नुपलब्भतीति एतस्सेव अनुजाननपटिक्खेपेहि त्वन्ति एवं सम्भवन्तस्स सामञ्ञेन असम्भवन्तस्स कप्पनं पनेत्थ छलवादो भवितुं अरहति. तेन नुपलब्भतीति वचनसामञ्ञमत्तं छलवादस्स कारणत्ता ‘‘छलवादो’’ति वुत्तन्ति दट्ठब्बं. वचनसामञ्ञमत्तञ्च छलवादञ्च निस्सायाति वा अत्थो. ठपना निग्गहप्पटिकम्मानं पाकटभावकरणं न होतीति इदं विचारेतब्बं. न हि पक्खट्ठपनेन विना पुरिमं अनुजानित्वा पच्छिमस्स अवजाननं, पच्छिमं वा अवजानन्तस्स पुरिमानुजाननं मिच्छाति सक्का आरोपेतुन्ति.

. तवाति, पटिजानन्तन्ति च पच्चत्ते सामिउपयोगवचनानीति अधिप्पायेन ‘‘त्वंयेव पटिजानन्तो’’ति आह.

४-५. चतूहि पापनारोपनाहि निग्गहस्स उपनीतत्ताति ‘‘दुन्निग्गहिता च होम, हञ्ची’’तिआदिना तया मम कतो निग्गहो, मया तव कतो निग्गहो विय मिच्छाति एवं तेन अनुलोमपञ्चके चतूहि पापनारोपनाहि कतस्स निग्गहस्स तेन नियामेन दुक्कटभावस्स अत्तना कतनिग्गहेन सह उपनीतत्ता अनिग्गहभावस्स वा उपगमितत्ताति अत्थो दट्ठब्बो. एवमेव तेन हि यं निग्गण्हासि हञ्चि…पे… इदं ते मिच्छाति एतस्स अनिग्गहभावनिगमनस्सेव निग्गमनचतुक्कता वेदितब्बा.

अनुलोमपच्चनीकवण्णना निट्ठिता.

२. पच्चनीकानुलोमवण्णना

७-१०. ‘‘अत्तनो लद्धिं निस्साय पटिञ्ञा परवादिस्सा’’ति वत्वा पुन ‘‘परमत्थवसेन पुग्गलस्स अभावतो पटिक्खेपो परवादिस्सा’’ति वुत्तं. तत्रायं पटिक्खेपो अत्तनो लद्धिया यदि कतो, परमत्थतो अञ्ञेन सच्चिकट्ठपरमत्थेन पुग्गलो उपलब्भतीति अयमस्स लद्धीति आपज्जति. तथा च सति नायं सम्मुतिसच्चवसेन उपलद्धिं इच्छन्तेन निग्गहेतब्बो. अथ अत्तनो लद्धिं निग्गूहित्वा परस्स लद्धिवसेन पटिक्खिपति, पुरिमपटिञ्ञाय अविरोधितत्ता न निग्गहेतब्बो. न हि अत्तनो च परस्स च लद्धिं वदन्तस्स दोसो आपज्जतीति. अत्तनो पन लद्धिया पटिजानित्वा परलद्धिया पटिक्खिपन्तेन अत्तनो लद्धिं छड्डेत्वा परलद्धि गहिता होतीति निग्गहेतब्बोति अयमेत्थ अधिप्पायो सिया.

पच्चनीकानुलोमवण्णना निट्ठिता.

सुद्धसच्चिकट्ठवण्णना निट्ठिता.

२. ओकाससच्चिकट्ठो

१. अनुलोमपच्चनीकवण्णना

११. सब्बत्थाति सब्बस्मिं सरीरेति अयमत्थोति दस्सेन्तो आह ‘‘सरीरं सन्धाया’’ति. तत्थाति तस्मिं संखित्तपाठे. यस्मा सरीरं सन्धाय ‘‘सब्बत्थ न उपलब्भती’’ति वुत्ते सरीरतो बहि उपलब्भतीति आपज्जति, तस्मा पच्चनीके पटिक्खेपो सकवादिस्साति एतेन न केनचि सभावेन पुग्गलो उपलब्भतीति अयमत्थो वुत्तो होति. न हि केनचि सभावेन उपलब्भमानस्स सरीरतदञ्ञाविमुत्तो उपलद्धिओकासो अत्थीति.

३. कालसच्चिकट्ठो

१. अनुलोमपच्चनीकवण्णना

१२. पुरिमपच्छिमजातिकालञ्चाति मज्झिमजातिकाले उपलब्भमानस्स तस्सेव पुरिमपच्छिमजातिकालेसु उपलद्धिं सन्धायाति अधिप्पायो. सेसं पठमनये वुत्तसदिसमेवाति इमेसु तीसु पठमे ‘‘सब्बत्था’’ति एतस्मिं नये वुत्तसदिसमेव, किं तं? पाठस्स संखित्तताति अत्थो. इधापि हि यस्मा ‘‘सब्बदा न उपलब्भती’’ति वुत्ते एकदा उपलब्भतीति आपज्जति, तस्मा पच्चनीके पटिक्खेपो सकवादिस्साति योजेतब्बन्ति.

४. अवयवसच्चिकट्ठो

१. अनुलोमपच्चनीकवण्णना

१३. ततियनये च यस्मा ‘‘सब्बेसु न उपलब्भती’’ति वुत्ते एकस्मिं उपलब्भतीति आपज्जति, तस्मा पच्चनीके पटिक्खेपो सकवादिस्साति योजेतब्बं. तेनाह ‘‘तादिसमेवा’’ति.

ओकासादिसच्चिकट्ठो

२. पच्चनीकानुलोमवण्णना

१४. तत्थ अनुलोमपञ्चकस्सातिआदिम्हि अनुलोमपञ्चकन्ति निग्गहपञ्चकं, पच्चनीकन्ति च पटिकम्मं वुत्तन्ति दट्ठब्बं. तत्थ अनुलोमपञ्चकस्स ‘‘सब्बत्थ पुग्गलो नुपलब्भती’’तिआदिकस्स अत्थो ‘‘सब्बत्थ पुग्गलो नुपलब्भती’’तिआदिपाळिं संखिपित्वा आगते सरूपेन अवुत्ते ‘‘यस्मा सरीरं सन्धाया’’तिआदिना (कथा. अट्ठ. ११) वुत्तनयेन वेदितब्बो, पच्चनीकस्स च ‘‘सब्बत्थ पुग्गलो उपलब्भती’’तिआदिकस्स पटिकम्मकरणवसेन वुत्तस्स अत्थो पटिकम्मादिपाळिं संखिपित्वा आदिमत्तदस्सनेन आगते ‘‘पुग्गलो उपलब्भती’’तिआदिम्हि अनुलोमे ‘‘सब्बत्थाति सरीरं सन्धाय अनुयोगो सकवादिस्सा’’तिआदिना (कथा. अट्ठ. ११) वुत्तनयेन वेदितब्बोति एवमत्थो दट्ठब्बो. अथ वा तत्थाति यं आरद्धं, तस्मिन्ति एवं अत्थं अग्गहेत्वा तत्थ तेसु तीसु मुखेसूति अत्थो गहेतब्बो. अनुलोमपञ्चकमूलका चेत्थ सब्बानुलोमपच्चनीकपञ्चकपाळि अनुलोमपञ्चकस्स पाळीति वुत्ता, तथा पच्चनीकानुलोमपञ्चकपाळि च पच्चनीकस्स पाळीति. तं संखिपित्वा पटिकम्मवसेन आगते सरूपेन अवुत्ते ‘‘पुग्गलो नुपलब्भती’’तिआदिके पच्चनीके ‘‘उपलब्भती’’तिआदिके अनुलोमे च अत्थो हेट्ठा सुद्धिकसच्चिकट्ठे वुत्तनयेनेव वेदितब्बोति वुत्तं होति.

सच्चिकट्ठवण्णना निट्ठिता.

५. सुद्धिकसंसन्दनवण्णना

१७-२७. रूपादीहिसद्धिं सच्चिकट्ठसंसन्दनन्ति सच्चिकट्ठस्स पुग्गलस्स रूपादीहि सद्धिं संसन्दनं, सच्चिकट्ठे वा रूपादीहि सद्धिं पुग्गलस्स संसन्दनन्ति अधिप्पायो. पुग्गलो रूपञ्चाति -कारस्स समुच्चयत्थत्ता यथा रूपन्ति एवं निदस्सनवसेन वुत्तो अत्थो विचारेतब्बो. रूपादीहि अञ्ञो अनञ्ञो च पुग्गलो न वत्तब्बोति लद्धि समयो. ‘‘अञ्ञं जीवं अञ्ञं सरीरन्ति अब्याकतमेतं भगवता’’तिआदिकं (सं. नि. ४.४१६) सुत्तं. अनुञ्ञायमाने तदुभयविरोधो आपज्जतीति इममत्थं सन्धायाह ‘‘समयसुत्तविरोधं दिस्वा’’ति.

धम्मतोति पाळितो. ‘‘पटिकम्मचतुक्कादीनि संखित्तानि. परवादी…पे… दस्सितानी’’ति वदन्तेहि पुग्गलो नुपलब्भति…पे… आजानाहि पटिकम्मन्ति एत्थ आजानाहि निग्गहन्ति पाठो दिट्ठो भविस्सति. अञ्ञत्तं पटिजानापनत्थन्ति यथा मया अञ्ञत्तं वत्तब्बं, तथा च तयापि तं वत्तब्बन्ति अञ्ञत्तपटिञ्ञाय चोदनत्थन्ति अत्थो. सम्मुतिपरमत्थानं एकत्तनानत्तपञ्हस्स ठपनीयत्ताति अब्याकतत्ताति अत्थो. यदि ठपनीयत्ता पटिक्खिपितब्बं, परेनपि ठपनीयत्ता लद्धिमेव निस्साय पटिक्खेपो कतोति सोपि न निग्गहेतब्बो सिया. परो पन पुग्गलोति कञ्चि सभावं गहेत्वा तस्स ठपनीयत्तं इच्छति, सति च सभावे ठपनीयता न युत्ताति निग्गहेतब्बो. सम्मुति पन कोचि सभावो नत्थि. तेनेवस्स एकत्तनानत्तपञ्हस्स ठपनीयतं वदन्तो न निग्गहेतब्बोति सकवादिना पटिक्खेपो कतोति अयमेत्थ अधिप्पायो युत्तो.

सुद्धिकसंसन्दनवण्णना निट्ठिता.

६. ओपम्मसंसन्दनवण्णना

२८-३६. उपलद्धिसामञ्ञेन अञ्ञत्तपुच्छा चाति इदञ्च द्विन्नं समानता नो अञ्ञत्तस्स कारणं युत्तं, अथ खो विसुं अत्तनो सभावेन सच्चिकट्ठपरमत्थेन उपलब्भनीयताति विचारेतब्बं. ‘‘एकवीसाधिकानी’’ति पुरिमपाठो, वीसाधिकानीति पन पठितब्बं.

३७-४५. ‘‘अत्थि पुग्गलो’’ति सुत्तं अनुजानापेन्तेन उपलद्धि अनुजानिता होतीति मञ्ञमानो आह ‘‘उपलद्धिसामञ्ञं आरोपेत्वा’’ति. वीसाधिकानि नव पटिकम्मपञ्चकसतानि दस्सितानीति एतेन सुद्धिकसंसन्दनेपि ‘‘आजानाहि पटिकम्म’’मिच्चेव पाठोति विञ्ञायति. यञ्च वादमुखेसु सुद्धिकसच्चिकट्ठे ‘‘पटिकम्मचतुक्क’’न्ति वुत्तं, तम्पि ‘‘पटिकम्मपञ्चक’’न्ति.

ओपम्मसंसन्दनवण्णना निट्ठिता.

७. चतुक्कनयसंसन्दनवण्णना

४६-५२. एकधम्मतोपि अञ्ञत्तं अनिच्छन्तो रूपादिएकेकधम्मवसेन नानुयुञ्जितब्बो. समुदायतो हि अयं अञ्ञत्तं अनिच्छन्तो एकदेसतो अनञ्ञत्तं पटिक्खिपन्तो न निग्गहारहो सियाति एतं वचनोकासं निवत्तेतुं ‘‘अयञ्च अनुयोगो’’तिआदिमाह. सकलन्ति सत्तपञ्ञासविधो धम्मप्पभेदो पुग्गलोति वा परमत्थसच्चं पुग्गलोति वा एवं सकलं सन्धायाति अत्थो. एवं सकलं परमत्थं चिन्तेत्वा तन्तिवसेन अनुयोगलक्खणस्स ठपितत्ता सकलपरमत्थतो च अञ्ञस्स सच्चिकट्ठस्स अभावा सच्चिकट्ठेन पुग्गलेन ततो अञ्ञेन न भवितब्बन्ति ‘‘रूपं पुग्गलो’’ति इमं पञ्हं पटिक्खिपन्तस्स निग्गहारोपनं युत्तन्ति अत्थो.

सभागविनिब्भोगतोति रूपतो अञ्ञसभागत्ताति वुत्तं होति. सब्बधम्माति रूपवज्जे सब्बधम्मे वदति. ‘‘रूपस्मिं पुग्गलो’’ति एत्थ निस्सयविनासे विनासापत्तिभयेन पटिक्खिपतीति अधिप्पायेनाह ‘‘उच्छेददिट्ठिभयेन चेवा’’ति. तीसु पन समयविरोधेन पटिक्खेपो अधिप्पेतो. न हि सो सक्कायदिट्ठिं इच्छति, अपिच सस्सतदिट्ठिभयेन पटिक्खिपतीति युत्तं वत्तुं. सक्कायदिट्ठीसु हि पञ्चेव उच्छेददिट्ठियो, सेसासस्सतदिट्ठियोति. अञ्ञत्र रूपाति एत्थ च रूपवा पुग्गलोति अयमत्थो सङ्गहितोति वेदितब्बो.

चतुक्कनयसंसन्दनवण्णना निट्ठिता.

निट्ठिता च संसन्दनकथावण्णना.

८. लक्खणयुत्तिवण्णना

५४. पच्चनीकानुलोमेति इदं यं वक्खति ‘‘छलवसेन पन वत्तब्बं ‘आजानाहि पटिकम्म’न्तिआदी’’ति (कथा. अट्ठ. ५४), तेन पन न समेति. पच्चनीकानुलोमे हि पच्चनीके ‘‘आजानाहि निग्गह’’न्ति वत्तब्बं, न पन ‘‘पटिकम्म’’न्ति.

लक्खणयुत्तिवण्णना निट्ठिता.

९. वचनसोधनवण्णना

५५-५९. पुग्गलोउपलब्भतीति पदद्वयस्स अत्थतो एकत्तेति एत्थ तदेव एकत्तं परेन सम्पटिच्छितं असम्पटिच्छितन्ति विचारेतब्बमेतं. पुग्गलस्स हि अविभजितब्बतं, उपलब्भतीति एतस्स विभजितब्बतं वदन्तो विभजितब्बाविभजितब्बत्थानं उपलब्भतिपुग्गल-सद्दानं कथं अत्थतो एकत्तं सम्पटिच्छेय्याति? यथा च विभजितब्बाविभजितब्बत्थानं उपलब्भति-रूप-सद्दानं तं विभागं वदतो रूपं किञ्चि उपलब्भति, किञ्चि न उपलब्भतीति अयं पसङ्गो नापज्जति, एवं एतस्सपि यथावुत्तविभागं वदतो यथाआपादितेन पसङ्गेन न भवितब्बन्ति मग्गितब्बो एत्थ अधिप्पायो.

६०. ‘‘सुञ्ञतो लोकं अवेक्खस्सू’’ति (सु. नि. ११२५) एतेन अत्थतो पुग्गलो नत्थीति वुत्तं होतीति आह ‘‘नत्थीतिपि वुत्त’’न्ति.

वचनसोधनवण्णना निट्ठिता.

१०. पञ्ञत्तानुयोगवण्णना

६१-६६. रूपकायाविरहं सन्धाय ‘‘रूपकायसब्भावतो’’ति आह. ‘‘रूपिनो वा अरूपिनो वा’’ति (इतिवु. ९०) सुत्ते आगतपञ्ञत्तिं सन्धाय ‘‘तथारूपाय च पञ्ञत्तिया अत्थिताया’’ति. वीतरागसब्भावतोति कामीभावस्स अनेकन्तिकत्ता कामधातुया आयत्तत्ताभावतो च ‘‘कामी’’ति न वत्तब्बोति पटिक्खिपतीति अधिप्पायो.

६७. कायानुपस्सनायाति कारणवचनमेतं, कायानुपस्सनाय कारणभूताय एवंलद्धिकत्ताति अत्थो. आहच्च भासितन्ति ‘‘अञ्ञं जीवं अञ्ञं सरीरन्ति अब्याकतमेतं मया’’ति (म. नि. २.१२८) आहच्च भासितं.

पञ्ञत्तानुयोगवण्णना निट्ठिता.

११. गतिअनुयोगवण्णना

६९-७२. ‘‘दस्सेन्तो‘तेन हि पुग्गलो सन्धावती’तिआदिमाहा’’ति वुत्तं, ‘‘दस्सेन्तो ‘न वत्तब्बं पुग्गलो सन्धावती’तिआदिमाहा’’ति पन भवितब्बं, दस्सेत्वाति वा वत्तब्बं.

९१. येन रूपसङ्खातेन सरीरेन सद्धिं गच्छतीति एत्थ ‘‘रूपेन सद्धिं गच्छती’’ति वदन्तेन ‘‘रूपं पुग्गलो’’ति अननुञ्ञातत्ता येनाकारेन तं जीवं तं सरीरन्ति इदं आपज्जति , सो वत्तब्बो. असञ्ञूपपत्तिं सन्धायाति निरयूपगस्स पुग्गलस्स असञ्ञूपगस्स अरूपूपगस्स च अन्तराभवं न इच्छतीति चुतितो अनन्तरं उपपत्तिं सन्धायाति अत्थो दट्ठब्बो. ये पन चुतिकाले उपपत्तिकाले च असञ्ञूपपत्तिकाले च असञ्ञसत्तेसु सञ्ञा अत्थीति गहेत्वा असञ्ञूपगस्स च अन्तराभवं इच्छेय्युं, तेसं अन्तराभवभावतो ‘‘असञ्ञूपपत्ति अवेदना’’ति न सक्का वत्तुन्ति.

९२. अवेदनोतिआदीसु तदञ्ञन्ति सञ्ञभवतो अञ्ञं असञ्ञानेवसञ्ञानासञ्ञायतनुपपत्तिं. नेवसञ्ञानासञ्ञायतनेपि हि न वत्तब्बं सञ्ञा अत्थीति इच्छन्ति.

९३. यस्मा रूपादिधम्मे विना पुग्गलो नत्थीति इन्धनुपादानो अग्गि विय इन्धनेन रूपादिउपादानो पुग्गलो रूपादिना विना नत्थीति लद्धिवसेन वदति.

गतिअनुयोगवण्णना निट्ठिता.

१२. उपादापञ्ञत्तानुयोगवण्णना

९७. नीलं रूपं उपादाय नीलोतिआदीसूति ‘‘नीलं रूपं उपादाय नीलकस्स पुग्गलस्स पञ्ञत्ती’’ति एत्थ यो पुट्ठो नीलं उपादाय नीलोति, तदादीसूति अत्थो.

९८. छेकट्ठं सन्धायाति छेकट्ठं सन्धाय वुत्तं, न कुसलपञ्ञत्तिं. ‘‘कुसलं वेदनं उपादाया’’ति मञ्ञमानो पटिजानातीति अत्थो दट्ठब्बो.

११२. इदानि…पे… दस्सेतुं ‘‘यथा रुक्ख’’न्तिआदिमाहाति पुब्बपक्खं दस्सेत्वा उत्तरमाहाति वुत्तं होति.

११५. ‘‘यस्स रूपं सो रूपवा’’ति उत्तरपक्खे वुत्तं वचनं उद्धरित्वा ‘‘यस्मा’’तिआदिमाह.

११६. चित्तानुपस्सनावसेनाति चित्तानुपस्सनावसेन परिदीपितस्स सरागादिचित्तयोगस्स वसेनाति अधिप्पायो.

११८. येनाति चक्खुन्ति ‘‘येना’’ति वुत्तं करणं चक्खुन्ति अत्थो. चक्खुमेव रूपं पस्सतीति विञ्ञाणनिस्सयभावूपगमनमेव चक्खुस्स दस्सनं नाम होतीति सन्धाय वदति.

उपादापञ्ञत्तानुयोगवण्णना निट्ठिता.

१३. पुरिसकारानुयोगवण्णना

१२३. करणमत्तन्ति कम्मानं निप्फादकप्पयोजकभावेन पवत्ता खन्धा.

१२४. पुरिमकम्मेन विना पुग्गलस्स जाति, जातस्स च विज्जट्ठानादीसु सम्मा मिच्छा वा पवत्ति नत्थीति सन्धाय ‘‘पुरिमकम्ममेव तस्सा’’तिआदिमाह.

१२५. कम्मवट्टस्साति एत्थ कम्मकारकस्स यो कारको, तेनपि अञ्ञं कम्मं कातब्बं, तस्स कारकेनपि अञ्ञन्ति एवं कम्मवट्टस्स अनुपच्छेदं वदन्ति. पुग्गलस्स कारको कम्मस्स कारको आपज्जतीति विचारेतब्बमेतं. मातापितूहि जनिततादिना तस्स कारकं इच्छन्तस्स कम्मकारकानं कारकपरम्परा आपज्जतीति इदञ्च विचारेतब्बं.

१७०. सुत्तविरोधभयेनाति ‘‘सो करोति सो पटिसंवेदयतीति खो, ब्राह्मण, अयमेको अन्तो’’तिआदीहि (सं. नि. २.४६) विरोधभया.

१७१. ‘‘इध नन्दति पेच्च नन्दती’’ति (ध. प. १८) वचनतो कम्मकरणकाले विपाकपटिसंवेदनकाले च सोयेवाति पटिजानातीति अधिप्पायो. सयंकतंसुखदुक्खन्ति च पुट्ठो ‘‘किं नु खो, भो गोतम, सयंकतं सुखं दुक्खन्ति? मा हेवं कस्सपा’’तिआदिसुत्तविरोधा (सं. नि. २.१८) पटिक्खिपति.

१७६. लद्धिमत्तमेवेतन्ति सोयेवेको नेव सो होति न अञ्ञोति इदं पन नत्थेव, तस्मा एवंवादिनो असयंकारन्तिआदि आपज्जतीति अधिप्पायो. अपिचातिआदिना इदं दस्सेति – न परस्स इच्छावसेनेव ‘‘सो करोती’’तिआदि अनुयोगो वुत्तो, अथ खो ‘‘सो करोती’’तिआदीसु एकं अनिच्छन्तस्स इतरं, तञ्च अनिच्छन्तस्स अञ्ञं आपन्नन्ति एवं कारकवेदकिच्छाय ठत्वा ‘‘सो करोती’’तिआदीसु तं तं अनिच्छाय आपन्नवसेनापीति. अथ वा न केवलं ‘‘सो करोती’’तिआदीनं सब्बेसं आपन्नत्ता, अथ खो एकेकस्सेव च आपन्नत्ता अयं अनुयोगो कतोति दस्सेति. पुरिमनयेनेवाति एतेन ‘‘इध नन्दती’’तिआदि सब्बं पटिजाननादिकारणं एकतो योजेतब्बन्ति दस्सेति.

पुरिसकारानुयोगवण्णना निट्ठिता.

कल्याणवग्गो निट्ठितो.

१४. अभिञ्ञानुयोगवण्णना

१९३. अभिञ्ञानुयोगादिवसेन अरहत्तसाधनाति एत्थ ‘‘ननु अत्थि कोचि इद्धिं विकुब्बती’’ति अभिञ्ञाअनुयोगो च ‘‘हञ्चि अत्थि कोचि इद्धिं विकुब्बती’’ति ठपना च ‘‘तेन वत रे’’तिआदि पापना च आदिसद्दसङ्गहितो अत्थोव दट्ठब्बो. आसवक्खयञाणं पनेत्थ अभिञ्ञा वुत्ताति तदभिञ्ञावतो अरहतो साधनं ‘‘अरहत्तसाधना’’ति आह. अरहतो हि साधना तब्भावस्स च साधना होतियेवाति.

अभिञ्ञानुयोगवण्णना निट्ठिता.

१५-१८. ञातकानुयोगादिवण्णना

२०९. तथारूपस्साति ततियकोटिभूतस्स सच्चिकट्ठस्स अभावाति अधिप्पायो. एवं पन पटिक्खिपन्तो असच्चिकट्ठं ततियकोटिभूतं पुग्गलं वदेय्याति तादिसं पुग्गलं इच्छन्तो हि सुत्तेन निग्गहेतब्बो सिया. कस्मा? तथारूपस्स सच्चिकट्ठस्स अभावतोति, तथारूपस्स कस्सचि सभावस्स अभावतो पटिक्खेपारहत्ता अत्तनो लद्धिं निगूहित्वा पटिक्खेपो परवादिस्साति अयमत्थो दट्ठब्बो.

ञातकानुयोगादिवण्णना निट्ठिता.

१९. पटिवेधानुयोगादिवण्णना

२१८. परिग्गहितवेदनोति वचनेन अपरिग्गहितवेदनस्स ‘‘सुखितोस्मि, दुक्खितोस्मी’’ति जाननं पजाननं नाम न होतीति दस्सेति योगावचरस्स सुखुमानम्पि वेदनानं परिच्छेदनसमत्थतञ्च.

२२८. लक्खणवचनन्ति रूपब्भन्तरगमनं सहरूपभावो, बहिद्धा निक्खमनं विनारूपभावोति अधिप्पायो.

२३७. इमा खोति ओळारिको अत्तपटिलाभो मनोमयो अत्तपटिलाभो अरूपो अत्तपटिलाभोति इमा लोकस्स समञ्ञा, याहि तथागतो वोहरति अपरामसं, यो सच्चो मोघो वा सिया, तस्मिं अनुपलब्भमानेपि अत्तनि तदनुपलब्भतोयेव परामासं अत्तदिट्ठिं अनुप्पादेन्तो लोके अत्तपटिलाभोति पवत्तवोहारवसेनेव वोहरतीति अयमेत्थ अत्थो. एत्थ च पच्चत्तसामञ्ञलक्खणवसेन पुग्गलस्स अत्थितं पटिक्खिपित्वा लोकवोहारेन अत्थितं वदन्तेन पुग्गलोति कोचि सभावो नत्थीति वुत्तं होति. सति हि तस्मिं अत्तनो सभावेनेव अत्थिता वत्तब्बा सिया, न लोकवोहारेनाति. इमिना पन यथा समेति, यथा च परामासो न होति, एवं इतो पुरिमा च अत्थवण्णना योजेतब्बा.

लोकसम्मुतिकारणन्ति यस्मा लोकसम्मुतिवसेन पवत्तं, तस्मा सच्चन्ति वुत्तं होति. तथलक्खणन्ति तथकारणं. यस्मा धम्मानं तथताय पवत्तं, तस्मा सच्चन्ति दस्सेति.

पटिवेधानुयोगादिवण्णना निट्ठिता.

पुग्गलकथावण्णना निट्ठिता.

२. परिहानिकथा

१. वादयुत्तिपरिहानिकथावण्णना

२३९. ‘‘द्वेमे , भिक्खवे, धम्मा सेक्खस्स भिक्खुनो परिहानाय संवत्तन्ती’’ति (अ. नि. २.१८५) इदं सुत्तं अरहतो परिहानिलद्धिया न निस्सयो, अथ खो अनागामिआदीनं परिहानिलद्धिया, तस्मा अरहतोपि परिहानिं इच्छन्तीति एत्थ पि-सद्देन अनागामिस्सपि सकदागामिस्सपीति योजेतब्बं.

‘‘ततियस्मिम्पि मुदिन्द्रियाव अधिप्पेता. तेसञ्हि सब्बेसम्पि परिहानि न होतीति तस्स लद्धी’’ति पुरिमपाठो, मुदिन्द्रियेस्वेव पन अधिप्पेतेसु परिक्खेपो न कातब्बो सिया, कतो च, तस्मा ‘‘ततियस्मिम्पि तिक्खिन्द्रियाव अधिप्पेता. तेसञ्हि सब्बेसम्पि परिहानि न होतीति तस्स लद्धी’’ति पठन्ति.

अयोनिसो अत्थं गहेत्वाति सोतापन्नोयेव नियतोति वुत्तोति सोयेव न परिहायति, न इतरेति अत्थं गहेत्वा. ‘‘उपरिमग्गत्थाया’’ति वुत्तं अत्थं अग्गहेत्वा नियतोति सोतापत्तिफला न परिहायतीति एतमत्थं गण्हीति पन वदन्ति.

वादयुत्तिपरिहानिकथावण्णना निट्ठिता.

२. अरियपुग्गलसंसन्दनपरिहानिवण्णना

२४१. यंपनेत्थातिआदिम्हि दस्सनमग्गफले ठितस्स अनन्तरं अरहत्तप्पत्तिं, ततो परिहायित्वा तत्थ च ठानं इच्छन्तो पुन वायामेन तदनन्तरं अरहत्तप्पत्तिं न इच्छतीति विचारेतब्बमेतं.

२६२. अवसिप्पत्तो झानलाभीति सेक्खो वुत्तोति दट्ठब्बो. पुथुज्जनो पन वसिप्पत्तो अवसिप्पत्तो च समयविमुत्तअसमयविमुत्ततन्तिया अग्गहितो, भजापियमानो पन समापत्तिविक्खम्भितानं किलेसानं वसेन समयविमुत्तभावं भजेय्याति वुत्तोति.

अरियपुग्गलसंसन्दनपरिहानिवण्णना निट्ठिता.

३. सुत्तसाधनपरिहानिवण्णना

२६५. उत्तमहीनभेदो ‘‘तत्र यायं पटिपदा सुखा खिप्पाभिञ्ञा, सा उभयेनेव पणीता अक्खायती’’तिआदिसुत्तवसेन (दी. नि. ३.१५२) वुत्तो. ‘‘दिट्ठं सुतं मुत’’न्ति एत्थ विय मुतसद्दो पत्तब्बं वदतीति आह ‘‘फुसनारह’’न्ति.

२६७. अप्पत्तपरिहानाय चेव संवत्तन्ति यथाकतसन्निट्ठानस्स समयविमुत्तस्साति अधिप्पायो.

सुत्तसाधनपरिहानिवण्णना निट्ठिता.

परिहानिकथावण्णना निट्ठिता.

३. ब्रह्मचरियकथा

१. सुद्धब्रह्मचरियकथावण्णना

२६९. ‘‘परनिम्मितवसवत्तिदेवेउपादाय तदुपरी’’ति वुत्तं, ‘‘तीहि, भिक्खवे, ठानेही’’ति (अ. नि. ९.२१) पन सुत्तस्स वचनेन हेट्ठापि मग्गभावनम्पि न इच्छन्तीति विञ्ञायति.

२७०. ‘‘गिहीनञ्चेव एकच्चानञ्च देवानं मग्गपटिलाभं सन्धाय पटिक्खेपो तस्सेवा’’ति वुत्तं, ‘‘यत्थ नत्थी’’ति पन ओकासवसेन पुट्ठो पुग्गलवसेन तस्स पटिक्खेपो न युत्तो. यदि च तस्सायं अधिप्पायो, सकवादिना समानाधिप्पायत्ता न निग्गहेतब्बो.

२७१. एकन्तरिकपञ्हाति परवादीसकवादीनं अञ्ञमञ्ञं पञ्हन्तरिका पञ्हा.

सुद्धब्रह्मचरियकथावण्णना निट्ठिता.

२. संसन्दनब्रह्मचरियकथावण्णना

२७३. रूपावचरमग्गेन हि सो इधविहायनिट्ठो नाम जातोति इदं ‘‘इध भावितमग्गो हि अनागामी इधविहायनिट्ठो नाम होती’’तिआदिकेन लद्धिकित्तनेन कथं समेतीति विचारेतब्बं. पुब्बे पन अनागामी एव अनागामीति वुत्तो, इध झानानागामिसोतापन्नादिकोति अधिप्पायो. इध अरहत्तमग्गं भावेत्वा इधेव फलं सच्छिकरोन्तं ‘‘इधपरिनिब्बायी’’ति वदति, इध पन मग्गं भावेत्वा तत्थ फलं सच्छिकरोन्तं ‘‘तत्थपरिनिब्बायी अरहा’’ति.

संसन्दनब्रह्मचरियकथावण्णना निट्ठिता.

ब्रह्मचरियकथावण्णना निट्ठिता.

४. ओधिसोकथावण्णना

२७४. ओधिसोओधिसोति एतस्स अत्थं दस्सेन्तो ‘‘एकदेसेन एकदेसेना’’ति आह.

ओधिसोकथावण्णना निट्ठिता.

४. जहतिकथावण्णना

१. नसुत्ताहरणकथावण्णना

२८०. किच्चसब्भावन्ति तीहि पहातब्बस्स पहीनतं. तं पन किच्चं यदि तेनेव मग्गेन सिज्झतीति लद्धि, पुथुज्जनकाले एव कामरागब्यापादा पहीनाति लद्धीति एतं न समेति, तस्मा पुथुज्जनकाले पहीनानम्पि दस्सनमग्गे उप्पन्ने पुन कदाचि अनुप्पत्तितो तिण्णं मग्गानं किच्चं सम्भवतीति अधिप्पायो.

नसुत्ताहरणकथावण्णना निट्ठिता.

जहतिकथावण्णना निट्ठिता.

५. सब्बमत्थीतिकथा

१. वादयुत्तिवण्णना

२८२. सब्बस्मिंसरीरे सब्बन्ति सिरसि पादा पच्छतो चक्खूनीति एवं सब्बं सब्बत्थ अत्थीति अत्थो. सब्बस्मिं कालेति बालकाले युवता, वुड्ढकाले बालता, एवं सब्बस्मिं काले सब्बं. सब्बेनाकारेनाति नीलाकारेन पीतं, पीताकारेन लोहितन्ति एवं. सब्बेसु धम्मेसूति चक्खुस्मिं सोतं, सोतस्मिं घानन्ति एवं. अयुत्तन्ति योगरहितं वदति, तं पन एकसभावं. कथं पन एकसभावस्स योगरहितताति तं दस्सेन्तो ‘‘नानासभावानञ्ही’’तिआदिमाह. द्विन्नञ्हि नानासभावानं अङ्गुलीनं मेण्डकानं वा अञ्ञमञ्ञयोगो होति, न एकस्सेव सतो, तस्मा यो नानासभावेसु होति योगो, तेन रहितं एकसभावं अयोगन्ति वुत्तं. इदं पुच्छतीति परवादीदिट्ठिया मिच्छादिट्ठिभावं गहेत्वा उप्पन्नाय अत्तनो दिट्ठिया सम्मादिट्ठिभावो अत्थीति वुत्तं होति.

वादयुत्तिवण्णना निट्ठिता.

२. कालसंसन्दनवण्णना

२८५. अतीतानागतं पहाय पच्चुप्पन्नरूपमेव अप्पियं अविभजितब्बं करित्वाति पच्चुप्पन्नसद्देन रूपसद्देन चाति उभोहिपि पच्चुप्पन्नरूपमेव वत्तब्बं कत्वाति वुत्तं होति. पञ्ञत्तिया अविगतत्ताति एतेन इदं विञ्ञायति ‘‘न रूपपञ्ञत्ति विय वत्थपञ्ञत्ति सभावपरिच्छिन्ने पवत्ता विज्जमानपञ्ञत्ति, अथ खो पुब्बापरियवसेन पवत्तमानं रूपसमूहं उपादाय पवत्ता अविज्जमानपञ्ञत्ति, तस्मा वत्थभावस्स ओदातभावविगमे विगमावत्तब्बता युत्ता, न पन रूपभावस्स पच्चुप्पन्नभावविगमे’’ति.

कालसंसन्दनवण्णना निट्ठिता.

वचनसोधनवण्णना

२८८. अनागतंवा पच्चुप्पन्नं वा हुत्वा होतीति वुत्तन्ति एत्थ अनागतं अनागतं हुत्वा पुन पच्चुप्पन्नं होन्तं हुत्वा होतीति, तथा पच्चुप्पन्नं पच्चुप्पन्नं होन्तं पुब्बे अनागतं हुत्वा पच्चुप्पन्नं होतीति हुत्वा होतीति वुत्तन्ति दट्ठब्बं. किं ते तम्पि हुत्वा होतीति तब्भावाविगमतो हुत्वाहोतिभावानुपरमं अनुपच्छेदं पुच्छतीति अधिप्पायो युत्तो. हुत्वा भूतस्स पुन हुत्वा अभावतोति अनागतं हुत्वा पच्चुप्पन्नभूतस्स पुन अनागतं हुत्वा पच्चुप्पन्नाभावतो.

यस्मा तन्ति तं हुत्वा भूतं पच्चुप्पन्नं यस्मा अनागतं हुत्वा पच्चुप्पन्नं होन्तं ‘‘हुत्वा होती’’ति सङ्ख्यं गतं, तस्मा दुतियम्पि ‘‘हुत्वा होती’’ति वचनं अरहतीति पटिजानातीति अधिप्पायो. एवं पन धम्मे हुत्वाहोतिभावानुपरमं वदन्तस्स अधम्मे ससविसाणे नहुत्वान होतिभावानुपरमो आपज्जतीति अधिप्पायेन ‘‘अथ न’’न्तिआदिमाह.

पटिक्खित्तनयेनाति कालनानत्तेन. पटिञ्ञातनयेनाति अत्थानानत्तेन. अत्थानानत्तं इच्छन्तोपि पन अनागतस्स पच्चुप्पन्ने वुत्तं होतिभावं, पच्चुप्पन्नस्स च अनागते वुत्तं हुत्वाभावं कथं पटिजानातीति विचारेतब्बं. अत्थानानत्तमेव हि तेन अनुञ्ञायति, न अनागते पच्चुप्पन्नभावो, पच्चुप्पन्ने वा अनागतभावोति. पुरिमं पटिक्खित्तपञ्हं परिवत्तित्वाति अनुञ्ञातपञ्हस्स हुत्वा होति हुत्वा होतीति दोसो वुत्तोति अवुत्तदोसं अतिक्कम्म पटिक्खित्तपञ्हं पुन गहेत्वा तेन चोदेतीति अत्थो. एत्थ च अत्थानानत्तेन हुत्वाहोतीति अनुजानन्तस्स दोसो कालनानत्तायेव अनागतं पच्चुप्पन्नन्ति पटिक्खेपेन कथं होतीति? तस्सेव अनुजाननपटिक्खेपतोति अधिप्पायो.

एकेकन्ति अनागतम्पि न हुत्वा न होति पच्चुप्पन्नम्पीति तदुभयं गहेत्वा ‘‘एकेकं न हुत्वा न होति न हुत्वा न होती’’ति वुत्तं, न एकेकमेव न हुत्वा न होति न हुत्वा न होतीति. एस नयो पुरिमस्मिं ‘‘एकेकं हुत्वा होति हुत्वा होती’’ति वचनेपि. अनागतस्स हि ‘‘हुत्वा होती’’ति नामं पच्चुप्पन्नस्स चाति द्वेपि नामानि सङ्गहेत्वा ‘‘हुत्वा होति हुत्वा होती’’ति चोदितं, तथा ‘‘न हुत्वा न होति न हुत्वा न होती’’ति चाति अधिप्पायो . सब्बतो अन्धकारेन परियोनद्धो वियाति एतेन अपरियोनद्धेन पटिजानितब्बं सियाति दस्सेति. एत्थ च पुरिमनये हुत्वा भूतस्स पुन हुत्वाहोतिभावो चोदितो, दुतियनये अनागतादीसु एकेकस्स हुत्वाहोतिनामताति अयं विसेसो.

वचनसोधनवण्णना निट्ठिता.

अतीतञाणादिकथावण्णना

२९०. पुन पुट्ठो…पे… अत्थिताय पटिजानातीति एत्थ पच्चुप्पन्नं ञाणं तेनाति एतेन अनुवत्तमानापेक्खनवचनेन कथं वुच्चतीति विचारेतब्बं.

अतीतञाणादिकथावण्णना निट्ठिता.

अरहन्तादिकथावण्णना

२९१. युत्तिविरोधो अरहतो सरागादिभावे पुथुज्जनेन अनानत्तं ब्रह्मचरियवासस्स अफलताति एवमादिको दट्ठब्बो.

अरहन्तादिकथावण्णना निट्ठिता.

पदसोधनकथावण्णना

२९५. तेन कारणेनाति अतीतअत्थिसद्दानं एकत्थत्ता अत्थिसद्दत्थस्स च न्वातीतभावतो ‘‘अतीतं न्वातीतं, न्वातीतञ्च अतीतं होती’’ति वुत्तं होति. एत्थ पन अतीतादीनं अत्थितं वदन्तस्स परवादिस्सेवायं दोसो यथा आपज्जति, न पन ‘‘निब्बानं अत्थी’’ति वदन्तस्स सकवादिस्स, तथा पटिपादेतब्बं.

पदसोधनकथावण्णना निट्ठिता.

सब्बमत्थीतिकथावण्णना निट्ठिता.

७. एकच्चंअत्थीतिकथा

१. अतीतादिएकच्चकथावण्णना

२९९. तिण्णं रासीनन्ति अविपक्कविपाकविपक्कविपाकअविपाकानं. वोहारवसेन अविपक्कविपाकानं अत्थितं वदन्तो कथं चोदेतब्बोति विचारेति ‘‘कम्मुपचयं चित्तविप्पयुत्तं सङ्खारं इच्छन्ती’’ति.

एकच्चंअत्थीतिकथावण्णना निट्ठिता.

८. सतिपट्ठानकथावण्णना

३०१. लोकुत्तरभावं पुच्छनत्थायाति लोकियलोकुत्तराय सम्मासतिया सतिपट्ठानत्ता, लोकुत्तराययेव वा परमत्थसतिपट्ठानत्ता तस्सा वसेन लोकुत्तरभावं पुच्छनत्थायाति अत्थो. पभेदपुच्छावसेनाति लोकियलोकुत्तरसतिपट्ठानसमुदायभूतस्स सतिपट्ठानस्स पभेदानं पुच्छावसेन.

सतिपट्ठानकथावण्णना निट्ठिता.

९. हेवत्थिकथावण्णना

३०४. अयोनिसोपतिट्ठापितत्ताति अवत्तब्बुत्तरेन उपेक्खितब्बेन पतिट्ठापितत्ताति अत्थो दट्ठब्बो.

हेवत्थिकथावण्णना निट्ठिता.

महावग्गवण्णना निट्ठिता.

२. दुतियवग्गो

१. परूपहारवण्णना

३०७. अधिमानिकानं सुक्कविस्सट्ठिदस्सनं विचारेतब्बं. ते हि समाधिविपस्सनाहि विक्खम्भितरागाव, बाहिरकानम्पि च कामेसु वीतरागानं सुक्कविस्सट्ठिया अभावो वुत्तोति. अधिमानिकपुब्बा पन अधिप्पेता सियुं.

३०८. वचसायत्थेति निच्छयत्थे, ‘‘किं कारणा’’ति पन कारणस्स पुच्छितत्ता ब्रह्मचरियकथायं विय कारणत्थेति युत्तं.

परूपहारवण्णना निट्ठिता.

५. वचीभेदकथावण्णना

३२६. वचीभेदकथायं लोकुत्तरं पठमज्झानं समापन्नोति पठममग्गं सन्धाय वदति, यस्मा सो दुक्खन्ति विपस्सति, तस्मा दुक्खमिच्चेव वाचं भासति, न समुदयोतिआदीनीति अधिप्पायो.

३२८. येनतं सद्दं सुणातीति इदं वचीसमुट्ठापनक्खणे एव एतं सद्दं सुणातीति इच्छिते आरोपिते वा युज्जति.

३३२. लोकुत्तरमग्गक्खणे वचीभेदं इच्छतो परस्स अभिभूसुत्ताहरणे अधिप्पायो वत्तब्बो.

वचीभेदकथावण्णना निट्ठिता.

७. चित्तट्ठितिकथावण्णना

३३५. चित्तट्ठितिकथायं चुल्लासीति…पे… आदिवचनवसेनाति आरुप्पेयेव एवं यावतायुकट्ठानं वुत्तं, न अञ्ञत्थाति कत्वा पटिक्खिपतीति अधिप्पायो. एतेन पन ‘‘न त्वेव तेपि तिट्ठन्ति, द्वीहि चित्तसमोहिता’’ति (महानि. १० थोकं विसदिसं) दुतियापि अड्ढकथा पस्सितब्बा. पुरिमाय च वस्ससतादिट्ठानानुञ्ञाय अविरोधो विभावेतब्बो. मुहुत्तं मुहुत्तन्ति पञ्हो सकवादिना पुच्छितो विय वुत्तो, परवादिना पन पुच्छितोति दट्ठब्बो.

चित्तट्ठितिकथावण्णना निट्ठिता.

९. अनुपुब्बाभिसमयकथावण्णना

३३९. अनुपुब्बाभिसमयकथायं अथवातिआदिना इदं दस्सेति – चतुन्नं ञाणानं एकमग्गभावतो न एकमग्गस्स बहुभावापत्ति, अनुपुब्बेन च सोतापत्तिमग्गं भावेतीति उपपन्नन्ति पटिजानातीति.

३४४. तदाति दस्सने परिनिट्ठिते.

३४५. अट्ठहिञाणेहीति एत्थ पटिसम्भिदाञाणेहि सह अट्ठसु गहितेसु निरुत्तिपटिभानपटिसम्भिदाहि सोतापत्तिफलसच्छिकिरिया कथं होतीति विचारेतब्बं.

अनुपुब्बाभिसमयकथावण्णना निट्ठिता.

१०. वोहारकथावण्णना

३४७. वोहारकथायं उदाहु सोतादीनिपीति एकन्तलोकियेसु विसयविसयीसु विसयस्सेव लोकुत्तरभावो, न विसयीनन्ति नत्थेत्थ कारणं. यथा च विसयीनं लोकुत्तरभावो असिद्धो, तथा विसयस्स सद्दायतनस्स. तत्थ यथा असिद्धलोकुत्तरभावस्स तस्स लोकुत्तरता, एवं सोतादीनं आपन्नाति किन्ति तानिपि लोकुत्तरानीति अत्थो दट्ठब्बो.

यदि लोकुत्तरे पटिहञ्ञेय्य, लोकुत्तरो सियाति अत्थो न गहेतब्बो. न हि लोकुत्तरे पटिहञ्ञतीति परिकप्पितेपि सद्दस्स लोकुत्तरभावो अत्थीति अधिप्पायो. ‘‘लोकियेन ञाणेना’’ति उद्धटं, ‘‘विञ्ञाणेना’’ति पन पाळि, तञ्च विञ्ञाणं सोतसम्बन्धेन सोतविञ्ञाणन्ति विञ्ञायतीति. अनेकन्तताति लोकियेन ञाणेन जानितब्बतो लोकियोति एतस्स हेतुस्स लोकिये लोकुत्तरे च सम्भवतो अनेकन्तभावो सियाति अधिप्पायो.

वोहारकथावण्णना निट्ठिता.

११. निरोधकथावण्णना

३५३. द्वे दुक्खसच्चानि न इच्छतीति येसं द्विन्नं द्वीहि निरोधेहि भवितब्बं, तानि द्वे दुक्खसच्चानि न इच्छतीति वुत्तं होति. ये पटिसङ्खाय लोकुत्तरेन ञाणेन अनिरुद्धातिआदिना पटिसङ्खाय विना निरुद्धा असमुदाचरणसङ्खारा अप्पटिसङ्खानिरुद्धाति दस्सेति , न उप्पज्जित्वा भङ्गाति. तेन अप्पटिसङ्खानिरोधो च असमुदाचरणनिरोधोति दस्सितं होति.

निरोधकथावण्णना निट्ठिता.

दुतियवग्गवण्णना निट्ठिता.

३. ततियवग्गो

१. बलकथावण्णना

३५४. इन्द्रियपरोपरियत्तंअसाधारणन्ति यथा निद्देसतो वित्थारतो सब्बं सब्बाकारं ठानाट्ठानादिं अजानन्तापि ‘‘अट्ठानमेतं अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्या’’तिआदिना (अ. नि. १.२६८) ठानाट्ठानानि उद्देसतो सङ्खेपतो सावका जानन्ति, न एवं ‘‘आसयं जानाति अनुसयं जानाती’’तिआदिना (पटि. म. १.११३) उद्देसमत्तेनपि इन्द्रियपरोपरियत्तं जानन्तीति ‘‘असाधारण’’न्ति आह. थेरेन पन सद्धादीनं इन्द्रियानं तिक्खमुदुभावजाननमत्तं सन्धाय ‘‘सत्तानं इन्द्रियपरोपरियत्तं यथाभूतं पजानामी’’ति (पटि. म. २.४४) वुत्तं, न यथावुत्तं इन्द्रियपरोपरियत्तञाणं तथागतबलन्ति अयमेत्थ अधिप्पायो दट्ठब्बो. ‘‘उद्देसतो ठानाट्ठानादिमत्तजाननवसेन पटिजानाती’’ति वुत्तं, एवं पन पटिजानन्तेन ‘‘तथागतबलं सावकसाधारण’’न्ति इदम्पि एवमेव पटिञ्ञातं सियाति कथमयं चोदेतब्बो सिया.

३५६. सेसेसु पटिक्खेपो सकवादिस्स ठानाट्ठानञाणादीनं साधारणासाधारणत्ता तत्थ साधारणपक्खं सन्धायाति अधिप्पायो.

बलकथावण्णना निट्ठिता.

२. अरियन्तिकथावण्णना

३५७. सङ्खारे सन्धाय पटिजानन्तस्स द्विन्नं फस्सानं समोधानं कथं आपज्जति यथावुत्तनयेनाति विचारेतब्बं. परिकप्पनवसेन आरोपेत्वा ठपेतब्बताय सत्तो ‘‘पणिधी’’ति वुत्तो. सो पन एकस्मिम्पि आरोपेत्वा न ठपेतब्बोति एकस्मिम्पि आरोपेत्वा ठपेतब्बेन तेन रहितता वुत्ता.

अरियन्तिकथावण्णना निट्ठिता.

४. विमुच्चमानकथावण्णना

३६६. झानेनविक्खम्भनविमुत्तिया विमुत्तं चित्तं मग्गक्खणे समुच्छेदविमुत्तिया विमुच्चमानं नाम होतीति एतिस्सा लद्धिया को दोसोति विचारेतब्बं. यदि विप्पकतनिद्देसे दोसो, तत्रापि तेन विमुच्चमानताय ‘‘विमुत्तं विमुच्चमान’’न्ति वुत्तं. सति च दोसे उप्पादक्खणे विमुत्तं, वयक्खणे विमुच्चमानन्ति विमुत्तविमुच्चमानवचनस्स न चोदेतब्बं सिया, अथ खो विमुच्चमानवचनमेवाति. एकदेसेन, एकदेसे वा विमुच्चमानस्स च विमुत्तकिरियाय एकदेसो विसेसनं होतीति ‘‘भावनपुंसक’’न्ति वुत्तं. कटादयोति कटपटादयो. एकेनेव चित्तेनाति एकेनेव फलचित्तेनाति अधिप्पायो.

विमुच्चमानकथावण्णना निट्ठिता.

५. अट्ठमककथावण्णना

३६८. अनुलोमगोत्रभुक्खणेपि असमुदाचरन्ता मग्गक्खणेपि पहीना एव नाम भवेय्युन्ति लद्धि उप्पन्नाति अधिप्पायेन अनुलोमगोत्रभुग्गहणं करोति.

अट्ठमककथावण्णना निट्ठिता.

६. अट्ठमकस्स इन्द्रियकथावण्णना

३७१. इन्द्रियानिपटिलभति अप्पटिलद्धिन्द्रियत्ता अनिन्द्रियभूतानि सद्धादीनि निय्यानिकानि भावेन्तो इन्द्रियानि पटिलभति, न पन इन्द्रियानि भावेन्तोति अधिप्पायो.

अट्ठमकस्स इन्द्रियकथावण्णना निट्ठिता.

७. दिब्बचक्खुकथावण्णना

३७३. उपत्थद्धन्ति यथा विसयानुभावगोचरेहि विसिट्ठं होति, तथा पच्चयभूतेन कतबलाधानन्ति अत्थो. तंमत्तमेवाति पुरिमं मंसचक्खुमत्तमेव धम्मुपत्थद्धं न होतीति अत्थो. अनापाथगतन्ति मंसचक्खुना गहेतब्बट्ठानं आपाथं नागतं. एत्थ च विसयस्स दीपकं आनुभावगोचरानमेव असदिसतं वदन्तो यादिसो मंसचक्खुस्स विसयोति विसयग्गहणं न विसयविसेसदस्सनत्थं, अथ खो यादिसे विसये आनुभावगोचरविसेसा होन्ति, तादिसस्स रूपविसयस्स दस्सनत्थन्ति दीपेति, सदिसस्स वा विसयस्स आनुभावगोचरविसेसोव विसेसं.

न च मंसचक्खुमेव दिब्बचक्खूति इच्छतीति धम्मुपत्थद्धकाले पुरिमं मंसचक्खुमेवाति न इच्छतीति अधिप्पायो. मंसचक्खुस्स उप्पादो मग्गोति मंसचक्खुपच्चयतादस्सनत्थमेव वुत्तं, न तेन अनुपादिन्नतासाधनत्थं. रूपावचरिकानन्ति रूपावचरज्झानपच्चयेन उप्पन्नानि महाभूतानि रूपावचरिकानीति सो इच्छतीति अधिप्पायो. एस नयो ‘‘अरूपावचरिकान’’न्ति एत्थापि. अरूपावचरक्खणे रूपावचरचित्तस्स अभावा पटिक्खिपतीति तस्मिंयेव खणे रूपावचरं हुत्वा अरूपावचरं न जातन्ति पटिक्खिपतीति अधिप्पायो.

३७४. किञ्चापि दिब्बचक्खुनो धम्मुपत्थद्धस्स पञ्ञाचक्खुभावं न इच्छति, येन तीणि चक्खूनि धम्मुपत्थम्भेन चक्खुन्तरभावं वदतो भवेय्युन्ति अधिप्पायो.

दिब्बचक्खुकथावण्णना निट्ठिता.

९. यथाकम्मूपगतञाणकथावण्णना

३७७. दिब्बेनचक्खुना यथाकम्मूपगे सत्ते पजानातीति यथाकम्मूपगतञाणस्स उपनिस्सये दिब्बचक्खुम्हि करणनिद्देसो कतो, न यथाकम्मूपगतजाननकिच्चके. तंकिच्चकेयेव पन परो करणनिद्देसं मञ्ञतीति आह ‘‘अयोनिसो गहेत्वा’’ति. यथाकम्मूपगतञाणमेव दिब्बचक्खुन्ति लद्धीति इमिना वचनेन दिब्बचक्खुमेव यथाकम्मूपगतञाणन्ति एवं भवितब्बं. एव-सद्दो च अट्ठाने ठितो दिब्बचक्खुसद्दस्स परतो योजेतब्बो. यथाकम्मूपगतञाणस्स हि सो दिब्बचक्खुतो अत्थन्तरभावं निवारेति. न हि दिब्बचक्खुस्स यथाकम्मूपगतञाणतोति.

यथाकम्मूपगतञाणकथावण्णना निट्ठिता.

१०. संवरकथावण्णना

३७९. चातुमहाराजिकानं संवरासंवरसब्भावो आटानाटियसुत्तेन पकासितोति ‘‘तावतिंसे देवे उपादाया’’ति आह. एवं सति सुगतिकथायं ‘‘तावतिंसे सङ्गहितानं पुब्बदेवानं सुरापानं, सक्कदेवानं सुरापाननिवारणं सुय्यति, तं तेसं सुरापानं असंवरो न होती’’ति वत्तब्बं होति.

संवरकथावण्णना निट्ठिता.

ततियवग्गवण्णना निट्ठिता.

४. चतुत्थवग्गो

१. गिहिस्स अरहातिकथावण्णना

३८७. गिहिसंयोजनसम्पयुत्ततायाति एतेन गिहिछन्दरागसम्पयुत्तताय एव ‘‘गिही’’ति वुच्चति, न ब्यञ्जनमत्तेनाति इममत्थं दस्सेति.

गिहिस्स अरहातिकथावण्णना निट्ठिता.

२. उपपत्तिकथावण्णना

३८८. अयोनिसोति ओपपातिको होति, तत्थ तस्सायेवूपपत्तिया परिनिब्बायीति अत्थं गहेत्वाति अधिप्पायो.

उपपत्तिकथावण्णना निट्ठिता.

४. समन्नागतकथावण्णना

३९३. समन्नागतकथायं पत्तिं सन्धाय पटिजानन्तो चतूहि खन्धेहि विय समन्नागमं न वदतीति तस्स चतूहि फस्सादीहि समन्नागमप्पसङ्गो यथा होति, तं वत्तब्बं.

समन्नागतकथावण्णना निट्ठिता.

५. उपेक्खासमन्नागतकथावण्णना

३९७. इमिनावनयेनाति ‘‘तत्थ द्वे समन्नागमा’’तिआदि सब्बं योजेतब्बं. तत्थ पत्तिधम्मो नाम रूपावचरादीसु अञ्ञतरभूमिं पठमज्झानादिवसेन पापुणन्तस्स पठमज्झानादीनं पटिलाभो. निरुद्धेसुपि पठमज्झानादीसु अनिरुज्झनतो चित्तविप्पयुत्तो सङ्खारो, येन सुपन्तो सज्झायादिपसुतो च तेहि समन्नागतोति वुच्चतीति वदन्ति.

उपेक्खासमन्नागतकथावण्णना निट्ठिता.

६. बोधियाबुद्धोतिकथावण्णना

३९८. तस्माति यथावुत्तस्स ञाणद्वयस्स बोधिभावतो. तं अग्गहेत्वा पत्तिधम्मवसेन नत्थिताय बोधिया समन्नागतो बुद्धोति येसं लद्धि, ते सन्धाय पुच्छा च अनुयोगो च सकवादिस्साति योजना दट्ठब्बा.

बोधियाबुद्धोतिकथावण्णना निट्ठिता.

७. लक्खणकथावण्णना

४०२. बोधिसत्तमेव सन्धाय वुत्तन्ति लक्खणसमन्नागतेसु अबोधिसत्ते छड्डेत्वा बोधिसत्तमेव गहेत्वा इदं सुत्तं वुत्तं, न बोधिसत्ततो अञ्ञो लक्खणसमन्नागतो नत्थीति. नापि सब्बेसं लक्खणसमन्नागतानं बोधिसत्तता, तस्मा असाधकन्ति अधिप्पायो.

लक्खणकथावण्णना निट्ठिता.

८. नियामोक्कन्तिकथावण्णना

४०३. ठपेत्वापारमीपूरणन्ति पारमीपूरणेनेव ते ‘‘बोधिया नियता नरा’’ति वुच्चन्तीति दस्सेति. केवलञ्हि नन्तिआदिना च न नियामकस्स नाम कस्सचि उप्पन्नत्ता ब्याकरोन्तीति दस्सेति.

नियामोक्कन्तिकथावण्णना निट्ठिता.

१०. सब्बसंयोजनप्पहानकथावण्णना

४१३. निप्परियायेनेवाति अवसिट्ठस्स पहातब्बस्स अभावा ‘‘सब्बसंयोजनप्पहान’’न्ति इमं परियायं अग्गहेत्वा अरहत्तमग्गेन पजहनतो एवाति गण्हातीति वुत्तं होति. अप्पहीनस्स अभावाति अवसिट्ठस्स पहातब्बस्स अभावा पटिजानातीति वदन्ति, तथा ‘‘अनवसेसप्पहान’’न्ति एत्थापि. एवं सति तेन अत्तनो लद्धिं छड्डेत्वा सकवादिस्स लद्धिया पटिञ्ञातन्ति आपज्जति.

सब्बसंयोजनप्पहानकथावण्णना निट्ठिता.

चतुत्थवग्गवण्णना निट्ठिता.

५. पञ्चमवग्गो

१. विमुत्तिकथावण्णना

४१८. फलञाणं न होतीति ‘‘विमुत्तानी’’ति वा तदङ्गविमुत्तियादिभावतो मग्गेन पहीनानं पुन अनुप्पत्तितो च ‘‘अविमुत्तानी’’ति वा न वत्तब्बानीति अधिप्पायो. गोत्रभुञाणञ्चेत्थ विपस्सनाग्गहणेन गहितन्ति दट्ठब्बं.

विमुत्तिकथावण्णना निट्ठिता.

२. असेखञाणकथावण्णना

४२१. पनेतं असेखन्ति एतेन असेखविसयत्ता असेखमेव ञाणन्ति परस्स लद्धि, न पन असेखस्साति इममत्थं दस्सेति.

असेखञाणकथावण्णना निट्ठिता.

३. विपरीतकथावण्णना

४२४. न पथवीयेवाति लक्खणपथवीयेव, ससम्भारपथवीयेव वा न होतीति अत्थो. अनिच्चे निच्चन्तिआदिविपरियेसो पन विपरीतञाणं नामाति अञ्ञाणेपि ञाणवोहारं आरोपेत्वा वदतीति दट्ठब्बं.

विपरीतकथावण्णना निट्ठिता.

४. नियामकथावण्णना

४२८-४३१. ञाणं अत्थि, यं सच्चानुलोमं मग्गञाणानुगतिकं पस्सन्तो भगवा ‘‘भब्बो’’ति जानातीति लद्धि. पठमपञ्हमेव चतुत्थं कत्वाति एत्थ ‘‘नियतस्स अनियामगमनाया’’ति विपरीतानुयोगतो पभुति गणेत्वा ‘‘चतुत्थ’’न्ति आह.

नियामकथावण्णना निट्ठिता.

५. पटिसम्भिदाकथावण्णना

४३२-४३३. यंकिञ्चिअरियानं ञाणं, सब्बं लोकुत्तरमेवाति गण्हन्तेनपि सब्बं ञाणं पटिसम्भिदाति न सक्का वत्तुं. अनरियानम्पि हि ञाणं ञाणमेवाति . तस्स वा ञाणतं न इच्छतीति वत्तब्बं. पथवीकसिणसम्मुतियं समापत्तिञाणं सन्धायाति अनरियस्स एतं ञाणं सन्धायाति अधिप्पायो सिया.

पटिसम्भिदाकथावण्णना निट्ठिता.

६. सम्मुतिञाणकथावण्णना

४३४-४३५. सच्चन्ति वचनसामञ्ञेन उभयस्सपि सच्चसामञ्ञत्तं गहेत्वा वदतीति दस्सेन्तो ‘‘तत्था’’तिआदिमाह.

सम्मुतिञाणकथावण्णना निट्ठिता.

७. चित्तारम्मणकथावण्णना

४३६-४३८. फस्सस्स फुसनलक्खणं मनसिकरोतोति एतेन पुरिमा वत्तब्बपटिञ्ञा अनुपदधम्ममनसिकारतो अञ्ञं समुदायमनसिकारं सन्धाय कताति दस्सेति.

चित्तारम्मणकथावण्णना निट्ठिता.

८. अनागतञाणकथावण्णना

४३९-४४०. सब्बस्मिम्पीति ‘‘पाटलिपुत्तस्स खो’’तिआदिना अनागते ञाणन्ति वुत्तन्ति अनागतभावसामञ्ञेन अनन्तरानागतेपि ञाणं इच्छन्तीति वुत्तं होति.

अनागतञाणकथावण्णना निट्ठिता.

९. पटुप्पन्नञाणकथावण्णना

४४१-४४२. वचनंनिस्सायाति अत्थतो आपन्नं वचनं, अनुजाननवचनं वा निस्साय. सन्ततिं सन्धायाति भङ्गानुपस्सनानं भङ्गतो अनुपस्सनासन्ततिं सन्धायाति अधिप्पायो.

पटुप्पन्नञाणकथावण्णना निट्ठिता.

१०. फलञाणकथावण्णना

४४३-४४४. बुद्धानं वियाति यथा बुद्धा सब्बप्पकारफलपरोपरियत्तजाननवसेन अत्तनो एव च बलेन फलं जानन्ति, एवन्ति वुत्तं होति.

फलञाणकथावण्णना निट्ठिता.

पञ्चमवग्गवण्णना निट्ठिता.

महापण्णासको समत्तो.

६. छट्ठवग्गो

१. नियामकथावण्णना

४४५-४४७. अनियतोनाम न होतीति यथा मिच्छत्तनियतस्स भवन्तरे अनियतं नाम होति, एवं एतस्स कदाचिपि अनियतता न होतीति यो नियामो, सो असङ्खतोति अधिप्पायो.

नियामकथावण्णना निट्ठिता.

२. पटिच्चसमुप्पादकथावण्णना

४५१. कारणट्ठेन ठितताति कारणभावोयेव. एतेन च धम्मानं कारणभावो धम्मट्ठितताति एतमत्थं दस्सेति. तथा ‘‘धम्मनियामता’’ति एत्थापि.

पटिच्चसमुप्पादकथावण्णना निट्ठिता.

३. सच्चकथावण्णना

४५२-४५४. वत्थुसच्चन्ति जातियादि कामतण्हादि सम्मादिट्ठिआदि च. बाधनपभवनिय्यानिकलक्खणेहि लक्खणसच्चं बाधनादि.

सच्चकथावण्णना निट्ठिता.

५. निरोधसमापत्तिकथावण्णना

४५७-४५९. करियमानाकरीयतीति अरूपक्खन्धानं पवत्तमानानं समथविपस्सनानुक्कमेन अप्पवत्ति साधीयतीति अत्थो. सङ्खतासङ्खतलक्खणानं पन अभावेनाति वदन्तो सभावधम्मतं पटिसेधेति. वोदानञ्च वुट्ठानपरियायोव. असङ्खतभावे कारणं न होति सभावधम्मत्तासाधकत्ताति अधिप्पायो.

निरोधसमापत्तिकथावण्णना निट्ठिता.

छट्ठवग्गवण्णना निट्ठिता.

७. सत्तमवग्गो

१. सङ्गहितकथावण्णना

४७१-४७२. सङ्गहिताति सम्बन्धा.

सङ्गहितकथावण्णना निट्ठिता.

२. सम्पयुत्तकथावण्णना

४७३-४७४. नानत्तववत्थानं नत्थीति वदन्तो ‘‘तिलम्हि तेलं अनुपविट्ठ’’न्ति वचनमेव न युज्जतीति ‘‘न हेव’’न्ति पटिक्खित्तन्ति दस्सेति.

सम्पयुत्तकथावण्णना निट्ठिता.

३. चेतसिककथावण्णना

४७५-४७७. फस्सादीनं एकुप्पादतादिविरहिता सहजातता नत्थीति आह ‘‘सम्पयुत्तसहजाततं सन्धाया’’ति.

चेतसिककथावण्णना निट्ठिता.

४. दानकथावण्णना

४७८. देय्यधम्मवसेन चोदेतुन्ति यदि चेतसिकोव धम्मो दानं, ‘‘दिय्यतीति दान’’न्ति इमिनापि अत्थेन चेतसिकस्सेव दानभावो आपज्जतीति चोदेतुन्ति अत्थो.

४७९. अनिट्ठफलन्तिआदि अचेतसिकस्स धम्मस्स दानभावदीपनत्थं वुत्तन्ति फलदानभावदीपनत्थं न वुत्तन्ति अत्थो दट्ठब्बो. अनिट्ठफलन्तिआदिना अचेतसिकस्स धम्मस्स फलदानं वुत्तं विय होति, न दानभावो, तन्निवारणत्थञ्चेतमाहाति. एवञ्च कत्वा अनन्तरमेवाह ‘‘न हि अचेतसिको अन्नादिधम्मो आयतिं विपाकं देती’’ति. इट्ठफलभावनियमनत्थन्ति देय्यधम्मो विय केनचि परियायेन अनिट्ठफलता दानस्स नत्थि, एकन्तं पन इट्ठफलमेवाति नियमनत्थन्ति अत्थो.

इतरेनाति ‘‘दिय्यतीति दान’’न्ति इमिना परियायेन. न पन एकेनत्थेनाति ‘‘देय्यधम्मोव दान’’न्ति इमं सकवादीवादं निवत्तेतुं ‘‘सद्धा हिरिय’’न्तिआदिकं सुत्तसाधनं परवादीवादे युज्जति, ‘‘इधेकच्चो अन्नं देती’’तिआदिकञ्च, ‘‘चेतसिकोव धम्मो दान’’न्ति इमं निवत्तेतुं ‘‘चेतसिको धम्मो दान’’न्ति इमं पन साधेतुं ‘‘सद्धा हिरिय’’न्तिआदिकं सकवादीवादे युज्जति, ‘‘इधेकच्चो अन्नं देती’’तिआदिकं वा ‘‘देय्यधम्मो दान’’न्ति साधेतुन्ति एवं निवत्तनसाधनत्थनानत्तं सन्धाय ‘‘न पन एकेनत्थेना’’ति वुत्तन्ति दट्ठब्बं. तत्थ यथा परवादीवादे च सुत्तसाधनत्थं ‘‘न वत्तब्बं चेतसिको धम्मो दान’’न्ति पुच्छायं चेतसिकोवाति अत्थो दट्ठब्बो, तथा ‘‘न वत्तब्बं देय्यधम्मो दान’’न्ति पुच्छाय च देय्यधम्मोवाति . देय्यधम्मो इट्ठफलोति इट्ठफलाभावमत्तमेव पटिक्खित्तन्ति एत्थ ‘‘इट्ठफलभावमत्तमेव पटिक्खित्त’’न्ति पाठेन भवितब्बन्ति . ‘‘इट्ठफलाभावमत्तमेव दिस्वा पटिक्खित्त’’न्ति वा वत्तब्बं. सङ्करभावमोचनत्थन्ति चेतसिकस्स दातब्बट्ठेन देय्यधम्मस्स च इट्ठफलट्ठेन दानभावमोचनत्थन्ति वुत्तं होति.

दानकथावण्णना निट्ठिता.

५. परिभोगमयपुञ्ञकथावण्णना

४८३. परिभोगमयं नाम चित्तविप्पयुत्तं पुञ्ञं अत्थीति लद्धि. तञ्हि ते सन्धाय परिभोगमयं पुञ्ञं पवड्ढतीति वदन्तीति अधिप्पायो.

४८५. तस्सापि वसेनाति तस्सापि लद्धिया वसेन. पञ्चविञ्ञाणानं विय एतेसम्पि समोधानं सियाति पटिजानातीति वदन्ति. पञ्चविञ्ञाणफस्सादीनमेव पन समोधानं सन्धाय पटिजानातीति अधिप्पायो.

४८६. अपरिभुत्तेपीति इमिना ‘‘पटिग्गाहको पटिग्गहेत्वा न परिभुञ्जति छड्डेती’’तिआदिकं दस्सेति. अपरिभुत्ते देय्यधम्मे पुञ्ञभावतो परिभोगमयं पुञ्ञं पवड्ढतीति अयं वादो हीयति. तस्मिञ्च हीने सकवादीवादो बलवा. चागचेतनाय एव हि पुञ्ञभावो एवं सिद्धो होतीति अधिप्पायो. अपरिभुत्तेपि देय्यधम्मे पुञ्ञभावे चागचेतनाय एव पुञ्ञभावोति आह ‘‘सकवादीवादोव बलवा’’ति.

परिभोगमयपुञ्ञकथावण्णना निट्ठिता.

६. इतोदिन्नकथावण्णना

४८८-४९१. तेनेवयापेन्तीति तेनेव चीवरादिना यापेन्ति, तेनेव वा चीवरादिदानेन यापेन्ति, सयंकतेन कम्मुना विनापीति अधिप्पायो. इमिना कारणेनाति यदि यं इतो चीवरादि दिन्नं, न तेन यापेय्युं, कथं अनुमोदेय्युं…पे… सोमनस्सं पटिलभेय्युन्ति लद्धिं पतिट्ठपेन्तस्सपीति वुत्तं होति.

इतोदिन्नकथावण्णना निट्ठिता.

७. पथवीकम्मविपाकोतिकथावण्णना

४९२. फस्सोसुखवेदनीयादिभेदो होतीति फस्सेन सब्बम्पि कम्मविपाकं दस्सेत्वा पुन अत्तवज्जेहि सम्पयोगदस्सनत्थं ‘‘सो च सञ्ञादयो चा’’तिआदि वुत्तं. अत्थि च नेसन्ति सावज्जने चक्खुविञ्ञाणादिसहजातधम्मे सन्धाय वुत्तं. यो तत्थ इट्ठविपाको, तस्स पत्थनाति इट्ठविपाके एव पत्थनं कत्वा कम्मं करोन्तीति कम्मूपनिस्सयभूतमेव पत्थनं दस्सेति, पच्चुप्पन्नवेदनापच्चयं वा तण्हं उपादानादिनिब्बत्तनवसेन दुक्खस्स पभावितं. मूलतण्हाति पच्चुप्पन्नविपाकवट्टनिब्बत्तककम्मस्स उपनिस्सयभूतं पुरिमतण्हं, कम्मसहायं वा विपाकस्स उपनिस्सयभूतं.

४९३. सकसमयवसेन च चोदनाय पयुज्जमानतं दस्सेतुं ‘‘तेसञ्च लद्धिया’’तिआदिमाह.

४९४. पटिलाभवसेनाति कम्मे सति पथवियादीनं पटिलाभो होतीति कम्मं तंसंवत्तनिकं नाम होतीति दस्सेति.

पथवीकम्मविपाकोतिकथावण्णना निट्ठिता.

८. जरामरणंविपाकोतिकथावण्णना

४९५. सम्पयोगलक्खणाभावाति ‘‘एकारम्मणा’’ति इमस्स सम्पयोगलक्खणस्स अभावाति अधिप्पायो.

४९६. परियायो नत्थीति सकवादिना अत्तना वत्तब्बताय परियायो नत्थीति अब्याकतानं जरामरणस्स विपाकनिवारणत्थं अब्याकतवसेन पुच्छा न कताति दस्सेति.

४९७. अपरिसुद्धवण्णता जरायेवाति केचि, तं अकुसलकम्मं कम्मसमुट्ठानस्सातिआदिना रूपस्सेव दुब्बण्णतादस्सनेन सममेवाति.

जरामरणंविपाकोतिकथावण्णना निट्ठिता.

९. अरियधम्मविपाककथावण्णना

५००. वट्टन्ति कम्मादिवट्टं.

अरियधम्मविपाककथावण्णना निट्ठिता.

१०. विपाकोविपाकधम्मधम्मोतिकथावण्णना

५०१. तप्पच्चयापीति यस्स विपाकस्स विपाको अञ्ञमञ्ञपच्चयो होति तप्पच्चयापि अञ्ञमञ्ञपच्चयभूततोपीति अधिप्पायो. सो हीतिआदिना पुरिमपटिञ्ञाय इमस्स चोदनस्स कारणभावं दस्सेति. अञ्ञमञ्ञपच्चयादीसु पच्चयट्ठेनाति आदि-सद्देन सहजातादिपच्चये सङ्गण्हित्वा तेसु तेन तेन पच्चयभावेनाति दस्सेति.

विपाकोविपाकधम्मधम्मोतिकथावण्णना निट्ठिता.

सत्तमवग्गवण्णना निट्ठिता.

८. अट्ठमवग्गो

१. छगतिकथावण्णना

५०३-५०४. वण्णोति वण्णनिभा सण्ठानञ्च वुच्चतीति आह ‘‘सदिसरूपसण्ठाना’’ति.

छगतिकथावण्णना निट्ठिता.

२. अन्तराभवकथावण्णना

५०५. अतिदूरस्स अन्तरितस्स पत्तब्बस्स देसस्स दस्सनतो दिब्बचक्खुको विय. आकासेन पथवन्तरट्ठानानि भिन्दित्वा गमनतो इद्धिमा विय. न सहधम्मेनाति यदि सो भवानं अन्तरा न सिया, न नाम अन्तराभवोति पटिक्खेपे करणं नत्थीति अधिप्पायो.

५०६. तत्थजातिजरामरणानि चेव चुतिपटिसन्धिपरम्परञ्च अनिच्छन्तोति एतेन चुतिअनन्तरं अन्तराभवं खन्धाति, वत्तमाना जातीति, मातुकुच्छिमेव पविट्ठा अन्तरधायमाना मरणन्ति न इच्छति.

५०७. यथा कामभवादीसु तत्थ तत्थेव पुनप्पुनं चवित्वा उपपत्तिवसेन चुतिपटिसन्धिपरम्परा होति, एवं तं तत्थ न इच्छतीति दस्सेति.

अन्तराभवकथावण्णना निट्ठिता.

३. कामगुणकथावण्णना

५१०. कामभवस्स कमनट्ठेन कामभवभावो सब्बेपि कामावचरा खन्धादयो कामभवोति इमिना अधिप्पायेन दट्ठब्बो. उपादिन्नक्खन्धानमेव पन कामभवभावो धातुकथायं दस्सितो, न कमनट्ठेन कामभवभावो. ‘‘पञ्चिमे, भिक्खवे, कामगुणा’’ति वचनमत्तं निस्सायाति पञ्चेव कामकोट्ठासा ‘‘कामो’’ति वुत्ताति कामधातूतिवचनं न अञ्ञस्स नामन्ति इमिना अधिप्पायेनेवं वचनमत्तं निस्सायाति अत्थो.

कामगुणकथावण्णना निट्ठिता.

५. रूपधातुकथावण्णना

५१५-५१६. रूपधातुकथायं रूपधातूति वचनतो रूपीधम्मेहेव रूपधातुया भवितब्बन्ति लद्धि दट्ठब्बा. सुत्तेसु ‘‘तयोमे भवा’’तिआदिना (दी. नि. ३.३०५) परिच्छिन्नभूमियोव भूमिपरिच्छेदो, ‘‘हेट्ठतो अवीचिनिरयं परियन्तं करित्वा’’तिआदिकम्मपरिच्छिन्दनम्पि (विभ. १८२) वदन्ति.

रूपधातुकथावण्णना निट्ठिता.

६. अरूपधातुकथावण्णना

५१७-५१८. इमिनावुपायेनाति यथा हि पुरिमकथायं रूपिनो धम्मा अविसेसेन ‘‘रूपधातू’’ति वुत्ता, एवमिधापि अरूपिनो धम्मा अविसेसेन ‘‘अरूपधातू’’ति वुत्ताति तत्थ वुत्तनयो इधापि समानोति अधिप्पायो.

अरूपधातुकथावण्णना निट्ठिता.

७. रूपधातुयाआयतनकथावण्णना

५१९. घाननिमित्तानिपीति इदं घानादिनिमित्तानिपीति वत्तब्बं. निमित्तन्ति घानादीनं ओकासभावेन उपलक्खितं तथाविधसण्ठानं रूपसमुदायमाह.

रूपधातुयाआयतनकथावण्णना निट्ठिता.

८. अरूपेरूपकथावण्णना

५२४-५२६. सुखुमरूपं अत्थि, यतो निस्सरणं तं आरुप्पन्ति अधिप्पायो.

अरूपेरूपकथावण्णना निट्ठिता.

९. रूपंकम्मन्तिकथावण्णना

५२७-५३७. पकप्पयमानाति आयूहमाना, सम्पयुत्तेसु अधिकं ब्यापारं कुरुमानाति अत्थो. पुरिमवारेति ‘‘यंकिञ्चि अकुसलेन चित्तेन समुट्ठितं रूपं, सब्बं तं अकुसल’’न्ति इमं पञ्हं वदति.

रूपंकम्मन्तिकथावण्णना निट्ठिता.

१०. जीवितिन्द्रियकथावण्णना

५४०. अरूपजीवितिन्द्रियन्तिपञ्हे ‘‘अत्थि अरूपीनं धम्मानं आयू’’तिआदिकं पञ्हं अन्तं गहेत्वा वदति. अरूपधम्मानं चित्तविप्पयुत्तं जीवितिन्द्रियसन्तानं नाम अत्थीति इच्छतीति एत्थ रूपारूपधम्मानं तं इच्छन्तो अरूपधम्मानं इच्छतीति वत्तुं युत्तोति ‘‘अरूपधम्मान’’न्ति वुत्तन्ति दट्ठब्बं.

५४१. सत्तसन्ताने रूपिनो वा धम्मा होन्तूतिआदिनापि तमेव जीवितिन्द्रियसन्तानं वदतीति वेदितब्बं.

५४२. पुब्बापरभागं सन्धायाति समापत्तिया आसन्नभावतो तदापि समापन्नोयेवाति अधिप्पायो.

५४४-५४५. द्वे जीवितिन्द्रियानीति ‘‘पुच्छा सकवादिस्स, पटिञ्ञा इतरस्सा’’ति पुरिमपाठो. ‘‘पुच्छा परवादिस्स, पटिञ्ञा सकवादिस्सा’’ति पच्छिमपाठो, सो युत्तो.

जीवितिन्द्रियकथावण्णना निट्ठिता.

११. कम्महेतुकथावण्णना

५४६. सेसन्ति पाणातिपातादिकम्मस्स हेतूति इतो पुरिमं सोतापन्नादिअनुयोगं वदति. हन्द हीति परवादिस्सेवेतं सम्पटिच्छनवचनन्ति सम्पटिच्छापेतुन्ति न सक्का वत्तुं, ‘‘कतमस्स कम्मस्स हेतू’’ति पन सकवादी तं सम्पटिच्छापेतुं वदतीति युज्जेय्य, सम्पटिच्छापेतुन्ति पन पक्खं पटिजानापेतुन्ति अत्थं अग्गहेत्वा परवादी अत्तनो लद्धिं सकवादिं गाहापेतुन्ति अत्थो दट्ठब्बो.

कम्महेतुकथावण्णना निट्ठिता.

अट्ठमवग्गवण्णना निट्ठिता.

९. नवमवग्गो

१. आनिसंसदस्सावीकथावण्णना

५४७. विभागदस्सनत्थन्ति विसभागदस्सनत्थन्ति वुत्तं होति. नानाचित्तवसेन पटिजानन्तस्स अधिप्पायमद्दनं कथं युत्तन्ति विचारेतब्बं. आरम्मणवसेन हि दस्सनद्वयं सह वदन्तस्स तदभावदस्सनत्थं इदं आरद्धन्ति युत्तन्ति. अनुस्सववसेनातिआदिना न केवलं अनिच्चादिआरम्मणमेव ञाणं विपस्सना, अथ खो ‘‘अनुप्पादो खेम’’न्तिआदिकं निब्बाने आनिसंसदस्सनञ्चाति दीपेति.

आनिसंसदस्सावीकथावण्णना निट्ठिता.

२. अमतारम्मणकथावण्णना

५४९. सुत्तभयेनाति ‘‘पारिमं तीरं खेमं अप्पटिभयन्ति खो, भिक्खवे, निब्बानस्सेतं अधिवचन’’न्ति (सं. नि. ४.२३८) असंयोजनियादिभावं सन्धाय खेमादिभावो वुत्तोति एवमादिना सुत्तभयेनाति दट्ठब्बं.

अमतारम्मणकथावण्णना निट्ठिता.

३. रूपंसारम्मणन्तिकथावण्णना

५५२-५५३. आरम्मणत्थस्स विभागदस्सनत्थन्ति पच्चयट्ठो ओलुब्भट्ठोति एवं विभागे विज्जमाने पच्चयोलुब्भानं विसेसाभावं कप्पेत्वा अकप्पेत्वा वा सप्पच्चयत्ता ओलुब्भारम्मणेनपि सारम्मणमेवाति न गहेतब्बन्ति दस्सनत्थन्ति वुत्तं होति.

रूपंसारम्मणन्तिकथावण्णना निट्ठिता.

४. अनुसयाअनारम्मणातिकथावण्णना

५५४-५५६. अप्पहीनत्तावअत्थीति वुच्चति, न पन विज्जमानत्ताति अधिप्पायो.

अनुसयाअनारम्मणातिकथावण्णना निट्ठिता.

५. ञाणंअनारम्मणन्तिकथावण्णना

५५७-८. तस्स ञाणस्साति मग्गञाणस्साति वदन्ति.

ञाणंअनारम्मणन्तिकथावण्णना निट्ठिता.

७. वितक्कानुपतितकथावण्णना

५६२. अविसेसेनेवाति आरम्मणसम्पयोगेहि द्वीहिपीति अत्थो.

वितक्कानुपतितकथावण्णना निट्ठिता.

८. वितक्कविप्फारसद्दकथावण्णना

५६३. सब्बसोति सवितक्कचित्तेसु सब्बत्थ सब्बदा वाति इममत्थं दस्सेन्तो आह ‘‘अन्तमसो मनोधातुपवत्तिकालेपी’’ति. वितक्कविप्फारमत्तन्ति वितक्कस्स पवत्तिमत्तन्ति अधिप्पायो.

वितक्कविप्फारसद्दकथावण्णना निट्ठिता.

९. नयथाचित्तस्सवाचातिकथावण्णना

५६५. अनापत्तीति विसंवादनाधिप्पायस्स अभावा मुसावादो न होतीति वुत्तं.

नयथाचित्तस्सवाचातिकथावण्णना निट्ठिता.

११. अतीतानागतसमन्नागतकथावण्णना

५६८-५७०. तासूति तासु पञ्ञत्तीसु. समन्नागमपञ्ञत्तिया समन्नागतोति वुच्चति, पटिलाभपञ्ञत्तिया लाभीति वुच्चति. समन्नागतोति वुच्चति अयं समन्नागमपञ्ञत्ति नाम. लाभीति वुच्चति अयं पटिलाभपञ्ञत्ति नामाति वा अधिप्पायो योजेतब्बो.

अतीतानागतसमन्नागतकथावण्णना निट्ठिता.

नवमवग्गवण्णना निट्ठिता.

१०. दसमवग्गो

१. निरोधकथावण्णना

५७१-२. भवङ्गचित्तस्सभङ्गक्खणेन सहेवातिआदिं वदन्तेन किरियखन्धानं भङ्गक्खणेन सह उपपत्तेसिया खन्धा उप्पज्जन्तीति च वत्तब्बं, तथा उपपत्तेसियानं भङ्गक्खणेन सह उपपत्तेसिया, किरियानं भङ्गक्खणेन सह किरियाति. चक्खुविञ्ञाणादीनं किरियाचतुक्खन्धग्गहणेन गहणं. ञाणन्ति मग्गञाणं युत्तं.

निरोधकथावण्णना निट्ठिता.

३. पञ्चविञ्ञाणसमङ्गिस्समग्गकथावण्णना

५७६. तं लक्खणन्ति ‘‘छ विञ्ञाणा’’ति अवत्वा ‘‘पञ्चविञ्ञाणा उप्पन्नवत्थुका’’तिआदिना वुत्तं लक्खणं. ‘‘छ विञ्ञाणा’’ति अवचनं पनेत्थ ‘‘नो च वत रे वत्तब्बे’’तिआदिवचनस्स कारणन्ति अधिप्पेतं.

५७७. लोकियोति विपस्सनामग्गमाह. यं तत्थ अनिमित्तन्ति चक्खुविञ्ञाणसमङ्गिक्खणे यं अनिमित्तं गण्हन्तो न निमित्तग्गाहीति वुत्तो, तदेव सुञ्ञतन्ति अधिप्पायो.

पञ्चविञ्ञाणसमङ्गिस्समग्गकथावण्णना निट्ठिता.

५. पञ्चविञ्ञाणासाभोगातिकथावण्णना

५८४-५८६. कुसलाकुसलवसेननमीति कुसलाकुसलभावेन नमित्वा पवत्तीति वुत्तं होति. सा पन आरम्मणप्पकारग्गहणं येन अलोभादीहि लोभादीहि च सम्पयोगो होतीति दट्ठब्बो ‘‘सुखमिति चेतसो अभागो’’तिआदीसु विय.

पञ्चविञ्ञाणासाभोगातिकथावण्णना निट्ठिता.

६. द्वीहिसीलेहीतिकथावण्णना

५८७-५८९. खणभङ्गनिरोधं, न अप्पवत्तिनिरोधं, सीलवीतिक्कमनिरोधं वा. वीतिक्कमं वियाति यथा वीतिक्कमे कते दुस्सीलो, एवं निरुद्धेपीति एवं वीतिक्कमेन निन्नानं सल्लक्खेन्तोति अत्थो.

द्वीहिसीलेहीतिकथावण्णना निट्ठिता.

७. सीलंअचेतसिकन्तिकथावण्णना

५९०-५९४. येन सो सीलवायेव नाम होतीति येन चित्तविप्पयुत्तेन ठितेन उपचयेन अकुसलाब्याकतचित्तसमङ्गी सीलवायेव नाम होतीति अधिप्पायो. सेसमेत्थ ‘‘दानं अचेतसिक’’न्ति कथायं वुत्तनयेनेव वेदितब्बन्ति वुत्तं, सा पन कथा मग्गितब्बा.

सीलंअचेतसिकन्तिकथावण्णना निट्ठिता.

९. समादानहेतुकथावण्णना

५९८-६००. समादानहेतुकथायं \१०० पुरिमकथासदिसमेवाति परिभोगकथेकदेससदिसता दट्ठब्बा.

समादानहेतुकथावण्णना निट्ठिता.

११. अविञ्ञत्तिदुस्सील्यन्तिकथावण्णना

६०३-६०४. आणत्तियाच पाणातिपातादीसु अङ्गपारिपूरिन्ति एकस्मिं दिवसे आणत्तस्स अपरस्मिं दिवसे पाणातिपातं करोन्तस्स तदा सा आणत्ति विञ्ञत्तिं विनायेव अङ्गं होतीति अविञ्ञत्ति दुस्सील्यन्ति अधिप्पायो.

अविञ्ञत्तिदुस्सील्यन्तिकथावण्णना निट्ठिता.

दसमवग्गवण्णना निट्ठिता.

दुतियो पण्णासको समत्तो.

११. एकादसमवग्गो

४. ञाणकथावण्णना

६१४-६१५. ञाणकथायं सेय्यथापि महासङ्घिकानन्ति पुब्बे ञाणंअनारम्मणन्तिकथायं (कथा. ५५७ आदयो) वुत्तेहि अन्धकेहि अञ्ञे इध महासङ्घिका भवेय्युं. यदि अञ्ञाणे विगतेतिआदिना रागविगमो विय वीतरागपञ्ञत्तिया अञ्ञाणविगमो ञाणीपञ्ञत्तिया कारणन्ति दस्सेति. न हि ञाणं अस्स अत्थीति ञाणी, अथ खो अञ्ञाणीपटिपक्खतो ञाणीति . यस्मा ञाणपटिलाभेनाति एत्थ च ञाणपटिलाभेन अञ्ञाणस्स विगतत्ता सो ञाणीति वत्तब्बतं आपज्जतीति अत्थो दट्ठब्बो.

ञाणकथावण्णना निट्ठिता.

६. इदंदुक्खन्तिकथावण्णना

६१८-६२०. इतरो पन सकसमयेति परवादी अत्तनो समयेति अत्थो.

इदंदुक्खन्तिकथावण्णना निट्ठिता.

७. इद्धिबलकथावण्णना

६२१-६२४. कम्मस्सविपाकवसेन वाति निरयंव सन्धाय वुत्तं. तत्थ हि अब्बुदादिपरिच्छेदो तादिसस्स कम्मविपाकस्स वसेन वुत्तो. वस्सगणनाय वाति मनुस्से चातुमहाराजिकादिदेवे च सन्धाय. तेसञ्हि असङ्ख्येयम्पि कालं विपाकदानसमत्थं कम्मं वस्सगणनाय परिच्छिज्जतीति.

इद्धिबलकथावण्णना निट्ठिता.

८. समाधिकथावण्णना

६२५-६२६. समाधानट्ठेनाति समं ठपनट्ठेन समाधि नाम चेतसिकन्तरं अत्थीति अग्गहेत्वाति अत्थो. छलेनाति एकचित्तक्खणिकत्ते चक्खुविञ्ञाणस्स च झानचित्तस्स च न कोचि विसेसोति एतेन सामञ्ञमत्तेनाति अधिप्पायो.

समाधिकथावण्णना निट्ठिता.

९. धम्मट्ठितताकथावण्णना

६२७. अनन्तरपच्चयतञ्चेवाति अविज्जा सङ्खारानं अनन्तरपच्चयो अविज्जाय या ठितता ततो होति, ताय ठितताय अनन्तरपच्चयभावसङ्खाता ठितता होतीति अधिप्पायो. अनन्तरपच्चयग्गहणञ्चेत्थ अञ्ञमञ्ञपच्चयभावरहितस्स एकस्स पच्चयस्स दस्सनत्थन्ति दट्ठब्बं. तेन हि सब्बो तादिसो पच्चयो दस्सितो होतीति. अञ्ञमञ्ञपच्चयतञ्चाति अविज्जा सङ्खारानं पच्चयो, सङ्खारा च अविज्जाय. तत्थ अविज्जाय सङ्खारानं पच्चयभावसङ्खाताय ठितताय सङ्खारानं अविज्जाय पच्चयभावसङ्खाता ठितता होति, तस्सा च इतराति अधिप्पायो.

धम्मट्ठितताकथावण्णना निट्ठिता.

१०. अनिच्चताकथावण्णना

६२८. रूपादयोविय परिनिप्फन्नाति रूपादीहि सह उप्पज्जित्वा निरुज्झनतो परिनिप्फन्नाति अत्थो. अनिच्चताविभागानुयुञ्जनवसेनाति तीसु दण्डेसु दण्डवोहारो विय तीसु लक्खणेसु अनिच्चतावोहारो होतीति तस्सा विभागानुयुञ्जनवसेनाति वदन्ति.

अनिच्चताकथावण्णना निट्ठिता.

एकादसमवग्गवण्णना निट्ठिता.

१२. द्वादसमवग्गो

१. संवरोकम्मन्तिकथावण्णना

६३०-६३२. विपाकद्वारन्ति भवङ्गमनं वदति. कम्मद्वारन्ति कुसलाकुसलमनं.

संवरोकम्मन्तिकथावण्णना निट्ठिता.

२. कम्मकथावण्णना

६३३-६३५. अब्याकतं सन्धाय पटिक्खेपोति सकसमयलक्खणेन पटिक्खेपो कतोति वदन्ति. अविपाकचेतनाय सरूपेन दस्सिताय सविपाकापि दस्सितायेव नाम होतीति मञ्ञमानो आह ‘‘सविपाकाविपाकचेतनं सरूपेन दस्सेतु’’न्ति.

कम्मकथावण्णना निट्ठिता.

३. सद्दोविपाकोतिकथावण्णना

६३६-६३७. कम्मसमुट्ठाना अरूपधम्मावातिआदिना कम्मसमुट्ठानेसु चक्खादीसुपि विपाकवोहारो नत्थि, को पन वादो अकम्मसमुट्ठाने सद्देति दस्सेति.

सद्दोविपाकोतिकथावण्णना निट्ठिता.

४. सळायतनकथावण्णना

६३८-६४०. तस्माविपाकोति अविसेसेन सळायतनं विपाकोति येसं लद्धीति वुत्तं होति.

सळायतनकथावण्णना निट्ठिता.

५. सत्तक्खत्तुपरमकथावण्णना

६४१-६४५. सत्तक्खत्तुपरमतानियतोति सत्तक्खत्तुपरमताय नियतो. इमं विभागन्ति इमं विसेसं. त्वं पनस्स नियामं इच्छसीति अविनिपातधम्मताफलप्पत्तीहि अञ्ञस्मिं सत्तक्खत्तुपरमभावे च नियामं इच्छसीति अत्थो.

आनन्तरियाभावन्ति येन सो धम्माभिसमयेन भब्बो नाम होति, तस्स आनन्तरियकम्मस्स अभावन्ति अत्थो, पुग्गलस्स वा आनन्तरियभावस्स अभावन्ति. किं पन सो अन्तराधम्मं अभिसमिस्सतीति? केचि वदन्ति ‘‘सत्तक्खत्तुपरमो सत्तमं भवं नातिक्कमति, ओरतो पन नत्थि पटिसेधो’’ति. अपरे ‘‘यो भगवता ञाणबलेन ब्याकतो, तस्स अन्तरा अभिसमयो नाम नत्थि, तथापि भवनियामस्स कस्सचि अभावा भब्बोति वुच्चति. यथा कुसला अभिञ्ञाचेतना कदाचि विपाकं अददमानापि सति कारणे दातुं भब्बताय विपाकधम्मधम्मा नाम, तथा इन्द्रियानं मुदुताय सत्तक्खत्तुपरमो, न नियामसब्भावा नापि भगवता ब्याकतत्ता, न च इन्द्रियमुदुता अभब्बताकरो धम्मोति न सो अभब्बो नाम. अभब्बताकरधम्माभावतो चेत्थ अभब्बता पटिसेधिता, न पन अन्तरा अभिसमेतुं भब्बता वुत्ता. यदि च सत्तक्खत्तुपरमो अन्तरा अभिसमेय्य, कोलंकोलो सिया’’ति. विसेसं पन अकत्वा भब्बसभावताय भब्बोति वत्तुं युत्तं. न भवनियामकं किञ्चीति एत्थ पस्सित्वाति वचनसेसो, ब्याकरोतीति वा सम्बन्धो.

सत्तक्खत्तुपरमकथावण्णना निट्ठिता.

द्वादसमवग्गवण्णना निट्ठिता.

१३. तेरसमवग्गो

१. कप्पट्ठकथावण्णना

६५४-६५७. कप्पट्ठकथायं हेट्ठाति इद्धिबलकथायं.

कप्पट्ठकथावण्णना निट्ठिता.

३. अनन्तरापयुत्तकथावण्णना

६६०-६६२. अनन्तरापयुत्तकथायं आनन्तरियं पयुत्तं एतेनाति अनन्तरापयुत्तोति आनन्तरिये अनन्तरासद्दं आरोपेत्वा अट्ठकथायं अत्थो वुत्तोति दट्ठब्बो. ‘‘अनन्तरपयुत्तो’’तिपि पाळि दिस्सति.

अनन्तरापयुत्तकथावण्णना निट्ठिता.

४. नियतस्सनियामकथावण्णना

६६३-६६४. सेसा तेभूमकधम्मा अनियता नामाति एत्थ अप्पत्तनियामानं धम्मे सन्धाय ‘‘तेभूमकधम्मा’’ति आह. एतेव हि सन्धाय ‘‘तेहि समन्नागतोपि अनियतोयेवा’’ति वुत्तन्ति. इति इमं वोहारमत्तं गहेत्वा ‘‘नियतो बोधिसत्तो पच्छिमभविको भब्बो धम्मं अभिसमेतुं ओक्कमितु’’न्ति अधिप्पायेन ‘‘नियामं ओक्कमती’’ति येसं लद्धीति अत्थयोजना. एवं पन वोहारमत्तसब्भावो ‘‘नियतो’’ति वचनस्स, धम्मं अभिसमेतुं भब्बता च ‘‘नियामं ओक्कमती’’ति वचनस्स कारणभावेन वुत्ता होति, भब्बतायेव पन उभयस्सपि कारणन्ति युत्तं. अञ्ञेनाति यदि नियतो नियामं ओक्कमेय्य, मिच्छत्तनियतो सम्मत्तनियामं, सम्मत्तनियतो वा मिच्छत्तनियामं ओक्कमेय्य, न च तं अत्थीति दस्सनत्थन्ति अत्थो.

नियतस्सनियामकथावण्णना निट्ठिता.

८. असातरागकथावण्णना

६७४. असातरागकथायं ‘‘अहो वत मे एतदेव भवेय्या’’ति रज्जनाति इमिना एवं पवत्तमानोयेव लोभो इध ‘‘रागो’’ति अधिप्पेतो, न अञ्ञथाति दस्सेति.

६७५. सुत्ते पनाति एतस्स ‘‘अधिप्पायो’’ति एतेन सम्बन्धो.

असातरागकथावण्णना निट्ठिता.

९. धम्मतण्हाअब्याकतातिकथावण्णना

६७६-६८०. यस्मा धम्मतण्हाति वुत्ता, तस्मा अब्याकताति कुसलेसु धम्मेसु लोकुत्तरेसु वा सब्बेसु तण्हा ‘‘धम्मतण्हा’’ति गहेत्वा यस्मा सा तण्हा, तस्मा कुसला न होति, यस्मा पन धम्मे पवत्ता, तस्मा अकुसला न होतीति अब्याकताति लद्धीति दस्सेति. तीहि कोट्ठासेहि छपि तण्हा संखिपित्वा दस्सिता, तस्मा धम्मतण्हापि कामतण्हादिभावतो न अब्याकताति अधिप्पायो.

धम्मतण्हाअब्याकतातिकथावण्णना निट्ठिता.

तेरसमवग्गवण्णना निट्ठिता.

१४. चुद्दसमवग्गो

१. कुसलाकुसलपटिसन्दहनकथावण्णना

६८६-६९०. न्ति कुसलं अकुसलञ्चाति विसुं सम्बन्धो दट्ठब्बो. तं उभयन्ति वा वचनसेसो. पटिसन्दहतीति घटेति, अनन्तरं उप्पादेतीति वुत्तं होति.

कुसलाकुसलपटिसन्दहनकथावण्णना निट्ठिता.

२. सळायतनुप्पत्तिकथावण्णना

६९१-६९२. केचि वादिनो ‘‘अङ्कुरे साखाविटपादिसम्पन्नानं रुक्खादीनं बीजमत्तं आविभावं गच्छती’’ति वदन्तीति तेसं वादं निदस्सनं करोन्तो आह ‘‘सम्पन्नसाखाविटपान’’न्तिआदि.

सळायतनुप्पत्तिकथावण्णना निट्ठिता.

३. अनन्तरपच्चयकथावण्णना

६९३-६९७. चक्खुञ्च पटिच्च रूपे च उप्पज्जति सोतविञ्ञाणन्ति एत्थ ‘‘लद्धिवसेन पटिजानाती’’ति अनन्तरुप्पत्तिं सल्लक्खेन्तोपि न सो चक्खुम्हि रूपारम्मणं सोतविञ्ञाणं इच्छति, अथ खो सोतम्हियेव सद्दारम्मणन्ति अनन्तरूपलद्धिवसेन आपन्नत्ता ‘‘पटिजानाती’’ति युत्तं वत्तुं.

अनन्तरपच्चयकथावण्णना निट्ठिता.

४. अरियरूपकथावण्णना

६९८-६९९. सम्मावाचादि रूपं मग्गो चाति इच्छन्तो ‘‘अरियरूप’’न्तिपि वदति.

अरियरूपकथावण्णना निट्ठिता.

५. अञ्ञोअनुसयोतिकथावण्णना

७००-७०१. ‘‘सरागोतिआदि पन तस्मिं समये रागस्स अप्पहीनत्ता सरागोति वत्तब्बत’’न्ति पुरिमपाठो, ‘‘सानुसयोतिआदि पन तस्मिं समये अनुसयस्स अप्पहीनत्ता सानुसयोति वत्तब्बत’’न्ति पच्छिमपाठो, सो युत्तो. सो हि न अनुसयपरियुट्ठानानं अञ्ञत्तं, तस्मा तं असाधकन्ति एतेन समेतीति.

अञ्ञोअनुसयोतिकथावण्णना निट्ठिता.

६. परियुट्ठानंचित्तविप्पयुत्तन्तिकथावण्णना

७०२. यस्माअनिच्चादितो मनसिकरोतोपि रागादयो उप्पज्जन्ति, न च ते विपस्सनाय सम्पयुत्ता, तस्मा परियुट्ठानं चित्तविप्पयुत्तन्ति लद्धीति अधिप्पायो.

परियुट्ठानंचित्तविप्पयुत्तन्तिकथावण्णना निट्ठिता.

७. परियापन्नकथावण्णना

७०३-७०५. तिविधायाति किलेसवत्थुओकासवसेन, कामरागकामवितक्ककामावचरधम्मवसेन वा तिविधाय. किलेसकामवसेनाति किलेसकामभूतकामधातुभावेनाति वुत्तं होति. अधिप्पायं असल्लक्खेन्तोति रूपधातुसहगतवसेन अनुसेतीति, रूपधातुधम्मेसु अञ्ञतरभावेन रूपधातुपरियापन्नोति च पुच्छितभावं असल्लक्खेन्तोति अत्थो.

परियापन्नकथावण्णना निट्ठिता.

८. अब्याकतकथावण्णना

७०६-७०८. दिट्ठिगतं ‘‘सस्सतो लोकोति खो, वच्छ, अब्याकतमेत’’न्ति सस्सतादिभावेन अकथितत्ता ‘‘अब्याकत’’न्ति वुत्तन्ति सम्बन्धो. एत्थ पन न दिट्ठिगतं ‘‘अब्याकत’’न्ति वुत्तं, अथ खो ‘‘ठपनीयो एसो पञ्हो’’ति दस्सितं, तस्मा सब्बथापि दिट्ठिगतं ‘‘अब्याकत’’न्ति न वत्तब्बन्ति युत्तं.

अब्याकतकथावण्णना निट्ठिता.

९. अपरियापन्नकथावण्णना

७०९-७१०. तस्माति यस्मा दिट्ठिरागानं समाने विक्खम्भनभावेपि ‘‘वीतरागो’’ति वुच्चति, न पन ‘‘विगतदिट्ठिको’’ति, तस्मा दिट्ठि लोकियपरियापन्ना न होतीति अत्थं वदन्ति. रूपदिट्ठिया अभावा पन कामधातुपरियापन्नाय दिट्ठिया भवितब्बं. यदि च परियापन्ना सिया, तथा च सति कामरागो विय झानलाभिनो दिट्ठिपि विगच्छेय्याति ‘‘विगतदिट्ठिको’’ति वत्तब्बो सिया, न च वुच्चति, तस्मा अपरियापन्ना दिट्ठि. न हि सा तस्स अविगता दिट्ठि कामरागो विय कामदिट्ठि येन कामधातुया परियापन्ना सियाति वदतीति वेदितब्बं.

अपरियापन्नकथावण्णना निट्ठिता.

चुद्दसमवग्गवण्णना निट्ठिता.

१५. पन्नरसमवग्गो

१. पच्चयताकथावण्णना

७११-७१७. तस्मा पच्चयता ववत्थिताति हेतुपच्चयभूतस्स धम्मस्स आरम्मणपच्चयभावादिना विय अधिपतिपच्चयतादिना च न भवितब्बन्ति हेतुपच्चयभावोयेवेतस्स ववत्थितो होतीति अत्थो.

पच्चयताकथावण्णना निट्ठिता.

२. अञ्ञमञ्ञपच्चयकथावण्णना

७१८-७१९. अपुञ्ञाभिसङ्खारोव गहितो ‘‘ननु अविज्जा सङ्खारेन सहजाता’’ति वुत्तत्ताति अधिप्पायो. सहजातअञ्ञमञ्ञअत्थिअविगतसम्पयुत्तवसेनाति एत्थ निस्सयो कमभेदेन अत्थिग्गहणेन गहितो होतीति न वुत्तो, कम्माहारा असाधारणतायाति वेदितब्बा. वक्खति हि ‘‘तीणि उपादानानि अविज्जाय सङ्खारा विय तण्हाय पच्चया होन्ती’’ति (कथा. अट्ठ. ७१८-७१९), तस्मा उपादानेहि समाना एवेत्थ सङ्खारानं पच्चयता दस्सिताति.

अञ्ञमञ्ञपच्चयकथावण्णना निट्ठिता.

९. ततियसञ्ञावेदयितकथावण्णना

७३२. ततियसञ्ञावेदयितकथायं सेससत्ते सन्धायाति निरोधसमापन्नतो अञ्ञे येसं निरोधसमापत्तिया भवितब्बं, ते पञ्चवोकारसत्ते सन्धायाति अधिप्पायो, असञ्ञसत्तानम्पि च सञ्ञुप्पादा चुतिं इच्छन्तीति सेससब्बसत्ते सन्धायाति वा. सरीरपकतिन्ति तथारूपो अयं कायो, यथारूपे काये पाणिसम्फस्सापि कमन्तीतिआदिकं.

७३३-७३४. सुत्तविरोधो सियाति इदं परवादिं सम्पटिच्छापेत्वा वत्तब्बं.

ततियसञ्ञावेदयितकथावण्णना निट्ठिता.

१०. असञ्ञसत्तुपिकाकथावण्णना

७३५. सञ्ञाविरागवसेन पवत्तभावना असञ्ञसमापत्तिपीति लद्धिकित्तने सञ्ञाविरागवसेन पवत्तभावनं चतुत्थज्झानसमापत्तिं ‘‘असञ्ञसमापत्ती’’ति अग्गहेत्वा सापि असञ्ञिता सञ्ञावेदयितनिरोधसमापत्तियेव नामाति परस्स लद्धीति दस्सेति. यस्मा असञ्ञसमापत्तिं समापन्नस्स अलोभादयो अत्थीति एत्थ सकसमयसिद्धा चतुत्थज्झानसमापत्ति ‘‘असञ्ञसमापत्ती’’ति वुत्ता.

७३६. सञ्ञाविरागवसेन समापन्नत्ता असञ्ञिता, न सञ्ञाय अभावतोति चतुत्थज्झानसमापत्तिमेव सन्धाय वदति.

असञ्ञसत्तुपिकाकथावण्णना निट्ठिता.

११. कम्मूपचयकथावण्णना

७३८-७३९. कम्मेनसहजातोति पञ्हेसु ‘‘कम्मूपचयं सन्धाय पटिक्खिपति, चित्तविप्पयुत्तं सन्धाय पटिजानाती’’ति कत्थचि पाठो, ‘‘चित्तसम्पयुत्तं सन्धाय पटिक्खिपति, चित्तविप्पयुत्तं सन्धाय पटिजानाती’’ति अञ्ञत्थ. उभयम्पि विचारेतब्बं.

७४१. तस्माति तिण्णम्पि एकक्खणे सब्भावतो तिण्णं फस्सानञ्च समोधाना च एकत्तं पुच्छतीति अधिप्पायो दट्ठब्बो.

कम्मूपचयकथावण्णना निट्ठिता.

पन्नरसमवग्गवण्णना निट्ठिता.

ततियो पण्णासको समत्तो.

१६. सोळसमवग्गो

३. सुखानुप्पदानकथावण्णना

७४७-७४८. सुखानुप्पदानकथायं यं एवरूपन्ति यं नेवत्तनो, न परेसं, न तस्स, एवरूपं नाम अनुप्पदिन्नं भवितुं न अरहति अञ्ञस्स असक्कुणेय्यत्ताति लद्धिमत्तेन पटिजानाति, न युत्तियाति अधिप्पायो.

सुखानुप्पदानकथावण्णना निट्ठिता.

४. अधिगय्हमनसिकारकथावण्णना

७४९-७५३. तंचित्ततायाति तदेव आरम्मणभूतं चित्तं एतस्साति तंचित्तो, तस्स भावो तंचित्तता, ताय तंचित्तताय. तं वा आलम्बकं आलम्बितब्बञ्च चित्तं तंचित्तं, तस्स भावो तस्सेव आलम्बकआलम्बितब्बता तंचित्तता, ताय चोदेतुन्ति अत्थो.

अधिगय्हमनसिकारकथावण्णना निट्ठिता.

९. रूपंरूपावचरारूपावचरन्तिकथावण्णना

७६८-७७०. रूपंरूपावचरारूपावचरन्तिकथायं हेट्ठाति चुद्दसमवग्गे आगतपरियापन्नकथायं (कथा. अट्ठ. ७०३-७०५). ‘‘समापत्तेसिय’’न्तिआदि वुत्तनयमेव. यञ्चेत्थ ‘‘अत्थि रूपं अरूपावचर’’न्ति अरूपावचरकम्मस्स कतत्ता रूपं वुत्तं, तत्थ च यं वत्तब्बं, तं अट्ठमवग्गे अरूपेरूपकथायं (कथा. अट्ठ. ५२४-५२६) वुत्तनयमेवाति.

रूपंरूपावचरारूपावचरन्तिकथावण्णना निट्ठिता.

सोळसमवग्गवण्णना निट्ठिता.

१७. सत्तरसमवग्गो

१. अत्थिअरहतोपुञ्ञूपचयकथावण्णना

७७६-७७९. चित्तं अनादियित्वाति ‘‘किरियचित्तेन दानादिपवत्तिसब्भावतो’’ति वुत्तं किरियचित्तं अब्याकतं अनादियित्वाति अत्थो.

अत्थिअरहतोपुञ्ञूपचयकथावण्णना निट्ठिता.

२. नत्थिअरहतोअकालमच्चूतिकथावण्णना

७८०. अयोनिसोगहेत्वाति अलद्धविपाकवारानम्पि कम्मानं ब्यन्तीभावं न वदामीति अत्थं गहेत्वाति अधिप्पायो. केचि पन ‘‘कम्मानं विपाकं अप्पटिसंविदित्वा पुग्गलस्स ब्यन्तीभावं न वदामीति एवं अयोनिसो अत्थं गहेत्वा’’ति वदन्ति.

७८१. ताव न कमतीति लद्धिया पटिक्खिपतीति ताव न कमति, ततो परं कमतीति लद्धिया पटिक्खिपतीति अधिप्पायो. एत्थ किर ‘‘सति जीविते जीवितावसेसे जीविता वोरोपेती’’ति वचनतो अत्तनो धम्मताय मरन्तं कोट्टेन्तस्स वा सीसं वा छिन्दन्तस्स नत्थि पाणातिपातोति आचरिया वदन्ति. पाणो पाणसञ्ञिता वधकचित्तउपक्कममरणेसु विज्जमानेसुपि न तेन उपक्कमेन मतोति नत्थि पाणातिपातोति अधिप्पायो. एवं पन मरन्तेन तेन एकचित्तवारम्पि धम्मतामरणतो ओरतो न मतोति दुब्बिञ्ञेय्यमेतं.

नत्थिअरहतोअकालमच्चूतिकथावण्णना निट्ठिता.

३. सब्बमिदंकम्मतोतिकथावण्णना

७८४. बीजतोअङ्कुरस्सेवाति यथा अङ्कुरस्स अबीजतो निब्बत्ति नत्थि, तथा पच्चुप्पन्नपवत्तस्सपि अकम्मतो कम्मविपाकतो निब्बत्ति नत्थि, तं सन्धाय पटिक्खिपतीति अधिप्पायो. देय्यधम्मवसेन दानफलं पुच्छतीति देय्यधम्मवसेन याय चेतनाय तं देति, तस्स दानस्स फलं पुच्छति, न देय्यधम्मस्साति वुत्तं होति.

सब्बमिदंकम्मतोतिकथावण्णना निट्ठिता.

४. इन्द्रियबद्धकथावण्णना

७८८. विनापिअनिच्चत्तेनाति ‘‘याव दुक्खा निरया’’तिआदीसु (म. नि. ३.२५०) विय दुक्खारम्मणत्तेनपि दुक्खं वत्तब्बन्ति अधिप्पायो.

इन्द्रियबद्धकथावण्णना निट्ठिता.

७. नवत्तब्बंसङ्घोदक्खिणंविसोधेतीतिकथावण्णना

७९३-७९४. नवत्तब्बंसङ्घोदक्खिणंविसोधेतीतिकथायं न च तानि दक्खिणं विसोधेतुं सक्कोन्तीति यथा पुग्गलो सीलपरिसोधनादीनि कत्वा निरोधम्पि समापज्जित्वा विसोधेतुं सक्कोति, न एवं मग्गफलानीति अधिप्पायो, अप्पटिग्गहणतोति वा.

नवत्तब्बंसङ्घोदक्खिणंविसोधेतीतिकथावण्णना निट्ठिता.

११. दक्खिणाविसुद्धिकथावण्णना

८००-८०१. दक्खिणाविसुद्धिकथायं विसुज्झेय्याति एतस्स अत्थं दस्सेन्तो ‘‘महप्फला भवेय्या’’ति आह. दायकस्सेव चित्तविसुद्धि विपाकदायिका होतीति पटिग्गाहकनिरपेक्खा पटिग्गाहकेन पच्चयभूतेन विना दायकेनेव महाविपाकचेतनत्तं आपादिका, पटिग्गाहकनिरपेक्खा विपाकदायिका होतीति अधिप्पायो. अञ्ञो अञ्ञस्स कारकोति यदि दायकस्स दानचेतना नाम पटिग्गाहकेन कता भवेय्य, युत्तरूपं सियाति कस्मा वुत्तं, ननु लद्धिकित्तने ‘‘दायकेन दानं दिन्नं, पटिग्गाहकेन विपाको निब्बत्तितोति अञ्ञो अञ्ञस्स कारको भवेय्या’’ति वुत्तन्ति? सच्चमेतं, पटिग्गाहकेन विपाकनिब्बत्तनम्पि पन दानचेतनानिब्बत्तनेन यदि भवेय्य, एवं सति अञ्ञो अञ्ञस्स कारकोति युत्तरूपं सियाति अधिप्पायो.

दक्खिणाविसुद्धिकथावण्णना निट्ठिता.

सत्तरसमवग्गवण्णना निट्ठिता.

१८. अट्ठारसमवग्गो

१. मनुस्सलोककथावण्णना

८०२-८०३. अयोनिसोति ‘‘तुसितपुरं सन्धाया’’तिआदिकं गहणं सन्धायाह.

मनुस्सलोककथावण्णना निट्ठिता.

२. धम्मदेसनाकथावण्णना

८०४-८०६. तस्स च देसनं सम्पटिच्छित्वा सयमेव च आयस्मता आनन्दत्थेरेन देसितोति वदति.

धम्मदेसनाकथावण्णना निट्ठिता.

६. झानसङ्कन्तिकथावण्णना

८१३-८१६. झानसङ्कन्तिकथायं उप्पटिपाटियाति पठमज्झानतो वुट्ठाय वितक्कविचारा आदीनवतो मनसिकातब्बा, ततो दुतियज्झानेन भवितब्बन्ति एवं यो उपचारानं झानानञ्च अनुक्कमो, तेन विनाति अत्थो.

झानसङ्कन्तिकथावण्णना निट्ठिता.

७. झानन्तरिककथावण्णना

८१७-८१९. झानन्तरिकानाम एसाति पठमज्झानादीसु अञ्ञतरभावाभावतो न झानं, अथ खो दक्खिणपुब्बादिदिसन्तरिका विय झानन्तरिका नाम एसाति. कतरा? योयं अवितक्कविचारमत्तो समाधीति योजेतब्बं.

झानन्तरिककथावण्णना निट्ठिता.

९. चक्खुनारूपंपस्सतीतिकथावण्णना

८२६-८२७. पटिजाननं सन्धायाति ‘‘चक्खुना रूपं दिस्वा निमित्तग्गाही होती’’तिआदिना (ध. स. १३५२) नयेन वुत्तं मनोविञ्ञाणपटिजाननं किर सन्धायाति अधिप्पायो, तस्मा ‘‘एवं सन्ते रूपं मनोविञ्ञाणं आपज्जतीति मनोविञ्ञाणपटिजाननं पन रूपदस्सनं कथं होती’’ति विचारेतब्बं.

चक्खुनारूपंपस्सतीतिकथावण्णना निट्ठिता.

अट्ठारसमवग्गवण्णना निट्ठिता.

१९. एकूनवीसतिमवग्गो

१. किलेसपजहनकथावण्णना

८२८-८३१. अनुप्पन्नायेव नुप्पज्जन्तीति पहीना नाम होन्ति, तस्मा नत्थि किलेसपजहनाति पटिक्खिपति. ते पन नेव उप्पज्जित्वा विगता, नापि भविस्सन्ति, न च उप्पन्नाति अतीते किलेसे पजहतीतिआदि न वत्तब्बन्ति दस्सेति.

किलेसपजहनकथावण्णना निट्ठिता.

२. सुञ्ञतकथावण्णना

८३२. अनत्तलक्खणंताव एकच्चन्ति अरूपक्खन्धानं अनत्तलक्खणं वदति. एकेन परियायेनाति अनत्तलक्खणस्स जरामरणभावपरियायेनाति वदन्ति. रूपक्खन्धादीनञ्हि मा जीरतु मा मरतूति अलब्भनेय्यो अवसवत्तनाकारो अनत्तता, सा अत्थतो जरामरणमेव, तञ्च ‘‘जरामरणं द्वीहि खन्धेहि सङ्गहित’’न्ति (धातु. ७१) वुत्तत्ता अरूपक्खन्धानं जरामरणं सङ्खारक्खन्धपरियापन्नन्ति अयमेतेसं अधिप्पायो.

सुञ्ञतकथावण्णना निट्ठिता.

३. सामञ्ञफलकथावण्णना

८३५-८३६. फलुप्पत्ति चाति पत्तिधम्मं वदति.

सामञ्ञफलकथावण्णना निट्ठिता.

५. तथताकथावण्णना

८४१-८४३. रूपादिसभावतासङ्खाताति एत्थ रूपादीनं सभावताति रूपादिसभावताति एवमत्थो दट्ठब्बो. भावं हेस तथताति वदति, न भावयोगन्ति.

तथताकथावण्णना निट्ठिता.

६. कुसलकथावण्णना

८४४-८४६. अनवज्जभावमत्तेनेव निब्बानं कुसलन्ति यंकिञ्चि कुसलं, सब्बं तं अनवज्जभावमत्तेनेव, तस्मा निब्बानं कुसलन्ति वुत्तं होति.

कुसलकथावण्णना निट्ठिता.

७. अच्चन्तनियामकथावण्णना

८४७. ‘‘सकिंनिमुग्गो निमुग्गोव होती’’ति सुत्तं निस्सायाति ताय जातिया लोकुत्तरसद्धादीनं अनुप्पत्तिं सन्धाय कतं अवधारणं संसारखाणुकभावं सन्धाय कतन्ति मञ्ञमानो पुथुज्जनस्सायं अच्चन्तनियामता, यायं नियतमिच्छादिट्ठीति ‘‘अत्थि पुथुज्जनस्स अच्चन्तनियामता’’ति वदति. विचिकिच्छुप्पत्ति नियामन्तरुप्पत्ति च अच्चन्तनियामनिवत्तका विचारेत्वा गहेतब्बा.

अच्चन्तनियामकथावण्णना निट्ठिता.

८. इन्द्रियकथावण्णना

८५३-८५६. लोकियानम्पीति लोकुत्तरानं विय लोकियानम्पि सद्धादीनंयेव सद्धिन्द्रियादिभावदस्सनेन लोकियसद्धिन्द्रियादिभावं साधेतुं सद्धादीनंयेव सद्धिन्द्रियादिभावदस्सनत्थं वुत्तन्ति अत्थो दट्ठब्बो.

इन्द्रियकथावण्णना निट्ठिता.

एकूनवीसतिमवग्गवण्णना निट्ठिता.

२०. वीसतिमवग्गो

२. ञाणकथावण्णना

८६३-८६५. ञाणकथायं दुक्खं परिजानातीति लोकुत्तरमग्गञाणमेव दीपेतीति ‘‘दुक्खं परिजानाती’’ति वदन्तो इदं तव वचनं लोकुत्तरमग्गञाणमेव दीपेति, न तस्सेव ञाणभावं. कस्मा? यस्मा न लोकुत्तरमेव ञाणं, तस्मा न इदं साधकन्ति वुत्तं होति.

ञाणकथावण्णना निट्ठिता.

३. निरयपालकथावण्णना

८६७-८६८. पणुन्नन्ति पणुदितं, अनवसेसखित्तन्ति अत्थो.

निरयपालकथावण्णना निट्ठिता.

४. तिरच्छानकथावण्णना

८६९-८७१. तस्सअत्थिताय पटिञ्ञाति तस्स हत्थिनागस्स च दिब्बयानस्स च अत्थितायाति विसुं योजेतब्बं.

तिरच्छानकथावण्णना निट्ठिता.

६. ञाणकथावण्णना

८७६-८७७. ञाणकथायं सचे तं द्वादसवत्थुकन्ति एत्थ च ‘‘लोकुत्तर’’न्ति वचनसेसो, तं वा लोकुत्तरञाणं सचे द्वादसवत्थुकन्ति अत्थो. परिञ्ञेय्यन्ति पुब्बभागो, परिञ्ञातन्ति अपरभागो, सच्चञाणं पन मग्गक्खणेपि परिजाननादिकिच्चसाधनवसेन होतीति आह ‘‘सद्धिं पुब्बभागपरभागेही’’ति.

ञाणकथावण्णना निट्ठिता.

वीसतिमवग्गवण्णना निट्ठिता.

चतुत्थो पण्णासको समत्तो.

२१. एकवीसतिमवग्गो

१. सासनकथावण्णना

८७८. तीसुपि पुच्छासु चोदनत्थं वुत्तन्ति तीसुपि पुच्छासु ‘‘सासन’’न्तिआदिवचनं वुत्तन्ति समुदाया एकदेसानं अधिकरणभावेन वुत्ताति दट्ठब्बा.

सासनकथावण्णना निट्ठिता.

४. इद्धिकथावण्णना

८८३-८८४. इद्धिकथायं अत्थि अधिप्पायइद्धीति अधिप्पायवसेन इज्झनतो अधिप्पायोति एवंनामिका इद्धि अत्थीति अत्थो.

इद्धिकथावण्णना निट्ठिता.

७. धम्मकथावण्णना

८८७-८८८. धम्मकथायं रूपट्ठतो अञ्ञस्स रूपस्स अभावाति यो रूपस्स नियामो वुच्चेय्य, सो रूपट्ठो नाम कोचि रूपतो अञ्ञो नत्थीति रूपट्ठतो अञ्ञं रूपञ्च न होति, तस्मा रूपं रूपमेव, न वेदनादिसभावन्ति अधिप्पायेन ‘‘रूपं रूपट्ठेन नियत’’न्ति वत्तब्बं, न अञ्ञथा रूपट्ठेन नियामेनाति अधिप्पायो. तत्थ रूपतो अञ्ञस्स रूपट्ठस्स अभावे दस्सिते रूपट्ठतो अञ्ञस्स रूपस्स अभावो दस्सितोयेव नाम होतीति तमेव रूपतो अञ्ञस्स रूपट्ठस्स अभावं दस्सेन्तो ‘‘रूपसभावो ही’’तिआदिमाह. एस वोहारोति रूपस्स सभावो रूपसभावो, रूपस्स अत्थो रूपट्ठोति एवं अञ्ञत्तं गहेत्वा विय पवत्तो रूपसभाववोहारो रूपट्ठवोहारो वा वेदनादीहि नानत्तमेव सो सभावोति नानत्तसञ्ञापनत्थं होतीति अत्थो. तस्माति रूपस्स रूपट्ठेन अनञ्ञत्ता. ‘‘रूपं रूपमेव, न वेदनादिसभाव’’न्ति अवत्वा ‘‘रूपं रूपट्ठेन नियत’’न्ति वदतो तञ्च वचनं वुत्तप्पकारेन सदोसं, अथ कस्मा ‘‘रूपञ्हि रूपट्ठेन नियतन्ति रूपं रूपमेव, न वेदनादिसभावन्ति अधिप्पायेन वत्तब्ब’’न्ति वदन्तो ‘‘रूपं रूपट्ठेन नियत’’न्ति पटिजानातीति अत्थो दट्ठब्बो. ननु चेतं अत्तनाव वुत्तं, न परेनाति पटिजानातीति न वत्तब्बन्ति? न, अत्तानम्पि परं विय वचनतो. वत्तब्बन्ति वा सकवादिना वत्तब्बन्ति वुत्तं होति. यदि च तेन वत्तब्बं पटिजानाति च सो एतमत्थन्ति, अथ कस्मा पटिजानाति सकवादीति अयमेत्थ अत्थो. अत्थन्तरवसेनाति तत्थ वुत्तमेव कारणं निगूहित्वा परेन चोदितन्ति तमेव कारणं दस्सेत्वा चोदनं निवत्तेति. इतो अञ्ञथाति रूपादिसभावमत्तं मुञ्चित्वा तेन परिकप्पितं नियतं नत्थीति तस्स परिकप्पितस्स निवत्तनत्थं पुन तेनेव नयेन चोदेतुं ‘‘मिच्छत्तनियत’’न्तिआदिमाहाति अत्थो.

धम्मकथावण्णना निट्ठिता.

एकवीसतिमवग्गवण्णना निट्ठिता.

२२. बावीसतिमवग्गो

२. कुसलचित्तकथावण्णना

८९४-८९५. कुसलचित्तकथायं जवनक्खणेति परिनिब्बानचित्ततो पुरिमजवनक्खणे.

कुसलचित्तकथावण्णना निट्ठिता.

३. आनेञ्जकथावण्णना

८९६. भवङ्गचित्तेति भवङ्गपरियोसानत्ता चुतिचित्तं ‘‘भवङ्गचित्त’’न्ति आह.

आनेञ्जकथावण्णना निट्ठिता.

५-७. तिस्सोपिकथावण्णना

८९८-९००. सत्तवस्सिकंगब्भं दिस्वा ‘‘गब्भेयेव अरहत्तप्पत्तिहेतुभूतो इन्द्रियपरिपाको अत्थी’’ति ‘‘अरहत्तप्पत्तिपि अत्थी’’ति मञ्ञति, आकाससुपिनं दिस्वा ‘‘आकासगमनादिअभिञ्ञा विय धम्माभिसमयो अरहत्तप्पत्ति च अत्थी’’ति मञ्ञतीति अधिप्पायो.

तिस्सोपिकथावण्णना निट्ठिता.

९. आसेवनपच्चयकथावण्णना

९०३-९०५. कोचि आसेवनपच्चयं आसेवति नामाति यथा बीजं चतुमधुरभावं न गण्हाति, एवं भावनासङ्खातं आसेवनपच्चयं गण्हन्तो आसेवन्तो नाम कोचि नत्थीति अत्थो.

आसेवनपच्चयकथावण्णना निट्ठिता.

१०. खणिककथावण्णना

९०६-९०७. पथवियादिरूपेसु केसञ्चि उप्पादो केसञ्चि निरोधोति एवं पतिट्ठानं रूपसन्ततिया होति. न हि रूपानं अनन्तरादिपच्चया सन्ति, येहि अरूपसन्ततिया विय रूपसन्ततिया पवत्ति सियाति चित्ते ‘‘चित्ते महापथवी सण्ठाती’’तिआदि चोदितं.

खणिककथावण्णना निट्ठिता.

बावीसतिमवग्गवण्णना निट्ठिता.

२३. तेवीसतिमवग्गो

१. एकाधिप्पायकथावण्णना

९०८. करुणाधिप्पायेनएकाधिप्पायोति रागाधिप्पायतो अञ्ञाधिप्पायोवाति वुत्तं होति. एको अधिप्पायोति एत्थ एकतोभावे एकसद्दो दट्ठब्बो. समानत्थे हि सति रागाधिप्पायेपि एकाधिप्पायेनाति एकाधिप्पायता अत्थीति.

एकाधिप्पायकथावण्णना निट्ठिता.

३-७. इस्सरियकामकारिकाकथावण्णना

९१०-९१४. इस्सरियेन यथाधिप्पेतस्स करणं इस्सरियकामकारिका. गच्छेय्याति गब्भसेय्योक्कमनं गच्छेय्य. इस्सरियकामकारिकाहेतु नाम दुक्करकारिका मिच्छादिट्ठिया करीयतीति एत्थ दुक्करकारिका नाम इस्सरियकामकारिकाहेतु करियमाना मिच्छादिट्ठिया करीयतीति अत्थो दट्ठब्बो, इस्सरियकामकारिकाहेतु नाम विना मिच्छादिट्ठिया करियमाना नत्थीति वा.

इस्सरियकामकारिकाकथावण्णना निट्ठिता.

८. पतिरूपकथावण्णना

९१५-९१६. मेत्तादयो सन्धाय ‘‘मेत्तादयो विय न रागो रागपतिरूपको कोचि अत्थीति रागमेव गण्हाति, एवं दोसेपी’’ति वदन्ति.

पतिरूपकथावण्णना निट्ठिता.

९. अपरिनिप्फन्नकथावण्णना

९१७-९१८. अनिच्चादिभावन्ति एत्थ अनिच्चादिको भावो एतस्साति अनिच्चादिभावन्ति रूपं वुत्तं. ‘‘न केवलञ्हि पठमसच्चमेव दुक्ख’’न्ति वदन्तेन ‘‘दुक्खञ्ञेव परिनिप्फन्न’’न्ति दुक्खसच्चं सन्धाय पुच्छा कताति दस्सितं होति. एवं सति तेन ‘‘चक्खायतनं अपरिनिप्फन्न’’न्तिआदि न वत्तब्बं सिया. न हि चक्खायतनादीनि अनुपादिन्नानि लोकुत्तरानि वा. न्ति ‘‘दुक्खञ्ञेव परिनिप्फन्नं, न पन रूप’’न्ति एतं रूपस्स च दुक्खत्ता नो वत रे वत्तब्बेति अत्थो.

अपरिनिप्फन्नकथावण्णना निट्ठिता.

तेवीसतिमवग्गवण्णना निट्ठिता.

कथावत्थुपकरण-मूलटीका समत्ता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स