📜

यमकपकरण-मूलटीका

गन्थारम्भवण्णना

कथावत्थुपकरणेन सङ्खेपेनेव देसितेन धम्मेसु विपरीतग्गहणं निवारेत्वा तेस्वेव धम्मेसु धम्मसङ्गहादीसु पकासितेसु धम्मपुग्गलोकासादिनिस्सयानं सन्निट्ठानसंसयानं वसेन नानप्पकारकओसल्लत्थं यमकपकरणं आरद्धं, तं समयदेसदेसकवसेनेव दस्सेत्वा संवण्णनाक्कमञ्चस्स अनुप्पत्तं ‘‘आगतो भारो अवस्सं वहितब्बो’’ति संवण्णनमस्स पटिजानन्तो आह ‘‘सङ्खेपेनेवा’’तिआदि.

तत्थ यमस्स विसयातीतोति जातिया सति मरणं होतीति जाति, पञ्च वा उपादानक्खन्धा यमस्स विसयो, तं समुदयप्पहानेन अतीतोति अत्थो. यमस्स वा रञ्ञो विसयं मरणं, तस्स आणापवत्तिट्ठानं देसं वा अतीतो. ‘‘छच्चाभिठानानि अभब्ब कातु’’न्ति (खु. पा. ६.११; सु. नि. २३४) वुत्तानं छन्नं अभब्बट्ठानानं देसकोति छट्ठानदेसको. अयमा एकेका हुत्वा आवत्ता नीला अमला च तनुरुहा अस्साति अयमावत्तनीलामलतनुरुहो.

गन्थारम्भवण्णना निट्ठिता.

१. मूलयमकं

उद्देसवारवण्णना

. यमकानं वसेन देसितत्ताति इमिना दससु एकेकस्स यमकसमूहस्स तंसमूहस्स च सकलस्स पकरणस्स यमकानं वसेन लद्धवोहारतं दस्सेति.

कुसलाकुसलमूलसङ्खातानंद्विन्नं अत्थानं वसेन अत्थयमकन्ति एतेन ‘‘ये केचि कुसला धम्मा, सब्बे ते कुसलमूला’’ति एतस्सेव यमकभावो आपज्जतीति चे? नापज्जति ञातुं इच्छितानं दुतियपठमपुच्छासु वुत्तानं कुसलकुसलमूलविसेसानं, कुसलमूलकुसलविसेसेहि वा ञातुं इच्छितानं पठमदुतियपुच्छासु सन्निट्ठानपदसङ्गहितानं कुसलकुसलमूलानं वसेन अत्थयमकभावस्स वुत्तत्ता. ञातुं इच्छितानञ्हि विसेसानं विसेसवन्तापेक्खानं, तंविसेसवतं वा धम्मानञ्च विसेसापेक्खानं एत्थ पधानभावोति एकेकाय पुच्छाय एकेको एव अत्थो सङ्गहितो होतीति. अत्थसद्दो चेत्थ न धम्मवाचको हेतुफलादिवाचको वा, अथ खो पाळिअत्थवाचको. तेनेवाह ‘‘तेसञ्ञेव अत्थान’’न्तिआदि.

तीणिपि पदानि एकतो कत्वाति इदं नामपदस्स कुसलादीनं सङ्गाहकत्तमत्तमेव सन्धाय वुत्तं, न निरवसेससङ्गाहकत्तं. सब्बकुसलादिसङ्गण्हनत्थमेव च नामपदस्स वुत्तत्ता ‘‘कुसलत्तिकमातिकाय चतूसु पदेसू’’ति वुत्तं.

उद्देसवारवण्णना निट्ठिता.

निद्देसवारवण्णना

५२. अञ्ञमञ्ञयमकेये केचि कुसलाति अपुच्छित्वाति एत्थ यथा दुतिययमके ‘‘ये केचि कुसलमूला’’ति अपुच्छित्वा ‘‘ये केचि कुसला’’ति पुच्छा कता, एवमिधापि ‘‘ये केचि कुसला’’ति पुच्छा कातब्बा सिया पुरिमयमकविसिट्ठं अपुब्बं गहेत्वा पच्छिमयमकस्स अप्पवत्तत्ताति अधिप्पायो. ‘‘पटिलोमपुच्छानुरूपभावतो’’ति केचि. पुरिमपुच्छाय पन अत्थवसेन कताय तदनुरूपाय पच्छिमपुच्छाय भवितब्बं अनुलोमे विगतसंसयस्स पटिलोमे संसयुप्पत्तितो. तेन न च पच्छिमपुच्छानुरूपाय पुरिमपुच्छाय भवितब्बन्ति पुरिमोवेत्थ अधिप्पायो युत्तो. इमिनापि ब्यञ्जनेन तस्सेवत्थस्स सम्भवतोति इदमेवं न सक्का वत्तुं. न हि कुसलब्यञ्जनत्थो एव कुसलमूलेन एकमूलब्यञ्जनत्थो, तेनेव विस्सज्जनम्पि असमानं होति. कुसलब्यञ्जनेन हि पुच्छाय कताय ‘‘अवसेसा’’ति इमस्मिं ठाने ‘‘अवसेसा कुसला धम्मा’’ति वत्तब्बं होति, इतरथा अवसेसा कुसलमूलसहजाता धम्माति, न च तानि वचनानि समानत्थानि कुसलकुसलाब्याकतदीपनतोति. अयं पनेत्थ अधिप्पायो सिया – ‘‘ये केचि कुसला’’ति इमिनापि ब्यञ्जनेन ‘‘ये केचि कुसलमूलेन एकमूला’’ति वुत्तब्यञ्जनत्थस्सेव सम्भवतो दुतिययमके विय अपुच्छित्वा ‘‘ये केचि कुसलमूलेन एकमूला’’ति पुच्छा कता. न हि कुसलमूलेहि विय कुसलमूलेन एकमूलेहि अञ्ञे कुसला सन्ति, कुसलेहि पन अञ्ञेपि ते सन्तीति.

पटिलोमपुच्छावण्णनायं ‘‘कुसलमूलेन एकमूला’’ति हि पुच्छाय कताय ‘‘मूलानि यानि एकतो उप्पज्जन्ती’’ति हेट्ठा वुत्तनयेनेव विस्सज्जनं कातब्बं भवेय्याति वुत्तं, तम्पि तथा न सक्का वत्तुं. ‘‘ये वा पन कुसलमूलेन अञ्ञमञ्ञमूला, सब्बे ते धम्मा कुसलमूलेन एकमूला’’ति च पुच्छिते ‘‘आमन्ता’’ इच्चेव विस्सज्जनेन भवितब्बं. न हि कुसलमूलेन अञ्ञमञ्ञमूलेसु किञ्चि एकमूलं न होति, येन अनुलोमपुच्छाय विय विभागो कातब्बो भवेय्य. यत्थ तीणि कुसलमूलानि उप्पज्जन्ति, तत्थ तानि अञ्ञमञ्ञमूलानि एकमूलानि च द्विन्नं द्विन्नं एकेकेन अञ्ञमञ्ञेकमूलत्ता. यत्थ पन द्वे उप्पज्जन्ति, तत्थ तानि अञ्ञमञ्ञमूलानेव, न एकमूलानीति एतस्स गहणस्स निवारणत्थं ‘‘मूलानि यानि एकतो उप्पज्जन्ती’’तिआदिना विस्सज्जनं कातब्बन्ति चे? न, ‘‘आमन्ता’’ति इमिनाव विस्सज्जनेन तंगहणनिवारणतो अनुलोमपुच्छाविस्सज्जनेन च एकतो उप्पज्जमानानं द्विन्नं तिण्णञ्च मूलानं अञ्ञमञ्ञेकमूलभावस्स निच्छितत्ता. अञ्ञमञ्ञमूलानञ्हि समानमूलता एव एकमूलवचनेन पुच्छीयति, न अञ्ञमञ्ञसमानमूलता, अत्थि च द्विन्नं मूलानं समानमूलता. तेसु हि एकेकं इतरेन मूलेन तंमूलेहि अञ्ञेहि समानमूलन्ति.

अञ्ञमञ्ञमूलत्ते पन निच्छिते एकमूलत्तसंसयाभावतो ‘‘सब्बे ते धम्मा कुसलमूलेन एकमूला’’ति पुच्छा न कताति दट्ठब्बा. ‘‘अञ्ञमञ्ञस्स मूला एतेसन्तिपि अञ्ञमञ्ञमूला, समानत्थेन एकं मूलं एतेसन्ति एकमूला’’ति उभयम्पि वचनं मूलयुत्ततमेव वदति, तेनेव च उभयत्थापि ‘‘कुसलमूलेना’’ति वुत्तं. तत्थ मूलयोगसामञ्ञे एकमूलत्ते निच्छिते तब्बिसेसो अञ्ञमञ्ञमूलभावो न निच्छितो होतीति अनुलोमपुच्छा पवत्ता, मूलयोगविसेसे पन अञ्ञमञ्ञमूलत्ते निच्छिते न विना एकमूलत्तेन अञ्ञमञ्ञमूलत्तं अत्थीति मूलयोगसामञ्ञं एकमूलत्तं निच्छितमेव होति, तस्मा ‘‘एकमूला’’ति पुच्छं अकत्वा यथा कुसलमूलवचनं एकमूलवचनञ्च कुसलभावदीपकं न होतीति कुसलभावे संसयसब्भावा पठमदुतिययमकेसु ‘‘सब्बे ते धम्मा कुसला’’ति पटिलोमपुच्छा कता, एवं अञ्ञमञ्ञमूलवचनं कुसलभावदीपकं न होतीति कुसलभावे संसयसब्भावा कुसलाधिकारस्स च अनुवत्तमानत्ता ‘‘सब्बे ते धम्मा कुसला’’ति पटिलोमपुच्छा कताति.

५३-६१. मूलनये वुत्ते एव अत्थे कुसलमूलभावेन मूलस्स विसेसनेन समानेन मूलेन अञ्ञमञ्ञस्स च मूलेन मूलयोगदीपनेन चाति इमिना परियायन्तरेन पकासेतुं मूलमूलनयो वुत्तो. अञ्ञपदत्थसमासन्तेन क-कारेन तीसुपि यमकेसु मूलयोगमेव दीपेतुं मूलकनयो वुत्तो. मूलमूलकनयवचनपरियायो वुत्तप्पकारोव.

७४-८५. अब्बोहारिकं कत्वाति न एकमूलभावं लभमानेहि एकतो लब्भमानत्ता सहेतुकवोहाररहितं कत्वा. न वा सहेतुकदुके विय एत्थ हेतुपच्चययोगायोगवसेन अब्बोहारिकं कतं, अथ खो सहेतुकवोहारमेव लभति, न अहेतुकवोहारन्ति अब्बोहारिकं कतं. एकतो लब्भमानकवसेनाति अहेतुकचित्तुप्पादनिब्बानेहि हेतुपच्चयरहितेहि सह लब्भमानकरूपवसेनाति अत्थो.

८६-९७. यस्सं पाळियं ‘‘अहेतुकं नाममूलेन न एकमूलं, सहेतुकं नाममूलेन एकमूल’’न्ति (यम. १.मूलयमक.८७) पाठो आगतो, तत्थ ‘‘ये केचि नामा धम्मा’’ति नामानं निद्धारितत्ता ‘‘अहेतुकं सहेतुक’’न्ति च वुत्ते ‘‘नाम’’न्ति च इदं विञ्ञायमानमेवाति न वुत्तन्ति वेदितब्बं. यत्थ पन ‘‘अहेतुकं नामं, सहेतुकं नाम’’न्ति (यम. १.मूलयमक.८७) च पाठो, तत्थ सुपाकटभावत्थं ‘‘नाम’’न्ति वुत्तन्ति.

निद्देसवारवण्णना निट्ठिता.

मूलयमकवण्णना निट्ठिता.

२. खन्धयमकं

१. पण्णत्तिवारो

उद्देसवारवण्णना

२-३. खन्धयमके छसु कालभेदेसु पुग्गलओकासपुग्गलोकासवसेन खन्धानं उप्पादनिरोधा तेसं परिञ्ञा च वत्तब्बा. ते पन खन्धा ‘‘रूपक्खन्धो’’तिआदीहि पञ्चहि पदेहि वुच्चन्ति, तेसं दस अवयवपदानि. तत्थ यो रूपादिअवयवपदाभिहितो धम्मो, किं सो एव समुदायपदस्स अत्थो. यो च समुदायपदेन वुत्तो, सो एव अवयवपदस्साति एतस्मिं संसयट्ठाने रूपादिअवयवपदेहि वुत्तो एकदेसो सकलो वा समुदायपदानं अत्थो, समुदायपदेहि पन वुत्तो एकन्तेन रूपादिअवयवपदानं अत्थोति इममत्थं दस्सेतुं ‘‘रूपं रूपक्खन्धो, रूपक्खन्धो रूप’’न्तिआदिना पदसोधनवारो वुत्तो.

पुन ‘‘रूपक्खन्धो’’तिआदीनं समासपदानं उत्तरपदत्थप्पधानत्ता पधानभूतस्स खन्धपदस्स वेदनादिउपपदत्थस्स च सम्भवतो यथा ‘‘रूपक्खन्धो’’ति एतस्मिं पदे रूपावयवपदेन वुत्तस्स रूपक्खन्धभावो होति रूपसद्दस्स खन्धसद्दस्स च समानाधिकरणभावतोति, एवं तत्थ पधानभूतेन खन्धावयवपदेन वुत्तस्स वेदनाक्खन्धादिभावो होति खन्धपदेन वेदनादिपदानं समानाधिकरणत्ताति एतस्मिं संसयट्ठाने खन्धावयवपदेन वुत्तो धम्मो कोचि केनचि समुदायपदेन वुच्चति, न सब्बो सब्बेनाति इममत्थं दस्सेतुं ‘‘रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो’’तिआदिना पदसोधनमूलचक्कवारो वुत्तो. एवञ्च दस्सेन्तेन रूपादिसद्दस्स विसेसनभावो, खन्धसद्दस्स विसेसितब्बभावो, विसेसनविसेसितब्बानं समानाधिकरणभावो च दस्सितो होति.

तेनेत्थ संसयो होति – किं खन्धतो अञ्ञम्पि रूपं अत्थि, यतो विनिवत्तं रूपं खन्धविसेसनं होति, सब्बेव खन्धा किं खन्धविसेसनभूतेन रूपेन विसेसितब्बाति, किं पन तं खन्धविसेसनभूतं रूपन्ति? भूतुपादायरूपं तस्सेव गहितत्ता. निद्देसे ‘‘खन्धा रूपक्खन्धो’’ति पदं उद्धरित्वा विस्सज्जनं कतन्ति. एवं एतस्मिं संसयट्ठाने न खन्धतो अञ्ञं रूपं अत्थि, तेनेव चेतेन रूपसद्देन वुच्चमानं सुद्धेन खन्धसद्देन वुच्चते, न च सब्बे खन्धा खन्धविसेसनभूतेन रूपेन विसेसितब्बा, तेनेव ते विभजितब्बा, एस नयो वेदनाक्खन्धादीसुपीति इममत्थं दस्सेतुं ‘‘रूपं खन्धो, खन्धा रूप’’न्तिआदिना सुद्धखन्धवारो वुत्तो.

ततो ‘‘रूपं खन्धो’’ति एतस्मिं अनुञ्ञायमाने ‘‘न केवलं अयं खन्धसद्दो रूपविसेसनोव, अथ खो वेदनादिविसेसनो चा’’ति रूपस्स खन्धभावनिच्छयानन्तरं खन्धानं रूपविसेसनयोगे च संसयो होति. तत्थ न सब्बे खन्धा वेदनादिविसेसनयुत्ता, अथ खो केचि केनचि विसेसनेन युञ्जन्तीति दस्सेतुं सुद्धखन्धमूलचक्कवारो वुत्तोति. एवं येसं उप्पादादयो वत्तब्बा, तेसं खन्धानं पण्णत्तिसोधनवसेन तन्निच्छयत्थं पण्णत्तिवारो वुत्तोति वेदितब्बो.

चत्तारि चत्तारि चक्कानि बन्धित्वाति एत्थ चक्कावयवभावतो चक्कानीति यमकानि वुत्तानि एकेकखन्धमूलानि चत्तारि चत्तारि यमकानि बन्धित्वाति. इमिना हि एत्थ अत्थेन भवितब्बन्ति. चत्तारि चत्तारि यमकानि यथा एकेकखन्धमूलकानि होन्ति, एवं बन्धित्वाति वा अत्थो दट्ठब्बो. तत्थ ‘‘रूपं रूपक्खन्धो’’ति एवमादिकं मूलपदं नाभिं कत्वा ‘‘खन्धा’’ति इदं नेमिं, ‘‘वेदनाक्खन्धो’’तिआदीनि अरे कत्वा चक्कभावो वुत्तोति वेदितब्बो, न मण्डलभावेन सम्बज्झनतो. वेदनाक्खन्धमूलकादीसुपि हि हेट्ठिमं सोधेत्वाव पाठो गतो, न मण्डलसम्बन्धेनाति. तेनेव च कारणेनाति सुद्धखन्धलाभमत्तमेव गहेत्वा खन्धविसेसने रूपादिम्हि सुद्धरूपादिमत्तताय अट्ठत्वा खन्धविसेसनभावसङ्खातं रूपादिअत्थं दस्सेतुं खन्धसद्देन सह योजेत्वा ‘‘खन्धा रूपक्खन्धो’’तिआदिना नयेन पदं उद्धरित्वा अत्थस्स विभत्तत्ताति अत्थो.

उद्देसवारवण्णना निट्ठिता.

निद्देसवारवण्णना

२६. पियरूपं सातरूपन्ति ‘‘चक्खुं लोके पियरूपं…पे… रूपा लोके…पे… चक्खुविञ्ञाणं…पे… चक्खुसम्फस्सो…पे… चक्खुसम्फस्सजा वेदना…पे… रूपसञ्ञा…पे… रूपसञ्चेतना…पे… रूपतण्हा…पे… रूपवितक्को…पे… रूपविचारो’’ति (दी. नि. २.४००; म. नि. १.१३३; विभ. २०३) एवं वुत्तं तण्हावत्थुभूतं तेभूमकं वेदितब्बं, तस्मा यं पञ्चक्खन्धसमुदायभूतं पियरूपसातरूपं, तं एकदेसेन रूपक्खन्धो होतीति आह ‘‘पियरूपं सातरूपं रूपं न रूपक्खन्धो’’ति. पियसभावताय वा रूपक्खन्धो पियरूपे पविसति, न रुप्पनसभावेनाति ‘‘पियरूपं सातरूपं रूपं न रूपक्खन्धो’’ति वुत्तं. सञ्ञायमके ताव दिट्ठिसञ्ञाति ‘‘विसेसो’’ति वचनसेसो. तत्थ दिट्ठि एव सञ्ञा दिट्ठिसञ्ञा. ‘‘सयं समादाय वतानि जन्तु, उच्चावचं गच्छति सञ्ञसत्तो’’ति (सु. नि. ७९८), ‘‘सञ्ञाविरत्तस्स न सन्ति गन्था’’ति (सु. नि. ८५३) च एवमादीसु हि दिट्ठि च ‘‘सञ्ञा’’ति वुत्ताति.

२८. ‘‘न खन्धा न वेदनाक्खन्धोति? आमन्ता’’ति एवं खन्धसद्दप्पवत्तिया अभावे वेदनाक्खन्धसद्दप्पवत्तिया च अभावोति पण्णत्तिसोधनमत्तमेव करोतीति दट्ठब्बं, न अञ्ञधम्मसब्भावो एवेत्थ पमाणं. एवञ्च कत्वा ‘‘नायतना न सोतायतनन्ति? आमन्ता’’तिआदिं वक्खतीति.

३९. रूपतो अञ्ञे वेदनादयोति एत्थ लोकुत्तरा वेदनादयो दट्ठब्बा. ते हि पियरूपा च सातरूपा च न होन्ति तण्हाय अनारम्मणत्ताति रूपतो अञ्ञे होन्तीति. रूपञ्च खन्धे चठपेत्वा अवसेसाति इदम्पि एतेहि सद्धिं न-सद्दानं अप्पवत्तिमत्तमेव सन्धाय वुत्तन्ति दट्ठब्बं. एवञ्च कत्वा ‘‘चक्खुञ्च आयतने च ठपेत्वा अवसेसा न चेव चक्खु न च आयतना’’तिआदिं (यम. १.आयतनयमक.१५) वक्खति. न हि तत्थ अवसेसग्गहणेन गय्हमानं कञ्चि अत्थि. यदि सिया, धम्मायतनं सिया. वक्खति हि ‘‘धम्मो आयतनन्ति? आमन्ता’’ति (यम. १.आयतनयमक.१६). तण्हावत्थु च न तं सिया. यदि सिया, पियरूपसातरूपभावतो रूपं सिया ‘‘रूपं खन्धोति? आमन्ता’’ति (यम. १.खन्धयमक.४०) वचनतो खन्धो चाति. अट्ठकथायं पन अविज्जमानेपि विज्जमानं उपादाय इत्थिपुरिसादिग्गहणसब्भावं सन्धाय अवसेसाति एत्थ पञ्ञत्तिया गहणं कतन्ति वेदितब्बं.

निद्देसवारवण्णना निट्ठिता.

२. पवत्तिवारवण्णना

५०-२०५. पवत्तिवारे वेदनाक्खन्धादिमूलकानि पच्छिमेनेव सह योजेत्वा तीणि द्वे एकञ्च यमकानि वुत्तानि, न पुरिमेन. कस्मा? अमिस्सककालभेदेसु वारेसु अत्थविसेसाभावतो. पुरिमस्स हि पच्छिमेन योजितयमकमेव पच्छिमस्स पुरिमेन योजनाय पुच्छानं उप्पटिपाटिया वुच्चेय्य, अत्थे पन न कोचि विसेसोति. पुच्छाविस्सज्जनेसुपि विसेसो नत्थि, तेन तथा योजना न कताति. कालभेदा पनेत्थ छ एव वुत्ता. अतीतेन पच्चुप्पन्नो, अनागतेन पच्चुप्पन्नो, अनागतेनातीतोति एते पन तयो यथादस्सिता मिस्सककालभेदा एव तयो, न विसुं विज्जन्तीति न गहिता. तत्थ तत्थ हि पटिलोमपुच्छाहि अतीतेन पच्चुप्पन्नादयो कालभेदा दस्सिता, तेनेव च नयेन ‘‘यस्स रूपक्खन्धो उप्पज्जित्थ, तस्स वेदनाक्खन्धो उप्पज्जती’’तिआदि सक्का योजेतुं. तेनेव हि मिस्सककालभेदेसु च न पच्छिमपच्छिमस्स खन्धस्स पुरिमपुरिमेन योजनं कत्वा यमकानि वुत्तानि, अमिस्सककालभेदेसु गहितनियामेन सुखग्गहणत्थम्पि पच्छिमपच्छिमेनेव योजेत्वा वुत्तानीति.

इमिनायेवच लक्खणेनातिआदिना येन कारणेन ‘‘पुरेपञ्हो’’ति च ‘‘पच्छापञ्हो’’ति च नामं वुत्तं, तं दस्सेति. यस्स हि सरूपदस्सनेन विस्सज्जनं होति, सो परिपूरेत्वा विस्सज्जेतब्बत्थसङ्गण्हनतो परिपुण्णपञ्हो नाम. तंविस्सज्जनस्स पन पुरिमकोट्ठासेन सदिसत्थताय पुरेपञ्हो, पच्छिमकोट्ठाससदिसत्थताय ‘‘पच्छापञ्हो’’ति च नामं वुत्तं. सदिसत्थता च सन्निट्ठानसंसयपदविसेसं अविचारेत्वा एकेन पदेन सङ्गहितस्स खन्धस्स उप्पादनिरोधलाभसामञ्ञमत्तेन पुरेपञ्हे दट्ठब्बा. सन्निट्ठानपदसङ्गहितस्स वा खन्धस्स अनुञ्ञातवसेन पुरेपञ्हो वुत्तोति युत्तं.

सन्निट्ठानत्थस्सेव पटिक्खिपनं पटिक्खेपो, संसयत्थनिवारणं पटिसेधोति अयं पटिक्खेपपटिसेधानं विसेसो. पाळिपदमेव हुत्वाति पुच्छापाळिया ‘‘नुप्पज्जती’’ति यं पदं वुत्तं, न-कारविरहितं तदेव पदं हुत्वाति अत्थो. तत्थ उप्पत्तिनिरोधपटिसेधस्स पटिसेधनत्थं पाळिगतिया विस्सज्जनं उप्पत्तिनिरोधानमेव पटिसेधनत्थं पटिसेधेन विस्सज्जनं कतन्ति वेदितब्बं.

चतुन्नं पञ्हानं पञ्चन्नञ्च विस्सज्जनानं सत्तवीसतिया ठानेसु पक्खेपो तदेकदेसपक्खेपवसेन वुत्तोति वेदितब्बो. परिपुण्णपञ्हो एव हि सरूपदस्सनेन च विस्सज्जनं सत्तवीसतिया ठानेसु पक्खिपितब्बन्ति.

किं नु सक्का इतो परन्ति इतो पाळिववत्थानदस्सनादितो अञ्ञो किं नु सक्का कातुन्ति अञ्ञस्स सक्कुणेय्यस्स अभावं दस्सेति.

‘‘सुद्धावासानं तेसं तत्थ रूपक्खन्धो च नुप्पज्जित्थ वेदनाक्खन्धो च नुप्पज्जित्था’’ति एतेन सुद्धावासभूमीसु एकभूमियम्पि दुतिया उपपत्ति नत्थीति ञापितं होति. पटिसन्धितो पभुति हि याव चुति, ताव पवत्तकम्मजसन्तानं एकत्तेन गहेत्वा तस्स उप्पादनिरोधवसेन अयं देसना पवत्ता. तस्मिञ्हि अब्बोच्छिन्ने कुसलादीनञ्च पवत्ति होति, वोच्छिन्ने च अप्पवत्तीति तेनेव च उप्पादनिरोधा दस्सिता, तस्मा तस्स एकसत्तस्स पटिसन्धिउप्पादतो याव चुतिनिरोधो, ताव अतीतता नत्थि, न च ततो पुब्बे तत्थ पटिसन्धिवसेन कम्मजसन्तानं उप्पन्नपुब्बन्ति खन्धद्वयम्पि ‘‘नुप्पज्जित्था’’ति वुत्तं. कस्मा पन एताय पाळिया सकलेपि सुद्धावासे दुतिया पटिसन्धि नत्थीति न विञ्ञायतीति? उद्धंसोतपाळिसब्भावा. द्वेपि हि पाळियो संसन्देतब्बाति.

‘‘असञ्ञसत्तानं तेसं तत्थ रूपक्खन्धो उप्पज्जिस्सती’’ति एत्थ ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जिस्सती’’ति एतेन सन्निट्ठानेन विसेसिता असञ्ञसत्तापि सन्तीति ते एव गहेत्वा ‘‘असञ्ञसत्तान’’न्ति वुत्तं. तेन ये सन्निट्ठानेन वज्जिता, ते ततो पञ्चवोकारं गन्त्वा परिनिब्बायिस्सन्ति, न तेसं पुन असञ्ञे उपपत्तिप्पसङ्गो अत्थीति ते सन्धायाह – ‘‘पच्छिमभविकानं तेसं तत्थ रूपक्खन्धो च नुप्पज्जिस्सति वेदनाक्खन्धो च नुप्पज्जिस्सती’’ति (यम. १.खन्धयमक.६५). एत्थ किं पञ्चवोकारादिभावो विय पच्छिमभवोपि कोचि अत्थि, यत्थ तेसमनुप्पत्ति भविस्सतीति? नत्थि पञ्चवोकारादिभवेस्वेव यत्थ वा तत्थ वा ठितानं पच्छिमभविकानं ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जिस्सती’’ति एतेन सन्निट्ठानेन सङ्गहितत्ता. तेसं तत्थ इतरानुप्पत्तिभावञ्च अनुजानन्तो ‘‘वेदनाक्खन्धो च नुप्पज्जिस्सती’’ति आहाति.

‘‘सुद्धावासे परिनिब्बन्तान’’न्ति इदं सप्पटिसन्धिकानं अप्पटिसन्धिकानञ्च सुद्धावासानं तंतंभूमियं खन्धपरिनिब्बानवसेन वुत्तन्ति वेदितब्बं. सब्बेसञ्हि तेसं तत्थ वेदनाक्खन्धो नुप्पज्जित्थाति. यथा पन ‘‘निरुज्झिस्सती’’ति वचनं पच्चुप्पन्नेपि उप्पादक्खणसमङ्गिम्हि पवत्तति, न एवं ‘‘उप्पज्जित्था’’ति वचनं पच्चुप्पन्ने पवत्तति, अथ खो उप्पज्जित्वा विगते अतीते एव, तस्मा ‘‘परिनिब्बन्तानं नुप्पज्जित्था’’ति वुत्तं उप्पन्नसन्तानस्स अविगतत्ता. अनन्ता लोकधातुयोति ओकासस्स अपरिच्छिन्नत्ता ओकासवसेन वुच्चमानानं उप्पादनिरोधानम्पि परिच्छेदाभावतो संकिण्णता होतीति ‘‘यत्थ वेदनाक्खन्धो उप्पज्जति, तत्थ सञ्ञाक्खन्धो निरुज्झतीति? आमन्ता’’ति वुत्तं.

पवत्तिवारवण्णना निट्ठिता.

३. परिञ्ञावारवण्णना

२०६-२०८. पुग्गलोकासवारोलब्भमानोपीति कस्मा वुत्तं, ननु ओकासवारस्स अलाभे तस्सपि अलाभेन भवितब्बन्ति? न, तत्थ पुग्गलस्सेव परिञ्ञावचनतो. पुग्गलोकासवारेपि हि ओकासे पुग्गलस्सेव परिञ्ञा वुच्चति, न ओकासस्स. ओकासवारोपि च यदि वुच्चेय्य, ‘‘यत्थ रूपक्खन्धं परिजानाती’’ति ओकासे पुग्गलस्सेव परिजाननवसेन वुच्चेय्य, तस्मा पुग्गलोकासवारस्सेव लब्भमानता वुत्ता, न ओकासवारस्साति. तेनाह – ‘‘आमन्ता…पे… सिया’’ति.

तेनेवाति पवत्ते चित्तक्खणवसेन तिण्णं अद्धानं लाभतो एव, अञ्ञथा चुतिपटिसन्धिक्खणे रूपक्खन्धपरिजाननस्स अभावा ‘‘यो रूपक्खन्धं परिजानाति, सो वेदनाक्खन्धं परिजानाती’’ति एत्थ ‘‘नत्थी’’ति विस्सज्जनेन भवितब्बं सिया, ‘‘आमन्ता’’ति च कतन्ति. सन्निट्ठानसंसयपदसङ्गहितानं परिञ्ञानं पवत्ते चित्तक्खणे एव लाभं दस्सेन्तो ‘‘लोकुत्तरमग्गक्खणस्मिञ्ही’’तिआदिमाह. न परिजानातीति पञ्हे पुथुज्जनं सन्धाय आमन्ताति वुत्तन्ति इदं पुथुज्जनस्स सब्बथा परिञ्ञाकिच्चस्स अभावतो वुत्तं. ‘‘अरहा रूपक्खन्धं न परिजानाति नो च वेदनाक्खन्धं न परिजानित्थ, अग्गमग्गसमङ्गिञ्च अरहन्तञ्च ठपेत्वा अवसेसा पुग्गला रूपक्खन्धञ्च न परिजानन्ति वेदनाक्खन्धञ्च न परिजानित्था’’ति पन वचनेन ‘‘अग्गमग्गसमङ्गिं ठपेत्वा अञ्ञो कोचि परिजानाती’’ति वत्तब्बो नत्थीति दस्सितं होति, तेन तदवसेसपुग्गले सन्धाय ‘‘आमन्ता’’ति वुत्तन्ति विञ्ञायतीति.

परिञ्ञावारवण्णना निट्ठिता.

खन्धयमकवण्णना निट्ठिता.

३. आयतनयमकं

१. पण्णत्तिवारो

उद्देसवारवण्णना

१-९. आयतनयमकादीसु च पण्णत्तिवारे पदसोधनवारादीनं वचने कारणं खन्धयमके वुत्तनयेनेव वेदितब्बं. ‘‘एकादस एकादस कत्वा तेत्तिंससतं यमकानी’’तिआदिना केसुचि पोत्थकेसु गणना लिखिता, सा तथा न होति. ‘‘द्वत्तिंससत’’न्तिआदिना अञ्ञत्थ लिखिता.

उद्देसवारवण्णना निट्ठिता.

निद्देसवारवण्णना

१०-१७. वायनट्ठेनाति पसारणट्ठेन, पाकटभावट्ठेन वा. ‘‘कायो धम्मो’’ति च वुच्चमानं सब्बं ससभावं आयतनमेवाति ‘‘कायो आयतन’’न्ति, ‘‘धम्मो आयतन’’न्ति च एत्थ ‘‘आमन्ता’’ति वुत्तं. कायवचनेन पन धम्मवचनेन च अवुच्चमानं कञ्चि ससभावं नत्थीति ‘‘न कायो नायतनं, न धम्मो नायतन’’न्ति एत्थ ‘‘आमन्ता’’इच्चेव वुत्तं.

निद्देसवारवण्णना निट्ठिता.

२. पवत्तिवारो

१. उप्पादवारवण्णना

१८-२१. पवत्तिवारे चक्खायतनमूलकानि एकादसाति पटिसन्धिचुतिवसेन उपादिन्नपवत्तस्स उप्पादनिरोधवचने एतस्मिं अलब्भमानविस्सज्जनम्पि सद्दायतनेन सद्धिं यमकं पुच्छामत्तलाभेन सङ्गण्हित्वा वदतीति दट्ठब्बं. छसट्ठि यमकानीति एत्थ चक्खुसोतघानजिव्हाकायरूपायतनमूलकेसु एकेकं सद्दायतनमूलकानि पञ्चाति एकादस यमकानि विस्सज्जनवसेन हापेतब्बानि. वक्खति हि ‘‘सद्दायतनस्स पटिसन्धिक्खणे अनुप्पत्तितो तेन सद्धिं यमकस्स विस्सज्जनमेव नत्थी’’ति (यम. अट्ठ. आयतनयमक १८-२१).

दुतियं किञ्चापि पठमेन सदिसविस्सज्जनन्तिआदि पुग्गलवारमेव सन्धाय वुत्तन्ति दट्ठब्बं. ओकासवारे पन असदिसविस्सज्जनत्ता वुत्तं, न तं सब्बत्थ सदिसविस्सज्जनन्ति ञापेतुं पुग्गलवारेपि विस्सज्जितन्ति. गन्धरसफोट्ठब्बायतनेहि सद्धिं तीणि यमकानि सदिसविस्सज्जनानीति रूपावचरसत्ते सन्धाय ‘‘सचक्खुकानं अगन्धकान’’न्तिआदिना विस्सज्जितब्बत्ता वुत्तं. तेसञ्हि विरत्तकामकम्मनिब्बत्तस्स पटिसन्धिबीजस्स एवंसभावत्ता घानादीनि गन्धादयो च न सन्तीति. घानायतनयमकेन सदिसविस्सज्जनत्ताति चक्खायतनमूलकेसु घानायतनयमकेन सद्धिं सदिसविस्सज्जनत्ताति अत्थो. ननु तत्थ ‘‘सचक्खुकानं अघानकानं उपपज्जन्तान’’न्तिआदिना विस्सज्जनं पवत्तं, इध पन घानायतनमूलकेसु ‘‘यस्स घानायतनं उप्पज्जति, तस्स जिव्हायतनं उप्पज्जतीति? आमन्ता’’ति विस्सज्जनेन भवितब्बन्ति नत्थि सदिसविस्सज्जनताति? सच्चं, यथा पन तत्थ घानायतनयमकेन जिव्हाकायायतनयमकानि सदिसविस्सज्जनानि, एवमिधापि जिव्हाकआयायतनयमकानि सदिसविस्सज्जनानि, तस्मा तत्थ तत्थेव सदिसविस्सज्जनता पाळियं अनारुळ्हताय कारणन्ति. निदस्सनभावेन पन गहितं चक्खायतनमूलकानं सदिसविस्सज्जनकानं सदिसविस्सज्जनं निदस्सनभावेनेव कारणन्ति दस्सेन्तो ‘‘घानायतनयमकेन सदिसविस्सज्जनत्ता’’ति आह. सदिसविस्सज्जनता चेत्थ घानायतनमूलकेसु येभुय्यताय दट्ठब्बा. तेसु हि जिव्हाकायायतनयमकेसु तिण्णं पुच्छानं ‘‘आमन्ता’’ति विस्सज्जनेन भवितब्बं , पच्छिमपुच्छाय ‘‘सकायकानं अघानकानं उपपज्जन्तान’’न्तिआदिनाति.

अथ वा यथा वेदनाक्खन्धादिमूलकानं सञ्ञाक्खन्धादियमकानं अमिस्सककालभेदेसु तीसु ‘‘आमन्ता’’ति पटिवचनविस्सज्जनेन यथावुत्तवचनस्स विस्सज्जनभावानुजाननं कत्तब्बन्ति अपुब्बस्स वत्तब्बस्स अभावा विस्सज्जनं न कतं, एवमिधापि घानायतनमूलकं जिव्हायतनयमकं अपुब्बस्स वत्तब्बस्स अभावा पाळिं अनारुळ्हन्ति पाकटोयमत्थो. कायायतनयमकं पन दुतियपुच्छाय वसेन विस्सज्जितब्बं सिया, सा च चक्खायतनमूलकेसु घानायतनयमकेन सदिसविस्सज्जना, तस्मा यस्सा पुच्छाय विस्सज्जना कातब्बा, तस्सा घानायतनयमकेन सदिसविस्सज्जनत्ता तंसेसानि पाळिं अनारुळ्हानीति एवमेत्थ अत्थो दट्ठब्बो. तथाति इदं पाळिअनारुळ्हतासामञ्ञेनेव वुत्तं, न कारणसामञ्ञेन. घानजिव्हाकायायतनानं पन अगब्भसेय्यकेसु पवत्तमानानं गब्भसेय्यकेसु च आयतनपारिपूरिकाले सहचारिताय अविसेसत्ता च अप्पविसेसत्ता च एकस्मिं घानायतनयमके विस्सज्जिते इतरानि द्वे, घानायतनमूलकेसु च विस्सज्जितेसु इतरद्वयमूलकानि न विस्सज्जीयन्तीति वेदितब्बानि. रूपायतनमनायतनेहि सद्धिन्ति ‘‘यस्स रूपायतनं उप्पज्जति, तस्स मनायतनं उप्पज्जती’’ति एतिस्सा पुच्छाय वुत्तेहि रूपायतनमनायतनेहि सद्धिन्ति अधिप्पायो. रूपायतनमूलकेसु हि मनायतनयमके आदिपुच्छाय गन्धरसफोट्ठब्बयमकेसु आदिपुच्छानं सदिसविस्सज्जनता यमकानं अविस्सज्जने कारणभावेन वुत्ता. दुतियपुच्छानञ्हि पटिवचनविस्सज्जनेन भवितब्बन्ति पुब्बे वुत्तनयेन विस्सज्जनं न कातब्बं, आदिपुच्छानञ्च न कातब्बन्ति.

हेट्ठिमेहि सदिसविस्सज्जनत्ताति एत्थ गन्धायतनमूलकानं रसफोट्ठब्बयमकानं रसायतनमूलकस्स च फोट्ठब्बयमकस्स पटिवचनविस्सज्जनेनेव भवितब्बन्ति पुब्बे वुत्तनयेनेव विस्सज्जनं न कातब्बन्ति येसं कातब्बं, तेसं गन्धरसफोट्ठब्बमूलकानं मनायतनधम्मायतनयमकानं चक्खादिपञ्चायतनमूलकेहि मनायतनधम्मायतनयमकेहि सदिसविस्सज्जनत्ताति अत्थो. चक्खायतनादिमूलकानि सद्दायतनयमकानि सद्दायतनमूलकानि सब्बानि अविस्सज्जनेनेव अलब्भमानविस्सज्जनतादस्सनेन विस्सज्जितानि नाम होन्तीति आह ‘‘छसट्ठि यमकानि विस्सज्जितानि नाम होन्ती’’ति.

जच्चन्धम्पि जच्चबधिरम्पीति एत्थ च जच्चबधिरग्गहणेन जच्चन्धबधिरो गहितोति वेदितब्बो. सघानकानं सचक्खुकानन्ति परिपुण्णायतनमेव ओपपातिकं सन्धाय वुत्तन्ति एत्थ एव-सद्दं वुत्तन्ति-एतस्स परतो योजेत्वा यथा ‘‘सघानकानं अचक्खुकान’’न्ति इदं अपरिपुण्णायतनं सन्धाय वुत्तं, न एवं ‘‘सघानकानं सचक्खुकान’’न्ति एतं. एतं पन परिपुण्णायतनं सन्धाय वुत्तमेवाति अत्थो दट्ठब्बो. तेन जच्चबधिरम्पि सन्धाय वुत्तता न वारिता होतीति.

२२-२५४. यत्थ चक्खायतनन्ति रूपीब्रह्मलोकं पुच्छतीति नियमतो तत्थ चक्खुसोतानं सहुप्पत्तिमत्तं पस्सन्तो वदति, ओकासवारे पन तस्मिं पुग्गलस्स अनामट्ठत्ता यत्थ कामधातुयं रूपधातुयञ्च चक्खायतनं उप्पज्जति, तत्थ सोतायतनम्पि एकन्तेन उप्पज्जतीति ‘‘आमन्ता’’ति (यम. १.आयतनयमक.२२) वुत्तं.

‘‘यस्स वा पन रूपायतनं उप्पज्जिस्सति, तस्स चक्खायतनं उप्पज्जिस्सतीति? आमन्ता’’ति कस्मा पटिञ्ञातं, ननु यो गब्भसेय्यकभावं गन्त्वा परिनिब्बायिस्सति, तस्स रूपायतनं पटिसन्धियं उप्पज्जिस्सति, न पन चक्खायतनन्ति? यस्स रूपायतनं उप्पज्जिस्सति, तस्स तदवत्थस्स पुग्गलस्स रूपायतनुप्पादतो उद्धं चक्खायतनसन्तानुप्पादस्स पवत्तियम्पि भविस्सन्तस्स पटिञ्ञातब्बत्ता. अथ कस्मा ‘‘यस्स वा पन रूपायतनं नुप्पज्जिस्सति, तस्स चक्खायतनं नुप्पज्जिस्सतीति? आमन्ता’’ति पटिञ्ञातं, ननु गब्भसेय्यकस्स पच्छिमभविकस्स उपपज्जन्तस्स एकादसमसत्ताहा ओरतो ठितस्स रूपायतनं नुप्पज्जिस्सति नो च चक्खायतनं नुप्पज्जिस्सतीति? तस्मिं भवे भविस्सन्तस्स उप्पादस्स अनागतभावेन अवचनतो. भवन्तरे हि तस्स तस्स आयतनसन्तानस्स यो आदिउप्पादो पटिसन्धियं पवत्ते च भविस्सति, सो अनागतुप्पादो तब्भावेन वुच्चति अद्धापच्चुप्पन्नानन्तोगधत्ता. न पन यो तस्मिंयेव भवे पवत्ते भविस्सति, सो अनागतुप्पादभावेन वुच्चति अद्धापच्चुप्पन्नन्तोगधत्ता. अद्धावसेन हेत्थ कम्मजपवत्तस्स पच्चुप्पन्नादिकालभेदो अधिप्पेतो. एवञ्च कत्वा इन्द्रिययमके (यम. ३.इन्द्रिययमक.३६८) ‘‘यस्स इत्थिन्द्रियं उप्पज्जति , तस्स पुरिसिन्द्रियं उप्पज्जिस्सतीति? पच्छिमभविकानं इत्थीनं उपपज्जन्तीनं, या च इत्थियो रूपावचरं अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, या च इत्थियो एतेनेव भावेन कतिचि भवे दस्सेत्वा परिनिब्बायिस्सन्ति, तासं उपपज्जन्तीनं तासं इत्थिन्द्रियं उप्पज्जति, नो च तासं पुरिसिन्द्रियं उप्पज्जिस्सती’’ति वुत्तं. न हि तासं सब्बासं तस्मिं भवे पवत्ते पुरिसिन्द्रियं न उप्पज्जिस्सति लिङ्गपरिवत्तनसब्भावा, भवन्तरे पन आदिउप्पादस्स अभावं सन्धाय ‘‘नो च तासं पुरिसिन्द्रियं उप्पज्जिस्सती’’ति वुत्तं. भवन्तरे हि आदिउप्पादस्स अनागतत्तं अधिप्पेतन्ति. एवञ्च कत्वा ‘‘कतिचि भवे दस्सेत्वा’’ति भवग्गहणं कतन्ति.

‘‘आयतनानं पटिलाभो जाती’’ति (दी. नि. २.३८८; विभ. २३५) वचनतो तंतंआयतननिब्बत्तककम्मेन गहितपटिसन्धिकस्स अवस्संभावीआयतनस्स याव आयतनपारिपूरि, ताव उप्पज्जतीति पन अत्थे गय्हमाने पुच्छाद्वयविस्सज्जनं सूपपन्नं होति. एवञ्च सति ‘‘यस्स वा पन सोतायतनं नुप्पज्जिस्सति, तस्स चक्खायतनं नुप्पज्जतीति? पच्छिमभविकानं पञ्चवोकारं उपपज्जन्तानं, ये च अरूपं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं उपपज्जन्तानं तेसं सोतायतनं नुप्पज्जिस्सति, नो च तेसं चक्खायतनं नुप्पज्जती’’ति एवमादीसु (यम. १.आयतनयमक.९५) गब्भसेय्यकापि पच्छिमभविकादयो उपपज्जन्ता गहिता होन्ति. एवञ्च कत्वा इन्द्रिययमके (यम. ३.इन्द्रिययमक.१८६) ‘‘यस्स वा पन सोमनस्सिन्द्रियं उप्पज्जति, तस्स चक्खुन्द्रियं उप्पज्जतीति? आमन्ता’’ति इदम्पि उपपन्नं होति. सोमनस्सिन्द्रियुप्पादकस्स कम्मस्स एकन्तेन चक्खुन्द्रियुप्पादनतो गब्भेपि याव चक्खुन्द्रियुप्पत्ति, ताव उप्पज्जमानताय तस्सा अभिनन्दितब्बत्ता.

यं पन ‘‘यस्स वा पन यत्थ रूपायतनं उप्पज्जित्थ, तस्स तत्थ घानायतनं उप्पज्जतीति? कामावचरा चवन्तानं, अघानकानं कामावचरं उपपज्जन्तानं, रूपावचरानं तेसं तत्थ रूपायतनं उप्पज्जित्थ, नो च तेसं तत्थ घानायतनं उप्पज्जती’’ति एत्थ ‘‘अघानकानं कामावचरं उपपज्जन्तान’’न्ति (यम. १.आयतनयमक.७६) वुत्तं, तं ये एकादसमसत्ताहा ओरतो कालं करिस्सन्ति, तेसं घानायतनानिब्बत्तककम्मेन गहितपटिसन्धिकानं वसेन वुत्तन्ति वेदितब्बं. ‘‘यस्स यत्थ घानायतनं न निरुज्झति, तस्स तत्थ रूपायतनं न निरुज्झिस्सतीति? कामावचरं उपपज्जन्तानं, अघानकानं कामावचरा चवन्तानं, रूपावचरानं तेसं तत्थ घानायतनं न निरुज्झति, नो च तेसं तत्थ रूपायतनं न निरुज्झिस्सती’’ति हि एत्थ ‘‘अघानकानं कामावचरा चवन्तान’’न्ति (यम. १.आयतनयमक.१८१) वचनं अनुप्पन्नेयेव घानायतने गब्भसेय्यकानं चुति अत्थीति दीपेति. न हि कामावचरे गब्भसेय्यकतो अञ्ञो अघानको अत्थि धम्महदयविभङ्गे (विभ. ९७८ आदयो) ‘‘कामधातुया उपपत्तिक्खणे कस्सचि अट्ठायतनानि पातुभवन्ती’’ति अवुत्तत्ताति. अथ कस्मा ओपपातिके एव सन्धाय इध, इन्द्रिययमके च यथादस्सितासु पुच्छासु ‘‘आमन्ता’’ति वुत्तन्ति न विञ्ञायतीति? यमके सन्निट्ठानेन गहितत्थस्स एकदेसे संसयत्थसम्भवेन पटिवचनस्स अकरणतो. भिन्दितब्बे हि न पटिवचनविस्सज्जनं होति. यदि सिया, परिपुण्णविस्सज्जनमेव न सियाति. अथ कस्मा ‘‘यस्स वा पन सोमनस्सिन्द्रियं उप्पज्जति, तस्स चक्खुन्द्रियं उप्पज्जतीति? आमन्ता’’ति (यम. ३.इन्द्रिययमक.१८६) इमिना ‘‘गब्भसेय्यकानं सोमनस्सपटिसन्धि नत्थी’’ति न विञ्ञायतीति? ‘‘कामधातुया उपपत्तिक्खणे कस्स दसिन्द्रियानि पातुभवन्ति? गब्भसेय्यकानं सत्तानं सहेतुकानं ञाणसम्पयुत्तानं उपपत्तिक्खणे दसिन्द्रियानि पातुभवन्ति कायिन्द्रियं मनिन्द्रियं इत्थिन्द्रियं वा पुरिसिन्द्रियं वा जीवितिन्द्रियं सोमनस्सिन्द्रियं वा उपेक्खिन्द्रियं वा सद्धिन्द्रिय’’न्तिआदिवचनतो (विभ. १०१२).

निरोधवारे अनागतकालभेदे यथा तस्सेव चित्तस्स निरोधो अनागतभावेन तस्स उप्पत्तिक्खणे वुत्तो, एवं तस्सेव कम्मजसन्तानस्स निरोधो अनागतभावेन तस्स उप्पादे वत्तब्बोति सब्बत्थ उपपज्जन्तानं एव सो तथा वुत्तो, न उप्पन्नानं. उप्पन्नानं पन अञ्ञस्स अनागतस्स सन्तानस्स निरोधो अनागतभावेन वत्तब्बो, न तस्सेव. तस्स हि उप्पादानन्तरं निरोधो आरद्धो नाम होतीति. तस्मा अरहतं पवत्ते सोतस्स चक्खुस्स च भेदे सतिपि अनागतकालामसनवसेनेव ‘‘यस्स चक्खायतनं निरुज्झिस्सति, तस्स सोतायतनं निरुज्झिस्सतीति? आमन्ता. यस्स वा पन सोतायतनं निरुज्झिस्सति, तस्स चक्खायतनं निरुज्झिस्सतीति? आमन्ता’’ति विस्सज्जनद्वयं उपपन्नमेव होतीति. यस्मा च उपपत्तिअनन्तरं निरोधो आरद्धो नाम होति, तंनिट्ठानभावतो पन चुतिया निरोधवचनं, तस्मा पवत्ते निरुद्धेपि सन्तानेकदेसे अनिरुद्धं उपादाय अनिट्ठितनिरोधोति चुतियाव तस्स निरोधोति वुच्चति. वक्खति हि ‘‘यस्स वा पन सोमनस्सिन्द्रियं निरुज्झति, तस्स चक्खुन्द्रियं निरुज्झतीति? आमन्ता’’ति, तेनेत्थापि चुतिनिरोधे एव च अधिप्पेते यञ्च पवत्ते निरुज्झिस्सति, तञ्च निट्ठानवसेन चुतिया एव निरुज्झिस्सतीति वुत्तन्ति ‘‘आमन्ता’’ति युत्तं पटिवचनं. ‘‘सचक्खुकान’’न्तिआदीसु च ‘‘पटिलद्धचक्खुकान’’न्तिआदिना अत्थो विञ्ञायतीति.

‘‘यस्स चक्खायतनं न निरुज्झति, तस्स सोतायतनं न निरुज्झिस्सतीति? सब्बेसं उपपज्जन्तानं, अचक्खुकानं चवन्तानं तेसं चक्खायतनं न निरुज्झति, नो च तेसं सोतायतनं न निरुज्झिस्सती’’ति एत्थ आरुप्पे पच्छिमभविके ठपेत्वा सब्बे उपपज्जन्ता, अचक्खुका चवन्ता च गहिताति दट्ठब्बा. ते हि दुतियकोट्ठासेन सङ्गय्हन्तीति तदपेक्खत्ता सावसेसमिदं सब्बवचनं अचक्खुकवचनञ्चाति. ‘‘आरुप्पे पच्छिमभविकान’’न्ति एत्थ च अरूपतो पञ्चवोकारं अगच्छन्ता अनञ्ञूपपत्तिकापि ‘‘अरूपे पच्छिमभविका’’इच्चेव सङ्गय्हन्तीति वेदितब्बा. एस नयो अञ्ञेसुपि एवरूपेसूति.

पवत्तिवारवण्णना निट्ठिता.

आयतनयमकवण्णना निट्ठिता.

४. धातुयमकं

१-१९. लब्भमानानन्ति इदं पवत्तिवारे सद्दधातुसम्बन्धानं यमकानं चक्खुविञ्ञाणधातादिसम्बन्धानञ्च चुतिपटिसन्धिवसेन अलब्भमानतं सन्धाय वुत्तं.

धातुयमकवण्णना निट्ठिता.

५. सच्चयमकं

१. पण्णत्तिवारो

निद्देसवारवण्णना

१०-२६. ‘‘दुक्खंदुक्खसच्चन्ति? आमन्ता’’ति एत्थ किञ्चापि दुक्खदुक्खं सङ्खारदुक्खं विपरिणामदुक्खन्ति तीसुपि दुक्खसद्दो पवत्तति, ‘‘जातिपि दुक्खा’’तिआदिना (महाव. १४; विभ. १९०) जातिआदीसु च, सो पन दुक्खदुक्खतो अञ्ञत्थ पवत्तमानो अञ्ञनिरपेक्खो नप्पवत्तति. सुद्धञ्चेत्थ दुक्खपदं अञ्ञनिरपेक्खं गहेत्वा पण्णत्तिसोधनं करोति, तेन निप्परियायतो दुक्खसभावत्ता एव यं दुक्खदुक्खं, तस्मिं दुक्खदुक्खे एस दुक्खसद्दो, तञ्च एकन्तेन दुक्खसच्चमेवाति ‘‘आमन्ता’’ति वुत्तं. सुद्धसच्चवारे सच्चविभङ्गे वुत्तेसु समुदयेसु कोचि फलधम्मेसु नत्थि, न च फलधम्मेसु कोचि निरोधोति वुच्चमानो अत्थि, मग्गसद्दो च फलफलङ्गेसु मग्गफलत्ता पवत्तति, न मग्गकिच्चसब्भावा. परिनिट्ठितनिय्यानकिच्चानि हि तानि. निय्यानवाचको चेत्थ मग्गसद्दो, न निय्यानफलवाचको, तस्मा समुदयो सच्चं, निरोधो सच्चं, मग्गो सच्चन्ति एतेसुपि ‘‘आमन्ता’’इच्चेव विस्सज्जनं कतं.

अथ वा पदसोधनेन पदेसु सोधितेसु सच्चविसेसनभूता एव दुक्खादिसद्दा इध गहिताति विञ्ञायन्ति. तेसं पन एकन्तेन सच्चविसेसनभावं, सच्चानञ्च तब्बिसेसनयोगविसेसं दीपेतुं सुद्धसच्चवारो वुत्तोति सच्चविसेसनानं दुक्खादीनं एकन्तसच्चत्ता ‘‘दुक्खं सच्चं…पे… मग्गो सच्चन्ति? आमन्ता’’ति वुत्तन्ति. यथा चेत्थ, एवं खन्धयमकादीसुपि सुद्धखन्धादिवारेसु खन्धादिविसेसनभूतानमेव रूपादीनं गहणं युत्तं. अट्ठकथायं (यम. अट्ठ. खन्धयमक ३८) पन ‘‘यस्मा पियरूपसातरूपसङ्खातं वा रूपं होतु भूतुपादारूपं वा, सब्बं पञ्चसु खन्धेसु सङ्गहं गच्छतेव, तस्मा आमन्ताति पटिजानाती’’ति वचनेन रूपादिचक्खादिदुक्खादिग्गहणेहि सुद्धखन्धादिवारेसुपि खन्धादिविसेसनतो अञ्ञेपि गहिताति अयमत्थो दीपितो होति, तेन तदनुरूपतावसेन इतरो अत्थो वुत्तो.

निद्देसवारवण्णना निट्ठिता.

२. पवत्तिवारवण्णना

२७-१६४. अन्तमसोसुद्धावासानम्पीति इदं तेसं अरियत्ता दुक्खसच्चेन उपपज्जने आसङ्का सियाति कत्वा वुत्तं. तण्हाविप्पयुत्तचित्तस्साति इदं पञ्चवोकारवसेनेव गहेतब्बन्ति वुत्तं. यस्स दुक्खसच्चं उप्पज्जतीति एतेन पन सन्निट्ठानेन सब्बे उपपज्जन्ता पवत्तियं चतुवोकारे मग्गफलतो अञ्ञचित्तानं उप्पादक्खणसमङ्गिनो पञ्चवोकारे च सब्बचित्तानं उप्पादक्खणसमङ्गिनो सङ्गहिताति तेस्वेव सन्निट्ठानेन निच्छितेसु केचि ‘‘पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणे’’ति एतेन दुक्खसमुदयेसु एककोट्ठासप्पवत्तिसमङ्गिनो दस्सीयन्ति सन्निट्ठानेन गहितस्सेव विभागदस्सनतो, तेन चतुवोकारानम्पि गहणं उपपन्नमेव. न हि तेसु मग्गफलुप्पादसमङ्गीसु पसङ्गता अत्थि तंसमङ्गीनं तेसं सन्निट्ठानेन अग्गहितत्ताति. इदं इध न गहेतब्बन्ति इदं चतुवोकारे फलसमापत्तिचित्तं इध सच्चानं उप्पादवचने न गहेतब्बन्ति वुत्तं होति.

एत्थ च सब्बेसं उपपज्जन्तानन्ति इदं कम्मजपवत्तस्स पठमुप्पाददस्सनेन वुत्तं, असञ्ञसत्तापेत्थ सङ्गहिता. पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणेति इदं पन समुदयसच्चुप्पादवोमिस्सस्स दुक्खसच्चुप्पादस्स तंरहितस्स दस्सनवसेन वुत्तं. तण्हाय उप्पादक्खणेति तंसहितस्स समुदयसच्चुप्पादवोमिस्सस्स. तेसं पन असञ्ञसत्तानं पवत्तियं दुक्खसच्चस्स उप्पादो सब्बत्थ न गहितो, तथा निरोधो चाति. मग्गसच्चयमकेपि एसेव नयो. तेसं तस्मिं उपपत्तिक्खणे च तण्हाविप्पयुत्तचित्तुप्पत्तिक्खणे चाति एवमेत्थ खणवसेन ओकासो वेदितब्बोति वुत्तं, एवञ्च सति ‘‘यस्स यत्थ दुक्खसच्चं उप्पज्जति, तस्स तत्थ समुदयसच्चं उप्पज्जिस्सती’’ति (यम. १.सच्चयमक.७१) एतस्स विस्सज्जने पच्छिमकोट्ठासे ‘‘इतरेसं चतुवोकारं पञ्चवोकारं उपपज्जन्तानं, पवत्ते चित्तस्स उप्पादक्खणे तेसं तत्थ दुक्खसच्चञ्च उप्पज्जति समुदयसच्चञ्च उप्पज्जिस्सती’’ति इदं न युज्जेय्य. न हि उपपत्तिक्खणे चित्तुप्पत्तिक्खणे च समुदयसच्चं उप्पज्जिस्सतीति. तस्मा उपपत्तिक्खणतण्हाविप्पयुत्तचित्तुप्पत्तिक्खणसमङ्गीनं पुग्गलानं यस्मिं कामावचरादिओकासे सा उपपत्ति चित्तुप्पत्ति च पवत्तमाना, तत्थ तेसन्ति ओकासवसेनेवेत्थ तत्थ-सद्दस्स अत्थो युज्जति. पुग्गलोकासवारो हेस. तत्थ पुग्गलविसेसदस्सनत्थं ‘‘सब्बेसं उपपज्जन्तान’’न्तिआदि वुत्तं, ओकासो पन यत्थ ते, सो एवाति.

‘‘सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे आरुप्पे मग्गस्स च फलस्स च उप्पादक्खणे तेसं समुदयसच्चञ्च नुप्पज्जति दुक्खसच्चञ्च नुप्पज्जती’’ति एत्थ पन ‘‘पवत्ते चित्तस्स भङ्गक्खणे दुक्खसच्चं नुप्पज्जती’’ति चित्तपटिबद्धवुत्तित्ता चित्तजरूपमेव इधाधिप्पेतं, न कम्मजादिरूपं चित्तं अनपेक्खित्वाव उप्पज्जनतोति केचि वदन्ति. ‘‘यस्स वापन समुदयसच्चं नुप्पज्जती’’ति एतेन पन सन्निट्ठानेन गहितो पुग्गलो न चित्तं अपेक्खित्वाव गहितो, अथ खो यो कोचि एवंपकारो, तस्मा ‘‘तस्स दुक्खसच्चं नुप्पज्जती’’ति एतेन च न चित्तापेक्खमेव दुक्खसच्चं वुत्तं, अथ खो यं किञ्चीति चित्तस्स भङ्गक्खणे यं किञ्चि दुक्खसच्चं नुप्पज्जतीति अयमत्थो विञ्ञायतीति. न हि यमके विभजितब्बे अविभत्ता नाम पुच्छा अत्थीति.

‘‘सुद्धावासानं दुतिये चित्तेवत्तमाने’’ति इदं सब्बन्तिमेन परिच्छेदेन यस्स यत्थ दुक्खसच्चं उप्पज्जित्थ, नो च समुदयसच्चं, तंदस्सनवसेन वुत्तं. तस्मिं पन दस्सिते तेन समानगतिकत्ता दुतियाकुसलचित्ततो पुरिमसब्बचित्तसमङ्गिनो तेनेव दस्सिता होन्ति. तेसम्पि हि तत्थ दुक्खसच्चं उप्पज्जित्थ नो च तेसं तत्थ समुदयसच्चं उप्पज्जित्थाति. एवञ्च कत्वा ‘‘इतरेसं चतुवोकारपञ्चवोकारान’’न्ति एत्थ यथावुत्ता सुद्धावासा अग्गहिता होन्ति. यथा ‘‘यस्स यत्थ दुक्खसच्चं उप्पज्जति, तस्स तत्थ समुदयसच्चं उप्पज्जित्था’’ति (यम. १.सच्चयमक.६१) एतस्स विस्सज्जने ‘‘सुद्धावासानं उपपत्तिचित्तस्स उप्पादक्खणे’’ति (यम. १.सच्चयमक.६१) एतेनेव उपपत्तिचित्तुप्पादक्खणसमङ्गिसमानगतिका दुतियाकुसलतो पुरिमसब्बचित्तुप्पादक्खणसमङ्गिनो दस्सिता होन्तीति न ते ‘‘इतरेस’’न्ति एतेन गय्हन्ति, एवमिधापि दट्ठब्बन्ति. ‘‘इतरेस’’न्ति वचनं पञ्चवोकारानं विसेसनत्थं, न चतुवोकारानं. न हि ते पुब्बे वुत्ता वज्जेतब्बा सन्ति पञ्चवोकारा विय यथावुत्ता सुद्धावासाति. ‘‘अभिसमेतावीनं तेसं तत्थ दुक्खसच्चञ्च उप्पज्जित्थ मग्गसच्चञ्च उप्पज्जित्था’’ति (यम. १.सच्चयमक.४१) एतेन सन्निट्ठानेन पुग्गलोकासा अञ्ञमञ्ञपरिच्छिन्ना गहिताति यस्मिं ओकासे अभिसमेताविनो, ते एवं ‘‘अभिसमेतावीन’’न्ति एतेन गहिताति दट्ठब्बा . तेन ये कामावचरे रूपावचरे अरूपावचरे वा अभिसमेताविनो रूपावचरं अरूपावचरं वा उपपन्ना, याव तत्थाभिसमयो उप्पन्नो भविस्सति, ताव ते एत्थ न गय्हन्ति, ते पन पुरिमकोट्ठासे ‘‘सुद्धावासानं दुतिये चित्ते वत्तमाने’’ति एवं दस्सितेहि सुद्धावासे अनुप्पन्नाभिसमयेहि समानगतिकाति विसुं न दस्सिता. ‘‘अनभिसमेतावीन’’न्ति गहिता ये सब्बत्थ तत्थ च अनभिसमेताविनो, तेसु सुद्धावासानं गहणकालविसेसनत्थं ‘‘सुद्धावासानं दुतिये चित्ते वत्तमाने’’ति (यम. १.सच्चयमक.४२) वुत्तन्ति.

यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्तीति एतेन वोदानचित्तसमङ्गिना समानगतिका ततो पुरिमतरचित्तसमङ्गिनोपि याव सब्बन्तिमतण्हासम्पयुत्तचित्तसमङ्गी, ताव दस्सिताति वेदितब्बा. एस नयो अञ्ञेसु एवरूपेसूति.

पवत्ते चित्तस्स भङ्गक्खणेति आगतट्ठाने पटिसन्धिचित्तस्सपि भङ्गक्खणग्गहणं दट्ठब्बं, तथा ‘‘पवत्ते चित्तस्स उप्पादक्खणे’’ति आगतट्ठाने च चुतिचित्तस्सपि उप्पादक्खणस्साति. ‘‘यस्स दुक्खसच्चं न निरुज्झति, तस्स समुदयसच्चं न निरुज्झिस्सती’’ति (यम. १.सच्चयमक.११६) एतस्स विस्सज्जने द्वीसुपि कोट्ठासेसु ‘‘अरूपे मग्गस्स च फलस्स च भङ्गक्खणे’’इच्चेव (यम. १.सच्चयमक.११६) वुत्तं, न विसेसितं. कस्मा? एकस्सपि मग्गस्स च फलस्स च भङ्गक्खणसमङ्गिनो उभयकोट्ठासभजनतो. यस्स दुक्खसच्चं न निरुज्झतीति एतेन सन्निट्ठानेन गहितेसु हि अरुपे मग्गफलभङ्गक्खणसमङ्गीसु केसञ्चि तिण्णं फलानं द्विन्नञ्च मग्गानं भङ्गक्खणसमङ्गीनं निरन्तरं अनुप्पादेत्वा अन्तरन्तरा विपस्सनानिकन्तिं भवनिकन्तिं उप्पादेत्वा ये उपरिमग्गे उप्पादेस्सन्ति, तेसं समुदयसच्चं निरुज्झिस्सतीति तेसंयेव पन केसञ्चि अन्तरा तण्हं अनुप्पादेत्वा उपरिमग्गउप्पादेन्तानं मग्गफलभङ्गक्खणसमङ्गीनं समुदयसच्चं न निरुज्झिस्सतीति. सामञ्ञवचनेनपि च पुरिमकोट्ठासे वुच्चमानेन पच्छिमकोट्ठासे वक्खमाने वज्जेत्वाव गहणं होतीति दस्सितोयं नयोति.

पवत्तिवारवण्णना निट्ठिता.

३. परिञ्ञावारवण्णना

१६५-१७०. परिञ्ञावारे…पे… तिस्सोपेत्थ परिञ्ञा लब्भन्तीति एत्थेव विसेसनं खन्धयमकादीसु सब्बखन्धादीनं विय सब्बसच्चानं अपरिञ्ञेय्यतादस्सनत्थं सच्छिकरणभावनावसेन इमस्स वारस्स अप्पवत्तिदस्सनत्थञ्च. दुक्खस्स परिञ्ञत्थं समुदयस्स च पहानत्थं भगवति ब्रह्मचरियं वुस्सतीति परिञ्ञापहानं सच्चेसु दस्सेतुं दुक्खे तीरणपरिञ्ञा वुत्ता, न पहानपरिञ्ञा. समुदये च पहानपरिञ्ञा, न तीरणपरिञ्ञा. ञातपरिञ्ञा पन साधारणाति उभयत्थ वुत्ता. मग्गञाणञ्हि दुक्खसमुदयानि विभावेतीति ञातपरिञ्ञा च होति , दुक्खतीरणकिच्चानं निप्फादनतो तीरणपरिञ्ञा च, समुदयस्स अप्पवत्तिकरणतोव पहानपरिञ्ञा चाति तिस्सोपि परिञ्ञा मग्गक्खणे एव योजेतब्बाति.

परिञ्ञावारवण्णना निट्ठिता.

सच्चयमकवण्णना निट्ठिता.

६. सङ्खारयमकं

१. पण्णत्तिवारवण्णना

. खन्धादयो विय पुब्बे अविभत्ता कायसङ्खारादयोति तेसं अविञ्ञातत्ता ‘‘अस्सासपस्सासा कायसङ्खारो’’तिआदिना (सं. नि. ४.३४८) तयो सङ्खारे विभजति. कायस्स सङ्खारोति पठमे अत्थे सामिअत्थे एव सामिवचनं, दुतिये अत्थे कत्तुअत्थे. वचिया सङ्खारोति कम्मत्थे सामिवचनं. चित्तस्स सङ्खारोति च कत्तुअत्थेयेव. सो पन करणवचनस्स अत्थोति कत्वा ‘‘करणत्थे सामिवचनं कत्वा’’ति वुत्तं.

२-७. सुद्धिकएकेकपदवसेन अत्थाभावतोति पदसोधनतंमूलकचक्कवारेहि योपि अत्थो दस्सितो द्वीहि पदेहि लब्भमानो एको अस्सासपस्सासादिको, तस्स सुद्धिकेहि कायादिपदेहि सुद्धिकेन च सङ्खारपदेन अवचनीयत्ता यथा रूपपदस्स खन्धेकदेसो खन्धपदस्स खन्धसमुदायो पदसोधने दस्सितो यथाधिप्पेतो अत्थो अत्थि, एवं एकेकपदस्स यथाधिप्पेतत्थाभावतोति अधिप्पायो. कायो कायसङ्खारोतिआदि पन वत्तब्बं सियाति यदि विसुं अदीपेत्वा समुदितो कायसङ्खारसद्दो एकत्थ दीपेति, कायसङ्खारसद्दो कायसङ्खारत्थे वत्तमानो खन्धसद्दो विय रूपसद्देन कायसद्देन विसेसितब्बोति अधिप्पायेन वदति. सुद्धसङ्खारवारो हेसाति एतेन इमस्स वारस्स पदसोधनेन दस्सितानं यथाधिप्पेतानमेव गहणतो तेसञ्च कायादिपदेहि अग्गहितत्ता ‘‘कायो कायसङ्खारो’’तिआदिवचनस्स अयुत्तिं दस्सेति. इध पन सङ्खारयमके कायादिपदानं सङ्खारपदस्स च असमानाधिकरणत्ता ‘‘कायो सङ्खारो, सङ्खारा कायो’’तिआदिम्हि वुच्चमाने अधिप्पेतत्थपरिच्चागो अनधिप्पेतत्थपरिग्गहो च कतो सियाति सुद्धसङ्खारतंमूलचक्कवारा न वुत्ता. पदसोधनवारतंमूलचक्कवारेहि पन असमानाधिकरणेहि कायादिपदेहि सङ्खारसद्दस्स विसेसनीयताय दस्सिताय संसयो होति ‘‘यो अत्थन्तरप्पवत्तिना कायसद्देन विसेसितो कायसङ्खारो, एसो अत्थन्तरप्पवत्तीहि वचीचित्तेहि विसेसितो उदाहु अञ्ञो’’ति. एवं सेसेसुपि. एत्थ तेसं अञ्ञत्थ दस्सनत्थं ‘‘कायसङ्खारो वचीसङ्खारो’’तिआदिना अनुलोमपटिलोमवसेन छ यमकानि वुत्तानीति दट्ठब्बं. अट्ठकथायं पन सुद्धसङ्खारवारट्ठाने वुत्तत्ता अयं नयो सुद्धसङ्खारवारोति वुत्तो.

पण्णत्तिवारवण्णना निट्ठिता.

२. पवत्तिवारवण्णना

१९. पवत्तिवारे सङ्खारानं पुग्गलानञ्च ओकासत्ता झानं भूमि च विसुं ओकासभावेन गहिताति पुग्गलवारे च ओकासवसेन पुग्गलग्गहणेन तेसं द्विन्नं ओकासानं वसेन गहणं होति, तस्मा ‘‘विना वितक्कविचारेहि अस्सासपस्सासानं उप्पादक्खणे’’ति दुतियततियज्झानोकासवसेन गहिता पुग्गला विसेसेत्वा दस्सिताति दट्ठब्बा . पुन पठमज्झानं समापन्नानन्ति झानोकासवसेन पुग्गलं दस्सेति, कामावचरानन्ति भूमोकासवसेन. द्विप्पकारानम्पि पन तेसं विसेसनत्थमाह ‘‘अस्सासपस्सासानं उप्पादक्खणे’’ति. तेन रूपारूपावचरेसु पठमज्झानसमापन्नके कामावचरे गब्भगतादिके च निवत्तेति. कामावचरानम्पि हि गब्भगतादीनं विना अस्सासपस्सासेहि वितक्कविचारानं उप्पत्ति अत्थि. अट्ठकथायं पन एकन्तिकत्ता रूपारूपावचरा निदस्सिता. विना अस्सासपस्सासेहि वितक्कविचारानं उप्पादक्खणेति एतेन पन दस्सिता पुग्गला पठमज्झानोकासा कामावचरादिओकासा च अस्सासपस्सासविरहविसिट्ठा दट्ठब्बा. इमिना नयेन सब्बत्थ पुग्गलविभागो वेदितब्बो.

२१. ‘‘पठमज्झाने कामावचरेति कामावचरभूमियं उप्पन्ने पठमज्झाने’’ति अट्ठकथायं वुत्तं , एतस्मिं पन अत्थे सति ‘‘चतुत्थज्झाने रूपावचरे अरूपावचरे तत्थ चित्तसङ्खारो उप्पज्जति, नो च तत्थ कायसङ्खारो उप्पज्जती’’ति एत्थापि रूपारूपावचरभूमीसु उप्पन्ने चतुत्थज्झानेति अत्थो भवेय्य, सो च अनिट्ठो भूमीनं ओकासभावस्सेव अग्गहिततापत्तितो, सब्बचतुत्थज्झानस्स ओकासवसेन अग्गहिततापत्तितो च, तस्मा झानभूमोकासानं सङ्करं अकत्वा विसुं एव ओकासभावो योजेतब्बो. पठमज्झानोकासेपि हि कायसङ्खारो च उप्पज्जति वचीसङ्खारो च उप्पज्जति कामावचरोकासे च. यदिपि न सब्बम्हि पठमज्झाने सब्बम्हि च कामावचरे द्वयं उप्पज्जति, तत्थ पन तंद्वयुप्पत्ति अत्थीति कत्वा एवं वुत्तन्ति दट्ठब्बं. विसुं ओकासत्ता च ‘‘अङ्गमत्तवसेन चेत्था’’तिआदिवचनं न वत्तब्बं होतीति. इमम्हि च यमके अवितक्कविचारमत्तं दुतियज्झानं विचारवसेन पठमज्झाने सङ्गहं गच्छतीति दट्ठब्बं. मुद्धभूतं दुतियज्झानं गहेत्वा इतरं असङ्गहितन्ति वा. यस्सयत्थके ‘‘निरोधसमापन्नान’’न्ति न लब्भति. न हि ते असञ्ञसत्ता विय ओकासे होन्तीति.

३७. सुद्धावासानं दुतिये चित्ते वत्तमानेति तेसं पठमतो अवितक्कअविचारतो दुतिये सवितक्कसविचारेपि भवनिकन्तिआवज्जने वत्तमाने उभयं नुप्पज्जित्थाति दस्सेन्तेन ततो पुरिमचित्तक्खणेसुपि नुप्पज्जित्थाति दस्सितमेव होति. यथा पन चित्तसङ्खारस्स आदिदस्सनत्थं ‘‘सुद्धावासं उपपज्जन्तान’’न्ति वुत्तं, एवं वचीसङ्खारस्स आदिदस्सनत्थं ‘‘दुतिये चित्ते वत्तमाने’’ति वुत्तन्ति दट्ठब्बं.

पवत्तिवारवण्णना निट्ठिता.

सङ्खारयमकवण्णना निट्ठिता.

७. अनुसययमकं

परिच्छेदपरिच्छिन्नुद्देसवारवण्णना

. पच्चयपरिग्गहपरियोसाना ञातपरिञ्ञाति पच्चयदीपकेन मूलयमकेन ञातपरिञ्ञं , खन्धादीसु तीरणबाहुल्लतो खन्धादियमकेहि तीरणपरिञ्ञञ्च विभावेत्वा अनुसयपहानन्ता पहानपरिञ्ञाति पहातब्बमुद्धभूतेहि अनुसयेहि पहानपरिञ्ञं विभावेतुं अनुसययमकं आरद्धं. लब्भमानवसेनाति अनुसयभावेन लब्भमानानं वसेनाति अत्थो. तीहाकारेहि अनुसयानं गाहापनं तेसु तथा अग्गहितेसु अनुसयवारादिपाळिया दुरवबोधत्ता.

अयं पनेत्थ पुरिमेसूति एतेसु सानुसयवारादीसु पुरिमेसूति अत्थो. अत्थविसेसाभावतो ‘‘कामधातुं वा पन उपपज्जन्तस्स कामधातुया चुतस्स, रूपधातुं वा पन उपपज्जन्तस्स कामधातुया चुतस्सा’’ति एवमादीहि अवुच्चमाने कथमयं यमकदेसना सियाति? नायं यमकदेसना, पुरिमवारेहि पन यमकवसेन देसितानं अनुसयानं चुतिउपपत्तिवसेन अनुसयट्ठानपरिच्छेददस्सनं. यमकदेसनाबाहुल्लतो पन सब्बवारसमुदायस्स अनुसययमकन्ति नामं दट्ठब्बं. अथ वा पटिलोमपुच्छापि अत्थवसेन लब्भन्ति, अत्थविसेसाभावतो पन न वुत्ताति लब्भमानतावसेन एतिस्सापि देसनाय यमकदेसनता वेदितब्बा.

अनुरूपं कारणं लभित्वा उप्पज्जन्तीति एतेन कारणलाभे उप्पत्तिअरहतं दस्सेति. अप्पहीना हि अनुसया कारणलाभे सति उप्पज्जन्ति. याव च मग्गेन तेसं अनुप्पत्तिअरहता न कता होति, ताव ते एवंपकारा एवाति ‘‘अनुसया’’ति वुच्चन्ति. सो एवंपकारो उप्पज्जति-सद्देन गहितो, न खन्धयमकादीसु विय उप्पज्जमानता. तेनेव ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जतीति? आमन्ता’’तिआदिना उप्पज्जनवारो अनुसयवारेन निन्नानाकरणो विभत्तो. अनुरूपं कारणं पन लभित्वा ये उप्पज्जिंसु उप्पज्जमाना च, तेपि अप्पहीनट्ठेन थामगता अहेसुं भवन्ति च. उप्पत्तिअरहताय एव च ते उप्पज्जिंसु उप्पज्जन्ति च, न च अतीतानागतपच्चुप्पन्नतो अञ्ञे उप्पत्तिअरहा नाम अत्थि, तस्मा सब्बे अतीतानागतपच्चुप्पन्ना कामरागादयो ‘‘अनुसया’’ति वुच्चन्ति. अप्पहीनट्ठेनेव हि अनुसया, अप्पहीना च अतीतादयो एव, मग्गस्स पन तादिसानं अनुप्पत्तिअरहतापादनेन अनुसयप्पहानं होतीति. अप्पहीनाकारो नाम धम्माकारो, न धम्मो, धम्मो एव च उप्पज्जतीति इमिना अधिप्पायेनाह ‘‘अप्पहीनाकारो च उप्पज्जतीति वत्तुं न युज्जती’’ति. सत्तानुसयाति एत्थ यदि अप्पहीनट्ठेन सन्ताने अनुसेन्तीति अनुसया, अथ कस्मा सत्तेव वुत्ता, ननु सत्तानुसयतो अञ्ञेसम्पि किलेसानं अप्पहीनत्ता अनुसयभावो आपज्जतीति चे? नापज्जति, अप्पहीनमत्तस्सेव अनुसयभावस्स अवुत्तत्ता. वुत्तञ्हि ‘‘अनुसयोति पन अप्पहीनट्ठेन थामगतकिलेसो वुच्चती’’ति (यम. अट्ठ. अनुसययमक १), तस्मा अप्पहीनट्ठेन थामगतो किलेसोयेव अनुसयो नामाति युत्तं. थामगतन्ति च अञ्ञेहि असाधारणो सभावो दट्ठब्बो. तथा हि धम्मसभावबोधिना तथागतेन इमेयेव ‘‘अनुसया’’ति वुत्ता. थामगतोति अनुसयसमङ्गीति अत्थो.

अनुसयउप्पज्जनवारानं समानगतिकत्ता यथा ‘‘अनुसेती’’ति वचनं अप्पहीनाकारदीपकं, एवं ‘‘उप्पज्जती’’ति वचनं सियाति उप्पज्जनवारेन ‘‘उप्पज्जती’’ति वचनस्स अवुत्तता सक्का वत्तुन्ति चे? तं न, वचनत्थविसेसेन तंद्वयस्स वुत्तत्ता. ‘‘अनुरूपं कारणं लभित्वा उप्पज्जती’’ति हि एतस्मिं अत्थे अविसिट्ठेपि ‘‘अनुसेती’’ति वचनं सन्ताने अनुसयिततं थामगतभावं दीपेति. यदि तमेव ‘‘उप्पज्जती’’ति वचनं दीपेय्य, कस्सचि विसेसस्स अभावा उप्पज्जनवारो न वत्तब्बो सिया, ‘‘उप्पज्जती’’ति वचनं पन उप्पत्तियोग्गं दीपेति. कस्मा? उप्पज्जनवारेन उप्पत्तियोग्गस्स दस्सितत्ता, अनुसयसद्दस्स सब्बदा विज्जमानानं अपरिनिप्फन्नसयनत्थताय निवारणत्थं उप्पत्तिअरहताय थामगतभावसङ्खातस्स यथाधिप्पेतसयनत्थस्स दस्सनत्थं ‘‘अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्ती’’ति यं उप्पत्तियोग्गवचनं वुत्तं, तं सुवुत्तमेवाति अधिप्पायो. तम्पि सुवुत्तमेव इमिना तन्तिप्पमाणेनाति सम्बन्धो. तन्तित्तयेनपि हि चित्तसम्पयुत्तता दीपिता होति.

परिच्छेदपरिच्छिन्नुद्देसवारवण्णना निट्ठिता.

उप्पत्तिट्ठानवारवण्णना

. कामधातुया द्वीसु वेदनासूति कामावचरभूमियं सुखाय च उपेक्खाय चाति अट्ठकथायं कामधातुग्गहणं द्विन्नं वेदनानं विसेसनभावेन वुत्तं, एवं सति कामधातुया कामरागानुसयस्स अनुसयट्ठानता न वुत्ता होति. द्वीसु पन रागेसु भवरागस्स तीसु धातूसु रूपारूपधातूनं अनुसयट्ठानता वुत्ताति कामधातुया कामरागस्स अनुसयट्ठानता वत्तब्बा. धातुवेदनासब्बसक्कायपरियापन्नवसेन हि तिप्पकारं अनुसयानं अनुसयट्ठानं वुत्तन्ति. तस्मा तीसु धातूसु कामधातुया तीसु वेदनासु द्वीसु वेदनासु एत्थ कामरागानुसयो अनुसेतीति विसुं अनुसयट्ठानता धातुया वेदनानञ्च योजेतब्बा. द्वीसु वेदनासूति इदञ्च वेदनासु अनुसयमानो कामरागानुसयो द्वीस्वेव अनुसेति, न तीसूति तिण्णम्पि ठानतानिवारणत्थमेव वुत्तन्ति न सब्बासु द्वीसु अनुसयनप्पत्तो अत्थि, तेन वेदनाविसेसनत्थं न कामधातुग्गहणेन कोचि अत्थो. भवरागानुसयनट्ठानञ्हि अट्ठानञ्च अनुसयानं अपरियापन्नं सक्काये कामरागानुसयस्स अनुसयट्ठानं न होतीति पाकटमेतं. यथा च ‘‘द्वीसु वेदनासू’’ति वुत्ते पटिघानुसयानुसयट्ठानतो अञ्ञा द्वे वेदना गय्हन्ति, एवं भवरागानुसयानुसयनट्ठानतो च अञ्ञा ता गय्हन्तीति.

एत्थ च द्वीहि वेदनाहि सम्पयुत्तेसु अञ्ञेसु च पियरूपसातरूपेसु इट्ठरूपादीसु उप्पज्जमानो कामरागानुसयो सातसन्तसुखगिद्धिया पवत्ततीति द्वीसु वेदनासु तस्स अनुसयनं वुत्तं. अञ्ञत्थ उप्पज्जमानोपि हि सो इमासु द्वीसु वेदनासु अनुगतो हुत्वा सेति सुखमिच्चेव अभिलभतीति. एवं पटिघानुसयो च दुक्खवेदनासम्पयुत्तेसु अञ्ञेसु च अप्पियरूपासातरूपेसु अनिट्ठरूपादीसु उप्पज्जमानो दुक्खपटिकूलतो दुक्खमिच्चेव पटिहञ्ञतीति दुक्खवेदनमेव अनुगतो हुत्वा सेति, तेन पन तस्मिं अनुसयनं वुत्तं. एवं कामरागपटिघानं तीसु वेदनासु अनुसयवचनेन इट्ठइट्ठमज्झत्तअनिट्ठेसु आरम्मणपकतिया विपरीतसञ्ञाय च वसेन इट्ठादिभावेन गहितेसु कामरागपटिघानं उप्पत्ति दस्सिता होति. तत्थ उप्पज्जमाना हि ते तीसु वेदनासु अनुसेन्ति नाम. वेदनात्तयमुखेन वा एत्थ इट्ठादीनं आरम्मणानं गहणं वेदितब्बं, कामधातुआदिग्गहणेन कामस्सादादिवत्थुभूतानं कामभवादीनं. तत्थ कामरागानुसयो भवस्सादवसेन अनुसयमानो कामधातुया अनुसेति, कामसुखस्सादवसेन अनुसयमानो सुखोपेक्खावेदनासु. पटिघो दुक्खपटिघातवसेनेव पवत्ततीति यत्थ तत्थ पटिहञ्ञमानोपि दुक्खवेदनाय एव अनुसेति. रूपारूपभवेसु पन रूपारूपावचरधम्मेसु च कामस्सादस्स पवत्ति नत्थीति तत्थ अनुसयमानो रागो भवरागोइच्चेव वेदितब्बो. धातुत्तयवेदनात्तयग्गहणेन च सब्बसक्कायपरियापन्नानं गहितत्ता ‘‘यत्थ कामरागानुसयो नानुसेति, तत्थ दिट्ठानुसयो नानुसेती’’ति (यम. २.अनुसययमक.४६) एवमादीनं विस्सज्जनेसु धातुत्तयवेदनात्तयविनिमुत्तं दिट्ठानुसयादीनं अनुसयट्ठानं न वुत्तन्ति दट्ठब्बं. ननु च अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो पिहपच्चया उप्पन्नदोमनस्से पटिघानुसयो नानुसेति, तथा नेक्खम्मस्सितसोमनस्सुपेक्खासु कामरागेन नानुसयितब्बन्ति तदनुसयनट्ठानतो अञ्ञापि दिट्ठानुसयानुसयनट्ठानभूता कामावचरवेदना सन्तीति? होन्तु, न पन धातुत्तयवेदनात्तयतो अञ्ञं तदनुसयनट्ठानं अत्थि, तस्मा तं न वुत्तं. यस्मा पन ‘‘यत्थ कामरागानुसयो च पटिघानुसयो च मानानुसयो च नानुसेन्ति, तत्थ दिट्ठानुसयो विचिकिच्छानुसयो नानुसेतीति? आमन्ता’’ति (यम. २.अनुसययमक.५२) वुत्तं, तस्मा अविसेसेन दुक्खं पटिघानुसयस्स अनुसयनट्ठानन्ति समुदायवसेन गहेत्वा वुत्तन्ति वेदितब्बं. तथा लोकियसुखोपेक्खा कामरागमानानुसयनट्ठानन्ति.

अपिच सुत्ते ‘‘इधावुसो विसाख, भिक्खु इति पटिसञ्चिक्खति ‘कुदास्सु नामाहं दोमनस्सं पजहेय्य’न्ति, सो इति पटिसञ्चिक्खित्वा पटिघं तेन पजहति, न तत्थ पटिघानुसयो अनुसेती’’ति नेक्खम्मस्सितं दोमनस्सं उप्पादेत्वा तं विक्खम्भेत्वा वीरियं कत्वा अनागामिमग्गेन पटिघस्स समुग्घातनं सन्धाय वुत्तं. न हि पटिघेनेव पटिघप्पहानं, दोमनस्सेन वा दोमनस्सप्पहानं अत्थीति. पटिघुप्पत्तिरहट्ठानताय पन इध सब्बं दुक्खं ‘‘पटिघानुसयस्स अनुसयनट्ठान’’न्ति वुत्तन्ति दट्ठब्बं. निप्परियायदेसना हेसा, सा पन परियायदेसना. एवञ्च कत्वा पठमज्झानविक्खम्भितं कामरागानुसयं तथा विक्खम्भितमेव कत्वा अनागामिमग्गेन समुग्घातनं सन्धाय ‘‘विविच्चेव…पे… पठमं झानं उपसम्पज्ज विहरति, रागं तेन पजहति, न तत्थ रागानुसयो अनुसेती’’ति वुत्तं. एवं चतुत्थज्झानविक्खम्भितं अविज्जानुसयं तथा विक्खम्भितमेव कत्वा अरहत्तमग्गेन समुग्घातनं सन्धाय ‘‘सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, अविज्जं तेन पजहति, न तत्थ अविज्जानुसयो अनुसेती’’ति (म. नि. १.४६५) वुत्तं. न हि लोकियचतुत्थज्झानुपेक्खाय अविज्जानुसयो सब्बथा नानुसेतीति सक्का वत्तुं ‘‘सब्बसक्कायपरियापन्नेसु धम्मेसु एत्थ अविज्जानुसयो अनुसेती’’ति (यम. अट्ठ. अनुसययमक २) वुत्तत्ता, तस्मा अविज्जानुसयस्सेव वत्थु चतुत्थज्झानुपेक्खा, नेक्खम्मस्सितदोमनस्सञ्च पटिघानुसयस्स वत्थु न न होतीति तत्थापि तस्स अनुसयनं वेदितब्बं. अवत्थुभावतो हि इध अनुसयनं न वुच्चति, न सुत्तन्तेसु विय वुत्तनयेन तंपटिपक्खभावतो तंसमुग्घातकमग्गस्स बलवूपनिस्सयभावतो चाति.

एत्थ च आरम्मणे अनुसयट्ठाने सति भवरागवज्जो सब्बो लोभो कामरागानुसयोति न सक्का वत्तुं. दुक्खाय हि वेदनाय रूपारूपधातूसु च अनुसयमानेन दिट्ठानुसयेन सम्पयुत्तोपि लोभो लोभो एव, न कामरागानुसयो. यदि सिया, दिट्ठानुसयस्स विय एतस्सपि ठानं वत्तब्बं सियाति. अथ पन अज्झासयवसेन तन्निन्नताय अनुसयनट्ठानं वुत्तं. यथा इट्ठानं रूपादीनं सुखाय च वेदनाय अप्पटिलद्धं वा अप्पटिलाभतो समनुपस्सतो, पटिलद्धपुब्बं वा अतीतं निरुद्धं विगतं परिणतं समनुपस्सतो उप्पज्जमानो पटिघो दुक्खे पटिहञ्ञनवसेनेव पवत्ततीति दुक्खमेव तस्स अनुसयनट्ठानं वुत्तं, नालम्बितं, एवं दुक्खादीसु अभिनिवेसनवसेन उप्पज्जमानेन दिट्ठानुसयेन सम्पयुत्तोपि लोभो सुखाभिसङ्गवसेनेव पवत्ततीति सातसन्तसुखद्वयमेवस्स अनुसयट्ठानं वुत्तन्ति भवरागवज्जस्स सब्बलोभस्स कामरागानुसयता न विरुज्झति, एकस्मिंयेव च आरम्मणे रज्जन्ति दुस्सन्ति च. तत्थ रागो सुखज्झासयो पटिघो दुक्खज्झासयोति तेसं नानानुसयट्ठानता होति.

एवञ्च कत्वा ‘‘यत्थ कामरागानुसयो अनुसेति, तत्थ पटिघानुसयो अनुसेतीति? नो’’ति (यम. २.अनुसययमक.१४) वुत्तन्ति. अट्ठकथायं पन द्वीसु वेदनासु इट्ठारम्मणे च दोमनस्सुप्पत्तिं वत्वा ‘‘दोमनस्समत्तमेव पन तं होति, न पटिघानुसयो’’ति (यम. अट्ठ. अनुसययमक २) वुत्तत्ता यथा तत्थ पटिघो पटिघानुसयो न होति, एवं दुक्खादीसु उप्पज्जमानेन दिट्ठानुसयेन सहजातो लोभो कामरागानुसयो न होतिच्चेव विञ्ञायतीति. यं पनेतं वुत्तं ‘‘दोमनस्समत्तमेव पन तं होति, न पटिघानुसयो’’ति, एत्थ न पटिघानुसयोति नत्थि पटिघानुसयोति अत्थो दट्ठब्बो. न हि दोमनस्सस्स पटिघानुसयभावासङ्का अत्थीति.

देसना संकिण्णा विय भवेय्याति भवरागस्सपि कामधातुया द्वीसु वेदनासु आरम्मणकरणवसेनेव उप्पत्ति वुत्ता विय भवेय्य, तस्मा आरम्मणविसेसेन विसेसदस्सनत्थं एवं देसना कता सहजातवेदनाविसेसाभावतोति अधिप्पायो.

उप्पत्तिट्ठानवारवण्णना निट्ठिता.

महावारो

१. अनुसयवारवण्णना

. अनुसेतिउप्पज्जतीति पच्चुप्पन्नवोहारा पवत्ताविरामवसेन वेदितब्बा. मग्गेनेव हि अनुसयानं विरामो विच्छेदो होति, न ततो पुब्बेति.

२०. नापि एकस्मिं ठाने उप्पज्जन्ति, न एकं धम्मं आरम्मणं करोन्तीति एत्थ पुरिमेन एकस्मिं चित्तुप्पादे उप्पत्ति निवारिता, पच्छिमेन एकस्मिं आरम्मणेति अयं विसेसो. पुग्गलोकासवारस्स पटिलोमे तेसं तेसं पुग्गलानं तस्स तस्स अनुसयस्स अननुसयनट्ठानं पकतिया पहानेन च वेदितब्बं, ‘‘तिण्णं पुग्गलानं दुक्खाय वेदनाय तेसं तत्थ कामरागानुसयो नानुसेति, नो च तेसं तत्थ पटिघानुसयो नानुसेति, तेसञ्ञेव पुग्गलानं रूपधातुया अरूपधातुया अपरियापन्ने तेसं तत्थ कामरागानुसयो च नानुसेति, पटिघानुसयो च नानुसेती’’ति पकतिया दुक्खादीनं कामरागादीनं अननुसयट्ठानतं सन्धाय वुत्तं, ‘‘द्विन्नं पुग्गलानं सब्बत्थ कामरागानुसयो च नानुसेति, पटिघानुसयो च नानुसेती’’ति (यम. २.अनुसययमक.५६) अनुसयप्पहानेन. एत्थ पुरिमनयेन ओकासं अवेक्खित्वा पुग्गलस्स विज्जमानानं अनुसयानं अननुसयनं वुत्तं, पच्छिमनयेन पुग्गलं अवेक्खित्वा ओकासस्स कामधातुआदिकस्स अनोकासताति.

अनुसयवारवण्णना निट्ठिता.

२. सानुसयवारवण्णना

६६-१३१. सानुसयपजहनपरिञ्ञावारेसु ‘‘सानुसयो, पजहति, परिजानाती’’ति पुग्गलो वुत्तो. पुग्गलस्स च इमस्मिं भवे सानुसयोति एवं भवविसेसेन वा, इमस्मिं कामरागानुसयेन सानुसयो इमस्मिं इतरेसु केनचीति एवं भवानुसयविसेसेन वा सानुसयतानिरनुसयतादिका नत्थि. तथा द्वीसु वेदनासु कामरागानुसयेन सानुसयो, दुक्खाय वेदनाय निरनुसयोति इदम्पि नत्थि. न हि पुग्गलस्स वेदना ओकासो, अथ खो अनुसयानन्ति. अनुसयस्स पन तस्स तस्स सो सो अनुसयनोकासो पुग्गलस्स तेन तेन अनुसयेन सानुसयताय, तस्स तस्स पजहनपरिजाननानञ्च निमित्तं होति, अननुसयनोकासो च निरनुसयतादीनं, तस्मा ओकासवारेसु भुम्मनिद्देसं अकत्वा ‘‘यतो ततो’’ति निमित्तत्थे निस्सक्कवचनं कतं, पजहनपरिञ्ञावारेसु अपादानत्थे एव वा. ततो ततो हि ओकासतो अपगमकरणं विनासनं पजहनं परिजाननञ्चाति.

तत्थ यतोति यतो अनुसयट्ठानतो अनुलोमे, पटिलोमे अननुसयट्ठानतोति अत्थो. अनुसयानानुसयस्सेव हि निमित्तापादानभावदस्सनत्थं ‘‘रूपधातुया अरूपधातुया ततो मानानुसयेन सानुसयोति (यम.२.अनुसययमक.७७), पजहती’’ति (यम. २.अनुसययमक.१४३) च ‘‘दुक्खाय वेदनाय ततो कामरागानुसयेन निरनुसयोति (यम. २.अनुसययमक.११०), न पजहती’’ति (यम. २.अनुसययमक.१७४-१७६) च एवमादीसु रूपधातुआदयो एव भुम्मनिद्देसेनेव निद्दिट्ठाति. अट्ठकथायं पन चतुत्थपञ्हविस्सज्जनेन सरूपतो अनुसयनट्ठानस्स दस्सितत्ता तदत्थे आदिपञ्हेपि ‘‘यतो’’ति अनुसयनट्ठानं वुत्तन्ति इममत्थं विभावेत्वा पुन ‘‘यतो’’ति एतस्स वचनत्थं दस्सेतुं ‘‘उप्पन्नेन कामरागानुसयेन सानुसयो’’ति वुत्तं, तं पमादलिखितं विय दिस्सति. न हि उप्पन्नेनेव अनुसयेन सानुसयो, उप्पत्तिरहट्ठानतञ्च सन्धायेव निस्सक्कवचनं न सक्का वत्तुं. न हि अपरियापन्नानं अनुसयुप्पत्तिरहट्ठानताति तं तथेव दिस्सति. एवं पनेत्थ अत्थो दट्ठब्बो – यतो उप्पन्नेनाति यतो उप्पन्नेन भवितब्बं, तेनाति उप्पत्तिरहट्ठाने निस्सक्कवचनं कतन्ति. तथा सब्बधम्मेसु उप्पज्जनकेनाति. उप्पत्तिपटिसेधे अकते अनुप्पत्तिया अनिच्छितत्ता सब्बधम्मेसु उप्पज्जनकभावं आपन्नेन अनुप्पज्जनभावं अपनेति नाम. सब्बत्थाति एतस्स पन सब्बट्ठानतोति अयमत्थो न न सम्भवति. त्थ-कारञ्हि भुम्मतो अञ्ञत्थापि सद्दविदू इच्छन्तीति.

सानुसयवारवण्णना निट्ठिता.

३. पजहनवारवण्णना

१३२-१९७. पजहनवारे येन कामरागानुसयादयो सावसेसा पहीयन्ति, सो ते पजहतीति सन्निट्ठानं कत्वा वत्तब्बो न होति अपजहनसब्भावा, तस्मा सन्निट्ठाने निरवसेसप्पजहनकोयेव पजहतीति वुत्तो, तस्मा ‘‘यो वा पन मानानुसयं पजहति, सो कामरागानुसयं पजहतीति? नो’’ति (यम. २.अनुसययमक.१३२) वुत्तं. यस्मा पन संसयपदेन पहानकरणमत्तमेव पुच्छति, न सन्निट्ठानं करोति, तस्मा यथाविज्जमानं पहानं सन्धाय ‘‘यो कामरागानुसयं पजहति, सो मानानुसयं पजहतीति? तदेकट्ठं पजहती’’ति वुत्तं. पटिलोमे पन ‘‘नप्पजहती’’ति पजहनाभावो एव सन्निट्ठानपदेन संसयपदेन च विनिच्छितो पुच्छितो च, तस्मा येसं पजहनं नत्थि निरवसेसवसेन पजहनकानं, ते ठपेत्वा अवसेसा अप्पजहनसब्भावेनेव नप्पजहन्तीति वुत्ता, न च यथाविज्जमानेन पहानेनेव वज्जिताति दट्ठब्बाति. ‘‘अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला कामरागानुसयञ्च नप्पजहन्ति विचिकिच्छानुसयञ्च नप्पजहन्ती’’ति (यम. २.अनुसययमक.१६५) एत्थ अट्ठकथायं ‘‘पुथुज्जनो पहानपरिञ्ञाय अभावेन नप्पजहति, सेसा तेसं अनुसयानं पहीनत्ता’’ति (यम. अट्ठ. अनुसययमक १३२-१९७) वुत्तं.

तत्थ किञ्चापि केसञ्चि विचिकिच्छानुसयो केसञ्चि उभयन्ति सेसानं तेसं पहीनता अत्थि, तथापि सोतापन्नादीनं विचिकिच्छानुसयस्स पहीनता उभयापजहनस्स कारणं न होतीति तेसं पहीनत्ता ‘‘नप्पजहन्ती’’ति न सक्का वत्तुं, अथ पन कामरागानुसयञ्च नप्पजहन्तीति इमं सन्निट्ठानेन तेसं पुग्गलानं सङ्गहिततादस्सनत्थं वुत्तन्ति न तत्थ कारणं वत्तब्बं, पुच्छितस्स पन संसयत्थस्स कारणं वत्तब्बं. एवं सति ‘‘सेसा तस्स अनुसयस्स पहीनत्ता’’ति वत्तब्बन्ति? न वत्तब्बं ‘‘यो कामरागानुसयं नप्पजहति, सो दिट्ठानुसयं विचिकिच्छानुसयं नप्पजहती’’ति पटिक्खिपित्वा पुच्छिते सदिसविस्सज्जनके दिट्ठिविचिकिच्छानुसये सन्धाय कारणस्स वत्तब्बत्ता, तस्मा तेसं अनुसयानं पहीनत्ताति तेसं दिट्ठिविचिकिच्छानुसयानं पहीनत्ता ते संसयत्थसङ्गहिते अनुसये नप्पजहन्तीति अत्थो दट्ठब्बो.

पजहनवारवण्णना निट्ठिता.

५. पहीनवारवण्णना

२६४-२७४. पहीनवारेफलट्ठवसेनेव देसना आरद्धाति अनुलोमं सन्धाय वुत्तं. पटिलोमे हि पुथुज्जनवसेनपि देसना गहिताति. ‘‘फलट्ठवसेनेवा’’ति च साधारणवचनेन मग्गसमङ्गीनं अग्गहिततं दीपेति. अनुसयच्चन्तपटिपक्खेकचित्तक्खणिकानञ्हि मग्गसमङ्गीनं न कोचि अनुसयो उप्पत्तिरहो, नापि अनुप्पत्तिरहतं आपादितो, तस्मा ते न अनुसयसानुसयपहीनउप्पज्जनवारेसु गहिताति.

२७५-२९६. ओकासवारे सो सो अनुसयो अत्तनो अत्तनो ओकासे एव अनुप्पत्तिधम्मतं आपादितो पहीनो, अनापादितो च अप्पहीनोति पहीनाप्पहीनवचनानि तदोकासमेव दीपेन्ति, तस्मा अनोकासे तदुभयावत्तब्बता वुत्ताति. साधारणट्ठाने तेन सद्धिं पहीनो नाम होतीति तेन सद्धिं समानोकासे पहीनो नामाति अत्थो, न समानकाले पहीनोति.

पहीनवारवण्णना निट्ठिता.

७. धातुवारवण्णना

३३२-३४०. धातुवारे सन्तानं अनुगता हुत्वा सयन्तीति यस्मिं सन्ताने अप्पहीना, तंसन्ताने अप्पहीनभावेन अनुगन्त्वा उप्पत्तिअरहभावेन सयन्तीति अत्थो. उप्पत्तिरहता एव हि अनुरूपं कारणं लभित्वा उप्पज्जन्तीति इधापि युत्ताति. एत्थ च न कामधातुआदीनि छ पटिनिसेधवचनानि धातुविसेसनिद्धारणानि न होन्तीति ‘‘न कामधातुया चुतस्स न कामधातुं उपपज्जन्तस्सा’’तिआदिम्हि वुच्चमाने इमं नाम उपपज्जन्तस्साति न विञ्ञायेय्य, तस्मा तंमूलिकासु योजनासु ‘‘न कामधातुया चुतस्स कामधातुं रूपधातुं अरूपधातुं उपपज्जन्तस्सा’’ति पठमं योजेत्वा पुन अनुक्कमेन ‘‘न कामधातुं उपपज्जन्तस्सा’’तिआदिका योजना कता. एवञ्हि न कामधातुआदिपदेहि यथावुत्तधातुयोयेव गहिता, न कञ्चीति विञ्ञायति. यथा अनुसयवारे ‘‘अनुसेन्तीति पदस्स उप्पज्जन्तीति अत्थो गहितो’’ति वुत्तं, तत्थापि उप्पज्जमानमेव सन्धाय उप्पज्जन्तीति गहेतुं न सक्का ‘‘यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेतीति? आमन्ता’’तिआदिवचनतो. अथापि अप्पहीनतं सन्धाय उप्पज्जन्तीति अत्थो तत्थ गहितो, इधापि सो न न युज्जतीति. भङ्गाति भञ्जितब्बा, द्विधा कातब्बाति अत्थो. ननु न कोचि अनुसयो यत्थ उप्पज्जन्तस्स अनुसेति नानुसेति चाति द्विधा कातब्बा, तत्थेव कस्मा ‘‘कति अनुसया भङ्गा? अनुसया भङ्गा नत्थी’’ति पुच्छाविस्सज्जनानि कतानि. न हि पकारन्तराभावे संसयो युत्तोति ? न न युत्तो, ‘‘अनुसया भङ्गा नत्थी’’ति अवुत्ते भङ्गाभावस्स अविञ्ञातत्ताति.

धातुवारवण्णना निट्ठिता.

अनुसययमकवण्णना निट्ठिता.

८. चित्तयमकं

उद्देसवारवण्णना

१-६२. चित्तयमकवण्णनायं आदितोव तयो सुद्धिकमहावारा होन्तीति इमे तयो महावारा सरागादिकुसलादीहि मिस्सका सुद्धिका च, तेसु आदितो सुद्धिका होन्तीति अत्थो. मिस्सकेसु च एकेकस्मिं सरागादिमिस्सकचित्ते तयो तयो महावारा, ते तत्थ तत्थ पन वुत्ते सम्पिण्डेत्वा ‘‘सोळस पुग्गलवारा’’तिआदि वुत्तं, न निरन्तरं वुत्तेति. ‘‘यस्स चित्तं उप्पज्जति न निरुज्झति, तस्स चित्तं निरुज्झिस्सति नुप्पज्जिस्सती’’तिआदिना उप्पादनिरोधानं पच्चुप्पन्नानागतकालानञ्च संसग्गवसेन एकेकाय पुच्छाय पवत्तत्ता ‘‘उप्पादनिरोधकालसम्भेदवारो’’ति वुत्तो. एवं सेसानम्पि वारानं तंतंनामता पाळिअनुसारेन वेदितब्बा.

उद्देसवारवण्णना निट्ठिता.

निद्देसवारवण्णना

६३. तथारूपस्सेवखीणासवस्स चित्तं सन्धायाति इदं उप्पादक्खणसमङ्गिपच्छिमचित्तसमङ्गिम्हि पुग्गले अधिप्पेते तञ्च चित्तं अधिप्पेतमेव होतीति कत्वा वुत्तन्ति दट्ठब्बं. अरहतो पच्छिमचित्तम्पीति नुप्पज्जति निरुज्झतीति एवंपकारं भङ्गक्खणसमङ्गिमेव सन्धाय वुत्तं.

६५-८२. उप्पादवारस्स दुतियपुच्छाविस्सज्जने चित्तस्स भङ्गक्खणे, निरोधसमापन्नानं, असञ्ञसत्तानं तेसं चित्तं उप्पज्जित्थ, नो च तेसं चित्तं उप्पज्जतीति एत्थ ‘‘चित्तस्स भङ्गक्खणे तेसं चित्तं उप्पज्जित्था’’ति एतस्स ‘‘सब्बेसं चित्तं खणपच्चुप्पन्नमेव हुत्वा उप्पादक्खणं अतीतत्ता उप्पज्जित्थ नामा’’ति अत्थो वुत्तो. चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जित्थ चेव उप्पज्जति चाति एतस्सपि उप्पादं पत्तत्ता उप्पज्जित्थ, अनतीतत्ता उप्पज्जति नामाति द्वयमेतं एवं न सक्का वत्तुं. न हि खणपच्चुप्पन्ने ‘‘उप्पज्जित्था’’ति अतीतवोहारो अत्थि. यदि सिया, यं वा पन चित्तं उप्पज्जित्थ, तं चित्तं उप्पज्जतीति एत्थ ‘‘नो’’ति अवत्वा विभजितब्बं सिया. तथा ‘‘यं चित्तं उप्पज्जति, तं चित्तं उप्पज्जित्था’’ति एत्थ च ‘‘नो’’ति अवत्वा ‘‘आमन्ता’’ति वत्तब्बं सिया. ‘‘चित्तस्स भङ्गक्खणे’’ति पन भिज्जमानचित्तसमङ्गी पुग्गलो वुत्तो, तस्स अतीतं चित्तं उप्पज्जित्थ, न च किञ्चि चित्तं उप्पज्जति. चित्तस्स उप्पादक्खणेति च उप्पज्जमानचित्तसमङ्गी पुग्गलो वुत्तो, तस्सपि अतीतं चित्तं उप्पज्जित्थ, तं पन चित्तं उप्पज्जतीति एवमेत्थ अत्थो दट्ठब्बो. चित्तन्ति हि सामञ्ञवचनं एकस्मिं अनेकस्मिञ्च यथागहितविसेसे तिट्ठतीति. ‘‘यस्स वा पन चित्तं उप्पज्जिस्सति, तस्स चित्तं उप्पज्जतीति? चित्तस्स भङ्गक्खणे’’ति एत्थ यस्स वा पन चित्तं उप्पज्जिस्सतीति एतेन सन्निट्ठानेन गहितपुग्गलस्सेव चित्तस्स भङ्गक्खणेति एवं सब्बत्थ सन्निट्ठानवसेन नियमो वेदितब्बो. उप्पन्नुप्पज्जमानवारो निरुद्धनिरुज्झमानवारो च पुग्गलवारादीसु तीसुपि निन्नानाकरणा उद्दिट्ठा निद्दिट्ठा च. तत्थ पुग्गलवारे अविसेसेन यं कञ्चि तादिसं पुग्गलं सन्धाय ‘‘उप्पन्नं उप्पज्जमान’’न्तिआदि वुत्तं, धम्मवारे चित्तमेव, पुग्गलधम्मवारे पुग्गलं चित्तञ्चाति अयमेत्थ विसेसो दट्ठब्बो.

८३. अतिक्कन्तकालवारे इमस्स पुग्गलवारत्ता पुग्गलो पुच्छितोति पुग्गलस्सेव विस्सज्जनेन भवितब्बं. यथा यस्स चित्तं उप्पज्जित्थाति एतेन न कोचि पुग्गलो न गहितो, एवं यस्स चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालन्ति एतेन सन्निट्ठानेन न कोचि न गहितो. न हि सो पुग्गलो अत्थि, यस्स चित्तं उप्पादक्खणं अतीतं नत्थि, ते च पन निरुज्झमानक्खणातीतचित्ता न न होन्तीति पठमो पञ्हो ‘‘आमन्ता’’ति विस्सज्जितब्बो सिया, तथा दुतियततिया. चतुत्थो पन ‘‘पच्छिमचित्तस्स भङ्गक्खणे तेसं चित्तं भङ्गक्खणं अवीतिक्कन्तं, नो च तेसं चित्तं उप्पादक्खणं अवीतिक्कन्तं, इतरेसं चित्तं भङ्गक्खणञ्च अवीतिक्कन्तं उप्पादक्खणञ्च अवीतिक्कन्त’’न्ति विस्सज्जितब्बो भवेय्य, तथा अविस्सज्जेत्वा कस्मा सब्बत्थ चित्तमेव विभत्तन्ति ? चित्तवसेन पुग्गलववत्थानतो. खणस्स हि वीतिक्कन्तताय अतिक्कन्तकालतावचनेन वत्तमानस्स च चित्तस्स वसेन पुग्गलो उप्पादक्खणातीतचित्तो वुत्तो अतीतस्स च, तत्थ पुरिमस्स चित्तं न भङ्गक्खणं वीतिक्कन्तं पच्छिमस्स वीतिक्कन्तन्ति एवमादिको पुग्गलविभागो यस्स चित्तस्स वसेन पुग्गलववत्थानं होति, तस्स चित्तस्स तंतंखणवीतिक्कमावीतिक्कमदस्सनवसेन दस्सितो होतीति सब्बविस्सज्जनेसु चित्तमेव विभत्तं. अथ वा नयिध धम्ममत्तविसिट्ठो पुग्गलो पुच्छितो, अथ खो पुग्गलविसिट्ठं चित्तं, तस्मा चित्तमेव विस्सज्जितन्ति वेदितब्बं. यदिपि पुग्गलप्पधाना पुच्छा, अथापि चित्तप्पधाना, उभयथापि दुतियपुच्छाय ‘‘आमन्ता’’ति वत्तब्बं सिया, तथा पन अवत्वा निरोधक्खणवीतिक्कमेन अतिक्कन्तकालता न उप्पादक्खणवीतिक्कमेन अतिक्कन्तकालता विय वत्तमानस्स अत्थीति दस्सनत्थं ‘‘अतीतं चित्त’’न्ति वुत्तन्ति दट्ठब्बं. यस्स चित्तं न उप्पज्जमानन्ति एत्थ उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं यस्स चित्तं न होतीति अत्थो. एस नयो ‘‘न निरुज्झमान’’न्ति एत्थापि.

११४-११६. मिस्सकवारेसु यस्स सरागं चित्तं उप्पज्जति न निरुज्झति, तस्स चित्तं निरुज्झिस्सति नुप्पज्जिस्सतीति पुच्छा, नोति विस्सज्जनञ्च अट्ठकथायं दस्सितं. पाळियं पन ‘‘यस्स सरागं चित्तं उप्पज्जति न निरुज्झति, तस्स सरागं चित्तं निरुज्झिस्सति नुप्पज्जिस्सती’’ति मातिकाठपनायं वुत्तत्ता विस्सज्जनेपि तथेव सन्निट्ठानसंसयत्थेसु सरागादिमिस्सकचित्तवसेनेव पुच्छा उद्धरित्वा ‘‘सरागपच्छिमचित्तस्स उप्पादक्खणे तेसं सरागं चित्तं उप्पज्जति न निरुज्झति निरुज्झिस्सति नुप्पज्जिस्सति, इतरेसं सरागचित्तस्स उप्पादक्खणे तेसं सरागं चित्तं उप्पज्जति न निरुज्झति निरुज्झिस्सति चेव उप्पज्जिस्सति चा’’ति एवमादिना नयेन येभुय्येन सुद्धिकवारसदिसमेव विस्सज्जनं कातब्बन्ति कत्वा संखित्तन्ति विञ्ञायति.

निद्देसवारवण्णना निट्ठिता.

चित्तयमकवण्णना निट्ठिता.

९. धम्मयमकं

१. पण्णत्तिवारो

उद्देसवारवण्णना

१-१६. धम्मयमकवण्णनायं कुसलादिधम्मानं मातिकं ठपेत्वाति यथा मूलयमके कुसलादिधम्मा देसिता, यथा च खन्धयमकादीसु ‘‘पञ्चक्खन्धा’’तिआदिना अञ्ञथा सङ्गहेत्वा देसिता, तथा अदेसेत्वा या कुसलादीनं धम्मानं ‘‘कुसलाकुसला धम्मा’’तिआदिका मातिका, तं इध आदिम्हि ठपेत्वा देसितस्साति अत्थो.

उद्देसवारवण्णना निट्ठिता.

२. पवत्तिवारवण्णना

३३-३४. ‘‘यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अब्याकता धम्मा उप्पज्जन्ती’’ति एतस्स विस्सज्जने ‘‘अब्याकता चाति चित्तसमुट्ठानरूपवसेन वुत्त’’न्ति अट्ठकथायं वुत्तं, इमस्मिं पन पञ्हे कम्मसमुट्ठानादिरूपञ्च लब्भति, तं पन पटिलोमवारस्स विस्सज्जने सब्बेसं चवन्तानं, पवत्ते चित्तस्स भङ्गक्खणे, आरुप्पे अकुसलानं उप्पादक्खणे तेसं कुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न उप्पज्जन्तीति एत्थ पवत्ते चित्तस्स भङ्गक्खणे उप्पज्जमानम्पि कम्मसमुट्ठानादिरूपं अग्गहेत्वा ‘‘अब्याकता च धम्मा न उप्पज्जन्ती’’ति वुत्तत्ता चित्तसमुट्ठानरूपमेव इधाधिप्पेतं. कम्मसमुट्ठानादिरूपे न विधानं, नापि पटिसेधोति केचि वदन्ति, तथा चित्तसमुट्ठानरूपमेव सन्धाय ‘‘यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अब्याकता धम्मा निरुज्झन्तीति? नो’’ति (यम. ३.धम्मयमक.१६३) वुत्तन्ति. तं पनेतं एवं न सक्का वत्तुं चित्तस्स भङ्गक्खणे कम्मसमुट्ठानरूपादीनम्पि उप्पादस्स उप्पादक्खणे च निरोधस्स एवमादीहि एव पाळीहि पटिसेधसिद्धितो.

ये च वदन्ति ‘‘यथा पटिसम्भिदामग्गे निरोधकथायं ‘सोतापत्तिमग्गक्खणे जाता धम्मा ठपेत्वा चित्तसमुट्ठानरूपं सब्बेपि विरागा चेव होन्ति विरागारम्मणा विरागगोचरा विरागसमुदागता विरागपतिट्ठा’तिआदीसु ‘ठपेत्वा रूप’न्ति अवत्वा चित्तपटिबद्धत्ता चित्तजरूपानं ‘ठपेत्वा चित्तसमुट्ठानरूप’न्ति वुत्तं, एवमिधापि चित्तपटिबद्धत्ता चित्तजरूपमेव कथित’’न्ति, तञ्च तथा न होति. येसञ्हि सोतापत्तिमग्गो सहजातपच्चयो होति, येसु च विरागादिआसङ्का होति, ते सोतापत्तिमग्गसहजाता धम्मा सोतापत्तिमग्गक्खणे जाता धम्माति तत्थ वुत्ता. सोतापत्तिमग्गक्खणे जाताति हि वचनं मग्गे जाततं दीपेति, न च कम्मजादीनि अमग्गे जायमानानि मग्गक्खणे जातवोहारं अरहन्ति तेसं तस्स सोतापत्तिमग्गक्खणे सहजातपच्चयत्ताभावतो, तस्मा मग्गक्खणे तंसहजातधम्मेसु ठपेतब्बं ठपेतुं ‘‘ठपेत्वा चित्तसमुट्ठानरूप’’न्ति वुत्तं, इध पन कुसलादिधम्मा यस्स यत्थ उप्पज्जन्ति निरुज्झन्ति च, तस्स पुग्गलस्स तस्मिञ्च ओकासे अब्याकतधम्मानं उप्पादनिरोधानं कुसलादिपटिबद्धता अप्पटिबद्धता च आमट्ठा, न च कम्मजादिरूपं अब्याकतं न होति, तस्मा सन्निट्ठानेन गहितस्स पुग्गलस्स ओकासे वा उप्पादनिरोधेसु विज्जमानेसु अब्याकतानं ते वेदितब्बा, अविज्जमानेसु च पटिसेधेतब्बा, न च अचित्तपटिबद्धा अब्याकताति एत्थ न गहिताति सक्का वत्तुं निरोधसमापन्नानं असञ्ञसत्तानञ्च उप्पादनिरोधवचनतोति.

चतुत्थपञ्हे पवत्ते अकुसलाब्याकतचित्तस्स उप्पादक्खणेति इदं ‘‘यस्स वा पन अब्याकता धम्मा उप्पज्जन्ती’’ति एतेन सन्निट्ठानेन गहितेसु पञ्चवोकारे अकुसलाब्याकतचित्तानं चतुवोकारे च अब्याकतचित्तस्सेव उप्पादक्खणसमङ्गिनो सन्धाय वुत्तं. एवं सब्बत्थ सन्निट्ठानवसेन विसेसो वेदितब्बो.

७९. ‘‘एकावज्जनेन १६६ उप्पन्नस्सा’’ति वुत्तं, नानावज्जनेनपि पन ततो पुरिमतरजवनवीथीसु उप्पन्नस्स ‘‘उप्पादक्खणे तेसं अकुसला धम्मा नुप्पज्जिस्सन्ति, नो च तेसं कुसला धम्मा नुप्पज्जन्ती’’ति इदं लक्खणं लब्भतेव, तस्मा एतेन लक्खणेन समानलक्खणं सब्बं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति, तस्स चित्तस्स उप्पादक्खणेति एतेनेव कुसलानागतभावपरियोसानेन ताय एव समानलक्खणताय दीपितं होतीति दट्ठब्बं. एस नयो अकुसलातीतभावस्स अब्याकतातीतभावस्स च आदिम्हि ‘‘दुतिये अकुसले’’ति, ‘‘दुतिये चित्ते’’ति च वुत्तट्ठाने. यथा हि भावनावारे भावनापहानानं परियोसानेन अग्गमग्गेन ततो पुरिमतरानिपि भावनापहानानि दस्सितानि होन्ति, एवमिधापि तं तं तेन तेन आदिना अन्तेन च दस्सितन्ति.

१००. पञ्चवोकारे अकुसलानं भङ्गक्खणे तेसं अकुसला च धम्मा निरुज्झन्ति अब्याकता च धम्मा निरुज्झन्तीति वचनेन पटिसन्धिचित्ततो सोळसमं, ततो परम्पि वा भवनिकन्तिचित्तं होति, न ततो ओरन्ति विञ्ञायतीति.

पवत्तिवारवण्णना निट्ठिता.

धम्मयमकवण्णना निट्ठिता.

१०. इन्द्रिययमकं

१. पण्णत्तिवारो

उद्देसवारवण्णना

. इन्द्रिययमके विभङ्गे विय जीवितिन्द्रियं मनिन्द्रियानन्तरं अनिद्दिसित्वा पुरिसिन्द्रियानन्तरं उद्दिट्ठं ‘‘तीणिमानि, भिक्खवे, इन्द्रियानि. कतमानि तीणि? इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रिय’’न्ति (सं. नि. ५.४९२) सुत्ते देसितक्कमेन. पवत्तिवारे हि एकन्तं पवत्तियं एव उप्पज्जमानानं सुखिन्द्रियादीनं कम्मजानं अकम्मजानञ्च अनुपालकं जीवितिन्द्रियं चुतिपटिसन्धीसु च पवत्तमानानं कम्मजानन्ति तंमूलकानि यमकानि चुतिपटिसन्धिपवत्तिवसेन वत्तब्बानीति वेदितब्बानि. चक्खुन्द्रियादीसु पन पुरिसिन्द्रियावसानेसु यं मूलकमेव न होति मनिन्द्रियं, तं ठपेत्वा अवसेसमूलकानि चुतिउपपत्तिवसेनेव वत्तब्बानि आयतनयमके विय, तस्मा जीवितिन्द्रियं तेसं मज्झे अनुद्दिसित्वा अन्ते उद्दिट्ठन्ति.

उद्देसवारवण्णना निट्ठिता.

निद्देसवारवण्णना

९४. इत्थी इत्थिन्द्रियन्ति एत्थ यस्मा इत्थीति कोचि सभावो नत्थि, न च रूपादिधम्मे उपादाय इत्थिग्गहणं न होति, तस्मा इत्थिग्गहणस्स अविज्जमानम्पि विज्जमानमिव गहेत्वा पवत्तितो तथागहितस्स वसेन ‘‘नत्थी’’ति अवत्वा ‘‘नो’’ति वुत्तं. सुखस्स च भेदं कत्वा ‘‘सुखं सोमनस्स’’न्ति, दुक्खस्स च ‘‘दुक्खं दोमनस्स’’न्ति वचनेनेव सोमनस्सतो अञ्ञा सुखा वेदना सुखं, दोमनस्सतो च अञ्ञा दुक्खा वेदना दुक्खन्ति अयं विसेसो गहितोयेवाति ‘‘सुखं सुखिन्द्रियं दुक्खं दुक्खिन्द्रिय’’न्ति एत्थ ‘‘आमन्ता’’ति वुत्तं.

१४०. सुद्धिन्द्रियवारे चक्खु इन्द्रियन्ति एत्थ दिब्बचक्खुपञ्ञाचक्खूनि पञ्ञिन्द्रियानि होन्तीति ‘‘आमन्ता’’ति वुत्तं. अवसेसं सोतन्ति तण्हासोतमेवाह.

निद्देसवारवण्णना निट्ठिता.

२.पवत्तिवारवण्णना

१८६. पवत्तिवारे ‘‘छयिमानि, भिक्खवे, इन्द्रियानि. कतमानि छ? चक्खुन्द्रियं…पे… कायिन्द्रियं मनिन्द्रिय’’न्ति (सं. नि. ५.४९५) सुत्ते वुत्तनयेन इध उद्दिट्ठं मनिन्द्रियं चुतिपटिसन्धिपवत्तीसु पवत्तमानेहि कम्मजाकम्मजेहि सब्बेहिपि योगं गच्छति, न च जीवितिन्द्रियं विय अञ्ञधम्मनिस्सयेन गहेतब्बं, पुब्बङ्गमत्ताव पधानं, तस्मा कूटं विय गोपानसीनं सब्बिन्द्रियानं समोसरणट्ठानं अन्ते ठपेत्वा योजितं. जीवितिन्द्रियादिमूलकेसु पवत्तिञ्च गहेत्वा गतेसु ‘‘यस्स जीवितिन्द्रियं उप्पज्जति, तस्स सुखिन्द्रियं उप्पज्जतीति? सब्बेसं उपपज्जन्तानं, पवत्ते सुखिन्द्रियविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं जीवितिन्द्रियं उप्पज्जति, नो च तेसं सुखिन्द्रियं उप्पज्जति, सुखिन्द्रियसम्पयुत्तचित्तस्स उप्पादक्खणे तेसं जीवितिन्द्रियञ्च उप्पज्जति सुखिन्द्रियञ्च उप्पज्जती’’तिआदिना सुखदुक्खदोमनस्सिन्द्रियेहि लोकुत्तरिन्द्रियेहि च योजना लब्भति, तथा ‘‘यस्स सुखिन्द्रियं उप्पज्जति, तस्स दुक्खिन्द्रियं उप्पज्जतीति? नो’’तिआदिना तंमूलका च नया. तेहि पन पवत्तियंयेव उप्पज्जमानेहि योजना तंमूलका च चुतिपटिसन्धिपवत्तीसु पवत्तमानेहि सोमनस्सिन्द्रियादीहि योजनाय जीवितिन्द्रियमूलकेहि च नयेहि पाकटायेवाति कत्वा न वुत्ताति दट्ठब्बा.

‘‘सचक्खुकानंविना सोमनस्सेनाति उपेक्खासहगतानं चतुन्नं महाविपाकपटिसन्धीनं वसेन वुत्त’’न्ति अट्ठकथायं वुत्तं, तं सोमनस्सविरहितसचक्खुकपटिसन्धिनिदस्सनवसेन वुत्तन्ति दट्ठब्बं. न हि ‘‘चतुन्नंयेवा’’ति नियमो कतो, तेन तंसमानलक्खणा परित्तविपाकरूपावचरपटिसन्धियोपि दस्सिता होन्ति. तत्थ कामावचरेसु सोमनस्सपटिसन्धिसमानताय महाविपाकेहि चतूहि निदस्सनं कतं, तेन यथा ससोमनस्सपटिसन्धिका अचक्खुका न होन्ति, एवं इतरमहाविपाकपटिसन्धिकापीति अयमत्थो दस्सितो होति. गब्भसेय्यकानञ्च अनुप्पन्नेसु चक्खादीसु चवन्तानं अहेतुकपटिसन्धिकता सहेतुकपटिसन्धिकानं कामावचरानं नियमतो सचक्खुकादिभावदस्सनेन दस्सिता होति. गब्भसेय्यकेपि हि सन्धाय ‘‘यस्स वा पन सोमनस्सिन्द्रियं उप्पज्जति, तस्स चक्खुन्द्रियं उप्पज्जतीति? आमन्ता’’ति इदं वचनं यथा युज्जति, तथा आयतनयमके दस्सितं. न हि सन्निट्ठानेन सङ्गहितानं गब्भसेय्यकानं वज्जने कारणं अत्थि, ‘‘इत्थीनं अघानकानं उपपज्जन्तीन’’न्तिआदीसु (यम. ३.इन्द्रिययमक.१८७) च ते एव वुत्ताति.

उपेक्खाय अचक्खुकानन्ति अहेतुकपटिसन्धिवसेन वुत्तन्ति एत्थ च कामावचरे सोपेक्खअचक्खुकपटिसन्धिया तंसमानलक्खणं अरूपपटिसन्धिञ्च निदस्सेतीति दट्ठब्बं. केसुचि पन पोत्थकेसु ‘‘अहेतुकारूपपटिसन्धिवसेना’’ति पाठो दिस्सति, सो एव सेय्यो.

‘‘तत्थ हि एकन्तेनेव सद्धासतिपञ्ञायो नत्थि, समाधिवीरियानि पन इन्द्रियप्पत्तानि न होन्ती’’ति वुत्तं, यदि पन समाधिवीरियानि सन्ति, ‘‘इन्द्रियप्पत्तानि न होन्ती’’ति न सक्का वत्तुं ‘‘समाधि समाधिन्द्रियन्ति? आमन्ता’’ति (यम. ३.इन्द्रिययमक.११३) ‘‘वीरियं वीरियिन्द्रियन्ति? आमन्ता’’ति (यम. ३.इन्द्रिययमक.१११) वचनतो. अहेतुकपटिसन्धिचित्ते च यथा समाधिलेसो एकग्गता अत्थि, न एवं वीरियलेसो अत्थि, तस्मा एवमेत्थ वत्तब्बं सिया ‘‘तत्थ हि एकन्तेनेव सद्धावीरियसतिपञ्ञायो नत्थि, एकग्गता पन समाधिलेसो एव होती’’ति. अयं पनेत्थ अधिप्पायो सिया – यथा अञ्ञेसु केसुचि अहेतुकचित्तेसु समाधिवीरियानि होन्ति इन्द्रियप्पत्तानि च, एवमिध समाधिवीरियानि इन्द्रियप्पत्तानि न होन्तीति. समाधिवीरियिन्द्रियानमेव अभावं दस्सेन्तो अहेतुकन्तरतो विसेसेति . तत्थ ‘‘समाधिवीरियानि पन न होन्ती’’ति वत्तब्बे ‘‘इन्द्रियप्पत्तानी’’ति समाधिलेसस्स समाधिन्द्रियभावं अप्पत्तस्स सब्भावतो वुत्तं, न वीरियलेसस्स. विसेसनञ्हि विसेसितब्बे पवत्तति. येसु पन पोत्थकेसु ‘‘तत्थ एकन्तेनेव सद्धावीरियसतिपञ्ञायो नत्थी’’ति पाठो, सो एव सुन्दरतरो.

याव चक्खुन्द्रियं नुप्पज्जति, ताव गब्भगतानं अचक्खुकानं भावो अत्थीति इमिना अधिप्पायेनाह ‘‘सहेतुकानं अचक्खुकानन्ति गब्भसेय्यकवसेन चेव अरूपीवसेन च वुत्त’’न्ति. गब्भसेय्यकापि पन अवस्सं उप्पज्जनकचक्खुका न लब्भन्तीति दट्ठब्बा. सचक्खुकानं ञाणविप्पयुत्तानन्ति कामधातुयं दुहेतुकपटिसन्धिकानं वसेन वुत्तन्ति इधापि अहेतुकपटिसन्धिका च अचक्खुका लब्भन्तेव. इत्थिपुरिसिन्द्रियसन्तानानम्पि उपपत्तिवसेन उप्पादो, चुतिवसेन निरोधो बाहुल्लवसेन दस्सितो. कदाचि हि तेसं पठमकप्पिकादीनं विय पवत्तियम्पि उप्पादनिरोधा होन्तीति. एत्थ पुरिसिन्द्रियावसानेसु इन्द्रियमूलयमकेसु पठमपुच्छासु सन्निट्ठानेहि गहितेहि उपपत्तिचुतिवसेन गच्छन्तेहि चक्खुन्द्रियादीहि नियमितत्ता जीवितिन्द्रियादीनं पवत्तिवसेनपि लब्भमानानं उपपत्तिचुतिवसेनेव दुतियपुच्छासु सन्निट्ठानेहि गहणं वेदितब्बं.

१९०. रूपजीवितिन्द्रियं चक्खुन्द्रियादिसमानगतिकं चुतिपटिसन्धिवसेनेव गच्छति सन्तानुप्पत्तिनिरोधदस्सनतोति आह ‘‘पवत्ते सोमनस्सविप्पयुत्तचित्तस्स उप्पादक्खणेति अरूपजीवितिन्द्रियं सन्धाय वुत्त’’न्ति. एतेसञ्चेव अञ्ञेसञ्च पञ्चिन्द्रियानं यथालाभवसेनाति एत्थ एतेसं जीवितिन्द्रियादीनं चुतिपटिसन्धिपवत्तेसु, अञ्ञेसञ्च चक्खुन्द्रियादीनं चुतिपटिसन्धीसूति एवं यथालाभो दट्ठब्बो. अयं पन छेदेयेवाति एत्थ तस्स तस्स परिपुण्णपञ्हस्स तस्मिं तस्मिं सरूपदस्सनेन विस्सज्जने विस्सज्जिते पच्छिमकोट्ठासस्स छेदोति नामं दट्ठब्बं.

यस्स वा पन सोमनस्सिन्द्रियं न उप्पज्जति, तस्स जीवितिन्द्रियं न उप्पज्जतीति? विना सोमनस्सेन उपपज्जन्तानं पवत्ते सोमनस्सविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं सोमनस्सिन्द्रियं न उप्पज्जति, नो च तेसं जीवितिन्द्रियं न उप्पज्जतीति एत्थ ‘‘निरोधसमापन्नानं असञ्ञसत्तान’’न्ति अवचनं रूपजीवितिन्द्रियस्स चक्खुन्द्रियादिसमानगतिकतं दीपेति. तस्स हि उपपत्तियंयेव उप्पादो वत्तब्बोति. ‘‘विना सोमनस्सेन उपपज्जन्तान’’न्ति एत्थ असञ्ञसत्ते सङ्गहेत्वा पवत्तिवसेन ते च निरोधसमापन्ना च न वुत्ता, अनुप्पादोपि पनेतस्स चुतिउपपत्तीस्वेव वत्तब्बो, न पवत्तेति. पच्छिमकोट्ठासेपि ‘‘सब्बेसं चवन्तानं, पवत्ते चित्तस्स भङ्गक्खणे तेसं सोमनस्सिन्द्रियञ्च न उप्पज्जति जीवितिन्द्रियञ्च न उप्पज्जती’’ति एवं ‘‘सब्बेसं चवन्तान’’न्ति एत्थेव असञ्ञसत्ते सङ्गण्हित्वा पवत्तिवसेन ते च निरोधसमापन्ना न च वुत्ता. यस्सयत्थके च निरोधसमापन्ना न दस्सेतब्बा न गहेतब्बाति अत्थो. न हि ‘‘निरोधसमापन्नान’’न्ति वचनं ‘‘असञ्ञसत्तान’’न्ति वचनं विय ओकासदीपकं, नापि ‘‘उपेक्खासम्पयुत्तचित्तस्स उप्पादक्खणे, सब्बेसं चित्तस्स भङ्गक्खणे’’तिआदिवचनं विय सोमनस्सिन्द्रियादीनं अनुप्पादक्खणदीपकं, अथ खो पुग्गलदीपकमेवाति.

अतीतकालभेदे सुद्धावासानं उपपत्तिचित्तस्स उप्पादक्खणे तेसं तत्थ सोमनस्सिन्द्रियञ्च न उप्पज्जित्थ जीवितिन्द्रियञ्च न उप्पज्जित्थाति एत्थ ‘‘उपपत्तिचित्तस्स उप्पादक्खणे’’ति कस्मा वुत्तं, ननु ‘‘सुद्धावासं उपपज्जन्तानं, असञ्ञसत्तानं तेसं तत्थ सोमनस्सिन्द्रियञ्च न उप्पज्जित्थ मनिन्द्रियञ्च न उप्पज्जित्था’’ति (यम. ३.इन्द्रिययमक.२७७) एत्थ विय ‘‘उपपज्जन्तान’’न्ति वत्तब्बन्ति? न वत्तब्बं. यथा हि सोमनस्समनिन्द्रियानं वसेन उपपज्जन्ता पुग्गला उपपत्तिचित्तसमङ्गिनो होन्ति, न एवं सोमनस्सजीवितिन्द्रियानं वसेन उपपत्तिसमङ्गिनोयेव होन्ति. जीवितिन्द्रियस्स हि वसेन याव पठमरूपजीवितिन्द्रियं धरति, ताव उपपज्जन्ता नाम होन्ति. तदा च दुतियचित्ततो पट्ठाय ‘‘जीवितिन्द्रियञ्च न उप्पज्जित्था’’ति न सक्का वत्तुं अरूपजीवितिन्द्रियस्स उप्पज्जित्वा निरुद्धत्ता, तस्मा उभयं उप्पादक्खणेन निदस्सितं. यथा हि ‘‘न निरुज्झित्था’’ति इदं लक्खणं उपपत्तिचित्तस्स द्वीसु खणेसु लब्भमानं सब्बपठमेन उपपत्तिचित्तस्स भङ्गक्खणेन निदस्सितं, एवमिधापि दट्ठब्बं.

अनागतकालभेदे उप्पज्जिस्समाने सन्निट्ठानं कत्वा अञ्ञस्स च उप्पज्जिस्समानताव पुच्छिता. तत्थ यथा पच्चुप्पन्नकालभेदे सन्निट्ठानसंसयभेदेहि उप्पज्जमानस्सेव गहितत्ता ‘‘यस्स चक्खुन्द्रियादीनि उप्पज्जन्ति , उपपज्जन्तस्स तस्स जीवितिन्द्रियादीनि उप्पज्जन्ती’’ति उपपज्जन्तस्सेव पुच्छितानं उपपत्तियंयेव तेसं उप्पादो सम्भवति, न अञ्ञत्थ, न एवमिध ‘‘यस्स चक्खुन्द्रियादीनि उप्पज्जिस्सन्ति, उपपज्जन्तस्स तस्स जीवितिन्द्रियादीनि उप्पज्जिस्सन्ती’’ति उपपज्जन्तस्सेव पुच्छितानं तेसं उपपत्तितो अञ्ञत्थ उप्पादो न सम्भवति, तस्मा ‘‘यस्स चक्खुन्द्रियं उप्पज्जिस्सति, तस्स सोमनस्सिन्द्रियं उप्पज्जिस्सतीति? आमन्ता’’ति वुत्तं. एवञ्च कत्वा निरोधवारेपि ‘‘यस्स चक्खुन्द्रियं निरुज्झिस्सति, तस्स सोमनस्सिन्द्रियं निरुज्झिस्सतीति? आमन्ता’’ति वुत्तं. न हि यस्स चक्खुन्द्रियं निरुज्झिस्सति, तस्स सोमनस्सिन्द्रियं न निरुज्झिस्सति, अपि पच्छिमभविकस्स उपेक्खासहगतपटिसन्धिकस्स. न हि उपपज्जन्तस्स तस्स चुतितो पुब्बेव सोमनस्सिन्द्रियनिरोधो न सम्भवतीति. एत्थ हि पठमपुच्छासु सन्निट्ठानत्थो पुच्छितब्बत्थनिस्सयो मादिसोव उपपत्तिउप्पादिन्द्रियवा उभयुप्पादिन्द्रियवा अत्थो पटिनिवत्तित्वापि पुच्छितब्बत्थस्स निस्सयोति एवं विय दुतियपुच्छासु सन्निट्ठानत्थमेव नियमेति, न तत्थेव पुच्छितब्बं अनागतभावमत्तेन सरूपतो गहितं उप्पादं वा निरोधं वा संसयत्थन्ति. यस्मा चेवं सन्निट्ठानत्थस्स नियमो होति, तस्मा ‘‘यस्स वा पन सोमनस्सिन्द्रियं उप्पज्जिस्सति, तस्स चक्खुन्द्रियं उप्पज्जिस्सतीति? आमन्ता’’ति (यम. ३.इन्द्रिययमक.२८१) वुत्तं. एस नयो निरोधवारेपि.

पटिलोमे पन यथा अनुलोमे ‘‘उप्पज्जिस्सति निरुज्झिस्सती’’ति उप्पादनिरोधा अनागता सरूपवसेन वुत्ता, एवं अवुत्तत्ता यथा तत्थ संसयपदेन गहितस्स इन्द्रियस्स पवत्तियम्पि उप्पादनिरोधा चक्खुन्द्रियादिमूलकेसु योजिता, न एवं योजेतब्बा. यथा हि उप्पादनिरोधे अतिक्कमित्वा अप्पत्वा च उप्पादनिरोधा सम्भवन्ति योजेतुं, न एवं अनुप्पादानिरोधे अतिक्कमित्वा अप्पत्वा च अनुप्पादानिरोधा सम्भवन्ति अभूताभावस्स अभूताभावं अतिक्कमित्वा अप्पत्वा च सम्भवानुप्पत्तितो, अभूतुप्पादनिरोधाभावो च पटिलोमे पुच्छितो, तस्मास्स विसेसरहितस्स अभूताभावस्स वत्तमानानं उप्पादस्स विय कालन्तरयोगाभावतो यादिसानं चक्खादीनं उप्पादनिरोधाभावेन पुच्छितब्बस्स निस्सयो सन्निट्ठानेन सन्निच्छितो, तन्निस्सया तादिसानंयेव उपपत्तिचुतिउप्पादनिरोधानं जीवितादीनम्पि अनुप्पादानिरोधा संसयपदेन पुच्छिता होन्तीति ‘‘यस्स चक्खुन्द्रियं नुप्पज्जिस्सति, तस्स सोमनस्सिन्द्रियं नुप्पज्जिस्सतीति? आमन्ता’’ति (यम. ३.इन्द्रिययमक.३०८) च, ‘‘यस्स चक्खुन्द्रियं न निरुज्झिस्सति, तस्स सोमनस्सिन्द्रियं न निरुज्झिस्सतीति? आमन्ता’’ति च वुत्तं, न वुत्तं ‘‘ये अरूपं उपपज्जित्वा परिनिब्बायिस्सन्ती’’तिआदिना जीवितिन्द्रियउपेक्खिन्द्रियादीसु विय विस्सज्जनन्ति.

ये रूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं घानिन्द्रियं न उप्पज्जिस्सति, नो च तेसं सोमनस्सिन्द्रियं न उप्पज्जिस्सती’’ति एत्थ ये सोपेक्खपटिसन्धिका भविस्सन्ति, ते ‘‘ये च अरूपं उपपज्जित्वा परिनिब्बायिस्सन्ती’’ति एतेन पच्छिमकोट्ठासवचनेन तंसमानलक्खणताय सङ्गहिताति ये सोमनस्सपटिसन्धिका भविस्सन्ति, ते एव वुत्ताति दट्ठब्बा.

अट्ठकथायं येसु आदिमपोत्थकेसु ‘‘अतीतानागतवारे सुद्धावासानं उपपत्तिचित्तस्स भङ्गक्खणे मनिन्द्रियञ्च नुप्पज्जित्थाति धम्मयमके विय उप्पादक्खणातिक्कमवसेन अत्थं अग्गहेत्वा’’ति लिखितं, तं पमादलिखितं. येसु पन पोत्थकेसु ‘‘पच्चुप्पन्नातीतवारे सुद्धावासानं उपपत्तिचित्तस्स भङ्गक्खणे मनिन्द्रियञ्च नुप्पज्जित्थाति…पे… तस्मिं भवे अनुप्पन्नपुब्बवसेन अत्थो गहेतब्बो’’ति पाठो दिस्सति, सो एव सुन्दरतरोति.

पवत्तिवारवण्णना निट्ठिता.

३. परिञ्ञावारवण्णना

४३५-४८२. परिञ्ञावारे लोकियअब्याकतमिस्सकानि चाति दुक्खसच्चपरियापन्नेहि एकन्तपरिञ्ञेय्येहि लोकियअब्याकतेहि मिस्सकत्ता तानि उपादाय मनिन्द्रियादीनं वेदनाक्खन्धादीनं विय परिञ्ञेय्यता च वुत्ता. यदि परिञ्ञेय्यमिस्सकत्ता परिञ्ञेय्यता होति, कस्मा धम्मयमके ‘‘यो कुसलं धम्मं भावेति, सो अब्याकतं धम्मं परिजानाती’’तिआदिना अब्याकतपदेन योजेत्वा यमकानि न वुत्तानीति? यथा ‘‘कुसलं भावेमि, अकुसलं पजहामी’’ति कुसलाकुसलेसु भावनापहानाभिनिवेसो होति, तथा ‘‘वेदनाक्खन्धो अनिच्चो, धम्मायतनं अनिच्च’’न्तिआदिना खन्धादीसु परिजानाभिनिवेसो होति, तत्थ वेदनाक्खन्धादयो ‘‘अनिच्च’’न्तिआदिना परिजानितब्बा, ते च वेदनाक्खन्धादिभावं गहेत्वा परिजानितब्बा, न अब्याकतभावन्ति.

कस्मा पनेत्थ दुक्खसच्चभाजनीये आगतस्स दोमनस्सस्स पहातब्बताव वुत्ता, न परिञ्ञेय्यता, ननु दुक्खसच्चपरियापन्ना वेदनाक्खन्धादयो कुसलाकुसलभावेन अग्गहिता कुसलाकुसलापि परिञ्ञेय्याति? सच्चं, यथा पन वेदनाक्खन्धादिभावो भावेतब्बपहातब्बभावेहि विनापि होति, न एवं दोमनस्सिन्द्रियभावो पहातब्बभावेन विना होतीति इमं विसेसं दस्सेतुं दोमनस्सिन्द्रियस्स पहातब्बताव इध वुत्ता, न परिञ्ञेय्यभावस्स अभावतोति दट्ठब्बो. अकुसलं एकन्ततो पहातब्बमेवाति एतेन पहातब्बमेव, न अप्पहातब्बन्ति अप्पहातब्बमेव निवारेति, न परिञ्ञेय्यभावन्ति दट्ठब्बं. अञ्ञिन्द्रियं भावेतब्बनिट्ठं, न पन सच्छिकातब्बनिट्ठन्ति भावेतब्बभावो एव तस्स गहितोति. ‘‘द्वे पुग्गला’’तिआदि ‘‘चक्खुन्द्रियं न परिजानाती’’तिआदिकस्स परतो लिखितब्बं उप्पटिपाटिया लिखितन्ति दट्ठब्बं. चक्खुन्द्रियमूलकञ्हि अतिक्कमित्वा दोमनस्सिन्द्रियमूलके इदं वुत्तं ‘‘द्वे पुग्गला दोमनस्सिन्द्रियं न पजहन्ति नो च अञ्ञिन्द्रियं न भावेन्ती’’ति (यम. ३.इन्द्रिययमक.४४०).

एत्थ च पुथुज्जनो, अट्ठ च अरियाति नव पुग्गला. तेसु पुथुज्जनो भब्बाभब्बवसेन दुविधो, सो ‘‘पुथुज्जनो’’ति आगतट्ठानेसु ‘‘छ पुग्गला चक्खुन्द्रियञ्च न परिजानित्थ दोमनस्सिन्द्रियञ्च न पजहित्था’’तिआदीसु च अभिन्दित्वा गहितो. ‘‘ये पुथुज्जना मग्गं पटिलभिस्सन्ती’’ति (यम. १.सच्चयमक.४९, ५१-५२) आगतट्ठानेसु ‘‘पञ्च पुग्गला चक्खुन्द्रियञ्च परिजानिस्सन्ति दोमनस्सिन्द्रियञ्च पजहिस्सन्ती’’तिआदीसु (यम. ३.इन्द्रिययमक.४५१) च भब्बो एव भिन्दित्वा गहितो. ‘‘ये च पुथुज्जना मग्गं न पटिलभिस्सन्ती’’ति (यम. १.सच्चयमक.५१) आगतट्ठानेसु ‘‘तयो पुग्गला दोमनस्सिन्द्रियञ्च नप्पजहिस्सन्ति चक्खुन्द्रियञ्च न परिजानिस्सन्ती’’तिआदीसु (यम. ३.इन्द्रिययमक.४५५) च अभब्बो एव. अग्गफलसमङ्गी च पठमफलसमङ्गी अरहा चाति दुविधो. सोपि ‘‘अरहा’’ति आगतट्ठानेसु ‘‘तयो पुग्गला अनञ्ञातञ्ञस्सामीतिन्द्रियञ्च भावित्थ दोमनस्सिन्द्रियञ्च पजहित्था’’तिआदीसु (यम. ३.इन्द्रिययमक.४४४) च अभिन्दित्वा गहितो. ‘‘यो अग्गफलं सच्छिकरोती’’ति (यम. ३.इन्द्रिययमक.४४६) आगतट्ठानेसु ‘‘तयो पुग्गला दोमनस्सिन्द्रियं पजहित्थ, नो च अञ्ञाताविन्द्रियं सच्छिकरित्था’’तिआदीसु (यम. ३.इन्द्रिययमक.४४४) च पठमफलसमङ्गी च भिन्दित्वा गहितो. ‘‘यो अग्गफलं सच्छाकासी’’ति (यम. ३.इन्द्रिययमक.४४३, ४४६) आगतट्ठानेसु इतरोवाति एवं पुग्गलभेदं ञत्वा तत्थ तत्थ सन्निट्ठानेन गहितपुग्गले निद्धारेत्वा विस्सज्जनं योजेतब्बन्ति.

परिञ्ञावारवण्णना निट्ठिता.

इन्द्रिययमकवण्णना निट्ठिता.

यमकपकरण-मूलटीका समत्ता.