📜

पट्ठानपकरण-मूलटीका

गन्थारम्भवण्णना

दिब्बन्ति कामगुणादीहि कीळन्ति लळन्ति, तेसु वा विहरन्ति, विजयसमत्थतायोगेन पच्चत्थिके विजेतुं इच्छन्ति, इस्सरियट्ठानादिसक्कारदानग्गहणं तंतंअत्थानुसासनञ्च करोन्ता वोहरन्ति, पुञ्ञयोगानुभावप्पत्ताय जुतिया जोतन्ति, यथाभिलासितञ्च विसयं अप्पटिघातेन गच्छन्ति, यथिच्छितनिप्फादने सक्कोन्तीति वा देवा, देवनीया वा तंतंब्यसननित्थरणत्थिकेहि सरणं परायणन्ति गमनीया, अभित्थवनीया वा. सोभाविसेसयोगेन कमनीयाति वा देवा. ते तिविधा – सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति. भगवा पन निरतिसयाय अभिञ्ञाकीळाय, उत्तमेहि दिब्बब्रह्मअरियविहारेहि, सपरसन्तानसिद्धाय पञ्चविधमारविजयिच्छानिप्फत्तिया, चित्तिस्सरियसत्तधनादिसम्मापटिपत्तिअवेच्चप्पसादसक्कारदानग्गहणसङ्खातेन धम्मसभावपुग्गलज्झासयानुरूपानुसासनीसङ्खातेन च वोहारातिसयेन, परमाय पञ्ञासरीरप्पभासङ्खाताय जुतिया, अनोपमाय च ञाणसरीरगतिया, मारविजयसब्बञ्ञुगुणपरहितनिप्फादनेसु अप्पटिहताय सत्तिया च समन्नागतत्ता सदेवकेन लोकेन सरणन्ति गमनीयतो, अभित्थवनीयतो, भत्तिवसेन कमनीयतो च सब्बे ते देवे तेहि गुणेहि अतिक्कन्तो अतिसयो वा देवोति देवातिदेवो. सब्बदेवेहि पूजनीयतरो देवोति वा देवातिदेवो, विसुद्धिदेवभावं वा सब्बञ्ञुगुणालङ्कारं पत्तत्ता अञ्ञदेवेहि अतिरेकतरो वा देवो देवातिदेवो. देवानन्ति उपपत्तिदेवानं तदा धम्मपटिग्गाहकानं. सक्कादीहि देवेहि पहारादअसुरिन्दादीहि दानवेहिपूजितो. कायवचीसंयमस्स सीलस्स इन्द्रियसंवरस्स चित्तसंयमस्स समाधिस्स च पटिपक्खानं अच्चन्तपटिप्पस्सद्धिया सुद्धसंयमो.

इसिसत्तमोति चतुसच्चावबोधगतिया इसयोति सङ्ख्यं गतानं सतं पसत्थानं इसीनं अतिसयेन सन्तो पसत्थोति अत्थो. विपस्सीआदयो च उपादाय भगवा ‘‘सत्तमो’’ति वुत्तो. यतो विञ्ञाणं पच्चुदावत्तति, तं नामरूपं समुदयनिरोधनेन निरोधेसीति नामरूपनिरोधनो. अतिगम्भीरनयमण्डितदेसनं पट्ठानं नाम देसेसि पकरणन्ति सम्बन्धो.

गन्थारम्भवण्णना निट्ठिता.

पच्चयुद्देसवण्णना

‘‘के पन ते नया, किञ्च तं पट्ठानं नामा’’ति नयिदं पुच्छितब्बं. कस्मा? निदानकथायं पट्ठानसमानने अनुलोमादीनं नयानं पट्ठानस्स च दस्सितत्ताति इममत्थं विभावेन्तो ‘‘सम्मासम्बुद्धेन हि…पे… नामाति हि वुत्त’’न्ति तत्थ वुत्तं अट्ठकथापाळिं आहरि. तत्थ गाथात्थं अट्ठकथाधिप्पायञ्च परतो वण्णयिस्सामाति.

पट्ठाननामत्थो पन तिकपट्ठानादीनं तिकपट्ठानादिनामत्थो, इमस्स पकरणस्स चतुवीसतिसमन्तपट्ठानसमोधानता चेत्थ वत्तब्बा. एवञ्हि सङ्खेपतो पट्ठाने ञाते वित्थारो सुखविञ्ञेय्यो होतीति. तत्थ च नामत्थो पठमं वत्तब्बोति ‘‘तत्थ येसं…पे… नामत्थो ताव एवं वेदितब्बो’’ति वत्वा सब्बसाधारणस्स पट्ठाननामस्सेव ताव अत्थं दस्सेन्तो ‘‘केनट्ठेन पट्ठान’’न्तिआदिमाह . प-कारो हीति उपसग्गपदं दस्सेति. सो ‘‘पविभत्तेसु धम्मेसु, यं सेट्ठं तदुपागमुन्तिआदीसु विय नानप्पकारत्थं दीपेति. ननु पकारेहि विभत्ता पविभत्ताति प-इति उपसग्गो पकारत्थमेव दीपेति, न नानप्पकारत्थन्ति? न, तेसं पकारानं नानाविधभावतो. अत्थतो हि आपन्नं नानाविधभावं दस्सेतुं नाना-सद्दो वुत्तोति. तत्थ एकस्सपि धम्मस्स हेतुआदीहि अनेकपच्चयभावतो च एकेकस्स पच्चयस्स अनेकधम्मभावतो च नानप्पकारपच्चयता वेदितब्बा.

हेतुपच्चयादिवसेन विभत्तत्ताति एतेन धम्मसङ्गहादीसु वुत्ततो कुसलादिविभागतो सातिसयविभागतं पट्ठाननामलाभस्स कारणं दस्सेति. गोट्ठाति वजा. पट्ठितगावोति गतगावो. आगतट्ठानस्मिन्ति महासीहनादसुत्तं वदति. पवत्तगमनत्ता एत्थाति वचनसेसो. अथ वा गच्छति एत्थाति गमनं, सब्बञ्ञुतञ्ञाणस्स निस्सङ्गवसेन पवत्तस्स गमनत्ता गमनदेसभावतो एकेकं पट्ठानं नामाति अत्थो. तत्थ अञ्ञेहि गतिमन्तेहि अतिसययुत्तस्स गतिमतो गमनट्ठानभावदस्सनत्थं ‘‘सब्बञ्ञुतञ्ञाणस्सा’’ति वुत्तं. तस्स महावेगस्स पुरिसस्स पपातट्ठानं विय धम्मसङ्गणीआदीनं सासङ्गगमनट्ठानभावं इमस्स च महापथो विय निरासङ्गगमनट्ठानभावं दस्सेन्तो अतिसययुत्तगमनट्ठानभावो पट्ठाननामलाभस्स कारणन्ति दस्सेति.

तिकानन्ति तिकवसेन वुत्तधम्मानं. समन्ताति अनुलोमादीहि सब्बाकारेहिपि गतानि चतुवीसति होन्तीति अत्थो. एतस्मिं अत्थे चतुवीसतिसमन्तपट्ठानानीति ‘‘समन्तचतुवीसतिपट्ठानानी’’ति वत्तब्बे समन्तसद्दस्स परयोगं कत्वा वुत्तन्ति दट्ठब्बं. अथ वा समन्ता छ छ हुत्वाति एतेन अनुलोमादिसब्बकोट्ठासतो तिकादिछछभावं दस्सेति. तेन समन्तसद्दो तिकादिछछपट्ठानविसेसनं होति, न चतुवीसतिविसेसनं, तस्मा समन्ततो पट्ठानानि तानि चतुवीसतीति कत्वा ‘‘चतुवीसतिसमन्तपट्ठानानी’’ति वुत्तं. समन्ततो वा धम्मानुलोमादितिकादिपटिच्चवारादिपच्चयानुलोमादिहेतुमूलकादिप्पकारेहि पवत्तानि पट्ठानानि समन्तपट्ठानानि, अनूनेहि नयेहि पवत्तानीति वुत्तं होति. तानि पन चतुवीसति होन्ति. तेनेवाह ‘‘इमेसं चतुवीसतिया खुद्दकपट्ठानसङ्खातानं समन्तपट्ठानानं समोधानवसेना’’ति.

हेतु च सो पच्चयो चाति इमिना वचनेन हेतुनो अधिपतिपच्चयादिभूतस्स च गहणं सियाति तं निवारेन्तो आह ‘‘हेतु हुत्वा पच्चयो’’ति. एतेनपि सो एव दोसो आपज्जतीति पुनाह ‘‘हेतुभावेन पच्चयोति वुत्तं होती’’ति. तेन इध हेतु-सद्देन धम्मग्गहणं न कतं, अथ खो धम्मसत्तिविसेसो गहितोति दस्सेति. तस्स हि पच्चयसद्दस्स च समानाधिकरणतं सन्धाय ‘‘हेतु च सो पच्चयो चा’’ति, ‘‘हेतु हुत्वा पच्चयो’’ति च वुत्तं. एवञ्च कत्वा परतो पाळियं ‘‘हेतू हेतुसम्पयुत्त…पे… हेतुपच्चयेन पच्चयो’’तिआदिना (पट्ठा. १.१.१) तेन तेन हेतुभावादिउपकारेन तस्स तस्स धम्मस्स उपकारत्तं वुत्तं. अट्ठकथायं पन ‘‘यो हि धम्मो यं धम्मं अप्पच्चक्खाय तिट्ठति वा उप्पज्जति वा, सो तस्स पच्चयो’’ति ‘‘मूलट्ठेन उपकारको धम्मो हेतुपच्चयो’’तिच्चेवमादिना धम्मप्पधाननिद्देसेन धम्मतो अञ्ञा धम्मसत्ति नाम नत्थीति धम्मेहेव धम्मसत्तिविभावनं कतन्ति दट्ठब्बं. इधापि वा हेतु च सो पच्चयो चाति धम्मेनेव धम्मसत्तिं दस्सेति. न हि हेतुपच्चयोतिआदिको उद्देसो कुसलादिउद्देसो विय धम्मप्पधानो, अथ खो धम्मानं उपकारप्पधानोति. एतीति एतस्स अत्थो वत्ततीति, तञ्च उप्पत्तिट्ठितीनं साधारणवचनं. तेनेवाह – ‘‘तिट्ठति वा उप्पज्जति वा’’ति. कोचि हि पच्चयो ठितिया एव होति यथा पच्छाजातपच्चयो, कोचि उप्पत्तियायेव यथा अनन्तरादयो, कोचि उभयस्स यथा हेतुआदयोति.

उपकारकलक्खणोति च धम्मेन धम्मसत्तिउपकारं दस्सेतीति दट्ठब्बं. हिनोति पतिट्ठाति एत्थाति हेतु. अनेकत्थत्ता धातुसद्दानं हि-सद्दो मूल-सद्दो विय पतिट्ठत्थोति दट्ठब्बोति. हिनोति वा एतेन कम्मनिदानभूतेन उद्धं ओजं अभिहरन्तेन मूलेन विय पादपो तप्पच्चयं फलं गच्छति पवत्तति वुड्ढिं विरूळ्हिं आपज्जतीति हेतु. आचरियानन्ति रेवतत्थेरं वदति.

‘‘योनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा अभिवड्ढन्ती’’तिआदीहि (अ. नि. १.६६-६७) कुसलभावस्स योनिसोमनसिकारपटिबद्धता सिद्धा होतीति आह ‘‘योनिसोमनसिकारपटिबद्धो कुसलभावो’’ति. एतेनेव अकुसलाब्याकतभावा कुसलभावो विय न हेतुपटिबद्धाति दस्सितं होति. यं पनेके मञ्ञेय्युं ‘‘अहेतुकहेतुस्स अकुसलभावो विय सहेतुकहेतूनं सभावतोव कुसलादिभावो अञ्ञेसं तंसम्पयुत्तानं हेतुपटिबद्धो’’ति, तस्स उत्तरं वत्तुं ‘‘यदि चा’’तिआदिमाह. अलोभो कुसलो वा सिया अब्याकतो वा, यदि अलोभो सभावतो कुसलो, कुसलत्ता अब्याकतो न सिया. अथ अब्याकतो, तंसभावत्ता कुसलो न सिया अलोभसभावस्स अदोसत्ताभावो विय. यस्मा पन उभयथापि सो होति, तस्मा यथा उभयथा होन्तेसु फस्सादीसु सम्पयुत्तेसु हेतुपटिबद्धकुसलादिभावं परियेसथ, न सभावतो, एवं हेतूसुपि कुसलादिता अञ्ञपटिबद्धा परियेसितब्बा, न सभावतोति. यं वुत्तं ‘‘सम्पयुत्तहेतूसु सभावतोव कुसलादिभावो’’ति, तं न युज्जति, सा पन परियेसियमाना योनिसोमनसिकारादिपटिबद्धा होतीति हेतूसु विय सम्पयुत्तेसुपि योनिसोमनसिकारादिपटिबद्धो कुसलादिभावो, न हेतुपटिबद्धोति सिद्धं होतीति अधिप्पायो.

आरभित्वापीति एत्थ पि-सद्देन इममत्थं दस्सेति – रूपायतनादिमत्ते यस्मिं किस्मिञ्चि एकस्मिं अट्ठत्वा ‘‘यं यं धम्मं आरब्भा’’ति अनियमेन सब्बरूपायतन…पे… धम्मायतनानञ्च आरम्मणपच्चयभावस्स वुत्तत्ता न कोचि धम्मो न होतीति.

‘‘छन्दवतो किं नाम न सिज्झती’’तिआदिकं पुरिमाभिसङ्खारूपनिस्सयं लभित्वा उप्पज्जमाने चित्ते छन्दादयो धुरभूता जेट्ठकभूता सयं सम्पयुत्तधम्मे साधयमाना हुत्वा पवत्तन्ति, तंसम्पयुत्तधम्मा च तेसं वसे वत्तन्ति हीनादिभावेन तदनुवत्तनतो, तेन ते अधिपतिपच्चया होन्ति. गरुकातब्बम्पि आरम्मणं तन्निन्नपोणपब्भारानं पच्चवेक्खणअस्सादमग्गफलानं अत्तनो वसे वत्तयमानं विय पच्चयो होति, तस्मायं अत्ताधीनानं पतिभावेन उपकारकता अधिपतिपच्चयताति दट्ठब्बा.

मनोविञ्ञाणधातूतिआदि चित्तनियमोति एत्थ आदि-सद्देन सन्तीरणानन्तरं वोट्ठब्बनं, चुतिअनन्तरा पटिसन्धीति यस्स यस्स चित्तस्स अनन्तरा यं यं चित्तं उप्पज्जति, तस्स तस्स तदनन्तरुप्पादनियमो तंतंसहकारीपच्चयविसिट्ठस्स पुरिमपुरिमचित्तस्सेव वसेन इज्झतीति दस्सेति. भावनाबलेन पन वारितत्ताति एत्थ यथा रुक्खस्स वेखे दिन्ने पुप्फितुं समत्थस्सेव पुप्फनं न होति, अगदवेखे पन अपनीते ताययेव समत्थताय पुप्फनं होति, एवमिधापि भावनाबलेन वारितत्ता समुट्ठापनसमत्थस्सेव असमुट्ठापनं, तस्मिञ्च अपगते ताययेव समत्थताय समुट्ठापनं होतीति अधिप्पायो.

ब्यञ्जनमत्ततोवेत्थ नानाकरणं पच्चेतब्बं, न अत्थतोति उपचयसन्ततिअधिवचननिरुत्तिपदानं विय सद्दत्थमत्ततो नानाकरणं, न वचनीयत्थतोति अधिप्पायो. तेनेव सद्दत्थविसेसं दस्सेतुं ‘‘कथ’’न्तिआदिमाह. तत्थ पुरिमपच्छिमानं निरोधुप्पादन्तराभावतो निरन्तरुप्पादनसमत्थता अनन्तरपच्चयभावो. रूपधम्मानं विय सण्ठानाभावतो पच्चयपच्चयुप्पन्नानं सहावट्ठानाभावतो च ‘‘इदमितो हेट्ठा उद्धं तिरिय’’न्ति विभागाभावा अत्तना एकत्तमिव उपनेत्वा सुट्ठु अनन्तरभावेन उप्पादनसमत्थता समनन्तरपच्चयता.

उप्पादनसमत्थताति च अब्यापारत्ता धम्मानं यस्मिं यदाकारे निरुद्धे वत्तमाने वा सति तंतंविसेसवन्ता धम्मा होन्ति, तस्स सोव आकारो वुच्चतीति दट्ठब्बो. धम्मानं पवत्तिमेव च उपादाय कालवोहारोति निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनफलसमापत्तीनं असञ्ञसत्ता चवन्तस्स पुरिमचुतिपच्छिमपटिसन्धीनञ्च निरोधुप्पादनिरन्तरताय कालन्तरता नत्थीति दट्ठब्बा. न हि तेसं अन्तरा अरूपधम्मानं पवत्ति अत्थि, यं उपादाय कालन्तरता वुच्चेय्य, न च रूपधम्मप्पवत्ति अरूपधम्मप्पवत्तिया अन्तरं करोति अञ्ञसन्तानत्ता. रूपारूपधम्मसन्ततियो हि द्वे अञ्ञमञ्ञं विसदिससभावत्ता अञ्ञमञ्ञोपकारभावेन वत्तमानापि विसुंयेव होन्ति. एकसन्ततियञ्च पुरिमपच्छिमानं मज्झे वत्तमानं तंसन्ततिपरियापन्नताय अन्तरकारकं होति. तादिसञ्च कञ्चि नेवसञ्ञानासञ्ञायतनफलसमापत्तीनं मज्झे नत्थि, न च अभावो अन्तरकारको होति अभावत्तायेव, तस्मा जवनानन्तरस्स जवनस्स विय, भवङ्गानन्तरस्स भवङ्गस्स विय च निरन्तरता सुट्ठु च अनन्तरता होतीति तथा उप्पादनसमत्थता नेवसञ्ञानासञ्ञायतनचुतीनम्पि दट्ठब्बा. उप्पत्तिया पच्चयभावो चेत्थ अनन्तरपच्चयादीनं पाकटोति उप्पादनसमत्थताव वुत्ता. पच्चुप्पन्नानं पन धम्मानं पुब्बन्तापरन्तपरिच्छेदेन गहितानं ‘‘उप्पज्जती’’ति वचनं अलभन्तानं ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’तिआदिना (पट्ठा. २.१८.५) अनन्तरादिपच्चयभावो वुत्तोति न सो उप्पत्तियंयेवाति विञ्ञायति. न हि कुसलादिग्गहणं विय पच्चुप्पन्नग्गहणं अपरिच्छेदं, यतो उप्पत्तिमत्तसमङ्गिनोयेव च गहणं सिया, तेनेव च अतीतत्तिके पटिच्चवारादयो न सन्तीति.

उप्पज्जमानोवसहुप्पादभावेनाति एत्थापि उप्पत्तिया पच्चयभावेन पाकटेन ठितियापि पच्चयभावं निदस्सेतीति दट्ठब्बं, पच्चयुप्पन्नानं पन सहजातभावेन उपकारकता सहजातपच्चयताति.

अत्तनो उपकारकस्स उपकारकता अञ्ञमञ्ञपच्चयता, उपकारकता च अञ्ञमञ्ञतावसेनेव दट्ठब्बा, न सहजातादिवसेन. सहजातादिपच्चयो होन्तोयेव हि कोचि अञ्ञमञ्ञपच्चयो न होति, न च पुरेजातपच्छाजातभावेहि उपकारकस्स उपकारका वत्थुखन्धा अञ्ञमञ्ञपच्चया होन्तीति.

तरुआदीनं पथवी विय अधिट्ठानाकारेन पथवीधातु सेसधातूनं, चक्खादयो च चक्खुविञ्ञाणादीनं उपकारका चित्तकम्मस्स पटादयो विय निस्सयाकारेन खन्धादयो तंतंनिस्सयानं खन्धादीनं.

तदधीनवुत्तिताय अत्तनो फलेन निस्सितोति यं किञ्चि कारणं निस्सयोति वदति. तत्थ यो भुसो, तं उपनिस्सयोति निद्धारेति.

पकतोति एत्थ -कारो उपसग्गो, सो अत्तनो फलस्स उप्पादने समत्थभावेन सुट्ठुकततं दीपेति. तथा च कतं अत्तनो सन्ताने कतं होतीति आह ‘‘अत्तनो सन्ताने’’ति. करणञ्च दुविधं निप्फादनं उपसेवनञ्चाति दस्सेतुं ‘‘निप्फादितो वा’’तिआदिमाह. तत्थ उपसेवितो वाति एतेन कायअल्लीयापनवसेन उपभोगूपसेवनं विजाननादिवसेन आरम्मणूपसेवनञ्च दस्सेतीति दट्ठब्बं. तेन अनागतानम्पि चक्खुसम्पदादीनं आरम्मणूपसेवनेन यथापटिसेवितानं पकतूपनिस्सयता वुत्ता होति.

यथा पच्छाजातेन विना सन्तानाविच्छेदहेतुभावं अगच्छन्तानं धम्मानं ये पच्छाजाताकारेन उपकारका, तेसं सा विप्पयुत्ताकारादीहि विसिट्ठा उपकारकता पच्छाजातपच्चयता, तथा निस्सयारम्मणाकारादीहि विसिट्ठा पुरेजातभावेन विना उपकारकभावं अगच्छन्तानं वत्थारम्मणानं पुरेजाताकारेन उपकारकता पुरेजातपच्चयता, एवं सब्बत्थ पच्चयानं पच्चयन्तराकारविसिट्ठा उपकारकता योजेतब्बा.

गिज्झपोतकसरीरानंआहारासाचेतना वियाति एतेन मनोसञ्चेतनाहारवसेन पवत्तमानेहि अरूपधम्मेहि रूपकायस्स उपत्थम्भितभावं दस्सेति. तेनेव ‘‘आहारासा विया’’ति अवत्वा चेतनागहणं करोति.

कुसलादिभावेन अत्तना सदिसस्स पयोगेन करणीयस्स पुनप्पुनं करणं पवत्तनं आसेवनट्ठो, अत्तसदिससभावतापादनं वासनं वा. गन्थादीसु पुरिमापुरिमाभियोगो वियाति पुरिमा पुरिमा आसेवना वियाति अधिप्पायो.

चित्तप्पयोगो चित्तकिरिया, आयूहनन्ति अत्थो. यथा हि कायवचीपयोगो विञ्ञत्ति, एवं चित्तप्पयोगो चेतना. सा ताय उप्पन्नकिरियताविसिट्ठे सन्ताने सेसपच्चयसमागमे पवत्तमानानं विपाककटत्तारूपानम्पि तेनेव किरियभावेन उपकारिका होति. तस्स हि किरियभावस्स पवत्तत्ता तेसं पवत्ति, न अञ्ञथाति. सहजातानं पन तेन उपकारिकाति किं वत्तब्बन्ति.

निरुस्साहसन्तभावेनाति एतेन सउस्साहेहि विपाकधम्मधम्मेहि कुसलाकुसलेहि सारम्मणादिभावेन सदिसविपाकभावं दस्सेति. सो हि विपाकानं पयोगेन असाधेतब्बताय पयोगेन अञ्ञथा वा सेसपच्चयेसु सिद्धेसु कम्मस्स कटत्तायेव सिद्धितो निरुस्साहो सन्तभावो होति, न किलेसवूपसमसन्तभावो, तथासन्तसभावतोयेव भवङ्गादयो दुविञ्ञेय्या. पञ्चद्वारेपि हि जवनप्पवत्तिया रूपादीनं गहितता विञ्ञायति, अभिनिपातसम्पटिच्छनसन्तीरणमत्ता पन विपाका दुविञ्ञेय्यायेव. निरुस्साहसन्तभावायाति निरुस्साहसन्तभावत्थाय. एतेन तप्पच्चयवतं अविपाकानम्पि विपाकानुकुलं पवत्तिं दस्सेति.

सतिपि जनकत्ते उपत्थम्भकत्तं आहारानं पधानकिच्चन्ति आह ‘‘रूपारूपानं उपत्थम्भकत्तेना’’ति. उपत्थम्भकत्तञ्हि सतिपि जनकत्ते अरूपीनं आहारानं आहारजरूपसमुट्ठापकरूपाहारस्स च होति, असतिपि चतुसमुट्ठानिकरूपूपत्थम्भकरूपाहारस्स, असति पन उपत्थम्भकत्ते आहारानं जनकत्तं नत्थीति उपत्थम्भकत्तं पधानं. जनयमानोपि हि आहारो अविच्छेदवसेन उपत्थम्भयमानोयेव जनेतीति उपत्थम्भनभावो आहारभावोति.

अधिपतियट्ठेनाति एत्थ न अधिपतिपच्चयधम्मानं विय पवत्तिनिवारके अभिभवित्वा पवत्तनेन गरुभावो अधिपतियट्ठो, अथ खो दस्सनादिकिच्चेसु चक्खुविञ्ञाणादीहि जीवने जीवन्तेहि सुखितादिभावे सुखितादीहि अधिमोक्खपग्गहुपट्ठानाविक्खेपजाननेसु अनञ्ञातञ्ञस्सामीति पवत्तियं आजानने अञ्ञातावीभावे च सद्धादिसहजातेहीति एवं तंतंकिच्चेसु चक्खादिपच्चयेहि चक्खादीनं अनुवत्तनीयता. तेसु तेसु हि किच्चेसु चक्खादीनं इस्सरियं तप्पच्चयानञ्च तदनुवत्तनेन तत्थ पवत्तीति. इत्थिपुरिसिन्द्रियानं पन यदिपि लिङ्गादीहि अनुवत्तनीयता अत्थि, सा पन न पच्चयभावतो. यथा हि जीविताहारा येसं पच्चया होन्ति, ते तेसं अनुपालकउपत्थम्भका अत्थि, अविगतपच्चयभूता च होन्ति, न एवं इत्थिपुरिसभावा लिङ्गादीनं केनचि पकारेन उपकारका होन्ति, केवलं पन यथासकेहेव पच्चयेहि पवत्तमानानं लिङ्गादीनं यथा इत्थादिग्गहणस्स पच्चयभावो होति, ततो अञ्ञेनाकारेन तंसहितसन्ताने अप्पवत्तितो लिङ्गादीहि अनुवत्तनीयता इन्द्रियता च तेसं वुच्चति, तस्मा न तेसं इन्द्रियपच्चयभावो वुत्तो. चक्खादयो अरूपधम्मानंयेवाति एत्थ सुखदुक्खिन्द्रियानिपि चक्खादिग्गहणेन गहितानीति दट्ठब्बानि.

लक्खणारम्मणूपनिज्झानभूतानं वितक्कादीनं वितक्कनादिवसेन आरम्मणं उपगन्त्वा निज्झानं पेक्खनं, चिन्तनं वा वितक्कादीनंयेव साधारणो ब्यापारो उपनिज्झायनट्ठो. ठपेत्वा सुखदुक्खवेदनाद्वयन्ति सुखिन्द्रियदुक्खिन्द्रियद्वयं ठपेत्वाति अधिप्पायो. ‘‘सब्बानिपी’’ति वत्वा ‘‘सत्तझानङ्गानी’’ति वचनेन अझानङ्गानं उपेक्खाचित्तेकग्गतानं निवत्तनं कतन्ति दट्ठब्बं. यदि एवं ‘‘सत्त झानङ्गानी’’ति एतेनेव सिद्धे ‘‘ठपेत्वा सुखदुक्खवेदनाद्वय’’न्ति कस्मा वुत्तं? वेदनाभेदेसु पञ्चसु सुखदुक्खद्वयस्स एकन्तेन अझानङ्गत्तदस्सनत्थं झानङ्गट्ठाने निद्दिट्ठत्ता. सतिपि वा झानङ्गवोहारे वेदनाभेदद्वयस्स एकन्तेन झानपच्चयत्ताभावदस्सनत्थं. उपेक्खाचित्तेकग्गतानं पन यदिपि झानपच्चयत्ताभावो अत्थि, झानपच्चयभावो पन न नत्थीति ‘‘सब्बानिपि सत्त झानङ्गानी’’ति एत्थ गहणं कतं. तत्थ ‘‘सब्बानिपी’’ति वचनं सब्बकुसलादिभेदसङ्गण्हनत्थं, न पन सब्बचित्तुप्पादगतसङ्गण्हनत्थन्ति दट्ठब्बं.

यतो ततो वाति सम्मा वा मिच्छा वाति अत्थो. एते पन द्वेपि झानमग्गपच्चया अहेतुकचित्तेसु न लब्भन्तीति इदं अहेतुकचित्तेसु न लब्भन्ति, न सहेतुकचित्तेसूति सहेतुकचित्तेसु अलाभाभावदस्सनत्थं वुत्तं, न अहेतुकचित्तेसु लाभाभावदस्सनत्थन्ति. एवं अत्थे गय्हमाने अहेतुकचित्तेसु कत्थचि कस्सचि लाभो न वारितोति एत्तकमेव विञ्ञायेय्य, न सवितक्काहेतुकचित्तेसु झानपच्चयस्सेव अलाभाभावदस्सनत्थं कतन्ति. अहेतुकचित्तेसु वा लाभाभावदस्सनत्थे पन इमस्मिं वचने सवितक्काहेतुकचित्तेसु झानपच्चयस्स लाभाभावो आपज्जति, तस्मा येन अलाभेन धम्मसङ्गणियं मनोधातुआदीनं सङ्गहसुञ्ञतवारेसु झानं न उद्धटं , तं अलाभं सन्धाय एस झानपच्चयस्सपि अहेतुकचित्तेसु अलाभो वुत्तोति वेदितब्बो. यथा हि सहेतुकेसु वितक्कादीनं सहजाते संकड्ढित्वा एकत्तगतभावकरणं उपनिज्झायनब्यापारो बलवा, न तथा अहेतुकचित्तेसु होति. इमस्मिं पन पकरणे दुब्बलम्पि उपनिज्झायनं यदिपि किञ्चिमत्तम्पि अत्थि, तेन उपकारकता होतीति सवितक्काहेतुकचित्तेसुपि झानपच्चयो वुत्तोव, तस्मा ये एवं पठन्ति ‘‘न एते पन द्वेपि झानमग्गपच्चया यथासङ्ख्यं द्विपञ्चविञ्ञाणअहेतुकचित्तेसु लब्भन्ती’’ति, तेसं सो पाठो सुन्दरतरो, इमस्स पकरणस्सायं अत्थवण्णना, न धम्मसङ्गणियाति.

समं पकारेहि युत्तताय एकीभावोपगमेन विय उपकारकता सम्पयुत्तपच्चयता.

युत्तानम्पि सतं विप्पयुत्तभावेन नानत्तूपगमेन उपकारकता विप्पयुत्तपच्चयता. न हि वत्थुसहजातपच्छाजातवसेन अयुत्तानं रूपादीनं आरम्मणादिभावेन उपकारकानं विप्पयुत्तानं विप्पयुत्तपच्चयता अत्थीति. रूपानं पन रूपेहि सतिपि अविनिब्भोगे विप्पयोगोयेव नत्थीति न तेसं विप्पयुत्तपच्चयता. वुत्तञ्हि ‘‘चतूहि सम्पयोगो चतूहि विप्पयोगो’’ति (धातु. ३).

पच्चुप्पन्नलक्खणेनाति पच्चुप्पन्नसभावेन. तेन ‘‘अत्थि मे पापकम्मं कत’’न्ति (पारा. ३८), ‘‘अत्थेकच्चो पुग्गलो अत्तहिताय पटिपन्नो’’ति (पु. प. मातिका ४.२४) च एवमादीसु वुत्तं निब्बत्तउपलब्भमानतालक्खणं अत्थिभावं निवारेति. सतिपि जनकत्ते उपत्थम्भकप्पधाना अत्थिभावेन उपकारकताति आह ‘‘उपत्थम्भकत्तेना’’ति. इदञ्च उपत्थम्भकत्तं वत्थारम्मणसहजातादीनं साधारणं अत्थिभावेन उपकारकत्तं दट्ठब्बं.

आरम्मणे फुसनादिवसेन वत्तमानानं फस्सादीनं अनेकेसं सहभावो नत्थीति एकस्मिं फस्सादिसमुदाये सति दुतियो न होति, असति पन होति, तेन नत्थिभावेन उपकारकता नत्थिपच्चयता. सतिपि पुरिमतरचित्तानं नत्थिभावे न तानि नत्थिभावेन उपकारकानि, अनन्तरमेव पन अत्तनो अत्थिभावेन पवत्तिओकासं अलभमानानं नत्थिभावेन पवत्तिओकासं ददमानं विय उपकारकं होतीति ‘‘पवत्तिओकासदानेन उपकारकता’’ति आह.

एत्थ च अभावमत्तेन उपकारकता ओकासदानं नत्थिपच्चयता, सभावाविगमेन अप्पवत्तमानानं सभावविगमेन उपकारकता विगतपच्चयता, नत्थिता च निरोधानन्तरसुञ्ञता, विगतता निरोधप्पत्तता, अयमेतेसं विसेसो, तथा अत्थिताय ससभावतो उपकारकता अत्थिपच्चयता, सभावाविगमेन निरोधस्स अप्पत्तिया उपकारकता अविगतपच्चयताति पच्चयभावविसेसो धम्माविसेसेपि वेदितब्बो. धम्मानञ्हि सत्तिविसेसं सब्बं याथावतो अभिसम्बुज्झित्वा तथागतेन चतुवीसतिपच्चयविसेसा वुत्ताति भगवति सद्धाय ‘‘एवंविसेसा एते धम्मा’’ति सुतमयञाणं उप्पादेत्वा चिन्ताभावनामयेहि तदभिसमयाय योगो कातब्बो.

चतूसु खन्धेसु एकस्सपि असङ्गहितत्ताभावतो नामधम्मेकदेसता अनन्तरादीनं नत्थीति ‘‘नामधम्मावा’’ति वत्वा न केवलं पच्चयपच्चयुप्पन्नभावे भजन्तानं चतुन्नंयेव खन्धानं नामता, अथ खो निब्बानञ्च नाममेवाति दस्सेन्तो ‘‘निब्बानस्स असङ्गहितत्ता’’तिआदिमाह. पुरेजातपच्चयो रूपेकदेसोति एत्थ एकदेसवचनेन रूपरूपतो अञ्ञं वज्जेति, रूपरूपं पन कुसलत्तिके अनागतम्पि पुरेजातपच्चयभावेन अञ्ञत्थ आगतमेव. वुत्तञ्हि ‘‘अनिदस्सनअप्पटिघो धम्मो अनिदस्सनअप्पटिघस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं वत्थुं इत्थिन्द्रियं पुरिसिन्द्रियं आपोधातुं कबळीकारं आहारं अनिच्चतो…पे… दोमनस्सं उप्पज्जती’’ति (पट्ठा. २.२२.३९).

पच्चयुद्देसवण्णना निट्ठिता.

पच्चयनिद्देसो

१. हेतुपच्चयनिद्देसवण्णना

. यो हेतुपच्चयोति उद्दिट्ठो, सो एवं वेदितब्बोति एतेन हेतुसङ्खातस्स पच्चयधम्मस्स हेतुसम्पयुत्तकतंसमुट्ठानरूपसङ्खातानं पच्चयुप्पन्नानं हेतुपच्चयेन पच्चयभावो हेतुपच्चयोति उद्दिट्ठोति. यो पन हेतुभावेन यथावुत्तो पच्चयधम्मो यथावुत्तानं पच्चयुप्पन्नानं पच्चयो होति, सो हेतुपच्चयोति उद्दिट्ठोति वेदितब्बोति दस्सेति. उभयथापि हेतुभावेन उपकारकता हेतुपच्चयोति उद्दिट्ठोति दस्सितं होति. एस नयो सेसपच्चयेसुपि. उपकारकता पन धम्मसभावो एव, न धम्मतो अञ्ञा अत्थीति. तथा तथा उपकारकं तं तं धम्मं दस्सेन्तो हि भगवा तं तं उपकारकतं दस्सेतीति.

हेतू हेतुसम्पयुत्तकानन्ति एत्थ पठमो हेतु-सद्दो पच्चत्तनिद्दिट्ठो पच्चयनिद्देसो. तेन एतस्स हेतुभावेन उपकारकता हेतुपच्चयताति दस्सेति. दुतियो पच्चयुप्पन्नविसेसनं. तेन न येसं केसञ्चि सम्पयुत्तकानं हेतुपच्चयभावेन पच्चयो होति, अथ खो हेतुना सम्पयुत्तानमेवाति दस्सेति. ननु च सम्पयुत्तसद्दस्स सापेक्खत्ता दुतिये हेतुसद्दे अविज्जमानेपि अञ्ञस्स अपेक्खितब्बस्स अनिद्दिट्ठत्ता अत्तनाव सम्पयुत्तकानं हेतुपच्चयेन पच्चयोति अयमत्थो विञ्ञायतीति? नायं एकन्तो. हेतुसद्दो हि पच्चत्तनिद्दिट्ठो ‘‘हेतुपच्चयेन पच्चयो’’ति एत्थेव ब्यावटो यदा गय्हति , तदा सम्पयुत्तविसेसनं न होतीति सम्पयुत्ता अविसिट्ठा ये केचि गहिता भवेय्युन्ति एवं सम्पयुत्तसद्देन अत्तनि एव ब्यावटेन हेतुसद्देन विसेसनेन विना येसं केसञ्चि सम्पयुत्तानं गहणं होतीति तं सन्धाय ‘‘अथापि…पे… अत्थो भवेय्या’’ति आह. ननु यथा ‘‘अरूपिनो आहारा सम्पयुत्तकानं धम्मान’’न्ति (पट्ठा. १.१.१५), ‘‘अरूपिनो इन्द्रिया सम्पयुत्तकान’’न्ति (पट्ठा. १.१.१६) च वुत्ते दुतियेन आहारग्गहणेन इन्द्रियग्गहणेन च विनापि आहारिन्द्रियसम्पयुत्तकाव गय्हन्ति, एवमिधापि सियाति? न, आहारिन्द्रियासम्पयुत्तस्स अभावतो. वज्जेतब्बाभावतो हि तत्थ दुतियआहारिन्द्रियग्गहणे असतिपि तंसम्पयुत्तकाव गय्हन्तीति तं न कतं, इध पन वज्जेतब्बं अत्थीति वत्तब्बं दुतियं हेतुग्गहणन्ति.

एवम्पि हेतू हेतुसम्पयुत्तकानन्ति एत्थ हेतुसम्पयुत्तकानं सो एव सम्पयुत्तकहेतूति विसेसनस्स अकतत्ता यो कोचि हेतु यस्स कस्सचि हेतुसम्पयुत्तकस्स हेतुपच्चयेन पच्चयोति आपज्जतीति? नापज्जति, पच्चत्तनिद्दिट्ठस्सेव हेतुस्स पुन सम्पयुत्तविसेसनभावेन वुत्तत्ता, एतदत्थमेव च विनापि दुतियेन हेतुसद्देन हेतुसम्पयुत्तभावे सिद्धेपि तस्स गहणं कतं. अथ वा असति दुतिये हेतुसद्दे हेतुसम्पयुत्तकानं हेतुपच्चयेन पच्चयो, न पन हेतूनन्ति एवम्पि गहणं सियाति तन्निवारणत्थं सो वुत्तो, तेन हेतुसम्पयुत्तभावं ये लभन्ति, तेसं सब्बेसं हेतूनं अञ्ञेसम्पि हेतुपच्चयेन पच्चयोति दस्सितं होति. यस्मा पन हेतुझानमग्गा पतिट्ठामत्तादिभावेन निरपेक्खा, न आहारिन्द्रिया विय सापेक्खा एव, तस्मा एतेस्वेव दुतियं हेतादिग्गहणं कतं. आहारिन्द्रिया पन आहरितब्बइसितब्बापेक्खा एव, तस्मा ते विनापि दुतियेन आहारिन्द्रियग्गहणेन अत्तना एव आहरितब्बे च इसितब्बे च आहारिन्द्रियभूते अञ्ञे च सम्पयुत्तके परिच्छिन्दन्तीति तं तत्थ न कतं, इध च दुतियेन हेतुग्गहणेन पच्चयुप्पन्नानं हेतुना पच्चयभूतेनेव सम्पयुत्तानं हेतूनं अञ्ञेसञ्च परिच्छिन्नत्ता पुन विसेसनकिच्चं नत्थीति पञ्हावारे ‘‘कुसला हेतू सम्पयुत्तकानं खन्धान’’न्तिआदीसु (पट्ठा. १.१.४०१) दुतियं हेतुग्गहणं न कतन्ति दट्ठब्बं.

निद्दिसितब्बस्सअपाकटत्ताति तं-सद्दो पुरिमवचनापेक्खो वुत्तस्सेव निद्देसो ‘‘रूपायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकान’’न्तिआदीसु (पट्ठा. १.१.२) पुरिमवचनेन निद्दिसितब्बे पाकटीभूते एव पवत्तति. एत्थ च पच्चत्तनिद्दिट्ठो हेतुसद्दो ‘‘हेतुपच्चयेन पच्चयो’’ति एत्थ ब्यावटो सम्पयुत्तसद्देन विय तं-सद्देनपि अनपेक्खनीयो अञ्ञो च कोचि निद्दिसितब्बप्पकासको वुत्तो नत्थि, तस्मा ‘‘तंसम्पयुत्तकान’’न्ति च न वुत्तन्ति अधिप्पायो.

‘‘हेतुसम्पयुत्तकान’’न्ति इमिना पन पच्चयुप्पन्नवचनेन असमत्तेन पच्चयुप्पन्नवचनन्तरापेक्खेन पुब्बे वुत्तेन तं-सद्देन निद्दिसितब्बं पाकटीकतं, तेन ‘‘तंसमुट्ठानान’’न्ति एत्थ तंगहणं कतन्ति. किं पन तस्मिं हेतुसम्पयुत्तकसद्दे तं-सद्देन निद्दिसितब्बं पाकटीभूतन्ति? येहि हेतूहि सम्पयुत्ता ‘‘हेतुसम्पयुत्तका’’ति वुत्ता, ते हेतू चेव सम्पयुत्तकविसेसनभूता तब्बिसेसिता च हेतुसम्पयुत्तका. तेनाह ‘‘ते हेतू चेवा’’तिआदि. अञ्ञथा ‘‘ते हेतू चेवा’’ति एतस्स पच्चत्तनिद्दिट्ठेन हेतुसद्देन सम्बन्धे सति यथा इध तेनेव तं-सद्देन निद्दिसितब्बा पाकटा, एवं पुब्बेपि भवितुं अरहन्तीति ‘‘निद्दिसितब्बस्स अपाकटत्ता ‘तंसम्पयुत्तकान’न्ति न वुत्त’’न्ति इदं न युज्जेय्याति. दुविधम्पि वा हेतुग्गहणं अपनेत्वा तंसद्दवचनीयतं चोदेति परिहरति च. तंसमुट्ठानानन्ति च हेतुसमुट्ठानानन्ति युत्तं. हेतू हि पच्चयाति.

चित्तजरूपं अजनयमानापीति पि-सद्देन जनयमानापि. यदि ‘‘चित्तसमुट्ठानान’’न्ति वचनेन पटिसन्धिक्खणे कटत्तारूपस्स अग्गहणतो तं न वुत्तं, सहजातपच्चयविभङ्गे चित्तचेतसिकानं तस्स कटत्तारूपस्स पच्चयभावो न वुत्तो भवेय्य. यदि च तत्थ चित्तसमुट्ठानानं पच्चयभावेन तंसमानलक्खणानं कटत्तारूपानम्पि पच्चयभावो निदस्सितो, एवमिधापि भवितब्बं. ‘‘चित्तसमुट्ठानान’’न्ति पन अवत्वा ‘‘तंसमुट्ठानान’’न्ति वचनं चित्तसमुट्ठानानं सब्बचित्तचेतसिकसमुट्ठानतादस्सनत्थं. एवंपकारेन हि तंसमुट्ठानवचनेन तत्थ तत्थ वुत्तं समुट्ठानवचनं विसेसितं होति. ननु ‘‘चित्तचेतसिका धम्मा चित्तसमुट्ठानान’’न्ति वचनेन चित्तसमुट्ठानानं चित्तचेतसिकसमुट्ठानता वुत्ताति? न वुत्ता. चित्तचेतसिकानं पच्चयभावो एव हि तत्थ वुत्तोति.

चित्तपटिबद्धवुत्तितायाति एतेनेव हेतुआदिपटिबद्धतञ्च दस्सेति. ‘‘यञ्च, भिक्खवे, चेतेति, यञ्च पकप्पेति, यञ्च अनुसेति, आरम्मणमेतं होति, विञ्ञाणस्स ठितिया आरम्मणे सति पतिट्ठा विञ्ञाणस्स होति, तस्मिं पतिट्ठिते विञ्ञाणे विरुळ्हे नामरूपस्स अवक्कन्ति होति, नामरूपपच्चया सळायतन’’न्ति (सं. नि. २.३९) इमस्मिम्पि सुत्ते पटिसन्धिनामरूपस्स विञ्ञाणपच्चयता वुत्ताति आह ‘‘तस्मिं पतिट्ठिते’’तिआदि.

पुरिमतरसिद्धाय पथविया बीजपतिट्ठानं विय पुरिमतरसिद्धे कम्मे तन्निब्बत्तस्सेव विञ्ञाणबीजस्स पतिट्ठानं कम्मस्स कटत्ता उप्पत्तीति वुत्तं होति. तेनाह – ‘‘कम्मं खेत्तं, विञ्ञाणं बीज’’न्ति. कस्स पन तं खेत्तं बीजञ्चाति? नामरूपङ्कुरस्स.

अयञ्च पनत्थोति पटिसन्धियं कम्मजरूपानं चित्तपटिबद्धवुत्तिता. ओकासवसेनेवाति नामरूपोकासवसेनेव. सो हि तस्स अत्थस्स ओकासोति. वत्थुरूपमत्तम्पीति वदन्तो वत्थुरूपस्स उपत्थम्भकानं सेसरूपानम्पि तदुपत्थम्भकभावेनेव अरूपधम्मानं पच्चयभावं दस्सेति, सहभवनमत्तं वा. तत्थ कायभावादिकलापानं कत्थचि अभावतो कत्थचि अभावाभावतो ‘‘वत्थुरूपमत्तम्पि विना’’ति आह. सस्सामिकेति एतस्सेव विसेसनत्थं ‘‘सराजके’’ति वुत्तं.

पवत्तियं कटत्तारूपादीनं पच्चयभावपटिबाहनतोति इदं कस्मा वुत्तं, ननु तेसं पच्चयभावप्पसङ्गोयेव नत्थि ‘‘हेतू सहजातान’’न्ति (पट्ठा. अट्ठ. १.१) वचनतो. न हि येसं हेतू सहजातपच्चयो न होन्ति, तानि हेतुसहजातानि नाम होन्ति. यदि सियुं, ‘‘कुसलं धम्मं सहजातो अब्याकतो धम्मो उप्पज्जति न हेतुपच्चया’’तिआदि च लब्भेय्य, न पन लब्भति, तस्मा न तानि हेतुसहजातानीति? सच्चमेतं, यो पन हेतूहि समानकालुप्पत्तिमत्तं गहेत्वा हेतुसहजातभावं मञ्ञेय्य, तस्सायं पसङ्गो अत्थीति इदं वुत्तन्ति दट्ठब्बं. भगवा पन वचनानं लहुगरुभावं न गणेति, बोधनेय्यानं पन अज्झासयानुरूपतो धम्मसभावं अविलोमेन्तो तथा तथा देसनं नियामेतीति न कत्थचि अक्खरानं बहुता वा अप्पता वा चोदेतब्बाति.

हेतुपच्चयनिद्देसवण्णना निट्ठिता.

२. आरम्मणपच्चयनिद्देसवण्णना

. उप्पज्जनक्खणेयेवाति एतेन वत्तमानक्खणेकदेसेन सब्बं वत्तमानक्खणं गय्हतीति दट्ठब्बं. न हि उप्पज्जनक्खणेयेव चक्खुविञ्ञाणादीनं रूपादीनि आरम्मणपच्चयो, अथ खो सब्बस्मिं वत्तमानक्खणेति. तेन आलम्बियमानानम्पि रूपादीनं चक्खुविञ्ञाणादिवत्तमानताय पुरे पच्छा च विज्जमानानं आरम्मणपच्चयत्ताभावं दस्सेति, को पन वादो अनालम्बियमानानं. न एकतो होन्तीति नीलादीनि सब्बरूपानि सह न होन्ति, तथा सद्दादयोपीति अत्थो. ‘‘यं य’’न्ति हि वचनं रूपादीनि भिन्दतीति. तत्थ पुरिमेनत्थेन ‘‘उप्पज्जन्ती’’ति वचनेन आरम्मणपच्चयभावलक्खणदीपनत्थं ‘‘यं यं धम्म’’न्तिआदि वुत्तन्ति दस्सेति, पच्छिमेन ‘‘यं य’’न्ति वचनेन रूपादिभेददीपनत्थन्ति. ‘‘यं यं वा पनारब्भा’’ति एतस्स वण्णनायं दस्सितसब्बारम्मणादिवसेन वा इधापि अत्थो गहेतब्बोति.

एवं वुत्तन्ति यथा नदीपब्बतानं सन्दनं ठानञ्च पवत्तं अविरतं अविच्छिन्नन्ति सन्दन्ति तिट्ठन्तीति वत्तमानवचनं वुत्तं, एवं ‘‘ये ये धम्मा’’ति अतीतानागतपच्चुप्पन्नानं सब्बसङ्गहसमुदायवसेन गहितत्ता तेसं उप्पज्जनं पवत्तनं अविरतन्ति उप्पज्जन्तीति वत्तमानवचनं वुत्तन्ति अधिप्पायो. इमे पन न हेतादिपच्चया सब्बेपि अतीतानागतानं होन्ति. न हि अतीतो च अनागतो च अत्थि, यस्सेते पच्चया सियुं. एवञ्च कत्वा अतीतत्तिके अतीतानागतानं न कोचि पच्चयो वुत्तो, तस्मा इधापि ‘‘उप्पज्जन्ती’’ति वचनेन येसं रूपादयो आरम्मणधम्मा आरम्मणपच्चया होन्ति, ते पच्चुप्पन्नाव दस्सिताति दट्ठब्बा. तेसु हि दस्सितेसु अतीतानागतेसु तंतंपच्चया अहेसुं भविस्सन्ति चाति अयमत्थो दस्सितो होति, न पन तंतंपच्चयवन्तता. पच्चयवन्तो हि पच्चुप्पन्नायेवाति.

एत्थ ‘‘यं यं धम्मं आरब्भा’’ति एकवचननिद्देसं कत्वा पुन ‘‘ते ते धम्मा’’ति बहुवचननिद्देसो ‘‘यं य’’न्ति वुत्तस्स आरम्मणधम्मस्स अनेकभावोपि अत्थीति दस्सनत्थो. चत्तारो हि खन्धा सहेव आरम्मणपच्चया होन्ति, ते सब्बेपि आरब्भ उप्पज्जमानम्पि तेसु एकेकं आरब्भ उप्पज्जमानं न न होति, तस्मा वेदनादीसु फस्सादीसु च एकेकस्सपि आरम्मणपच्चयभावदस्सनत्थं ‘‘यं य’’न्ति वुत्तं, सब्बेसं एकचित्तुप्पादपरियापन्नानं आरम्मणपच्चयभावदस्सनत्थं ‘‘ते ते’’ति. तत्थ यो च रूपादिको एकेकोव यंयं-सद्देन वुत्तो, ये च अनेके फस्सादयो एकेकवसेन यंयं-सद्देन वुत्ता, ते सब्बे गहेत्वा ‘‘ते ते’’ति वुत्तन्ति दट्ठब्बं. अथ वा यस्मिं काले आरब्भ उप्पज्जन्ति, तस्मिं काले नीलादीसु चित्तुप्पादेसु च एकेकमेव आरब्भ उप्पज्जन्तीति दस्सनत्थं ‘‘यं य’’न्ति वुत्तं, ते पन आलम्बियमाना रूपारम्मणधम्मा च अनेके, तथा सद्दादिआरम्मणधम्मा चाति दस्सनत्थं ‘‘ते ते’’ति.

निब्बानारम्मणं कामावचररूपावचरकुसलस्स अपरियापन्नतो कुसलविपाकस्स कामावचररूपावचरकिरियस्स चाति इमेसं छन्नं रासीनं आरम्मणपच्चयो होतीति इदं पुब्बेनिवासानुस्सतिञाणेन खन्धपटिबद्धानुस्सरणकाले निब्बानम्पि रूपावचरकुसलकिरियानं आरम्मणं होतीति इमिना अधिप्पायेन वुत्तं. एवं सति यथा ‘‘अप्पमाणा खन्धा पुब्बेनिवासानुस्सतिञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१२.५८) वुत्तं, एवं ‘‘निब्बान’’न्ति च वत्तब्बं सिया, न च तं वुत्तं. न हि निब्बानं पुब्बे निवुट्ठं असङ्खतत्ता, न च पुब्बेनिवासानुस्सतिञाणेन पुब्बे निवुट्ठेसु अप्पमाणक्खन्धेसु ञातेसु निब्बानजानने न तेन पयोजनं अत्थि. यथा हि चेतोपरियञाणं चित्तं विभावेन्तमेव चित्तारम्मणजाननस्स कामावचरस्स पच्चयो होति, एवमिदम्पि अप्पमाणक्खन्धे विभावेन्तमेव तदारम्मणजाननस्स कामावचरस्स पच्चयो होतीति. दिट्ठनिब्बानोयेव च पुब्बे निवुट्ठे अप्पमाणक्खन्धे अनुस्सरति, तेन यथादिट्ठमेव निब्बानं तेसं खन्धानं आरम्मणन्ति दट्ठब्बं, न पन पुब्बेनिवासानुस्सतिञाणेन तदारम्मणविभावनं कातब्बं. विभूतमेव हि तं तस्साति. एवं अनागतंसञाणेपि यथारहं योजेतब्बं, तस्मा निब्बानं न कस्सचि रूपावचरस्स आरम्मणन्ति ‘‘चतुन्नं रासीन’’न्ति वत्तुं युत्तं.

आरम्मणपच्चयनिद्देसवण्णना निट्ठिता.

३. अधिपतिपच्चयनिद्देसवण्णना

. धुरन्ति धुरग्गाहं. जेट्ठकन्ति सेट्ठं. छन्दाधिपति छन्दसम्पयुत्तकानन्ति एत्थ पुरिमछन्दस्स समानरूपेन तदनन्तरं निद्दिट्ठेन तंसम्बन्धेन छन्दसद्देनेव पच्चयभूतस्स छन्दस्स सम्पयुत्तकविसेसनभावो दस्सितो होतीति ‘‘छन्दाधिपति सम्पयुत्तकान’’न्ति अवत्वा ‘‘छन्दसम्पयुत्तकान’’न्ति वुत्तन्ति दट्ठब्बं. एस नयो इतरेसुपि.

गरुकारचित्तीकारवसेन वाति कुसलाब्याकतानं पवत्तिं दस्सेति. अलद्धं लद्धब्बं, लद्धं अविजहितब्बं. येन वा विना न भवितब्बं, तं लद्धब्बं, तस्सेवत्थो अविजहितब्बन्ति. अनवञ्ञातन्ति अवञ्ञातम्पि अदोसदस्सिताय अस्सादनेन अनवञ्ञातं कत्वा.

मिच्छत्तनियता अप्पनासदिसा महाबला विना अधिपतिना नुप्पज्जन्तीति ‘‘एकन्तेनेवा’’ति आह. कम्मकिलेसावरणभूता च ते सग्गावरणा च मग्गावरणा च पच्चक्खसग्गानं कामावचरदेवानम्पि उप्पज्जितुं न अरहन्ति, को पन वादो रूपारूपीनन्ति.

कामावचरादिभेदतो पन तिविधो किरियारम्मणाधिपति लोभसहगताकुसलस्सेव आरम्मणाधिपतिपच्चयो होतीति इदं परसन्तानगतानं सारम्मणधम्मानं ‘‘अज्झत्तारम्मणो धम्मो बहिद्धारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो’’ति एतस्स अभावतो ‘‘बहिद्धारम्मणो धम्मो बहिद्धारम्मणस्सा’’ति एत्थ च आरम्मणाधिपतिनो अनुद्धटत्ता अधिपतिपच्चयता नत्थीति विञ्ञायमानेपि ‘‘बहिद्धा खन्धे गरुं कत्वा अस्सादेती’’तिआदिवचनं (पट्ठा. २.२०.३१) निस्साय अरहतो किरियधम्मा पुथुज्जनादीहि गरुं कत्वा अस्सादियन्तीति इमिना अधिप्पायेन वुत्तन्ति दट्ठब्बं. ‘‘सनिदस्सनसप्पटिघा खन्धा’’तिआदीसु (पट्ठा. २.२२.३०) विय खन्धसद्दो रूपे एव भवितुं अरहतीति विचारितमेतं. पुथुज्जनादिकाले वा अनागते किरियधम्मे गरुं कत्वा अस्सादनं सन्धायेतं वुत्तं. ‘‘नेवविपाकनविपाकधम्मधम्मे खन्धे गरुं कत्वा अस्सादेति अभिनन्दती’’तिआदिवचनतो (पट्ठा. १.३.९६) किरियधम्मा रागदिट्ठीनं अधिपतिपच्चयो होन्तेव, ते च ‘‘अतीतारम्मणे अनागते खन्धे गरुं कत्वा अस्सादेती’’तिआदिवचनतो (पट्ठा. २.१९.२३) अनागता तेभूमकापि अधिपतिपच्चयो होन्तीति. आवज्जनकिरियसब्भावतो पन इदम्पि विचारेतब्बं.

अधिपतिपच्चयनिद्देसवण्णना निट्ठिता.

४. अनन्तरपच्चयनिद्देसवण्णना

. यथा ओकासदानविसेसभावेन नत्थिविगता वुत्ता, न एवं अनन्तरसमनन्तरा, एते पन चित्तनियामहेतुविसेसभावेन वुत्ता, तस्मा तं चित्तनियामहेतुविसेसभावं दस्सेन्तो ‘‘चक्खुविञ्ञाणधातू’’तिआदिना धातुवसेन कुसलादिवसेन च निद्देसमाह. तत्थ ‘‘मनोविञ्ञाणधातु मनोविञ्ञाणधातुया’’ति वुत्ते पच्चयपच्चयुप्पन्नविसेसो न विञ्ञायतीति ‘‘पुरिमा पुरिमा पच्छिमाय पच्छिमाया’’ति वत्तब्बं सिया. तथा च सति धातुविसेसेन चित्तविसेसे दस्सनं यं कातुं आरद्धो, तं वोच्छिज्जेय्य. ‘‘मनोविञ्ञाणधातु मनोधातुया’’ति इदम्पि न सक्का वत्तुं नियामाभावतो, ‘‘मनोधातु चक्खुविञ्ञाणधातुया’’ति च तथेव न सक्का. न हि मनोधातु चक्खुविञ्ञाणधातुयायेव अनन्तरपच्चयोति नियामो अत्थि, तस्मा पाकटा पञ्चविञ्ञाणधातुयो आदिं कत्वा याव धातुविसेसनियामो अत्थि, ताव निदस्सनेन नयं दस्सेत्वा पुन निरवसेसदस्सनत्थं ‘‘पुरिमा पुरिमा कुसला’’तिआदिमाह. सदिसकुसलानन्ति वेदनाय वा हेतूहि वा सदिसकुसलानं अनुरूपकुसलानन्ति वा अत्थो. तेन भूमिभिन्नानम्पि पच्चयभावो वुत्तो होति. भवङ्गग्गहणेन कुसलाकुसलमूलकेसु चुतिपि गहिताति दट्ठब्बं, अब्याकतमूलके तदारम्मणम्पि.

कामावचरकिरियावज्जनस्साति कामावचरकिरियाय आवज्जनस्साति आवज्जनग्गहणेन कामावचरकिरियं विसेसेतीति दट्ठब्बं. कामावचरविपाको कामावचरकिरियरासिस्स च अनन्तरपच्चयो होति, होन्तो च आवज्जनस्सेवाति अयञ्हेत्थ अधिप्पायो. आवज्जनग्गहणेनेव चेत्थ वोट्ठब्बनम्पि गहितन्ति दट्ठब्बं.

अनन्तरपच्चयनिद्देसवण्णना निट्ठिता.

६. सहजातपच्चयनिद्देसवण्णना

. ‘‘अञ्ञमञ्ञस्साति अञ्ञो अञ्ञस्सा’’ति पोराणपाठो. पाळियं पन ‘‘अञ्ञमञ्ञं सहजातपच्चयेन पच्चयो’’ति एत्थ वुत्तस्स ‘‘अञ्ञमञ्ञ’’न्ति इमस्स अत्थो वत्तब्बो , न अवुत्तस्स ‘‘अञ्ञमञ्ञस्सा’’ति इमस्स, न च समानत्थस्सपि सद्दन्तरस्स अत्थे वुत्ते सद्दन्तरस्स अत्थो वुत्तो होति, तस्मा ‘‘अञ्ञमञ्ञन्ति अञ्ञो अञ्ञस्सा’’ति पठन्ति. ओक्कन्तीति पञ्चवोकारपटिसन्धियेव वुच्चति, न इतराति इमिना अधिप्पायेनाह ‘‘पञ्चवोकारभवे पटिसन्धिक्खणे’’ति. रूपिनो धम्मा अरूपीनं धम्मानन्ति इदं यदिपि पुब्बे ‘‘ओक्कन्तिक्खणे नामरूप’’न्ति वुत्तं, तथापि न तेन खणन्तरे पच्चयभावो रूपीनं निवारितोति तन्निवारणत्थं वुत्तं. कञ्चि कालेति केचि किस्मिञ्चि कालेति वा अत्थो. तेन रूपिनो धम्मा केचि वत्थुभूता किस्मिञ्चि पटिसन्धिकालेति रूपन्तरानं वत्थुस्स च कालन्तरे अरूपीनं सहजातपच्चयं पुब्बे अनिवारितं निवारेति. एवञ्च कत्वा ‘‘कञ्चि काल’’न्ति वा ‘‘किस्मिञ्चि काले’’ति वा वत्तब्बे विभत्तिविपल्लासो कतो. तेन हि ‘‘कञ्ची’’ति उपयोगेकवचनं ‘‘रूपिनो धम्मा’’ति एतेन सह सम्बन्धेन पच्चत्तबहुवचनस्स आदेसो, ‘‘काले’’ति इमिना सम्बन्धेन भुम्मेकवचनस्साति विञ्ञायति. पुरिमेन च ‘‘एको खन्धो वत्थु च तिण्णन्नं खन्धान’’न्तिआदिना नामसहितस्सेव वत्थुस्स ‘‘नामस्स पच्चयो’’ति वत्तब्बत्ते आपन्ने एतेन केवलस्सेव तथा वत्तब्बतं दस्सेति.

तयो न अञ्ञमञ्ञवसेनाति लब्भमानेपि कत्थचि अञ्ञमञ्ञसहजातपच्चयभावे वचनेन असङ्गहितत्ता तस्स एवं वुत्तन्ति दट्ठब्बं. चतुसमुट्ठानिकस्स रूपस्स एकदेसभूते कम्मसमुट्ठानरूपे समुदायेकदेसवसेन सामिवचनं दट्ठब्बं, निद्धारणे वा.

सहजातपच्चयनिद्देसवण्णना निट्ठिता.

८. निस्सयपच्चयनिद्देसवण्णना

. निस्सयपच्चयनिद्देसे ‘‘रूपिनो धम्मा अरूपीनं धम्मानं किस्मिञ्चि काले’’ति इदं न लब्भति. यं पनेत्थ लब्भति ‘‘रूपिनो धम्मा केची’’ति, तत्थ ते एव धम्मे दस्सेतुं ‘‘चक्खायतन’’न्तिआदि वुत्तन्ति. ‘‘वत्थुरूपं पञ्चवोकारभवे’’ति वुत्तत्ता ‘‘ठपेत्वा आरुप्पविपाक’’न्ति इदं न वत्तब्बन्ति चे? न, ‘‘तेभूमकविपाकस्सा’’ति वुत्ते पञ्चवोकारभवे अनुप्पज्जनकं ठपेतब्बं अजानन्तस्स तस्स पकासेतब्बत्ता.

निस्सयपच्चयनिद्देसवण्णना निट्ठिता.

९. उपनिस्सयपच्चयनिद्देसवण्णना

. ते तयोपि रासयोति उपनिस्सये तयो अनेकसङ्गाहकताय रासयोति वदति. एतस्मिं पन उपनिस्सयनिद्देसे ये पुरिमा येसं पच्छिमानं अनन्तरूपनिस्सया होन्ति, ते तेसं सब्बेसं एकन्तेनेव होन्ति, न केसञ्चि कदाचि, तस्मा येसु पदेसु अनन्तरूपनिस्सयो सङ्गहितो, तेसु ‘‘केसञ्ची’’ति न सक्का वत्तुन्ति न वुत्तं. ये पन पुरिमा येसं पच्छिमानं आरम्मणपकतूपनिस्सया होन्ति, ते तेसं न सब्बेसं एकन्तेन होन्ति, येसं उप्पत्तिपटिबाहिका पच्चया बलवन्तो होन्ति, तेसं न होन्ति, इतरेसं होन्ति. तस्मा येसु पदेसु अनन्तरूपनिस्सयो न लब्भति, तेसु ‘‘केसञ्ची’’ति वुत्तं. सिद्धानं पच्चयधम्मानं येहि पच्चयुप्पन्नेहि अकुसलादीहि भवितब्बं, तेसं केसञ्चीति अयञ्चेत्थ अत्थो, न पन अविसेसेन अकुसलादीसु केसञ्चीति.

पुरिमा पुरिमा कुसला…पे… अब्याकतानं धम्मानन्ति येसं उपनिस्सयपच्चयेन भवितब्बं, तेसं अब्याकतानं पच्छिमानन्ति दट्ठब्बं. न हि रूपाब्याकतं उपनिस्सयं लभतीति. कथं? आरम्मणानन्तरूपनिस्सये ताव न लभति अनारम्मणत्ता पुब्बापरनियमेन अप्पवत्तितो च, पकतूपनिस्सयञ्च न लभति अचेतनेन रूपसन्तानेन पकतस्स अभावतो. यथा हि अरूपसन्तानेन सद्धादयो निप्फादिता उतुभोजनादयो च उपसेविता, न एवं रूपसन्तानेन. यस्मिञ्च उतुबीजादिके कम्मादिके च सति रूपं पवत्तति, न तं तेन पकतं होति. सचेतनस्सेव हि उप्पादनुपत्थम्भनुपयोगादिवसेन चेतनं पकप्पनं पकरणं, रूपञ्च अचेतनन्ति. यथा च निरीहकेसु पच्चयायत्तेसु धम्मेसु केसञ्चि सारम्मणसभावता होति, केसञ्चि न, एवं सप्पकरणसभावता निप्पकरणसभावता च दट्ठब्बा. उतुबीजादयो पन अङ्कुरादीनं तेसु असन्तेसु अभावतो एव पच्चया, न पन उपनिस्सयादिभावतोति. पुरिमपुरिमानंयेव पनेत्थ उपनिस्सयपच्चयभावो बाहुल्लवसेन पाकटवसेन च वुत्तो. ‘‘अनागते खन्धे पत्थयमानो दानं देती’’तिआदिवचनतो (पट्ठा. २.१८.८) पन अनागतापि उपनिस्सयपच्चया होन्ति, ते पुरिमेहि आरम्मणपकतूपनिस्सयेहि तंसमानलक्खणताय इध सङ्गय्हन्तीति दट्ठब्बा.

पुग्गलोपि सेनासनम्पीति पुग्गलसेनासनग्गहणवसेन उपनिस्सयभावं भजन्ते धम्मे दस्सेति, पि-सद्देन चीवरारञ्ञरुक्खपब्बतादिग्गहणवसेन उपनिस्सयभावं भजन्ते सब्बे सङ्गण्हाति. ‘‘अब्याकतो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो’’तिआदीसु हि ‘‘सेनासनं कायिकस्स सुखस्सा’’तिआदिवचनेन सेनासनग्गहणेन उपनिस्सयभावं भजन्ताव धम्मा उपनिस्सयपच्चयेन पच्चयोति इममत्थं दस्सेन्तेन पुग्गलादीसुपि अयं नयो दस्सितो होतीति. पच्चुप्पन्नापि आरम्मणपकतूपनिस्सया पच्चुप्पन्नताय सेनासनसमानलक्खणत्ता एत्थेव सङ्गहिताति दट्ठब्बा. वक्खति हि ‘‘पच्चुप्पन्नं उतुं भोजनं सेनासनं उपनिस्साय झानं उप्पादेती’’तिआदिना सेनासनस्स पच्चुप्पन्नभावं विय पच्चुप्पन्नानं उतुआदीनं पकतूपनिस्सयभावं, ‘‘पच्चुप्पन्नं चक्खुं…पे… वत्थुं पच्चुप्पन्ने खन्धे गरुं कत्वा अस्सादेती’’तिआदिना (पट्ठा. २.१८.४) चक्खादीनं आरम्मणूपनिस्सयभावञ्चाति. पच्चुप्पन्नानम्पि च तादिसानं पुब्बे पकतत्ता पकतूपनिस्सयता दट्ठब्बा.

कसिणारम्मणादीनि आरम्मणमेव होन्ति, न उपनिस्सयोति इमिना अधिप्पायेन ‘‘एकच्चाया’’ति आह.

अरूपावचरकुसलम्पि यस्मिं कसिणादिम्हि झानं अनुप्पादितं, तस्मिं अनुप्पन्नझानुप्पादने सब्बस्स च उप्पन्नझानस्स समापज्जने इद्धिविधादीनं अभिञ्ञानञ्च उपनिस्सयोति इममत्थं सन्धायाह ‘‘तेभूमककुसलो चतुभूमकस्सपि कुसलस्सा’’ति. वुत्तम्पि चेतं ‘‘अरूपावचरं सद्धं उपनिस्साय रूपावचरं झानं विपस्सनं मग्गं अभिञ्ञं समापत्तिं उप्पादेती’’ति (पट्ठा. ४.१३.२८५). कामावचरकुसलं रूपावचरारूपावचरविपाकानम्पि तदुप्पादककुसलानं उपनिस्सयभाववसेन , पटिसन्धिनियामकस्स चुतितो पुरिमजवनस्स च वसेन उपनिस्सयो, रूपावचरकुसलं अरूपावचरविपाकस्स, अरूपावचरकुसलञ्च रूपावचरविपाकस्स तदुप्पादककुसलूपनिस्सयभावेनाति एवं पच्चेकं तेभूमककुसलानं चतुभूमकविपाकस्स तेभूमककिरियस्स च यथायोगं पच्चयभावो वेदितब्बो. पाळियम्पि हि पकतूपनिस्सयो नयदस्सनमत्तेनेव पञ्हावारेसु विस्सज्जितोति.

इमिना पन नयेनाति लोकुत्तरनिब्बत्तनं उपनिस्साय सिनेहुप्पादनलेसेनाति अत्थो. लोकुत्तरा पन धम्मा अकुसलानं न केनचि पच्चयेन पच्चयो होन्तीति न इदं सारतो दट्ठब्बन्ति अधिप्पायो. कामावचरादितिहेतुकभवङ्गं कायिकसुखादि च रूपावचरादिकुसलानं उपनिस्सयो, अरूपावचरविपाको रूपावचरकुसलस्स तं पत्थेत्वा तन्निब्बत्तककुसलुप्पादनत्थं उप्पादियमानस्स, रूपावचरकिरियस्स च पुब्बे निवुट्ठादीसु अरूपावचरविपाकजाननत्थं झानाभिञ्ञायो उप्पादेन्तस्स अरहतो, चतुभूमकविपाकानं पन तदुप्पादककुसलूपनिस्सयभाववसेन सो सो विपाको उपनिस्सयो. तेनाह ‘‘तथा तेभूमकविपाको’’ति. यदिपि अरहत्तफलत्तं झानविपस्सना उप्पादेति अनागामी, न पन तेन तं कदाचि दिट्ठपुब्बं पुथुज्जनादीहि सोतापत्तिफलादीनि विय, तस्मा तानि विय तेसं झानादीनं इमस्स च अग्गफलं न झानादीनं उपनिस्सयो. उपलद्धपुब्बसदिसमेव हि अनागतम्पि उपनिस्सयोति. तेनाह ‘‘उपरिट्ठिमं कुसलस्सपी’’ति.

किरियअत्थपटिसम्भिदादिम्पि पत्थेत्वा दानादिकुसलं करोन्तस्स तेभूमककिरियापि चतुभूमकस्सपि कुसलस्स उपनिस्सयपच्चयेन पच्चयो. योनिसोमनसिकारे वत्तब्बमेव नत्थि, तं उपनिस्साय रागादिउप्पादने अकुसलस्स, कुसलाकुसलूपनिस्सयभावमुखेन चतुभूमकविपाकस्स. एवं किरियस्सपि योजेतब्बं. तेनाह ‘‘किरियसङ्खातोपि पकतूपनिस्सयो चतुभूमकानं कुसलादिखन्धानं होतियेवा’’ति. नेवविपाकनविपाकधम्मधम्मेसु पन उतुभोजनसेनासनानमेव तिण्णं रासीनं पकतूपनिस्सयभावदस्सनं नयदस्सनमेवाति. इमस्मिं पट्ठानमहापकरणे आगतनयेनाति इदं ‘‘कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति न उपनिस्सयपच्चया, कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूप’’न्ति (पट्ठा. १.१.९१) एवमादिकं उपनिस्सयपटिक्खेपं, अनुलोमे च अनागमनं सन्धाय वुत्तं. सुत्तन्तिकपरियायेनाति ‘‘विञ्ञाणूपनिसं नामरूपं, नामरूपनिसं सळायतन’’न्तिआदिकेन (सं. नि. २.२३),

‘‘यथापि पब्बतो सेलो, अरञ्ञस्मिं ब्रहावने;

तं रुक्खा उपनिस्साय, वड्ढन्ते ते वनप्पती’’ति (अ. नि. ३.४९). –

आदिकेन च.

उपनिस्सयपच्चयनिद्देसवण्णना निट्ठिता.

१०. पुरेजातपच्चयनिद्देसवण्णना

१०. नयदस्सनवसेन यानि विना आरम्मणपुरेजातेन न वत्तन्ति, तेसं चक्खुविञ्ञाणादीनं आरम्मणपुरेजातदस्सनेन मनोद्वारेपि यं यदारम्मणपुरेजातेन वत्तति, तस्स तदालम्बितं सब्बम्पि रूपरूपं आरम्मणपुरेजातन्ति दस्सितमेव होति, सरूपेन पन अदस्सितत्ता ‘‘सावसेसवसेन देसना कता’’ति आह. चित्तवसेन कायं परिणामयतो इद्धिविधाभिञ्ञाय च अट्ठारससु यंकिञ्चि आरम्मणपुरेजातं होतीति दट्ठब्बं.

तदारम्मणभाविनोति एत्थ पटिसन्धिभाविनो वत्थुपुरेजाताभावेन इतरस्सपि अभावा अग्गहणं. भवङ्गभाविनो पन गहणं कातब्बं न वा कातब्बं पटिसन्धिया विय अपरिब्यत्तस्स आरम्मणस्स आरम्मणमत्तभावतो, ‘‘मनोधातूनञ्चा’’ति एत्थ सन्तीरणभाविनो मनोविञ्ञाणधातुयापि.

पुरेजातपच्चयनिद्देसवण्णना निट्ठिता.

११. पच्छाजातपच्चयनिद्देसवण्णना

११. तस्सेवाति इदं कामावचररूपावचरविपाकानं निरवसेसदस्सितपुरेजातदस्सनवसेन वुत्तं, रूपावचरविपाको पन आहारसमुट्ठानस्स न होतीति.

पच्छाजातपच्चयनिद्देसवण्णना निट्ठिता.

१२. आसेवनपच्चयनिद्देसवण्णना

१२. पगुणतरबलवतरभावविसिट्ठन्ति एतेन विपाकाब्याकततो विसेसेति.

आसेवनपच्चयनिद्देसवण्णना निट्ठिता.

१३. कम्मपच्चयनिद्देसवण्णना

१३. चेतनासम्पयुत्तकम्मं अभिज्झादि कम्मपच्चयो न होतीति ‘‘चेतनाकम्ममेवा’’ति आह. सतिपि हि विपाकधम्मधम्मत्ते न चेतनावज्जा एवंसभावाति. अत्तनो फलं उप्पादेतुं समत्थेनाति कम्मस्स समत्थता तस्स कम्मपच्चयभावो वुत्ताति दट्ठब्बा.

पञ्चवोकारेयेव, न अञ्ञत्थाति एतेन कामावचरचेतना एकवोकारे रूपम्पि न जनेतीति दस्सेति.

कम्मपच्चयनिद्देसवण्णना निट्ठिता.

१४. विपाकपच्चयनिद्देसवण्णना

१४. विपाकपच्चयनिद्देसे येसं एकन्तेन विपाको विपाकपच्चयो होति, तेसं वसेन नयदस्सनं कतं. न हि आरुप्पे भूमिद्वयविपाको रूपस्स पच्चयो होति.

विपाकपच्चयनिद्देसवण्णना निट्ठिता.

१५. आहारपच्चयनिद्देसवण्णना

१५. कबळंकरित्वा अज्झोहरितोवाति असितपीतादिवत्थूहि सह अज्झोहरितोवाति वुत्तं होति. पातब्बसायितब्बानिपि हि सभाववसेन कबळायेव होन्तीति.

सेसतिसन्ततिसमुट्ठानस्स अनुपालकोव हुत्वाति एत्थ चित्तसमुट्ठानस्स आहारपच्चयभावो विचारेत्वा गहेतब्बो. न हि चित्तसमुट्ठानो कबळीकारो आहारो नोचित्तसमुट्ठानो तदुभयञ्च चित्तसमुट्ठानकायस्स आहारपच्चयो वुत्तो, तिविधोपि पन सो नोचित्तसमुट्ठानकायस्स वुत्तोति.

आहारपच्चयनिद्देसवण्णना निट्ठिता.

१६. इन्द्रियपच्चयनिद्देसवण्णना

१६. अरूपजीवितिन्द्रियम्पि सङ्गहितन्ति मिस्सकत्ता जीवितिन्द्रियं न सब्बेन सब्बं वज्जितब्बन्ति अधिप्पायो.

अविनिब्भुत्तधम्मानन्ति एत्थ अयं अधिप्पायो – रूपारूपानं अञ्ञमञ्ञं अविनिब्भुत्तवोहारो नत्थीति अरूपानं इन्द्रियपच्चयभूतानि पच्चयन्तरापेक्खानि चक्खादीनि अत्तनो विज्जमानक्खणे अविनिब्भुत्तधम्मानं इन्द्रियपच्चयतं अफरन्तानिपि इन्द्रियपच्चया सियुं. यो पन निरपेक्खो इन्द्रियपच्चयो अविनिब्भुत्तधम्मानं होति, सो अत्तनो विज्जमानक्खणे तेसं इन्द्रियपच्चयतं अफरन्तो नाम नत्थि. यदि च इत्थिन्द्रियपुरिसिन्द्रियानि इन्द्रियपच्चयो लिङ्गादीनं सियुं, अविनिब्भुत्तानं तेसम्पि सियुं. न हि रूपं रूपस्स, अरूपं वा अरूपस्स विनिब्भुत्तस्स इन्द्रियपच्चयो अत्थीति. सति चेवं इत्थिपुरिसिन्द्रियेहि अविनिब्भुत्तत्ता कललादिकाले च लिङ्गादीनि सियुं, येसं तानि इन्द्रियपच्चयतं फरेय्युं, न च फरन्ति. तस्मा न तेहि तानि अविनिब्भुत्तकानि, अविनिब्भुत्तत्ताभावतो च तेसं इन्द्रियपच्चयतं न फरन्ति. अञ्ञेसं पन येहि तानि सहजातानि, तेसं अबीजभावतोयेव न फरन्ति, तस्मा आपन्नविनिब्भुत्तभावानं तेसं लिङ्गादीनं अविनिब्भुत्तानं अञ्ञेसञ्च समानकलापधम्मानं इन्द्रियपच्चयताय अफरणतो तानि इन्द्रियपच्चयो न होन्तीति. येसं बीजभूतानि इत्थिपुरिसिन्द्रियानि, तेसं लिङ्गादीनं अपरमत्थभावतोति केचि, ते पन कललादिकालेपि लिङ्गादीनं तदनुरूपानं अत्थितं इच्छन्ति.

जातिभूमिवसेन वुत्तेसु भेदेसु कुसलजातियं रूपावचरकुसलमेव आरुप्पे ठपेतब्बन्ति ‘‘ठपेत्वा पन रूपावचरकुसलं अवसेसा कुसलाकुसला’’ति वुत्तं. पठमलोकुत्तरं पन दोमनस्सयुत्तञ्च विसुं एका जाति भूमि वा न होतीति आरुप्पे अलब्भमानम्पि न ठपितं. हेतुआदीसुपि ‘‘तथा अपरियापन्नकुसलहेतु, तथा अकुसलहेतू’’तिआदीसु (पट्ठा. अट्ठ. १.१) एस नयो योजेतब्बो.

ठितिक्खणेति इदं रूपजीवितिन्द्रियस्स सहजातपच्चयत्ताभावं सन्धाय वुत्तं. उप्पादक्खणेपि पन तस्स इन्द्रियपच्चयता न सक्का निवारेतुं. वक्खति हि ‘‘अब्याकतं धम्मं पटिच्च…पे… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे… इन्द्रियपच्चयं कम्मपच्चयसदिस’’न्ति (पट्ठा. १.१.६६). न हि असञ्ञसत्तानं इन्द्रियपच्चया उप्पज्जमानस्स रूपस्स रूपजीवितिन्द्रियतो अञ्ञो इन्द्रियपच्चयो अत्थि, पञ्चवोकारे पवत्ते च कटत्तारूपस्स. पटिच्चवारादयो च छ उप्पादक्खणमेव गहेत्वा पवत्ता, एवञ्च कत्वा पच्छाजातपच्चयो एतेसु अनुलोमतो न तिट्ठतीति.

इन्द्रियपच्चयनिद्देसवण्णना निट्ठिता.

१७. झानपच्चयनिद्देसवण्णना

१७. वितक्कविचारपीतिसोमनस्सदोमनस्सुपेक्खाचित्तेकग्गतासङ्खातानीति एत्थ यदिपि सोमनस्सदोमनस्ससङ्खातानि झानङ्गानि नत्थि, सुखदुक्खसङ्खातानि पन सोमनस्सदोमनस्सभूतानेव झानङ्गानि, न कायिकसुखदुक्खभूतानीति इमस्स दस्सनत्थं सोमनस्सदोमनस्सग्गहणं कतं. ननु च ‘‘द्विपञ्चविञ्ञाणवज्जेसू’’ति वचनेनेव कायिकसुखदुक्खानि वज्जितानीति सुखदुक्खग्गहणमेव कत्तब्बन्ति? न, झानङ्गसुखदुक्खानं झानङ्गभावविसेसनतो. ‘‘द्विपञ्चविञ्ञाणवज्जेसु सुखदुक्खुपेक्खाचित्तेकग्गतासङ्खातानी’’ति हि वुत्ते द्विपञ्चविञ्ञाणेसु उपेक्खाचित्तेकग्गताहि सद्धिं कायिकसुखदुक्खानिपि वज्जितानीति एत्तकमेव विञ्ञायति, न पन यानि सुखदुक्खानि झानङ्गानि होन्ति, तेसं झानङ्गभूतो सुखभावो दुक्खभावो च विसेसितो, तस्मा सोमनस्सदोमनस्सभावविसिट्ठोयेव सुखदुक्खभावो सुखदुक्खानं झानङ्गभावोति दस्सनत्थं सोमनस्सदोमनस्सग्गहणं करोति. तेन ‘‘द्विपञ्चविञ्ञाणवज्जेसू’’ति वचनेन वज्जियमानानम्पि सुखदुक्खानं सोमनस्सदोमनस्सभावाभावतो झानङ्गभावाभावोति दस्सितं होति. यथावज्जिता पन सुखदुक्खोपेक्खेकग्गता कस्मा वज्जिताति? यत्थ झानङ्गानि उद्धरीयन्ति चित्तुप्पादकण्डे, तत्थ च झानङ्गन्ति अनुद्धटत्ता. कस्मा पन न उद्धटाति तं दस्सेतुं ‘‘पञ्चन्नं पन विञ्ञाणकायान’’न्तिआदिमाह.

अभिनिपातमत्तत्ताति एतेन आवज्जनसम्पटिच्छनमत्तायपि चिन्तनापवत्तिया अभावं दस्सेति. ‘‘तेसु विज्जमानानिपि उपेक्खासुखदुक्खानी’’ति पोराणपाठो. तत्थ उपेक्खासुखदुक्खेहेव तंसमानलक्खणाय चित्तेकग्गतायपि यथावुत्तेनेव कारणेन अनुद्धटभावो दस्सितोति दट्ठब्बो. पुब्बे पन सत्त अङ्गानि दस्सेन्तेन चत्तारि अङ्गानि वज्जितानीति तेसं वज्जने कारणं दस्सेन्तेन न समानलक्खणेन लेसेन दस्सेतब्बं. अट्ठकथा हेसाति. यदि च लेसेन दस्सेतब्बं, यथावुत्तेसुपि तीसु एकमेव वत्तब्बं सिया, तिण्णं पन वचनेन ततो अञ्ञस्स झानङ्गन्ति उद्धटभावो आपज्जति, यथावुत्तकारणतो अञ्ञेन कारणेन अनुद्धटभावो वा, तस्मा तंदोसपरिहरणत्थं ‘‘उपेक्खाचित्तेकग्गतासुखदुक्खानी’’ति पठन्ति. ये पन ‘‘झानङ्गभूतेहि सोमनस्सादीहि सुखदुक्खेन अविभूतभावेन पाकटताय इन्द्रियकिच्चयुत्तताय च समानानं सुखादीनं झानङ्गन्ति अनुद्धटभावे कारणं वत्तब्बं, न चित्तेकग्गतायाति सा एत्थ न गहिता’’ति वदन्ति, तेसं तं रुचिमत्तं. यदि झानङ्गसमानानं झानङ्गन्ति अनुद्धटभावे कारणं वत्तब्बं, चित्तेकग्गता चेत्थ झानङ्गभूताय विचिकिच्छायुत्तमनोधातुआदीसु चित्तेकग्गताय समानाति तस्सा अनुद्धटभावे कारणं वत्तब्बमेवाति. सेसाहेतुकेसुपि झानङ्गं उद्धटमेव उद्धरणट्ठाने चित्तुप्पादकण्डेति अधिप्पायो.

झानपच्चयनिद्देसवण्णना निट्ठिता.

१८. मग्गपच्चयनिद्देसवण्णना

१८. पञ्ञावितक्को सम्मावाचाकम्मन्ताजीवा वीरियं सति समाधि मिच्छादिट्ठि मिच्छावाचाकम्मन्ताजीवाति इमानि द्वादसङ्गानीति एत्थ दुविधम्पि सङ्कप्पं वीरियं समाधिञ्च वितक्कवीरियसमाधिवचनेहि सङ्गण्हित्वा ‘‘अयमेव खो, आवुसो, अट्ठङ्गिको मिच्छामग्गो अब्रह्मचरियं. सेय्यथिदं – मिच्छादिट्ठि…पे… मिच्छासमाधी’’तिआदीहि (सं. नि. ५.१८) सुत्तवचनेहि मिच्छावाचाकम्मन्ताजीवेसुपि मग्गङ्गवोहारसिद्धितो तेहि सह द्वादसङ्गानि इध लब्भमानानि च अलब्भमानानि च मग्गङ्गवचनसामञ्ञेन सङ्गण्हित्वा वुत्तानि. एवञ्हि सुत्तन्तवोहारोपि दस्सितो होति, एवं पन दस्सेन्तेन ‘‘मग्गपच्चयनिद्देसे मग्गङ्गानी’’ति एवं उद्धरित्वा तस्स पाठगतस्स मग्गङ्गसद्दस्स अत्थभावेन इमानि द्वादसङ्गानि न दस्सेतब्बानि. न हि पाळियं मग्गङ्गसद्दस्स मिच्छावाचाकम्मन्ताजीवोति अत्थो वत्तब्बो. तेहि सम्मावाचादीहि पटिपक्खा चेतनाधम्मा तप्पटिपक्खभावतोयेव ‘‘मिच्छामग्गङ्गानी’’ति सुत्ते वुत्तानि, न पन मग्गपच्चयभावेन. मग्गङ्गानि मग्गपच्चयभूतानि च इध पाळियं ‘‘मग्गङ्गानी’’ति वुत्तानि, न च अञ्ञं उद्धरित्वा अञ्ञस्स अत्थो वत्तब्बो. परियायनिप्परियायमग्गङ्गदस्सनत्थं पन इच्छन्तेन पाळिगतमग्गङ्गसद्दपतिरूपको अञ्ञो मग्गङ्गसद्दो उभयपदत्थो उद्धरितब्बो यथा ‘‘अधिकरणं नाम चत्तारि अधिकरणानी’’ति (पारा. ३८६, ४०५). इध पन ‘‘मग्गपच्चयनिद्देसे मग्गङ्गानी’’ति पाळिगतोयेव मग्गङ्गसद्दो उद्धटो, न च अत्थुद्धरणवसेन दस्सेत्वा अधिप्पेतत्थनियमनं कतं, तस्मा पाळियं मग्गङ्गसद्दस्स मिच्छावाचादीनं अत्थभावो मा होतूति ‘‘सम्मादिट्ठिसङ्कप्पवाचाकम्मन्ताजीववायामसतिसमाधिमिच्छादिट्ठिसङ्कप्पवायामसमाधयोति इमानि द्वादसङ्गानी’’ति पठन्ति. ननु एवं ‘‘अहेतुकचित्तुप्पादवज्जेसू’’ति न वत्तब्बं. न हि तेसु सम्मादिट्ठिआदयो यथावुत्ता सन्ति, ये वज्जेतब्बा सियुन्ति? न, उप्पत्तिट्ठाननियमनत्थत्ता. अहेतुकचित्तुप्पादवज्जेस्वेव एतानि उप्पज्जन्ति, नाहेतुकचित्तुप्पादेसु. तत्थुप्पन्नानि द्वादसङ्गानीति अयञ्हेत्थ अत्थो.

मग्गपच्चयनिद्देसवण्णना निट्ठिता.

२०. विप्पयुत्तपच्चयनिद्देसवण्णना

२०. सम्पयोगासङ्कायअभावतोति एतेन सम्पयोगासङ्कावत्थुभूतो उपकारकभावो विप्पयुत्तपच्चयताति दस्सेति.

विप्पयुत्तपच्चयनिद्देसवण्णना निट्ठिता.

२१. अत्थिपच्चयनिद्देसवण्णना

२१. कुसलादिवसेन पञ्चविधो अत्थिपच्चयो वुत्तो, न निब्बानं. यो हि अत्थिभावाभावेन अनुपकारको अत्थिभावं लभित्वा उपकारको होति, सो अत्थिपच्चयो होति. निब्बानञ्च निब्बानारम्मणानं न अत्तनो अत्थिभावाभावेन अनुपकारकं हुत्वा अत्थिभावलाभेन उपकारकं होति. उप्पादादियुत्तानं वा नत्थिभावोपकारकताविरुद्धो उपकारकभावो अत्थिपच्चयताति न निब्बानं अत्थिपच्चयो.

सति च येसं पच्चया होन्ति, तेहि एकतो पुरेतरं पच्छा च उप्पन्नत्ते सहजातादिपच्चयत्ताभावतो आह ‘‘आहारो इन्द्रियञ्च सहजातादिभेदं न लभती’’ति. तदभावो च एतेसं धम्मसभाववसेन दट्ठब्बो.

अत्थिपच्चयनिद्देसवण्णना निट्ठिता.

२२-२३-२४. नत्थिविगतअविगतपच्चयनिद्देसवण्णना

२२-२३. पच्चयलक्खणमेवहेत्थ नानन्ति एतेन नत्थिविगतपच्चयेसु अत्थिअविगतपच्चयेसु च ब्यञ्जनमत्तेयेव नानत्तं, न अत्थेति इदं यो पच्चयोति अत्थो, तस्मिं नानत्तं नत्थि, ब्यञ्जनसङ्गहिते पच्चयलक्खणमत्तेयेव नानत्तन्ति इममत्थं सन्धाय वुत्तन्ति विञ्ञायति.

नत्थिविगतअविगतपच्चयनिद्देसवण्णना निट्ठिता.

पच्चयनिद्देसवण्णना निट्ठिता.

पच्चयनिद्देसपकिण्णकविनिच्छयकथावण्णना

‘‘लोभदोसमोहाविपाकपच्चयापि न होन्ति, सेसानं सत्तरसन्नं पच्चयानं वसेन पच्चया होन्ती’’तिआदिमपाठो. एत्थ च लोभदोसमोहानं पच्चेकं सत्तरसहि पच्चयेहि पच्चयभावो वुत्तो, सब्बे हेतू सह अग्गहेत्वा एकधम्मस्स अनेकपच्चयभावदस्सनत्थं अमोहादीनं विसुं गहितत्ताति दोसस्सपि सत्तरसहि पच्चयभावो आपज्जति, तथा च सति दोसस्सपि गरुकरणं पाळियं वत्तब्बं सिया. ‘‘अकुसलो पन आरम्मणाधिपति नाम लोभसहगतचित्तुप्पादो वुच्चती’’ति (पट्ठा. अट्ठ. १.४) एत्थापि लोभदोससहगतचित्तुप्पादाति वत्तब्बं सिया, न पन वुत्तं, तस्मा दोसस्स अधिपतिपच्चयतापि निवारेतब्बा. न च ‘‘सेसान’’न्ति वचनेन अधिपतिपच्चयो निवारितो, अथ खो सङ्गहितो पुरेजातादीहि यथावुत्तेहि सेसत्ताति तन्निवारणत्थं दोसं लोभमोहेहि सह अग्गहेत्वा विसुञ्च अग्गहेत्वा ‘‘दोसो अधिपतिपच्चयोपि न होति, सेसानं पच्चयानं वसेन पच्चयो होती’’ति पठन्ति. इमिना नयेनाति एतेन फोट्ठब्बायतनस्स सहजातादिपच्चयभावं, सब्बधम्मानं यथायोगं हेतादिपच्चयभावञ्च दस्सेति. न हि एतं एकपच्चयस्स अनेकपच्चयभावदस्सनन्ति रूपादीनं पकतूपनिस्सयभावो च एतेन दस्सितोति दट्ठब्बो.

चतुन्नं खन्धानं भेदा चक्खुविञ्ञाणधातुआदयोति भेदं अनामसित्वा ते एव गहेत्वा आह ‘‘चतूसु खन्धेसू’’ति. मिच्छावाचाकम्मन्ताजीवा तेहि चेव कम्माहारपच्चयेहि चाति एकूनवीसतिधाति इदमेवं न सक्का वत्तुं. न हि मिच्छावाचादयो मिच्छादिट्ठि विय मग्गपच्चया होन्ति चेतनाय मग्गपच्चयत्ताभावतो. यदि च भवेय्य, पञ्हावारे ‘‘कम्मपच्चया मग्गे तीणी’’ति वत्तब्बं सिया, तस्मा मिच्छावाचादीनं मग्गपच्चयभावो न वत्तब्बो. पट्ठानसंवण्णना हेसा. सेसपच्चयभावो च चेतनाय अनेकपच्चयभाववचनेन वुत्तोयेवाति न इदं पठितब्बन्ति न पठन्ति. ‘‘अहिरिकं…पे… मिद्धं उद्धच्चं विचिकिच्छा’’तिआदिमपाठो, विचिकिच्छा पन अधिपतिपच्चयो न होतीति तं तत्थ अपठित्वा ‘‘विचिकिच्छाइस्सामच्छरियकुक्कुच्चानि ततो अधिपतिपच्चयं अपनेत्वा’’ति एवमेत्थ पठन्ति.

‘‘चत्तारिमहाभूतानि आरम्मण…पे… पुरेजातविप्पयुत्तअत्थिअविगतवसेन दसधा पच्चया होन्ति, पुन तथा हदयवत्थू’’ति पुरिमपाठो, महाभूतानि पन विप्पयुत्तपच्चया न होन्तीति ‘‘पुरेजातअत्थिअविगतवसेन नवधा पच्चया होन्ति, विप्पयुत्तपच्चयं पक्खिपित्वा दसधा वत्थु’’न्ति पठन्ति. एत्तकमेवेत्थ अपुब्बन्ति एतस्मिं पुरेजातपच्चये सहजातनिस्सयेहि अपुब्बं रूपसद्दगन्धरसायतनमत्तमेवाति अत्थो, आरम्मणानि पनेतानि आरम्मणपच्चयधम्मानं अनेकपच्चयभावे वुत्तानीति सब्बातिक्कन्तपच्चयापेक्खा एतेसं अपुब्बता नत्थीति. इन्द्रियादीसु अपुब्बं नत्थीति रूपजीवितिन्द्रियस्सपि अरूपजीवितिन्द्रियतो अपुब्बस्स पच्चयभावस्स अभावं मञ्ञमानेन अपुब्बता न वुत्ता. तस्स पन पुरेजातपच्चयभावतो अपुब्बता. कबळीकाराहारस्स च पुरेजातेन सद्धिं सत्तधा पच्चयभावो योजेतब्बो.

आकारोति मूलादिआकारो. अत्थोति तेनाकारेन उपकारकता. ‘‘येनाकारेना’’ति एतस्स वा अत्थवचनं ‘‘येनत्थेना’’ति. विपाकहेतूसुयेव लब्भतीति एत्थ अमोहविपाकहेतुस्स अधिपतिपच्चयभावो च लोकुत्तरविपाकेयेव लब्भतीति. एवं सब्बत्थ लब्भमानालब्भमानं सल्लक्खेतब्बं. विप्पयुत्तं अपठित्वा ‘‘छहाकारेही’’ति पुरिमपाठो, तं पन पठित्वा ‘‘सत्तहाकारेही’’ति पठन्ति. उक्कट्ठपरिच्छेदो हेत्थ वुच्चति, न च यं आरम्मणं निस्सयो होति, तं विप्पयुत्तं न होतीति.

अनन्तरसमनन्तरेसु यं कम्मपच्चयो होति, तं न आसेवनपच्चयो. यञ्च आसेवनपच्चयो होति, न तं कम्मपच्चयोति दट्ठब्बं. ‘‘पकतूपनिस्सयो पकतूपनिस्सयोवा’’ति वुत्तं , कम्मपच्चयोपि पन सो होति, तस्मा ‘‘कम्मपच्चयो चा’’ति पठन्ति. अयं पनेत्थ अत्थो – पकतूपनिस्सयो येभुय्येन पकतूपनिस्सयोव होति, कोचि पनेत्थ कम्मपच्चयो च होतीति. ‘‘आरम्मणपुरेजाते पनेत्थ इन्द्रियविप्पयुत्तपच्चयता न लब्भती’’ति वुत्तं. तत्थ आरम्मणपुरेजातन्ति यदि कञ्चि आरम्मणभूतं पुरेजातं वुत्तं, आरम्मणभूतस्स वत्थुस्स विप्पयुत्तपच्चयता लब्भतीति सा न लब्भतीति न वत्तब्बा. अथ पन वत्थुपुरेजाततो अञ्ञं वत्थुभावरहितारम्मणमेव ‘‘आरम्मणपुरेजात’’न्ति वुत्तं, तस्स निस्सयपच्चयता न लब्भतीति ‘‘निस्सयिन्द्रियविप्पयुत्तपच्चयता न लब्भती’’ति वत्तब्बं. इतो उत्तरिपीति पुरेजाततो परतोपीति अत्थो, इतो वा इन्द्रियविप्पयुत्ततो निस्सयिन्द्रियविप्पयुत्ततो वा उत्तरि आरम्मणाधिपतिआदि च लब्भमानालब्भमानं वेदितब्बन्ति अत्थो वत्तब्बो. कम्मादीसु पन लब्भमानालब्भमानं न वक्खतीति पुरिमोयेवेत्थ अत्थो अधिप्पेतो.

‘‘कबळीकारो आहारो आहारपच्चयोवा’’ति पुरिमपाठो, अत्थिअविगतपच्चयोपि पन सो होति, तेन ‘‘कबळीकारो आहारो आहारपच्चयत्तं अविजहन्तोव अत्थिअविगतानं वसेन अपरेहिपि द्वीहाकारेहि अनेकपच्चयभावं गच्छती’’ति पठन्ति.

‘‘यथानुरूपं झानपच्चये वुत्तानं दसन्नं हेतुअधिपतीनञ्चाति इमेसं वसेना’’ति पुरिमपाठो, ‘‘यथानुरूपं झानपच्चये वुत्तानं मग्गवज्जानं नवन्नं हेतुअधिपतिझानानञ्चाति इमेसं वसेना’’ति पच्छिमपाठो, तेसु विचारेत्वा युत्तो गहेतब्बो.

समनन्तरनिरुद्धताय आरम्मणभावेन च सदिसो पच्चयभावो पच्चयसभागता, विरुद्धपच्चयता पच्चयविसभागता. ‘‘इमिना उपायेना’’ति वचनतो हेतुआदीनं सहजातानं सहजातभावेन सभागता, सहजातासहजातानं हेतुआरम्मणादीनं अञ्ञमञ्ञविसभागताति एवमादिना उपायेन सभागता विसभागता योजेतब्बा.

जनकायेव, न अजनकाति जनकभावप्पधानायेव हुत्वा पच्चया होन्ति, न उपत्थम्भकभावप्पधानाति अत्थो दट्ठब्बो. येसं हेतुआदयो पच्चया होन्ति, ते तेहि विना नेव उप्पज्जन्ति, न च पवत्तन्तीति तेसं उभयप्पधानता वुत्ता. न हि ते अनन्तरादयो विय जननेनेव पवत्तिं करोन्तीति.

सब्बेसं ठानं कारणभावो सब्बट्ठानं, तं एतेसं अत्थीति सब्बट्ठानिका. उपनिस्सयं भिन्दन्तेन तयोपि उपनिस्सया वत्तब्बा, अभिन्दित्वा वा उपनिस्सयग्गहणमेव कातब्बं. तत्थ भिन्दनं पकतूपनिस्सयस्स रूपानं पच्चयत्ताभावदस्सनत्थं, आरम्मणानन्तरूपनिस्सयानं पन पुब्बे आरम्मणाधिपतिअनन्तरग्गहणेहि गहितत्ता तेसु एकदेसेन अनन्तरूपनिस्सयेन इतरम्पि दस्सेतीति दट्ठब्बं. पुरेजातपच्छाजातापि असब्बट्ठानिका अरूपरूपानञ्ञेव यथाक्कमेन पच्चयभावतोति एत्थ पुरेजातपच्चयो अनन्तरादीसु एव वत्तब्बो तंसमानगतिकत्ता, न च युगळभावो पच्छाजातेन सह कथने कारणं असब्बट्ठानिकदस्सनमत्तस्स अधिप्पेतत्ताति तं तत्थ पठित्वा ‘‘पच्छाजातोपि असब्बट्ठानिको रूपानंयेव पच्चयभावतो’’ति पठन्ति.

पच्चयनिद्देसपकिण्णकविनिच्छयकथावण्णना निट्ठिता.

पुच्छावारो

१. पच्चयानुलोमवण्णना

एकेकं तिकदुकन्ति एकेकं तिकं दुकञ्चाति अत्थो, न तिकदुकन्ति.

पच्चया चेवाति ये कुसलादिधम्मे पटिच्चाति वुत्ता, ते पटिच्चत्थं फरन्ता कुसलादिपच्चया चेवाति अत्थो. तेनेवाह ‘‘ते च खो सहजातावा’’ति. येहि पन हेतादिपच्चयेहि उप्पत्ति वुत्ता, ते सहजातापि होन्ति असहजातापीति. एत्थ पटिच्चसहजातवारेहि समानत्थेहि पटिच्चसहजाताभिधानेहि समानत्थं बोधेन्तेन भगवता पच्छिमवारेन पुरिमवारो, पुरिमवारेन च पच्छिमवारो च बोधितोति वेदितब्बो. एस नयो पच्चयनिस्सयवारेसु संसट्ठसम्पयुत्तवारेसु च, एवञ्च निरुत्तिकोसल्लं जनितं होतीति.

‘‘ते ते पन पञ्हे उद्धरित्वा पुन कुसलो हेतु हेतुसम्पयुत्तकानं धम्मान’’न्ति लिखितं. ‘‘कुसला हेतू सम्पयुत्तकानं खन्धान’’न्ति (पट्ठा. १.१.४०१) पञ्हावारपाठोति पमादलेखा एसाति पाळियं आगतपाठमेव पठन्ति. पुरिमवारेसु सहजातनिस्सयसम्पयुत्तपच्चयभावेहि कुसलादिधम्मे नियमेत्वा तस्मिं नियमे कुसलादीनं हेतुपच्चयादीहि उप्पत्तिं पुच्छित्वा विस्सज्जनं कतं, न तत्थ ‘‘इमे नाम ते धम्मा हेतादिपच्चयभूता’’ति विञ्ञायन्ति, तस्मा तत्थ ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया’’ति (पट्ठा. १.१.२५) एवमादीहि सङ्गहिते पटिच्चत्थादिफरणकभावे हेतादिपच्चयपच्चयुप्पन्नेसु हेतादिपच्चयानं निच्छयाभावतो पञ्हा निज्जटा निग्गुम्बा च कत्वा न विभत्ता, इध पन ‘‘सिया कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो’’ति एवमादीहि सङ्गहिता हेतादिपच्चयभूता कुसलादयो पच्चयुप्पन्ना च निच्छिता, न कोचि पुच्छासङ्गहितो अत्थो अनिच्छितो नाम अत्थीति आह ‘‘सब्बेपि ते पञ्हा निज्जटा निग्गुम्बा च कत्वा विभत्ता’’ति. पञ्हा पन उद्धरित्वा विस्सज्जनं सब्बत्थ समानन्ति न तं सन्धाय निज्जटता वुत्ताति दट्ठब्बा.

उप्पत्तिया पञ्ञापितत्ताति पुच्छामत्तेनेव उप्पत्तिया ठपितत्ता पकासितत्ता, नानप्पकारेहि वा ञापितत्ताति अत्थो.

२५-३४. परिकप्पपुच्छाति विधिपुच्छा. किं सियाति एसो विधि किं अत्थीति अत्थो. किं सिया, अथ न सियाति सम्पुच्छनं वा परिकप्पपुच्छाति वदति. किमिदं सम्पुच्छनं नाम? समेच्च पुच्छनं, ‘‘किं सुत्तन्तं परियापुणेय्य, अथ अभिधम्म’’न्ति अञ्ञेन सह सम्पधारणन्ति अत्थो. यो कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया, सो कुसलं धम्मं पटिच्च सियाति एतस्मिं अत्थे सति पच्छाजातविपाकपच्चयेसुपि सब्बपुच्छानं पवत्तितो ‘‘यो कुसलो धम्मो उप्पज्जेय्य पच्छाजातपच्चया विपाकपच्चया, सो कुसलं धम्मं पटिच्च सिया’’ति अयमत्थो विञ्ञायेय्य, तथा च सति पच्छाजातपच्चया विपाकपच्चयाति उप्पज्जमानं निद्धारेत्वा तस्स कुसलं धम्मं पटिच्च भवनस्स पुच्छनतो कुसलानं तेहि पच्चयेहि उप्पत्ति अनुञ्ञाताति आपज्जति, न च तंतंपच्चया उप्पज्जमानानं कुसलादीनं कुसलादिधम्मे पटिच्च भवनमत्थिता एत्थ पुच्छिता, अथ खो उप्पत्ति, एवञ्च कत्वा विस्सज्जने ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जती’’ति उप्पत्तियेव विस्सज्जिताति, तस्मा अयमत्थो सदोसोति ‘‘अथ वा’’ति अत्थन्तरवचनं वुत्तं.

तत्थ ‘‘कुसलो धम्मो उप्पज्जेय्या’’ति उप्पत्तिं अनुजानित्वा ‘‘हेतुपच्चया सिया एत’’न्ति तस्सा हेतुपच्चया भवनपुच्छनं, ‘‘उप्पज्जेय्य हेतुपच्चया’’ति हेतुपच्चया उप्पत्तिं अनुजानित्वा तस्सा ‘‘सिया एत’’न्ति भवनपुच्छनञ्च न युत्तं. अनुञ्ञातञ्हि निच्छितमेवाति. तस्मा अननुजानित्वा ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया’’ति एवं यथावुत्तं उप्पज्जनं किं सियाति पुच्छतीति दट्ठब्बं. उप्पज्जेय्याति वा इदम्पि सम्पुच्छनमेव, कुसलं धम्मं पटिच्च कुसलो धम्मो किं उप्पज्जेय्य हेतुपच्चयाति अत्थो. सियाति यथापुच्छितस्सेव उप्पज्जनस्स सम्भवं पुच्छति ‘‘किं एवं उप्पज्जनं सिया सम्भवेय्या’’ति, अयं नयो सियासद्दस्स पच्छायोजने. यथाठानेयेव पन ठिता ‘‘सिया’’ति एसा सामञ्ञपुच्छा, ताय पन पुच्छाय ‘‘इदं नाम पुच्छित’’न्ति न विञ्ञायतीति तस्सायेव पुच्छाय विसेसनत्थं ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया’’ति पुच्छति, एवं विसेसितब्बविसेसनभावेन द्वेपि पुच्छा एकायेव पुच्छाति दट्ठब्बा.

गमनुस्सुक्कवचनन्ति गमनस्स समानकत्तुकपच्छिमकालकिरियापेक्खवचनन्ति अत्थो. यदिपि पटिगमनुप्पत्तीनं पुरिमपच्छिमकालता नत्थि, पच्चयपच्चयुप्पन्नानं पन सहजातानम्पि पच्चयपच्चयुप्पन्नभावेन गहणं पुरिमपच्छिमभावेनेव होतीति गहणप्पवत्तिआकारवसेन पच्चयायत्तताअत्तपटिलाभसङ्खातानं पटिगमनुप्पत्तिकिरियानम्पि पुरिमपच्छिमकालवोहारो होतीति दट्ठब्बो. गमनं वा उप्पत्ति एवाति गच्छन्तस्स पटिगमनं उप्पज्जन्तस्स पटिउप्पज्जनं समानकिरिया. पटिकरणञ्हि पटिसद्दत्थोति. तस्मा ‘‘कुसलं धम्म’’न्ति उपयोगनिद्दिट्ठं पच्चयं उप्पज्जमानं पटिच्च तदायत्तुप्पत्तिया पटिगन्त्वाति अयमेत्थ अत्थो, तेन पटिच्चाति सहजातपच्चयं कत्वाति वुत्तं होति. सहजातपच्चयकरणञ्हि उप्पज्जमानाभिमुखउप्पज्जमानं पटिगमनं, तं कत्वाति पटिच्चसद्दस्स अत्थोति.

३५-३८. तासु पाळियं द्वेयेव दस्सिताति हेतारम्मणदुके द्विन्नं पुच्छानं दस्सितत्ता वुत्तं. एत्थ च एकमूलकादिभावो पुच्छानं वुत्तोति वेदितब्बो, पच्चयानं पन वसेन सब्बपठमो पच्चयन्तरेन अवोमिस्सकत्ता सुद्धिकनयो, दुतियो आरम्मणादीसु एकेकस्स हेतु एव एकमूलकन्ति कत्वा एकमूलकनयो. एवं हेतारम्मणदुकादीनं अधिपतिआदीनं मूलभावतो दुकमूलकादयो नया वेदितब्बा. तेवीसतिमूलकनयो च ततो परं मूलस्स अभावतो ‘‘सब्बमूलक’’न्ति पाळियं वुत्तो. तत्थ नपुंसकनिद्देसेन एक…पे… सब्बमूलकं पच्चयगमनं पाळिगमनं वाति विञ्ञायति, एक…पे… सब्बमूलकं नयं असम्मुय्हन्तेनाति उपयोगो वा , इध च सब्बमूलकन्ति च तेवीसतिमूलकस्सेव वुत्तत्ता पच्चनीये वक्खति ‘‘यथा अनुलोमे एकेकस्स पदस्स एकमूलकं…पे… याव तेवीसतिमूलकं, एवं पच्चनीयेपि वित्थारेतब्ब’’न्ति (पट्ठा. अट्ठ. १.४२-४४).

३९-४०. ‘‘आरम्मणपच्चया हेतुपच्चयाति एत्तावता आरम्मणपच्चयं आदिं कत्वा हेतुपच्चयपरियोसानो एकमूलकनयो दस्सितो’’ति वुत्तं, एवं सति विनये विय चक्कबन्धनवसेन पाळिगति आपज्जति, न हेट्ठिमसोधनवसेन. हेट्ठिमसोधनवसेन च इध अभिधम्मे पाळि गता, एवञ्च कत्वा विस्सज्जने ‘‘आरम्मणपच्चया हेतुया तीणि, अधिपतिपच्चया तीणि, अधिपतिपच्चया हेतुया नव, आरम्मणे तीणी’’तिआदिना हेट्ठिमं सोधेत्वाव पाळि पवत्ता. यो चेत्थ ‘‘एकमूलकनयो’’ति वुत्तो, सो सुद्धिकनयोव. सो च विसेसाभावतो आरम्मणमूलकादीसु न लब्भति. न हि आरम्मणादीसु तस्मिं तस्मिं आदिम्हि ठपितेपि पच्चयन्तरेन सम्बन्धाभावेन आदिम्हि वुत्तसुद्धिकतो विसेसत्थो लब्भति, तेनेव विस्सज्जनेपि आरम्मणमूलकादीसु सुद्धिकनयो न दस्सितोति, तस्मा ‘‘आरम्मणपच्चया हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया…पे… आरम्मणपच्चया अविगतपच्चया’’ति (पट्ठा. १.१.३९) अयं हेट्ठिमसोधनवसेन एकस्मिं आरम्मणपच्चये हेतुपच्चयादिके योजेत्वा वुत्तो एकमूलकनयो दट्ठब्बो. ‘‘आरम्मणपच्चया…पे… अविगतपच्चया’’ति वा एकमूलकेसु अनन्तरपच्चयस्स मूलकं आरम्मणं दस्सेत्वा एकमूलकादीनि संखिपित्वा सब्बमूलकस्सावसानेन अविगतपच्चयेन निट्ठापितन्ति दट्ठब्बं. अधिपतिपच्चया अनन्तरपच्चया समनन्तरपच्चया सहजातपच्चया अञ्ञमञ्ञपच्चयाति इदं मूलमेव दस्सेत्वा एकमूलकादीनं संखिपनं दट्ठब्बं, न सुद्धिकदस्सनं, नापि सब्बमूलके कतिपयपच्चयदस्सनं.

४१. ततो निस्सयादीनि मूलानिपि संखिपित्वा अविगतमूलकनयं दस्सेतुं ‘‘अविगतपच्चया हेतुपच्चया’’तिआदि आरद्धं. एतस्मिञ्च सुद्धिकस्स अदस्सनेन आरम्मणमूलकादीसु विसुं विसुं सुद्धिकनयो न लब्भतीति ञापितो होति. न हि आदि कत्थचि संखेपन्तरगतो होति. आदिअन्तेहि मज्झिमानं दस्सनञ्हि सङ्खेपो, आदितो पभुति कतिचि वत्वा गतिदस्सनं वाति. दुतियचतुक्कं वत्वा ‘‘विगतपच्चया’’ति पदं उद्धरित्वा ठपितं . तेन ओसानचतुक्कं दस्सेति. ततियचतुक्कतो पभुति वा पञ्चकमूलानि संखिपित्वा सब्बमूलकस्स अवसानेन निट्ठपेति.

एत्थ च दुकमूलकादीसु यथा हेतुआरम्मणदुकेन सद्धिं अवसेसा पच्चया योजिता, हेतारम्मणाधिपतितिकादीहि च अवसेसावसेसा, एवं हेतुअधिपतिदुकादीहि हेतुअधिपतिअनन्तरतिकादीहि च अवसेसावसेसा योजेतब्बा सियुं. यदि च सब्बेसं पच्चयानं मूलभावेन योजितत्ता हेतुमूलके हेतुअधिपतिआदिदुकानं अधिपतिमूलकादीसु अधिपतिहेतुआदिदुकेहि विसेसो नत्थि. ते एव हि पच्चया उप्पटिपाटिया वुत्ता, तथापि आरम्मणमूलकादीसु आरम्मणाधिपतिदुकादीनं अवसेसावसेसेहि, हेतुमूलके च हेतुअधिपतिअनन्तरतिकादीनं अवसेसावसेसेहि योजने अत्थि विसेसोति. यस्मा पन एवं योजियमानेसुपि सुखग्गहणं न होति, न च यथावुत्ताय योजनाय सब्बा सा योजना पञ्ञवता न सक्का विञ्ञातुं, तस्मा तथा अयोजेत्वा अनुपुब्बेनेव योजना कताति दट्ठब्बा. धम्मानं देसनाविधाने हि भगवाव पमाणन्ति. गणनागाथा आदिमपाठे काचि विरुद्धा, तस्मा सुट्ठु गणेत्वा गहेतब्बा.

‘‘द्वावीसतिया तिकेसु एकेकं तिकं दुकानं सतेन सतेन सद्धिं योजेत्वा’’ति वुत्तं, तं दुकतिकपट्ठाने केसञ्चि पोत्थकानं वसेन वुत्तं. केसुचि पन एकेको दुको द्वावीसतिया द्वावीसतिया तिकेहि योजितो, तञ्च गमनं युत्तं. न हि तत्थ तिकस्स योजना अत्थि, अथ खो तिकानं एकेकेन पदेन दुकस्साति. तत्थ छसट्ठिया तिकपदेसु एकेकेन संसन्दित्वा छसट्ठि हेतुदुका, तथा सहेतुकदुकादयो चाति दुकानं छसताधिकानि छसहस्सानि होन्ति. तेसु एकेकस्मिं पटिच्चवारादयो सत्त वारा नया पुच्छा च सब्बा दुकपट्ठाने हेतुदुकेन समाना.

‘‘दुकसते एकेकं दुकं द्वावीसतिया तिकेहि सद्धिं योजेत्वा’’ति च वुत्तं, तम्पि तिकदुकपट्ठाने केसञ्चि पोत्थकानं वसेन वुत्तं. वुत्तनयेन पन युत्तगमनेसु एकेको तिको दुकसतेन योजितो. तत्थ हेतुपदं पक्खिपित्वा वुत्तो एको कुसलत्तिको, तथा नहेतुपदं…पे… अरणपदन्ति कुसलत्तिकानं द्वे सतानि होन्ति, तथा वेदनात्तिकादीनम्पीति सब्बेसं चतुसताधिकानि चत्तारि सहस्सानि होन्ति. तेसु एकेकस्मिं वारनयपुच्छा तिकपट्ठाने कुसलत्तिकेन समाना.

‘‘छअनुलोमम्हि नया सुगम्भीरा’’ति वचनतो पनाति एतेन इदं दस्सेति – ‘‘अनुलोमम्ही’’ति ‘‘तिकादयो छनया’’ति च अविसेसेन वुत्तत्ता पटिच्चवारादिवसेन सत्तविधम्पि अनुलोमं सह गहेत्वा ‘‘छ अनुलोमम्ही’’ति वुत्तं, अनुलोमादिवसेन चतुब्बिधं तिकपट्ठानं सह गहेत्वा ‘‘तिकञ्च पट्ठानवर’’न्ति, तथा चतुब्बिधानि दुकपट्ठानादीनि सह गहेत्वा ‘‘दुकुत्तम’’न्तिआदिं वत्वा ‘‘छ नया सुगम्भीरा’’ति वुत्तन्ति इममत्थं गहेत्वा इमस्मिं पच्चयानुलोमे सत्तप्पभेदे छपि एते पट्ठाना पट्ठाननया चतुप्पभेदा पुच्छावसेन उद्धरितब्बाति. एवञ्हि सब्बस्मिं पट्ठाने सब्बो पच्चयानुलोमो दस्सितो होतीति. पच्चनीयगाथादीसुपि एसेव नयो. एत्थ च दुकतिकपट्ठानादीसु विसेसितब्बेहि तिकेहि पट्ठानं तिकपट्ठानं. दुकानं तिकपट्ठानं दुकतिकपट्ठानं. दुकविसेसिता वा तिका दुकतिका, दुकतिकानं पट्ठानं दुकतिकपट्ठानन्ति इमिना नयेन वचनत्थो वेदितब्बो. दुकादिविसेसितस्स चेत्थ तिकादिपदस्स दुकादिभावो दट्ठब्बो. दुकपट्ठानमेव हि तिकपदसंसन्दनवसेन दुकपदसंसन्दनवसेन च पवत्तं दुकतिकपट्ठानं दुकदुकपट्ठानञ्च, तथा तिकपट्ठानमेव दुकपदसंसन्दनवसेन तिकपदसंसन्दनवसेन च पवत्तं तिकदुकपट्ठानं तिकतिकपट्ठानञ्चाति.

पच्चयानुलोमवण्णना निट्ठिता.

२. पच्चयपच्चनीयवण्णना

४२-४४. तेवीसतिमूलकन्ति इदञ्चेत्थ दुमूलकंयेव सन्धाय वुत्तन्ति इदं दुकमूलके पुच्छानं मूलभूता तेवीसति दुका सम्भवन्तीति तस्स ‘‘तेवीसतिमूलक’’न्ति नामं कत्वा याव यत्तको पभेदो अत्थि, ताव तत्तकं तेवीसतिमूलकं यथानुलोमे वित्थारितं. एवं पच्चनीयेपि वित्थारेतब्बन्ति दुकमूलकेन तिकमूलकादीसु नयं दस्सेतीति इमिना अधिप्पायेन वुत्तं सिया. यदि पन याव तेवीसतिमं मूलं यथा वित्थारितन्ति अयमत्थो अधिप्पेतो, ‘‘याव तेवीसतिमं मूल’’न्त्वेव पाठेन भवितब्बं सिया. न हि ‘‘तेवीसतिमूलक’’न्ति एतस्स ब्यञ्जनस्स तेवीसतिमं मूलकन्ति अयमत्थो सम्भवति. यथा अनुलोमे ‘‘एकेकपदस्सा’’तिआदिना पन एकमूलादिसब्बमूलकपरियोसानं तत्थ नयदस्सनवसेन दस्सितं एकेकस्स पदस्स वित्थारं दस्सेतीति सब्बमूलकमेव चेत्थ ‘‘तेवीसतिमूलक’’न्ति वुत्तन्ति वेदितब्बं. तञ्हि तेवीसतिया पच्चयानं अवसेसस्स पच्चयस्स मूलभावतो ‘‘तेवीसतिमूलक’’न्ति च ततो परं मूलस्स अञ्ञस्स अभावतो ‘‘सब्बमूलक’’न्ति च वुच्चति.

पच्चयपच्चनीयवण्णना निट्ठिता.

३. अनुलोमपच्चनीयवण्णना

४५-४८. अनुलोमे वुत्तेसु सब्बेसु एकमूलकादीसु एकेकं पदं परिहापेत्वाति तत्थ एकमूलके चतुवीसति पच्चयपदानि इध एकमूलके तेवीसति, एको पन पच्चयो मूलभावेन ठितो अपुब्बताभावतो अगणनूपगो. तत्थ दुमूलके तेवीसति पच्चयपदानि गणनूपगानि, इध दुमूलके द्वावीसतीति एवं परिहापेत्वाति अत्थो.

अनुलोमतो ठितस्स पच्चनीयतो अलब्भमानानं सुद्धिकपच्चयानञ्च अलब्भमानतं सन्धाय ‘‘लब्भमानपदान’’न्ति वुत्तं. न हि अञ्ञथा पुच्छावसेन कोचि पच्चयो अलब्भमानो नाम अत्थीति. विस्सज्जनावसेनेव वा पवत्तं अनुलोमपच्चनीयदेसनं सन्धाय ‘‘लब्भमानपदान’’न्ति वुत्तं.

अनुलोमपच्चनीयवण्णना निट्ठिता.

पुच्छावारवण्णना निट्ठिता.

१. कुसलत्तिकं

१. पटिच्चवारवण्णना

१. पच्चयानुलोमं

(१) विभङ्गवारो

५३. याकुसलत्तिके लभन्ति, न तायेव वेदनात्तिकादीसूति तिकपदनानत्तमत्तेन विना मूलावसानवसेन सदिसतं सन्धाय ‘‘नतायेवा’’ति वुत्तं, न च केवलं तिकन्तरेयेव, कुसलत्तिकेपि पन या पटिच्चवारे लभन्ति, न तायेव पच्चयवारादीसूति सब्बपुच्छासमाहरणं इध कत्तब्बमेव. धम्मानुलोमपच्चनीये च तिकपट्ठाने वितक्कत्तिकपीतित्तिकानं विस्सज्जने सब्बापेता विस्सज्जनं लभन्तीति एत्थ पीतित्तिकग्गहणं न कातब्बं. न हि तत्थ एकूनपञ्ञास पुच्छा विस्सज्जनं लभन्तीति.

तेन सद्धिन्ति तेन सहजातपच्चयभूतेन सद्धिन्ति अत्थो दट्ठब्बो. ‘‘याव निरोधगमना उद्धं पज्जती’’ति च ‘‘उप्पादादयो वा पापुणाती’’ति च वचनेहि खणत्तयसमङ्गी उप्पज्जतीति वुच्चतीति अनुञ्ञातं विय होति, उप्पादक्खणसमङ्गीयेव पन एवं वुत्तोति दट्ठब्बो.

यस्मा पन एको खन्धो एकस्सातिआदि इध कुसलवचनेन गहिते खन्धे सन्धाय वुत्तं. वेदनात्तिकादीसु पन एकं खन्धं पटिच्च द्विन्नं, द्वे पटिच्च एकस्सपि, हेतुदुकादीसु च सङ्खारक्खन्धेकदेसं पटिच्च सङ्खारक्खन्धेकदेसस्सपि उप्पत्ति वुत्ताति सह उप्पज्जमानानं सब्बेसं धम्मानं पच्चयो होन्तो एकेकस्सपि दुकतिकादिभेदानञ्च पच्चयो नाम होतियेव, तथा दुकादिभेदानञ्चाति.

‘‘रूपेन सद्धिं अनुप्पत्तितो आरुप्पविपाकञ्च न गहेतब्ब’’न्ति वुत्तं, तं पन न सब्बस्मिं एतस्मिं वचने गहेतब्बं, अथ खो ‘‘चित्तसमुट्ठानञ्च रूप’’न्ति एत्थेव. न केवलञ्च आरुप्पविपाकोव, अथ खो लोकुत्तरविपाककिरियाब्याकतम्पि आरुप्पे उप्पज्जमानं एत्थ न गहेतब्बं. ‘‘विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा’’ति एत्थ पन न किञ्चि रूपेन विना सह वा उप्पज्जमानं सहेतुकं विपाककिरियाब्याकतं अग्गहितं नाम अत्थि. तत्थ पन यं रूपेन सह उप्पज्जति, तस्स पच्चयुप्पन्नविसेसं दस्सेतुं ‘‘चित्तसमुट्ठानञ्च रूप’’न्ति वुत्तं.

‘‘वत्थुं पटिच्च खन्धा’’ति एत्तके वत्तब्बे पच्चयभूतस्स वत्थुस्स ‘‘कटत्ता च रूप’’न्ति एतस्मिं सामञ्ञवचने पच्चयुप्पन्नभावेन अग्गहिततापत्तिं निवारेतुं ‘‘खन्धे पटिच्च वत्थू’’ति वुत्तं. खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धाति वा वत्थुखन्धानं अञ्ञमञ्ञपच्चयभूतानं पच्चयभावविसेसदस्सनत्थं अञ्ञमञ्ञापेक्खं वचनद्वयं वुत्तं सामञ्ञेन गहितम्पि विसुं उद्धटं.

महाभूतेपिपटिच्च उप्पत्तिदस्सनत्तन्ति यं चित्तसमुट्ठानरूपं कटत्तारूपञ्च उपादारूपं उपादारूपग्गहणेन विना ‘‘खन्धे पटिच्च उप्पज्जती’’ति वुत्तं, तस्स महाभूतेपि पटिच्च उप्पत्तिदस्सनत्थन्ति अत्थो. एतस्मिं पन दस्सने खन्धपच्चयसहितासहितञ्च सब्बं उपादारूपं इतो परेसु सहजातपच्चयादीसु सङ्गहितन्ति इममत्थं सन्धाय ‘‘कटत्तारूपं पटिसन्धियम्पी’’ति पि-सद्दो वुत्तोति दट्ठब्बो.

महाभूते पटिच्च उपादारूपन्ति वुत्तनयेनाति ‘‘महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति एत्थ अत्थतो अयं नयो वुत्तोति सन्धायाह.

५४. रूपमिस्सका पहायाति यासु पुच्छासु रूपेन विना पच्चयुप्पन्नं न लब्भति, अथ खो रूपमिस्सकमेव लब्भति, ता पहायाति अधिप्पायो.

५७. ‘‘तिण्णं सन्निपाता गब्भस्स अवक्कन्ति होती’’ति वचनतोति गब्भसेय्यकपटिसन्धिया पञ्चक्खन्धसब्भावेन ताय समानलक्खणा सब्बापि पञ्चवोकारपटिसन्धि ओक्कन्तिनामकाति साधेति. परिपुण्णधम्मानं विस्सज्जनं एत्थ अत्थीति परिपुण्णविस्सज्जना.

एत्थ च ‘‘एकं महाभूतं पटिच्च तयो…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति (पट्ठा. १.१.५३) एत्तावता पञ्चवोकारे सब्बं चित्तकम्मसमुट्ठानरूपं दस्सितं. अवसेसं पन दस्सेतुं ‘‘बाहिर’’न्तिआदि वुत्तं. तत्थ बाहिरन्ति एतेन अनिन्द्रियबद्धरूपं दस्सेति, पुन आहारसमुट्ठानं उतुसमुट्ठानन्ति एतेहि सब्बं इन्द्रियबद्धं आहारउतुसमुट्ठानरूपं. तत्थ ‘‘उतुसमुट्ठानं एक’’न्तिआदिना असञ्ञसत्तानम्पि उतुसमुट्ठानं वुत्तमेवाति दट्ठब्बं. न हि तत्थ तस्स वज्जने कारणं अत्थीति. आदिम्हि पन ‘‘एकं महाभूतं पटिच्चा’’तिआदि अविसेसवचनं सहजातं अरूपम्पि पच्चयं हेतादिके च पच्चये बहुतरे लभन्तं चित्तसमुट्ठानकटत्तारूपद्वयं सह सङ्गण्हित्वा वुत्तं, एवञ्च कत्वा तस्स परियोसाने ‘‘महाभूते पटिच्च चित्तसमुट्ठानरूपं कटत्तारूपं उपादारूप’’न्ति वुत्तं, तस्मा तत्थ कटत्तारूपं चित्तसमुट्ठानसम्बन्धं तंसमानगतिकं पञ्चवोकारे वत्तमानमेव गहितन्ति अग्गहितं कटत्तारूपं दस्सेतुं ‘‘असञ्ञसत्तानं एकं महाभूतं पटिच्चा’’तिआदि वुत्तं, तस्मा उपादारूपं इधपि कम्मपच्चयविभङ्गे विय ‘‘महाभूते पटिच्च कटत्तारूपं उपादारूप’’न्ति (पट्ठा. १.१.६३) कटत्तारूपभावविसिट्ठं उपादारूपं गहितन्ति दट्ठब्बं. न हि वुत्तस्स उतुसमुट्ठानस्स पुनवचने पयोजनं अत्थीति.

कस्मा पन यथा बाहिरादीसु ‘‘महाभूते पटिच्च उपादारूप’’न्ति अविसेसेत्वा उपादारूपं वुत्तं, एवं अवत्वा चित्तकम्मजउपादारूपानि ‘‘चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति हेतुपच्चयादीसु सह ‘‘चित्तसमुट्ठानं रूपं उपादारूपं असञ्ञसत्तानं…पे… कटत्तारूपं उपादारूप’’न्ति अधिपतिपच्चयादीसु विसुं चित्तसमुट्ठानरूपभावकटत्तारूपभावेहि विसेसेत्वाव वुत्तानीति? तत्थ बाहिरग्गहणादीहि विय एत्थ महाभूतानं केनचि अविसेसितत्ता. अपिच इद्धिचित्तनिब्बत्तानं कम्मपच्चयानञ्च इट्ठानिट्ठानं बाहिररूपायतनादीनं चित्तं कम्मञ्च हेतादीसु न कोचि पच्चयो, आहारउतुसमुट्ठानानं पन चित्तं पच्छाजातभावेन उपत्थम्भकमेव, न जनकं, महाभूतानेव पन तेसं सहजातादिभावेन जनकानि, तस्मा सतिपि चित्तेन कम्मेन च विना अभावे हेतादिपच्चयभूतेहि अरूपेहि उप्पज्जमानानि चित्तसमुट्ठानरूपकटत्तारूपभूतानेव उपादारूपानि होन्ति, न अञ्ञानीति इमं विसेसं दस्सेतुं चित्तकम्मजेस्वेव उपादारूपेसु विसेसनं कतं. अञ्ञानि वा समानजातिकेन रूपेन समुट्ठानानि पाकटविसेसनानेवाति न विसेसनं अरहन्ति, एतानि पन असमानजातिकेहि अरूपेहि समुट्ठितानि विसेसनं अरहन्तीति विसेसितानीति वेदितब्बानि. यथा वा चित्तकम्मानि चित्तकम्मसमुट्ठानानं सविसेसेन पच्चयभावेन पच्चया होन्ति सहजातादिपच्चयभावतो मूलकरणभावतो च, न एवं उतुआहारा तंसमुट्ठानानन्ति चित्तकम्मजानेव विसुं विसेसनं अरहन्ति. इतरानि पन महाभूतविसेसेनेव विसेसितानि, इध उपादारूपविसेसनेन महाभूतानि विय. न हि अञ्ञतरविसेसनं उभयविसेसनं न होतीति.

५८. अञ्ञमञ्ञपच्चये खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धाति खन्धवत्थूनं अञ्ञमञ्ञपच्चयतादस्सनेन पुब्बे विसुं पच्चयभावेन दस्सितानं खन्धानं एकतो पच्चयभावो दस्सितो होतीति इमिना अधिप्पायेनाह ‘‘चतुन्नम्पि खन्धानं एकतो वत्थुना अञ्ञमञ्ञपच्चयतं दस्सेतुं वुत्त’’न्ति. ‘‘खन्धे पटिच्च वत्थू’’ति इदं पन चतुन्नम्पि खन्धानं एकतो पटिच्चत्थफरणतादस्सनत्थं, ‘‘वत्थुं पटिच्च खन्धा’’ति वत्थुस्स. न केवलञ्च खन्धानं इधेव, हेतुपच्चयादीसुपि अयमेव नयो. तत्थ सब्बेसं खन्धानं विसुं पटिच्चत्थफरणतं दस्सेत्वा पुन ‘‘वत्थुं पटिच्च खन्धा’’ति वत्थुस्सपि दस्सिताय ‘‘एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा’’तिआदिना खन्धवत्थूनञ्च दस्सितायेव होतीति दट्ठब्बा.

कस्मा पनेत्थ ‘‘कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया, कुसले खन्धे पटिच्च चित्तसमुट्ठाना महाभूता’’ति एवमादि न वुत्तं, ननु यदेव पटिच्चत्थं फरति, न तेनेव अञ्ञमञ्ञपच्चयेन भवितब्बं हेतुपच्चयादीहि विय. न हि यं ‘‘एकं तयो द्वे च खन्धे पटिच्चा’’ति वुत्तं, ते हेतुपच्चयभूता एव होन्ति. एस नयो आरम्मणपच्चयादीसुपि. पच्चयवारे च ‘‘अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया’’ति (पट्ठा. १.१.२५६) वुत्तं, न वत्थु कुसलानं अञ्ञमञ्ञपच्चयो होति, अथ च पन तंपच्चया खन्धानं अञ्ञमञ्ञपच्चया उप्पत्ति वुत्ता एव. यदिपि कुसला खन्धा महाभूतानं अञ्ञमञ्ञपच्चया न होन्ति, तथापि ते पटिच्च तेसं उप्पत्ति वत्तब्बा सियाति? न वत्तब्बा खन्धसहजातानं महाभूतानं खन्धानं पच्चयभावाभावतो. अञ्ञमञ्ञसद्दो हि न हेतादिसद्दो विय निरपेक्खो, सहजातादिसद्दो विय वा अञ्ञतरापेक्खो, अथ खो यथावुत्तेतरेतरापेक्खो. पच्चयपच्चयुप्पन्ना च खन्धा महाभूता इध यथावुत्ता भवेय्युं, तेसु च महाभूता खन्धानं न कोचि पच्चयो. यस्स च सयं पच्चयो, ततो तेन तन्निस्सितेन वा अञ्ञमञ्ञपच्चयेन उप्पज्जमानं अञ्ञमञ्ञपच्चया उप्पज्जतीति वत्तब्बतं अरहति, यथा खन्धे पटिच्च खन्धा, वत्थुं पच्चया खन्धा. तस्मा अत्तनो पच्चयस्स पच्चयत्ताभावतो तदपेक्खत्ता च अञ्ञमञ्ञसद्दस्स खन्धे पटिच्च पच्चया च महाभूतानं अञ्ञमञ्ञपच्चया उप्पत्ति न वुत्ता, न अञ्ञमञ्ञपच्चया च वुत्ता. खन्धा पन वत्थुं पच्चया उप्पज्जमाना वत्थुस्स पच्छाजातपच्चया होन्ति, तन्निस्सितेन च अञ्ञमञ्ञपच्चयेन उप्पज्जन्ति. तस्मा वत्थुं पच्चया खन्धानं कुसलादीनं अञ्ञमञ्ञपच्चया उप्पत्ति वुत्ताति.

५९. सा गहिताति चक्खायतनादीनि निस्सयभूतानि पटिच्चाति न वुत्तन्ति अधिप्पायो. निस्सयपच्चयभावेन पन न चक्खायतनादीनि आरम्मणपच्चयभावेन रूपायतनादीनि विय न गहितानीति.

६०. द्वीसु उपनिस्सयेसु वत्तब्बमेव नत्थि, आरम्मणूपनिस्सयम्पि पन ये लभन्ति, तेसं वसेन आरम्मणपच्चयसदिसन्ति एवं वुत्तन्ति दस्सेतुं ‘‘तत्थ किञ्चापी’’ति आह. तत्थ ‘‘न सब्बे अकुसला अब्याकता आरम्मणूपनिस्सयं लभन्ती’’ति पुरिमपाठो. कुसलापि पन महग्गता एकन्तेन, कामावचरा च कदाचि न लभन्तीति ‘‘न सब्बे कुसलाकुसलाब्याकता’’ति पठन्ति.

६१. पुरेजातपच्चये यथा अञ्ञत्थ पच्चयं अनिद्दिसित्वाव देसना कता, एवं अकत्वा कस्मा ‘‘वत्थुं पुरेजातपच्चया’’ति वुत्तन्ति? नियमसब्भावा. हेतुआदीसु हि नियमो नत्थि. न हि तेहि उप्पज्जमानानं अलोभादीसु कुसलादीसु रूपादीसु च अयमेव पच्चयोति नियमो अत्थि, इध पन वत्थु न वत्थुधम्मेसु पुरेजातपच्चया उप्पज्जमानानं धम्मानं नियमतो छब्बिधं वत्थु पुरेजातपच्चयो होतीति इममत्थं दस्सेतुं इदं वुत्तं. आरम्मणपुरेजातम्पि हि वत्थुपुरेजाते अविज्जमाने न लब्भति, एवञ्च कत्वा पटिसन्धिविपाकस्स नपुरेजातपच्चया एव उप्पत्ति वुत्ता, पच्चुप्पन्नारम्मणस्सपि तस्स पुरेजातपच्चयो न उद्धटो. ‘‘नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको धम्मो उप्पज्जति पुरेजातपच्चया’’ति एतस्सपि अलाभतो तत्थ ‘‘पुरेजाते तीणी’’ति (पट्ठा. १.३.१२४) वुत्तन्ति.

६३. तथा पटिसन्धिक्खणे महाभूतानन्ति महाभूतानं एकक्खणिकनानाक्खणिककम्मपच्चयवसेनेव तदुपादारूपानम्पि वदतीति च दट्ठब्बं. कटत्तारूपानन्ति पवत्तियं कटत्तारूपानन्ति अधिप्पायो.

६४. यथालाभवसेनाति इन्द्रियरूपेसु यं यं पटिसन्धियं लब्भति, तस्स तस्स वसेन.

६९. विप्पयुत्तपच्चया उप्पज्जमानानम्पि केसञ्चि नियमतो वत्थु विप्पयुत्तपच्चयो, केसञ्चि खन्धा, न च समानविप्पयुत्तपच्चया एव कुसलादिके पटिच्च उप्पज्जमाना उप्पज्जन्ति, अथ खो नानाविप्पयुत्तपच्चयापि, तस्मा तं विसेसं दस्सेतुं ‘‘वत्थुं विप्पयुत्तपच्चया, खन्धे विप्पयुत्तपच्चया’’ति तत्थ तत्थ वुत्तं. तत्थ तदायत्तवुत्तिताय पच्चयुप्पन्नो पच्चयं पच्चयं करोतीति इमस्सत्थस्स वसेन उपयोगवचनं दट्ठब्बं. वत्थुं खन्धे विप्पयुत्तपच्चयकरणतोति अयञ्हेत्थ अत्थो. अट्ठकथायं पन ‘‘वत्थुं पटिच्च विप्पयुत्तपच्चया, वत्थुना विप्पयुत्तपच्चयतं साधेन्तेना’’ति अत्थो वुत्तो, तत्थ कुसलानं खन्धानं वत्थुं पटिच्च उप्पत्ति नत्थीति ‘‘वत्थुं पटिच्चा’’ति न सक्का वत्तुन्ति, इदं पन पटिच्चसद्देन अयोजेत्वा ‘‘पटिच्च उप्पज्जन्ति वत्थुं विप्पयुत्तपच्चया’’ति योजेत्वा तस्सत्थो ‘‘वत्थुना विप्पयुत्तपच्चयतं साधेन्तेना’’ति वुत्तोति दट्ठब्बो. किं पन पटिच्चाति? यं ‘‘एकं खन्ध’’न्तिआदिकं पाळियं पटिच्चाति वुत्तं. तमेव अत्थं पाकटं कत्वा ‘‘वत्थुं विप्पयुत्तपच्चयाति खन्धे पटिच्च खन्धा, वत्थुना विप्पयुत्तपच्चयतं साधेन्तेना’’ति पठन्ति. अनन्तरत्ता पाकटस्स अब्याकतचित्तसमुट्ठानस्सेव गहणं मा होतूति ‘‘अब्याकतचित्तसमुट्ठानम्पि कुसलाकुसलचित्तसमुट्ठानम्पी’’ति आह. आसन्नम्पि दूरम्पि सब्बन्ति वुत्तं होतीति.

७१-७२. ‘‘इमे वीसति पच्चयाति संखिपित्वा दस्सितानं वसेनेतं वुत्त’’न्ति वुत्तं. तत्थ यदि एकेनपि देसनं संखित्तं संखित्तमेव, आदिम्हि पन तयो पच्चया विप्पयुत्तपच्चयो एकम्पि पदं अपरिहापेत्वा वित्थारिताति ते चत्तारो पच्छाजातञ्च वज्जेत्वा ‘‘इमे एकूनवीसति पच्चया’’ति वत्तब्बं सिया. एत्तका हि संखिपित्वा दस्सिताति. ये पन पाळियं वित्थारितं अवित्थारितञ्च सब्बं सङ्गहेत्वा वुत्तन्ति वदन्ति, तेसं ‘‘इमे तेवीसति पच्चया’’ति पाठेन भवितब्बं. आदिम्हि पन तयो पच्चये वित्थारिते वज्जेत्वा यतो पभुति सङ्खेपो आरद्धो, ततो चतुत्थतो पभुति संखित्तं वित्थारितञ्च सह गहेत्वा ‘‘इमे तेवीसति पच्चया’’ति वुत्तन्ति दट्ठब्बं.

विभङ्गवारवण्णना निट्ठिता.

(२) सङ्ख्यावारो

७३. तथापुरेजातपच्चयेति यथा अञ्ञमञ्ञपच्चये विसेसो विभङ्गे अत्थि, तथा पुरेजातपच्चयेपि अत्थीति अत्थो. ‘‘वत्थुं पुरेजातपच्चया’’ति हि तत्थ विसेसो पटिसन्धिअभावो चाति. विपाकानि चेववीथिचित्तानि च न लब्भन्तीति एतेन ‘‘किरियाब्याकतं एकं खन्धं पटिच्चा’’तिआदिके (पट्ठा. १.१.५३) विभङ्गे विपाकाब्याकताभावं किरियाब्याकते च अजवनस्स सब्बेन सब्बं अलब्भमानतं विसेसं दस्सेति.

७४. एकमूलके दस्सिताय देसनाय लब्भमानगणनञ्ञेव आदायाति इदं एतस्मिं अनुलोमे सुद्धिकनये दस्सितगणनतो ततो परेसु नयेसु अञ्ञिस्सा अभावं सन्धाय वुत्तं. अबहुगणनेन युत्तस्स तेन समानगणनता च इमस्मिं अनुलोमेयेव दट्ठब्बा. पच्चनीये पन ‘‘नहेतुपच्चया नारम्मणे एक’’न्तिआदिं (पट्ठा. १.१.१०४) वक्खतीति.

७६-७९. ते पन सङ्खिपित्वा तेवीसतिमूलकोवेत्थ दस्सितोति एत्थ पच्छाजातविपाकानं परिहीनत्ता ‘‘द्वावीसतिमूलको’’ति वत्तब्बं सिया सासेवनसविपाकानं वसेन. दुविधम्पि पन द्वावीसतिमूलकं सह गहेत्वा सङ्गहिते तस्मिं उभयसब्भावतो ‘‘तेवीसतिमूलको’’ति आहाति दट्ठब्बं. आसेवनविपाकानं वा विरोधाभावे सति पुच्छाय दस्सितनयेन तेवीसतिमूलकेन भवितब्बं, तस्स च नामं द्वावीसतिमूलके आरोपेत्वा ‘‘तेवीसतिमूलको’’ति वुत्तन्ति अयमेत्थ रुळ्ही.

आरम्मणपदे चेवाति एतेन एकमूलके अञ्ञपदानि वज्जेति. न हि एकमूलके हेतादीसु तयोवाति अधिप्पायो. सुद्धिकनयो पन आरम्मणमूलकादीसु न लब्भतीति आरम्मणमूलके ‘‘नवा’’ति एताय अधिकगणनाय अभावदस्सनत्थं ‘‘आरम्मणे ठितेन सब्बत्थ तीणेव पञ्हा’’ति वुत्तं. तत्थ कातब्बाति वचनसेसो. तीणेवाति च ततो उद्धं गणनं निवारेति, न अधो पटिक्खिपति. तेन ‘‘विपाके एक’’न्ति गणना न निवारिताति दट्ठब्बा. तीसु एकस्स अन्तोगधताय च ‘‘तीणेवा’’ति वुत्तन्ति. इतीतिआदिना ‘‘सब्बत्थ तीणेवा’’ति वचनेन अत्तनो वचनं दळ्हं करोति.

८०-८५. ये…पे… तं दस्सेतुन्ति एत्थायमधिप्पायो – यदिपि अविगतानन्तरं ‘‘आरम्मणपच्चया हेतुया तीणी’’ति वुत्तेपि ऊनतरगणनेन सद्धिं संसन्दने या गणना लब्भति, सा दस्सिता होति, तथापि ऊनतरगणनेहि समानगणनेहि च सद्धिं संसन्दने ऊनतरा समाना च होति, न एवं आविकरणवसेन दस्सिता होति, विपल्लासयोजनाय पन तथा दस्सेति. वचनेन वा हि लिङ्गेन वा अत्थविसेसाविकरणं होतीति. तेनेतं आविकरोतीति एत्थापि एवमेव अधिप्पायो योजेतब्बो. पच्चनीयादीसुपि पन ‘‘नारम्मणपच्चया नहेतुया एकं…पे… नोविगतपच्चया नहेतुया एक’’न्तिआदिना (पट्ठा. १.१.१०७) मूलपदं आदिम्हियेव ठपेत्वा योजना कता, न च तत्थ एतं लक्खणं लब्भति, तस्मा मूलपदस्स आदिम्हि ठपेत्वा योजनमेव कमो, न चक्कबन्धनन्ति ‘‘आरम्मणपच्चया हेतुया तीणी’’तिआदि योजितं, न च विञ्ञाते अत्थे वचनेन लिङ्गेन च पयोजनमत्थीति.

पच्चयानुलोमवण्णना निट्ठिता.

पटिच्चवारो

पच्चयपच्चनीयवण्णना

८६-८७. ‘‘अहेतुकं विपाकाब्याकतन्ति इदं रूपसमुट्ठापकवसेनेव वेदितब्ब’’न्ति वुत्तं, सब्बसङ्गाहकवसेन पनेतं न न सक्का योजेतुं.

९३. सहजातपुरेजातपच्चया सङ्गहं गच्छन्तीति एत्थ च सहजाता च हेतादयो पुरेजाता च आरम्मणादयो पच्चया सङ्गहं गच्छन्तीति अत्थो दट्ठब्बो. न हि नपच्छाजातपच्चया उप्पज्जमाना द्वीहेव सहजातपुरेजातपच्चयेहि उप्पज्जन्ति, अथ खो पच्छाजातवज्जेहि सब्बेहीति.

९४-९७. नाहारपच्चये एकच्चं रूपमेव पच्चयपच्चयुप्पन्नन्ति यं पटिच्च उप्पज्जति, सो पच्चयो रूपमेवाति कत्वा वुत्तं. यस्मा पन पच्चया उप्पज्जति, सो अरूपम्पि होति यथा कम्मं कटत्तारूपस्स.

९९-१०२. नमग्गपच्चये यदिपि चित्तसमुट्ठानादयो सब्बे रूपकोट्ठासा लब्भन्ति, तथापि यं मग्गपच्चयं लभति, तस्स पहीनत्ता ‘‘एकच्चं रूपंपच्चयुप्पन्न’’न्ति वुत्तं, एवमेव पन नहेतुपच्चयादीसुपि एकच्चरूपस्स पच्चयुप्पन्नता दट्ठब्बा.

१०७-१३०. नाहारनइन्द्रियनझाननमग्गपच्चया सब्बत्थ सदिसविस्सज्जनाति इदं एतेसु मूलभावेन ठितेसु गणनाय समानतं सन्धाय वुत्तं. मूलानञ्हि इध विस्सज्जनं गणनायेव, न सरूपदस्सनन्ति. नसहजातादिचतुक्कं इधापि परिहीनमेवाति सुद्धिकनये विय मूलेसुपि परिहीनमेवाति अत्थो.

पच्चयपच्चनीयवण्णना निट्ठिता.

पच्चयानुलोमपच्चनीयवण्णना

१३१-१८९. हेताधिपतिमग्गपच्चयेसु अनुलोमतो ठितेसु…पे… अट्ठ पच्चनीयतो न लब्भन्तीति तिण्णम्पि साधारणानं पच्चनीयतो अलब्भमानानं सब्बेसं सङ्गहवसेन वुत्तं, तस्मा मग्गपच्चये इतरेहि साधारणा सत्तेव योजेतब्बा. अधिपतिपच्चये अनुलोमतो ठिते हेतुपच्चयोपि पच्चनीयतो न लब्भति, सो पन मग्गेन असाधारणोति कत्वा न वुत्तोति दट्ठब्बो. येहि विना अरूपं न उप्पज्जति, ते एकन्तिकत्ता अरूपट्ठानिकाति इध वुत्ताति दट्ठब्बा, तेन पुरेजातासेवनपच्चया तेहि विनापि अरूपस्स उप्पत्तितो वज्जिता होन्ति. सब्बट्ठानिका अञ्ञमञ्ञआहारिन्द्रिया च तेहि विना अरूपस्स अनुप्पत्तितो सङ्गहिताति. ऊनतरगणनानंयेव वसेनाति यदि अनुलोमतो ठिता एककादयो द्वावीसतिपरियोसाना ऊनतरगणना होन्ति, तेसं वसेन पच्चनीयतो योजितस्स तस्स तस्स गणना वेदितब्बा. अथ पच्चनीयतो योजितो ऊनतरगणनो, तस्स वसेन अनुलोमतो ठितस्सपि गणना वेदितब्बाति अत्थो. ‘‘अञ्ञमञ्ञपच्चया नारम्मणे एक’’न्तिआदिवचनतो (पट्ठा. १.१.१४६) पन न इदं लक्खणं एकन्तिकं.

पच्चयानुलोमपच्चनीयवण्णना निट्ठिता.

पच्चयपच्चनीयानुलोमवण्णना

१९०. सब्बत्थेवाति न केवलं हेतुम्हियेव, अथ खो सब्बेसु पच्चयेसु पच्चनीकतो ठितेसूति अत्थो. पुरेजातं आसेवनञ्च अलभन्तं कञ्चि निदस्सनवसेन दस्सेन्तो ‘‘पटिसन्धिविपाको पना’’तिआदिमाह.

‘‘पुरेजातपच्छाजातासेवनविपाकविप्पयुत्तेसु पच्चनीकतो ठितेसु एकं ठपेत्वा अवसेसा अनुलोमतो लब्भन्ती’’ति इदं अवसेसानं लाभमत्तं सन्धाय वुत्तं. न सब्बेसं अवसेसानं लाभन्ति दट्ठब्बं. यदिपि हि पच्छाजाते पसङ्गो नत्थि ‘‘अनुलोमतो सब्बत्थेव न लब्भती’’ति अपवादस्स कतत्ता, पुरेजातो पन विप्पयुत्ते पच्चनीकतो ठिते अनुलोमतो लब्भतीति इदम्पि अवसेसा सब्बेति अत्थे गय्हमाने आपज्जेय्य. यम्पि केचि ‘‘विप्पयुत्तपच्चयरहिते आरुप्पेपि आरम्मणपुरेजातस्स सम्भवं ञापेतुं एवं वुत्त’’न्ति वदन्ति, तम्पि तेसं रुचिमत्तमेव. न हि यत्थ वत्थुपुरेजातं न लब्भति, तत्थ आरम्मणपुरेजातभावेन उपकारकं होतीति दस्सितोयं नयोति. युज्जमानकवसेनाति पच्चनीकतो ठितस्स ठपेतब्बत्ता वुत्तं, युज्जमानकपच्चयुप्पन्नवसेन वाति अत्थो. ‘‘मग्गपच्चये पच्चनीकतो ठिते हेतुपच्चयो अनुलोमतो न लब्भती’’ति पुरिमपाठो, अधिपतिपच्चयोपि पन न लब्भतीति ‘‘हेताधिपतिपच्चया अनुलोमतो न लब्भन्ती’’ति पठन्ति. अधिपतिपच्चये पच्चनीकतो ठिते पच्छाजाततो अञ्ञो अनुलोमतो अलब्भमानो नाम नत्थीति न विचारितं. अञ्ञमञ्ञे पच्चनीकतो ठिते ‘‘अरूपानंयेवा’’ति वुत्ता नव अनुलोमतो न लब्भन्ति, तम्पि पच्चनीकतो ठितेहि आरम्मणपच्चयादीहि सदिसताय सुविञ्ञेय्यन्ति न विचारितं भविस्सतीति.

१९१-१९५. यावआसेवना सब्बं सदिसन्ति न अञ्ञमञ्ञेन घटितस्स मूलस्स वित्थारितत्ता ततो परानि मूलानि सन्धाय वुत्तं. तेसु हि अनुलोमतो योजेतब्बपच्चया च पञ्हा चाति सब्बं सदिसन्ति.

इमस्मिं पच्चनीयानुलोमेति एतस्स ‘‘इमेसम्पि पकिण्णकानं वसेनेत्थ गणनवारो असम्मोहतो वेदितब्बो’’ति एतेन सह सम्बन्धो . तत्थ एत्थाति एतेसु पच्चयेसूति अत्थो वेदितब्बो. इमस्मिं पच्चनीयानुलोमे लब्भमानेसु पच्चयुप्पन्नधम्मेसुपीति वा योजेतब्बं. तत्थ पि-सद्देन इममत्थं दीपेति – न केवलं पच्चयेस्वेव किस्मिञ्चि पच्चनीकतो ठिते केचि अनुलोमतो न लब्भन्ति, अथ खो पच्चयुप्पन्नधम्मेसुपि कोचि एकच्चं पच्चयं लभमानो कञ्चि पच्चयं न लभतीति. तत्थ कम्मपच्चयं लभमानो येभुय्येन इन्द्रियपच्चयं लभति, मग्गपच्चयं लभमानो येभुय्येन हेतुपच्चयं, तथा च झानपच्चयं लभमानो मग्गपच्चयन्ति एतेस्वेव लाभालाभा विचारिता. यत्थाति पञ्चवोकारपवत्ते असञ्ञेसु च. रूपधम्माति यथावुत्तानि कटत्तारूपानेव सन्धाय वदति. न हि पञ्चवोकारपवत्ते सब्बे रूपधम्मा हेतादीनि न लभन्तीति. ‘‘हेताधिपतिविपाकिन्द्रियपच्चये न लभन्ती’’ति पुरिमपाठो, झानमग्गेपि पन न लभन्तीति ‘‘हेताधिपतिविपाकिन्द्रियझानमग्गपच्चये न लभन्ती’’ति पठन्ति. ये रूपधम्मानं पच्चया होन्ति, तेसु अरूपट्ठानिकवज्जेसु एतेयेव न लभन्तीति अधिप्पायो. पच्छाजाताहारविप्पयुत्तपच्चयेपि हि पवत्ते कटत्तारूपं लभतीति. लब्भमानालब्भमानपच्चयदस्सनमत्तञ्चेतं, न तेहि पच्चयेहि उप्पत्तिअनुप्पत्तिदस्सनन्ति. एवं इन्द्रियपच्चयालाभो जीवितिन्द्रियं सन्धाय वुत्तो सिया. यथावुत्तेसु हि धम्मवसेन पच्छाजातादित्तयम्पि अलभन्तं नाम कटत्तारूपं नत्थि. को पन वादो सब्बट्ठानिककम्मेसु. इन्द्रियं पन अलभन्तं अत्थि, किन्तं? जीवितिन्द्रियन्ति. यदि एवं उपादारूपानि सन्धाय अञ्ञमञ्ञपच्चयम्पि न लभन्तीति वत्तब्बं, तं पन पाकटन्ति न वुत्तं सिया. अरूपिन्द्रियालाभं वा सन्धाय इन्द्रियपच्चयालाभो वुत्तोति दट्ठब्बो.

१९६-१९७. नारम्मणमूलकेसु दुकादीसु हेतुया पञ्चाति यदिपि तिकादीसु ‘‘हेतुया पञ्चा’’ति इदं नत्थि, तथापि दुकादीसु सब्बत्थ अनुत्तानं वत्तुकामो ‘‘दुकादीसू’’ति सब्बसङ्गहवसेन वत्वा तत्थ यं आदिदुके वुत्तं ‘‘हेतुया पञ्चा’’ति, तं निद्धारेति. केचि पन ‘‘नारम्मणमूलके हेतुया पञ्चा’’ति पाठं वदन्ति. ‘‘अञ्ञमञ्ञे एकन्ति भूतरूपमेव सन्धाय वुत्त’’न्ति पुरिमपाठो, वत्थुपि पन लब्भतीति ‘‘भूतरूपानि चेव वत्थुञ्च सन्धाय वुत्त’’न्ति पठन्ति. तिमूलकेति इधापि दुमूलकं तिमूलकन्ति वदन्ति.

२०३-२३३. नकम्ममूलकेहेतुया तीणीतिआदीसु चेतनाव पच्चयुप्पन्नाति इदं ‘‘हेतुया तीणी’’ति एवंपकारे चेतनामत्तसङ्गाहके सन्धाय वुत्तन्ति दट्ठब्बं. आदि-सद्दो हि पकारत्थोव होतीति. सहजातअञ्ञमञ्ञनिस्सयाहारअत्थिअविगतेसु पन रूपम्पि लब्भतीति.

पच्चयपच्चनीयानुलोमवण्णना निट्ठिता.

पटिच्चवारवण्णना निट्ठिता.

२. सहजातवारवण्णना

२३४-२४२. कुसलं धम्मं सहजातो, कुसलं एकं खन्धं सहजातोतिआदीसु सहजातसद्देन सहजातपच्चयकरणं सहजातायत्तभावगमनं वा वुत्तन्ति तस्स करणस्स गमनस्स वा कुसलादीनं कम्मभावतो उपयोगवचनं कतन्ति दट्ठब्बं. एस नयो पच्चयवारादीसुपि. तत्रापि हि पच्चयसद्देन च निस्सयपच्चयकरणं निस्सयायत्तभावगमनं वा वुत्तं, संसट्ठसद्देन च सम्पयुत्तपच्चयकरणं सम्पयुत्तायत्तभावगमनं वाति तंकम्मभावतो उपयोगवचनं कुसलादीसु कतन्ति. सहजातम्पि च उपादारूपं भूतरूपस्स पच्चयो न होतीति ‘‘पटिच्चा’’ति इमिना वचनेन दीपितो पच्चयो न होतीति अत्थो. ‘‘उपादारूपं भूतरूपस्सा’’ति च निदस्सनवसेन वुत्तं. उपादारूपस्सपि हि उपादारूपं यथावुत्तो पच्चयो न होति, वत्थुवज्जानि रूपानि च अरूपानन्ति.

सहजातवारवण्णना निट्ठिता.

३. पच्चयवारवण्णना

२४३. पच्चयाति एत्थ पति अयो पच्चयो. पति-सद्दो पतिट्ठत्थं दीपेति, अय-सद्दो गतिं, पतिट्ठाभूता गति निस्सयो पच्चयोति वुत्तं होति, ततो पच्चया, पच्चयकरणतो तदायत्तभावगमनतो वाति अत्थो.

‘‘महाभूते पच्चया चित्तसमुट्ठानं रूप’’न्ति (पट्ठा. १.१.२४५) भूतुपादारूपानि सह सङ्गण्हित्वा वुत्तं. अट्ठकथायं पन चित्तसमुट्ठाने च महाभूते निस्साय चित्तसमुट्ठानं उपादारूपन्ति सयं निस्सयो अहुत्वा निस्सये उप्पज्जमानेन उपादारूपेन निदस्सनं कतन्ति दट्ठब्बं.

२५५. असञ्ञ…पे… कटत्तारूपं उपादारूपन्ति एत्थ यो पटिच्चवारे सहजाते कम्मउतुजानं, कम्मे च एकन्तानेकन्तकम्मजानं वसेन अत्थो वुत्तो, सो नाधिप्पेतो एव ‘‘कटत्तारूप’’न्ति कम्मसमुट्ठानरूपस्सेव सब्बस्स च गहितत्ताति तं पहाय यथागहितस्स कटत्तारूपस्स विसेसनवसेन ‘‘उपादारूपसङ्खातं कटत्तारूप’’न्ति अत्थमाह. महाभूते पन पटिच्च पच्चया च महाभूतानं उप्पत्ति न निवारेतब्बाति उपादारूपग्गहणेन कटत्तारूपग्गहणं अविसेसेत्वा उपादारूपानं निवत्तेतब्बानं अत्थिताय कटत्तारूपग्गहणेनेव उपादारूपग्गहणस्स विसेसनं दट्ठब्बं.

२६९-२७६. ‘‘अब्याकतेन अब्याकतं, कुसलं, अकुसल’’न्ति वत्तब्बे ‘‘अब्याकतेन कुसलं, अकुसलं, अब्याकत’’न्ति, ‘‘कुसलं धम्मं पटिच्च कुसलो च अकुसलो च धम्मा कुसलस्साति अनामसित्वा’’ति च पुरिमपाठे पमादलेखा दट्ठब्बा.

२८६-२८७. नहेतुपच्चया नपुरेजाते द्वेति एत्थ अट्ठकथायं ‘‘आरुप्पे पन अहेतुकमोहस्स अहेतुककिरियस्स च वसेन द्वेति वुत्ता, नविप्पयुत्ते द्वेति आरुप्पे अहेतुकाकुसलकिरियवसेना’’ति वुत्तं, तं लब्भमानेसु एकदेसेन निदस्सनवसेन वुत्तन्ति दट्ठब्बं. आरुप्पे पन अहेतुकमोहस्स अहेतुककिरियाय अहेतुकपटिसन्धिया एकच्चस्स च रूपस्स वसेन द्वे वुत्ताति, नविप्पयुत्ते द्वेति आरुप्पे अहेतुकाकुसलकिरियाएकच्चरूपानं वसेनाति वुत्तन्ति. ‘‘नोनत्थिनोविगतेसु एकन्ति सब्बरूपस्स वसेना’’ति वुत्तं, नहेतुमूलकत्ता इमस्स नयस्स हेतुपच्चयं लभन्तं न लब्भतीति ‘‘एकच्चस्स रूपस्स वसेना’’ति भवितब्बं. चक्खादिधम्मवसेन पन चित्तसमुट्ठानादिकोट्ठासवसेन वा सब्बं लब्भतीति ‘‘सब्बरूपस्सा’’ति वुत्तं सिया.

२८९-२९६. आगतानागतन्ति पञ्हवसेन वुत्तं, लब्भमानालब्भमानन्ति आगते च पञ्हे लब्भमानालब्भमानधम्मवसेन.

पच्चयवारवण्णना निट्ठिता.

४. निस्सयवारवण्णना

३२९-३३७. पच्चयवारेन निस्सयपच्चयभावन्ति निस्सयवारे वुत्तस्स निस्सयपच्चयभावं नियमेतुन्ति अत्थो.

निस्सयवारवण्णना निट्ठिता.

५. संसट्ठवारवण्णना

३५१-३६८. संसट्ठवारे पच्चनीये ‘‘नविप्पयुत्ते पटिसन्धि नत्थी’’ति इदं वत्थुविरहिताय पटिसन्धिया विसुं अनुद्धरणतो वुत्तं. पटिच्चवारादीसु हि सहजातस्स पच्चयभावदस्सनत्थं सवत्थुका पटिसन्धि उद्धटा, सा इधापि अधिपतिपुरेजातासेवनेसु नकम्मनविपाकनझाननविप्पयुत्तेसु न लब्भति, अञ्ञेसु च अनुलोमतो पच्चनीयतो च लब्भमानपच्चयेसु लब्भतीति इमस्स विसेसस्स दस्सनत्थं उद्धटाति. सेसा तेरस न लब्भन्तीति एत्थ ‘‘सेसा चुद्दसा’’ति भवितब्बं. न झाने एकन्ति अहेतुकपञ्चविञ्ञाणवसेनाति पञ्चविञ्ञाणानं हेतुपच्चयविरहितमत्तदस्सनत्थं अहेतुकग्गहणं कतन्ति दट्ठब्बं, ‘‘नमग्गे एकन्ति अहेतुककिरियवसेना’’ति वुत्तं, ‘‘अहेतुकविपाककिरियवसेना’’ति भवितब्बं.

३६९-३९१. हेट्ठावुत्तनयेनेवाति पटिच्चवारे अनुलोमपच्चनीये वुत्तनयेन. ‘‘नहेतुपच्चयुप्पन्नेसु अहेतुकमोहोव झानमग्गपच्चयं लभति, सेसा न लभन्ती’’ति वुत्तं, सेसेसु पन पञ्चविञ्ञाणवज्जाहेतुकक्खन्धा तंसमुट्ठाना पच्चयुप्पन्नधम्मा झानपच्चयं लभन्ति, न पच्चनीयानुलोमे द्विन्नं पच्चयानं अनुलोमेन सह योजना अत्थीति झानमग्गपच्चयं सहितं लभतीति च न सक्का वत्तुं, तस्मा ‘‘अहेतुकमोहोव मग्गपच्चयं लभती’’ति वत्तब्बं.

संसट्ठवारवण्णना निट्ठिता.

६. सम्पयुत्तवारवण्णना

३९२-४००. सदिसं सम्पयुत्तं संसट्ठं वोकिण्णञ्च संसट्ठं न होतीति उभयं अञ्ञमञ्ञापेक्खं वुच्चमानं अञ्ञमञ्ञस्स नियामकं होतीति.

सम्पयुत्तवारवण्णना निट्ठिता.

७. पञ्हावारविभङ्गवण्णना

४०१-४०३. येहि पच्चयेहि कुसलो कुसलस्स पच्चयो होति, ते पच्चये पटिपाटिया दस्सेतुन्ति यथाक्कमेन आगतागतपटिपाटिया दस्सेतुन्ति अत्थो. कुसलो कुसलस्साति निदस्सनमत्तमेतं, तेन कुसलो कुसलादीनं, अकुसलो अकुसलादीनं, अब्याकतो अब्याकतादीनं, कुसलाब्याकता कुसलादीनन्तिआदिको सब्बो पभेदो निदस्सितो होतीति यथानिदस्सिते सब्बे गहेत्वा आह ‘‘ते पच्चये पटिपाटिया दस्सेतु’’न्ति.

४०४. दत्वाति एत्थ दा-सद्दो सोधनत्थोपि होतीति मन्त्वा आह ‘‘विसुद्धं कत्वा’’ति. तेसञ्हि तं चित्तन्ति तेसन्ति वत्तब्बतारहं सकदागामिमग्गादिपुरेचारिकं तं गोत्रभुचित्तन्ति अधिप्पायो . विपस्सनाकुसलं पन कामावचरमेवाति पच्चयुप्पन्नं भूमितो ववत्थपेति. तेनेवाति धम्मवसेनेव दस्सनतो, देसनन्तरत्ताति अधिप्पायो.

४०५. अस्सादनं सरागस्स सोमनस्सस्स ससोमनस्सस्स रागस्स च किच्चन्ति आह ‘‘अनुभवति चेव रज्जति चा’’ति. अभिनन्दनं पीतिकिच्चसहिताय तण्हाय किच्चन्ति आह ‘‘सप्पीतिकतण्हावसेना’’ति. दिट्ठाभिनन्दना दिट्ठियेव. एत्थ पन पच्छिमत्थमेव गहेत्वा ‘‘अभिनन्दन्तस्स अत्ता अत्तनियन्तिआदिवसेन…पे… दिट्ठि उप्पज्जती’’ति वुत्तं. अभिनन्दना पन दिट्ठाभिनन्दनायेवाति न सक्का वत्तुं ‘‘भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स आरम्मण…पे… भावनाय पहातब्बं रागं अस्सादेति अभिनन्दती’’ति (पट्ठा. २.८.७२) वचनतो, तस्मा पुरिमोपि अत्थो वुत्तोति दट्ठब्बो. द्वीसु पन सोमनस्ससहगतचित्तेसु यथावुत्तेन सोमनस्सेन रागेन च अस्सादेन्तस्स तेसुयेव सप्पीतिकतण्हाय चतूसुपि दिट्ठाभिनन्दनाय अभिनन्दन्तस्स च दिट्ठि उप्पज्जतीतिपि सक्का योजेतुं. जातिवसेनाति सुचिण्णसामञ्ञवसेनाति अत्थो.

४०६. तदारम्मणताति तदारम्मणभावेन. विभत्तिलोपो हेत्थ कतोति. भाववन्ततो वा अञ्ञो भावो नत्थीति भावेनेव विपाकं विसेसेति, विपाको तदारम्मणभावभूतोति अत्थो. विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनविपाकानं विय न कामावचरविपाकानं नियोगतो ववत्थितं इदञ्च कम्मं आरम्मणन्ति तं लब्भमानम्पि न वुत्तं. तदारम्मणेन पन कुसलारम्मणभावेन समानलक्खणताय कम्मारम्मणा पटिसन्धिआदयोपि दस्सितायेवाति दट्ठब्बा. पटिलोमतो वा एकन्तरिकवसेन वाति वदन्तेन अनुलोमतो समापज्जने येभुय्येन आसन्नसमापत्तिया आरम्मणभावो दस्सितोति दट्ठब्बो. यथा पन पटिलोमतो एकन्तरिकवसेन च समापज्जन्तस्स अनासन्नापि समापत्ति आरम्मणं होति, एवं अनुलोमतो समापज्जन्तस्सपि भवेय्याति. ‘‘चेतोपरियञाणस्सातिआदीनि परतो आवज्जनाय योजेतब्बानी’’ति वत्वा ‘‘या एतेसं आवज्जना, तस्सा’’ति अत्थो वुत्तो, एवं सति ‘‘इद्धिविधञाणस्सा’’तिपि वत्तब्बं सिया. यस्मा पन कुसला खन्धा अब्याकतस्स इद्धिविधञाणस्स आरम्मणं न होन्तीति तं न वुत्तं, चेतोपरियञाणादीनञ्च होन्तीति तानि वुत्तानि, तस्मा किरियानं चेतोपरियञाणादीनं याय कायचि आवज्जनाय च कुसलारम्मणाय कुसला खन्धा आरम्मणपच्चयेन पच्चयोति एवमत्थो दट्ठब्बो.

४०७-४०९. विप्पटिसारादिवसेनवाति आदि-सद्देन आदीनवदस्सनेन सभावतो च अनिट्ठतामत्तं सङ्गण्हाति, अक्खन्तिभेदा वा.

४१०. रूपायतनं चक्खुविञ्ञाणस्सातिआदिना विञ्ञाणकायेहि नियतारम्मणेहि अब्याकतस्स अब्याकतानं आरम्मणपच्चयभावं निदस्सेति. सब्बस्स हि वत्तुं असक्कुणेय्यत्ता एकस्मिं सन्ताने धम्मानं एकदेसेन निदस्सनं करोतीति.

४१३-४१६. चतुभूमकंकुसलं आरम्मणाधिपतिपच्चयभावेन दस्सितं, पच्चयुप्पन्नं पन कामावचरमेव.

४१७. अपुब्बतो चित्तसन्तानतो वुट्ठानं भवङ्गमेव, तं पन मूलागन्तुकभवङ्गसङ्खातं तदारम्मणं पकतिभवङ्गञ्च. अनुलोमं सेक्खाय फलसमापत्तियाति एत्थ कायचि सेक्खफलसमापत्तिया अवज्जेतब्बत्ता वत्तब्बं नत्थीति नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तियाति इमं निब्बिसेसनं फलसमापत्तिं उद्धरित्वा दस्सेन्तो आह ‘‘फलसमापत्तियाति अनागामिफलसमापत्तिया’’ति. कामावचरकिरिया दुविधस्सपि वुट्ठानस्साति एत्थ किरियानन्तरं तदारम्मणवुट्ठाने यं वत्तब्बं, तं चित्तुप्पादकण्डे वुत्तमेव.

ता उभोपि…पे… द्वादसन्नन्ति इदं सोमनस्ससहगतमनोविञ्ञाणधातुवसेन वुत्तं, उपेक्खासहगता पन यथावुत्तानं दसन्नं विञ्ञाणधातूनं वोट्ठब्बनकिरियस्स मनोधातुकिरियस्स चाति द्वादसन्नं होतीति दट्ठब्बं.

४२३. दानादिपुञ्ञकिरियायत्ता सब्बसम्पत्तियो पटिविज्झित्वाति सम्बन्धो. न पनेतं एकन्तेन गहेतब्बन्ति ‘‘बलवचेतनाव लब्भति, न दुब्बला’’ति एतं एकन्तं न गहेतब्बं, दळ्हं वा न गहेतब्बन्ति अधिप्पायो. किं कारणन्ति? बलवतो दुब्बलस्स वा कतोकासस्स अन्तरायं पटिबाहित्वा विपच्चनतो ‘‘यंकञ्चि यदि विपाकं जनेति, उपनिस्सयो न होती’’ति नवत्तब्बत्ता चाति दस्सेन्तो ‘‘कतोकासञ्ही’’तिआदिमाह. विपाकत्तिके पन पञ्हावारपच्चनीये ‘‘विपाकधम्मधम्मो विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो, कम्मपच्चयेन पच्चयो’’ति (पट्ठा. १.३.९३) कम्मपच्चयस्स विसुं उद्धटत्ता, वेदनात्तिके च पञ्हावारपच्चनीये ‘‘नहेतुपच्चया नआरम्मणपच्चया नउपनिस्सये अट्ठा’’ति (पट्ठा. १.२.८७) वुत्तत्ता ‘‘विपाकजनकम्पि किञ्चि कम्मं उपनिस्सयपच्चयो न होती’’ति सक्का वत्तुन्ति.

तस्मिं वा विरुद्धोति तंनिमित्तं विरुद्धो, विरुद्धन्ति वा पाठो. ओमानन्ति परस्स पवत्तओमानं. रागो रञ्जनवसेन पवत्ता कामरागतण्हा, ‘‘इति मे चक्खुं सिया अनागतमद्धानं, इति रूपा’’ति अप्पटिलद्धस्स पटिलाभाय चित्तपणिदहनतण्हा पत्थनाति अयमेतेसं विसेसो.

तेसुअञ्ञम्पीति तेसु यंकिञ्चि पुब्बे हनिततो अञ्ञम्पि पाणं हनतीति अत्थो.

पुनप्पुनं आणापनवसेन वाति मातुघातकम्मेन सदिसताय पुब्बे पवत्तायपि आणत्तचेतनाय मातुघातकम्मनामं आरोपेत्वा वदन्ति. एस नयो द्वीहि पहारेहीति एत्थापि.

यथेव हि…पे… उप्पादेति नामाति रागं उपनिस्साय दानं देतीति रागं उपनिस्साय दानवसेन सद्धं उप्पादेतीति अयमत्थो वुत्तो होतीति इमिना अधिप्पायेन वदति. यथा रागं उपनिस्साय दानं देतीतिएवमादि होति, एवं रागादयो सद्धादीनं उपनिस्सयपच्चयोति इदम्पि होतीति दस्सेति. कायिकं सुखन्तिआदीनं एकतो दस्सनेन विसुंयेव न एतेसं पच्चयभावो, अथ खो एकतोपीति दस्सितं होतीति दट्ठब्बं.

४२५. उपत्थम्भकत्तेन पच्चयत्तायेवाति एतेन इदं दस्सेति – न पुरिमवारेसु विय इमस्मिं पच्चयेन उप्पत्ति वुच्चति, अथ खो तस्स तस्स पच्चयुप्पन्नस्स तेसं तेसं धम्मानं तंतंपच्चयभावो, न च पच्छाजातक्खन्धा उपत्थम्भकत्तेन पच्चया न होन्ति, तेनेस पच्छाजातपच्चयो इध अनुलोमतो आगतोति.

४२७. चेतना वत्थुस्सपि पच्चयोति अत्तनो पतिट्ठाभूतस्सपि कम्मपच्चयोति अधिप्पायो.

कस्मा पनेत्थ पच्चयवारे विय निस्सयअत्थिअविगतेसु दुमूलकदुकावसाना पञ्हा न उद्धटाति? अलब्भमानत्ता. तत्थ हि पच्चयुप्पन्नप्पधानत्ता देसनाय कुसलो च अब्याकतो च धम्मा एकतो उप्पज्जमाना कुसलाब्याकतपच्चया लब्भन्तीति ‘‘कुसलञ्च अब्याकतञ्च धम्मं पच्चया कुसलो च अब्याकतो च धम्मा उप्पज्जन्ती’’ति (पट्ठा. १.१.२४६) वुत्तं. यतो ततो वा उभयपच्चयतो पच्चयुप्पन्नस्स उप्पत्तिमत्तंयेव हि तत्थ अधिप्पेतं, न उभयस्स उभिन्नं पच्चयभावोति. इध पन पच्चयप्पधानत्ता देसनाय कुसलाब्याकता कुसलाब्याकतानं उभिन्नं निस्सयादिभूता न लब्भन्तीति ‘‘कुसलो च अब्याकतो च धम्मा कुसलस्स च अब्याकतस्स च धम्मस्स निस्सयपच्चयेन पच्चयो’’तिआदि न वुत्तं.

पञ्हावारविभङ्गवण्णना निट्ठिता.

पञ्हावारस्स घटने अनुलोमगणना

४३९. ‘‘एत्थ पन पुरेजातम्पि लब्भती’’ति वुत्तं, यदि एवं कस्मा ‘‘तथा’’ति वुत्तन्ति? ‘‘तीणी’’ति गणनमत्तसामञ्ञतो.

४४०. ‘‘अधिपतिपच्चये ठपेत्वा वीमंसं सेसाधिपतिनो विसभागा’’ति पुरिमपाठो निदस्सनवसेन दट्ठब्बो. यस्मा पन हेतुपच्चयस्स विसभागेन एकेन आरम्मणेन निदस्सनं अकत्वा अनन्तरादीनि वदन्तो सब्बे विसभागे दस्सेति, तस्मा इन्द्रियमग्गपच्चया च विसभागा दस्सेतब्बाति ‘‘अधिपतिन्द्रियमग्गपच्चयेसु ठपेत्वा पञ्ञं सेसा धम्मा विसभागा’’ति पठन्ति. तथा भावाभावतो हेतुपच्चयभावे सहजातादिपच्चयभावतो. ननु यथा अमोहवज्जानं हेतूनं हेतुपच्चयभावे अधिपतिन्द्रियमग्गपच्चयभावो नत्थीति पञ्ञावज्जानं अधिपतिपच्चयादीनं विसभागता, एवं कुसलादिहेतूनं हेतुपच्चयभावे विपाकपच्चयभावाभावतो हेतुवज्जानं विपाकानं विसभागताय भवितब्बन्ति? न भवितब्बं, उभयपच्चयसहिते चित्तचेतसिकरासिम्हि हेतुपच्चयभावे विपाकपच्चयत्ताभावाभावतो. यथा हि हेतुसहजातपच्चयसहितरासिम्हि सतिपि हेतुवज्जसब्भावे हेतूनं हेतुपच्चयभावे सहजातपच्चयत्ताभावो नत्थीति न हेतुवज्जानं सहजातानं हेतुस्स विसभागता वुत्ता, एवमिधापीति. एस नयो विप्पयुत्तपच्चयेपि. अपिच पच्चयुप्पन्नस्सेव पच्चया वुच्चन्तीति पच्चयुप्पन्नक्खणे तथा भावाभाववसेन सभागताय वुच्चमानाय नानाक्खणवसेन विसभागता तस्सेव न वत्तब्बाति.

कुसला वीमंसाति इदं ‘‘कुसला वीमंसाधिपती’’ति एवं वत्तब्बं. न हि अनधिपतिभूता वीमंसा अधिपतिपच्चयो होतीति.

४४१-४४३. ‘‘सचेपन विप्पयुत्तपच्चयो पविसति, इतरानि द्वे लभती’’ति पुरिमपाठो, ‘‘कुसलो धम्मो कुसलस्स च अब्याकतस्स चा’’ति इदं पन न लब्भतीति ‘‘कुसलो अब्याकतस्स, अब्याकतो अब्याकतस्साति द्वे लभती’’ति पठन्ति. ऊनतरगणनेसूति येसु पविट्ठेसु ऊनतरा गणना होति, तेसूति अत्थो. तीणि द्वे एकन्ति एवं ऊनतरगणनेसु वा अञ्ञमञ्ञादीसु पविसन्तेसु तेसं वसेन तिकतो ऊनं यथालद्धञ्च एकन्ति गणनं लभतीति अत्थो.

अविपाकानीति अनामट्ठविपाकानीति अत्थो, न विपाकहेतुरहितानीति.

तत्थ सब्बेपि सहजातविपाका चेवाति तत्थ ये सहजाता पच्चयुप्पन्ना वुत्ता, ते सब्बेपि विपाका चेव विपाकसहजातरूपा चाति अत्थो. तंसमुट्ठानरूपा चाति एत्थ पटिसन्धियं कटत्तारूपम्पि तंसमुट्ठानग्गहणेनेव सङ्गण्हातीति वेदितब्बं. ‘‘तंसमुट्ठानरूपकटत्तारूपा च लब्भन्ती’’तिपि पठन्ति. चतुत्थे विपाकचित्तसमुट्ठानरूपमेवाति एत्थापि एसेव नयो. ‘‘कटत्तारूपञ्चा’’तिपि पन पठन्ति.

एवम्पीति ‘‘एतेसु पन घटनेसु सब्बपठमानी’’तिआदिना वुत्तनयेनपि. घटनेसु पन यो यो पच्चयो मूलभावेन ठितो, तंपच्चयधम्मानं निरवसेसऊनऊनतरऊनतमलाभक्कमेन घटना वुच्चति, निरवसेसलाभे च पच्चयुप्पन्नानं निरवसेसलाभक्कमेन. तथा ऊनलाभादीसूति अयं कमो वेदितब्बो.

हेतुमूलकं निट्ठितं.

४४५. वत्थुवसेन सनिस्सयं वक्खतीति न इदं लब्भमानस्सपि वत्थुस्स वसेन घटनन्ति अधिप्पायेनाह ‘‘आरम्मणवसेनेव वा’’ति.

४४६. सहजातेन पन सद्धिं आरम्मणाधिपति, आरम्मणाधिपतिना च सद्धिं सहजातं न लब्भतीति इदं यथा सहजातपुरेजाता एको निस्सयपच्चयो अत्थिपच्चयो च होन्ति, एवं सहजातारम्मणाधिपतीनं एकस्स अधिपतिपच्चयभावस्स अभावतो वुत्तं . निस्सयभावो हि अत्थिअविगतभावो च सहजातपुरेजातनिस्सयादीनं समानो, न पनेवं सहजातारम्मणाधिपतिभावो समानो. सहजातो हि आरम्मणभावं अनुपगन्त्वा अत्तना सह पवत्तनवसेन अधिपति होति, इतरो आरम्मणं हुत्वा अत्तनि निन्नताकरणेन. सहजातो च विज्जमानभावेनेव उपकारको, इतरो अतीतानागतोपि आरम्मणभावेनेव, तस्मा सहजातारम्मणपच्चया विय भिन्नसभावा सहजातारम्मणाधिपतिनोति न ते एकतो एव अधिपतिपच्चयभावं भजन्ति, तेनेव पञ्हावारविभङ्गे च ‘‘कुसलो च अब्याकतो च धम्मा कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो’’तिआदि न वुत्तन्ति.

४४७-४५२. साहारकघटनानं पुरतो वीरियचित्तवीमंसानं साधारणवसेन अनाहारकामग्गकानि सइन्द्रियघटनानि वत्तब्बानि सियुं ‘‘अधिपतिसहजातनिस्सयइन्द्रियअत्थिअविगतन्ति सत्त. अधिपतिसहजातअञ्ञमञ्ञनिस्सयइन्द्रियसम्पयुत्तअत्थिअविगतन्ति तीणि. अधिपतिसहजातनिस्सयइन्द्रियविप्पयुत्तअत्थिअविगतन्ति तीणि. अधिपतिसहजातनिस्सयविपाकइन्द्रियअत्थिअविगतन्ति एकं. अधिपतिसहजातअञ्ञमञ्ञनिस्सयविपाकइन्द्रियसम्पयुत्तअविगतन्ति एकं. अधिपतिसहजातनिस्सयविपाकइन्द्रियविप्पयुत्तअत्थिअविगतन्ति एक’’न्ति. कस्मा तानि न वुत्तानीति? इन्द्रियभूतस्स अधिपतिस्स आहारमग्गेहि अञ्ञस्स अभावा. चित्ताधिपति हि आहारो, वीरियवीमंसा च मग्गो होति, न च अञ्ञो इन्द्रियभूतो अधिपति अत्थि, यस्स वसेन अनाहारकामग्गकानि सइन्द्रियघटनानि वत्तब्बानि सियुं, तस्मा तानि अवत्वा चित्ताधिपतिआदीनं एकन्तेन आहारमग्गभावदस्सनत्थं साहारकसमग्गकानेव वुत्तानि. तेसु च समग्गकेसु द्वे पच्चयधम्मा लब्भन्ति, साहारकेसु एकोयेवाति समग्गकानि पुब्बे वत्तब्बानि सियुं. सइन्द्रियकानि पन येहि आहारमग्गेहि भिन्दितब्बानि , तेसं कमवसेन पच्छा वुत्तानि. अट्ठकथायं पन सदिसत्ताति समग्गकत्तेन समानत्ता, अनन्तररूपत्ताति वा अत्थो.

४५७-४६०. कुसलाब्याकतो अब्याकतस्साति चत्तारीति अब्याकतसहितस्स कुसलस्स पच्चयभावदस्सनवसेन कुसलमूलकेस्वेव दुमूलकम्पि आहरित्वा वुत्तं. अब्याकते वत्थुरूपम्पीति इदं ‘‘कटत्तारूपम्पी’’ति एवं वत्तब्बं. ‘‘दुतियघटने अब्याकतविस्सज्जने रूपेसु वत्थुमेव लब्भती’’ति पुरिमपाठो, भूतरूपम्पि पन लब्भतीति ‘‘वत्थुञ्च भूतरूपञ्च लब्भती’’ति पठन्ति. ‘‘चतुत्थे चित्तसमुट्ठानरूपमेवा’’ति वुत्तं, ‘‘चित्तसमुट्ठानरूपं पटिसन्धिक्खणे कटत्तारूपञ्चा’’ति पन वत्तब्बं. सविपाकेसु पठमे विपाका चेव विपाकचित्तसमुट्ठानरूपञ्चाति एत्थ चतुत्थे विपाकचित्तसमुट्ठानमेवाति इध च कटत्तारूपम्पि विपाकचित्तसमुट्ठानग्गहणेन गहितन्ति दट्ठब्बं. ‘‘कटत्तारूपञ्चा’’तिपि पन पठन्ति. एत्थ पन सहजातअञ्ञमञ्ञनिस्सयविपाकसम्पयुत्तविप्पयुत्तअत्थि अविगतमूलकेसु घटनेसु हेतुकम्मझानमग्गेहि घटनानि न योजितानि, यथावुत्तेसु अत्थिअविगतमूलवज्जेसु आहारेन, निस्सयविप्पयुत्तअत्थिअविगतवज्जेसु अधिपतिइन्द्रियेहि च. कस्माति? तेसु हि योजियमानेसु तंतंचित्तुप्पादेकदेसभूता हेतुआदयो अरूपधम्माव पच्चयभावेन लब्भन्ति. तेन तेहि घटनानि हेतुमूलकादीसु वुत्तसदिसानेव रूपमिस्सकत्ताभावेन सुविञ्ञेय्यानीति न वुत्तानि. अत्थिअविगतेहि पन योजियमानो आहारो निस्सयादीहि अधिपतिइन्द्रियानि च रूपमिस्सकानि होन्तीति अधिपताहारिन्द्रियमूलकेसु वुत्तसदिसानिपि घटनानि अत्थिअविगतमूलकेसु निस्सयादिमूलकेसु च आहारेन अधिपतिन्द्रियेहि च सुपाकटभावत्थं योजितानीति दट्ठब्बानीति.

४६२-४६४. निस्सयमूलके ‘‘छट्ठे तीणीति कुसलादीनि चित्तसमुट्ठानस्सा’’ति पुरिमपाठो, चक्खादीनि पन चक्खुविञ्ञाणादीनं लब्भन्तीति ‘‘अब्याकतस्स चक्खायतनादीनि चा’’ति पठन्ति.

४६६. उपनिस्सयमूलके पकतूपनिस्सयवसेन वुत्तेसु द्वीसु पठमे ‘‘लोकियकुसलाकुसलचेतना पच्चयभावतो गहेतब्बा’’ति वुत्तं, लोकुत्तरापि पन गहेतब्बाव.

४७३-४७७. कम्ममूलके पटिसन्धियं वत्थुपीति एत्थ न पवत्ते विय खन्धायेव पच्चयुप्पन्नभावेन गहेतब्बाति अधिप्पायो. विपाकाविपाकसाधारणवसेन वुत्तेसु चतूसु पठमे ‘‘अरूपेन सद्धिं चित्तसमुट्ठानरूपं लब्भती’’ति वुत्तं, कटत्तारूपम्पि पन लब्भतेव. इमस्मिं पन कम्ममूलके ‘‘कम्मपच्चया आरम्मणे द्वे’’ति, आरम्मणमूलके च ‘‘आरम्मणपच्चया कम्मे द्वे’’ति कस्मा न वुत्तं, ननु कुसलाकुसलचेतना कम्मारम्मणानं पटिसन्धियादीनं कम्मपच्चयो आरम्मणपच्चयो च होति. यथा च आरम्मणभूतं वत्थुं आरम्मणनिस्सयपच्चयभावेन वुच्चति, एवं कम्मम्पि आरम्मणपच्चयभावेन वत्तब्बन्ति? न, द्विन्नं पच्चयभावानं अञ्ञमञ्ञपटिक्खेपतो. पच्चुप्पन्नञ्हि वत्थु निस्सयभावं अपरिच्चजित्वा तेनेवाकारेन तन्निस्सितेन आलम्बियमानं निस्सयभावेन च निस्सयपच्चयोति युत्तं वत्तुं. कम्मं पन तस्मिं कते पवत्तमानानं कतूपचितभावेन कम्मपच्चयो होति, नारम्मणाकारेन, विसयमत्ततावसेन च आरम्मणपच्चयो होति, न सन्तानविसेसं कत्वा फलुप्पादनसङ्खातेन कम्मपच्चयाकारेन, तस्मा कम्मपच्चयभावो आरम्मणपच्चयभावं पटिक्खिपति, आरम्मणपच्चयभावो च कम्मपच्चयभावन्ति ‘‘कम्मपच्चयो हुत्वा आरम्मणपच्चयो होती’’ति, ‘‘आरम्मणपच्चयो हुत्वा कम्मपच्चयो होती’’ति च न सक्का वत्तुन्ति न वुत्तं. एस च सभावो वत्तमानानञ्च आरम्मणपुरेजातानं वत्थुचक्खादीनं, यं आरम्मणपच्चयभावेन सह निस्सयादिपच्चया होन्तीति वत्तब्बता, अतीतस्स च कम्मस्स अयं सभावो, यं आरम्मणपच्चयभावेन सह कम्मपच्चयो होतीति नवत्तब्बता. यथा सहजातपुरेजातनिस्सयानं सह निस्सयपच्चयभावेन वत्तब्बता सभावो, सहजातारम्मणाधिपतीनञ्च सह अधिपतिपच्चयभावेन नवत्तब्बता, एवमिधापीति.

४७८-४८३. निराधिपतिविञ्ञाणाहारवसेनाति अनामट्ठाधिपतिभावस्स विञ्ञाणाहारस्स वसेनाति अधिप्पायो. वत्थु परिहायतीति अञ्ञमञ्ञम्पि लभन्तस्स वत्थुस्स वसेन सब्बस्स कटत्तारूपस्स परिहानं दस्सेति.

४८४-४९५. ‘‘ततिये अरूपिन्द्रियानि रूपान’’न्ति वुत्तं, चक्खादीनि च पन चक्खुविञ्ञाणादीनं लब्भन्ति. ततो वीरियवसेन मग्गसम्पयुत्तानि छाति एत्थ यदिपि वीमंसा लब्भति, वीरियस्स पन वसेन तंसमानगतिका वीमंसापि गहिताति ‘‘वीरियवसेना’’ति वुत्तं.

५११-५१४. विप्पयुत्तमूलके ‘‘दसमे कुसलादयो चित्तसमुट्ठानान’’न्ति वुत्तं, पटिसन्धियं पन ‘‘खन्धा कटत्तारूपानं वत्थु च खन्धान’’न्ति इदम्पि लब्भति. ‘‘एकादसमे पटिसन्धियं वत्थु खन्धान’’न्ति वुत्तं, तं विपाकपच्चयस्स अग्गहितत्ता यस्स वत्थुस्स वसेन घटनं कतं, तस्स दस्सनवसेन वुत्तं. ‘‘खन्धा च वत्थुस्सा’’ति इदम्पि पन लब्भतेव. ‘‘द्वादसमे पटिसन्धियं खन्धा कटत्तारूपान’’न्ति पुब्बपाठो, चित्तसमुट्ठानानि पन न वज्जेतब्बानीति ‘‘द्वादसमे खन्धा पवत्ते चित्तसमुट्ठानरूपानं पटिसन्धियं कटत्तारूपानञ्चा’’ति पठन्ति.

५१५-५१८. अत्थिपच्चयमूलके पठमघटने ‘‘अरूपवत्थारम्मणमहाभूतइन्द्रियाहारानं वसेन सहजातपुरेजातपच्छाजातपच्चया लब्भन्ती’’ति वुत्तं, ‘‘आहारिन्द्रियपच्चया चा’’तिपि पन वत्तब्बं. न हि इन्द्रियाहारानं वसेन सहजातादयो लब्भन्तीति. ‘‘दुतिये पच्छाजातकबळीकाराहारा न लब्भन्ती’’ति वुत्तं, सब्बानिपि पन अलब्भमानानि दस्सेतुं ‘‘पच्छाजातकबळीकाराहाररूपजीवितिन्द्रियरूपादिआरम्मणानि च न लब्भन्ती’’ति पठन्ति, छट्ठं सब्बेसं इन्द्रियानं वसेन वुत्तं. सत्तमे ततो रूपजीवितिन्द्रियमत्तं परिहायतीति एवमेतेसं विसेसो वत्तब्बो. ततो एकादसमेति एत्थ ततोति नवमतोति अत्थो. तेरसमे वत्थारम्मणाति एत्थ वत्थुग्गहणेन चक्खादिवत्थूनिपि गहितानि, तथा चुद्दसमे वत्थुमेवाति एत्थापि. ‘‘सत्तरसमे पन तदेव आरम्मणाधिपतिभावेन, अट्ठारसमेपि तदेव आरम्मणूपनिस्सयवसेना’’ति पुरिमपाठो, ‘‘आरम्मणूपनिस्सयवसेना’’ति अयं पन सत्तरसमतो विसेसो न होति, वत्थारम्मणानं पन सत्तरसमे अट्ठारसमे च वत्थुस्सेव पच्चयभावो विसेसोति ‘‘सत्तरसमे पन आरम्मणाधिपतिभावेन चक्खादीनि च, अट्ठारसमे वत्थुस्सेव आरम्मणूपनिस्सयवसेना’’ति पठन्ति.

५१९. सहजातानि विय सहजातेन केनचि एकेन पच्चयेन अनियमितत्ता तानि पकिण्णकानीति वुत्तानीति एत्थ पुरेजातपच्छाजाताहारिन्द्रियानि सहजातेन अञ्ञमञ्ञञ्च असामञ्ञवसेन विप्पकिण्णानि वुत्तानि. आरम्मणमूलके अनन्तरसमनन्तरपुरेजाताति एत्थ उपनिस्सयोपि पठितब्बो.

येसु पाकटा हुत्वा पञ्ञायन्ति, तानि दस्सेतुं ‘‘हेतुमूलकादीन’’न्तिआदिमाह. अलोभादितंतंनामवसेन पन हेतुआरम्मणाधिपतिआहारिन्द्रियझानमग्गपच्चयधम्मा एवं पाकटा हुत्वा न पञ्ञायेय्युन्ति ते परिच्छेदवसेन दस्सेन्तो ‘‘द्वादसेव हि हेतू’’तिआदिमाह. तेन ‘‘एत्तकायेव पच्चयधम्मा’’ति निच्छयं कत्वा पाकटो हुत्वा अपञ्ञायमानोपि तेस्वेव मग्गितब्बोति दस्सेति. तत्थ छ आरम्मणाति एतेन आरम्मणाधिपति रूपादिआरम्मणभावतो सङ्गहितोति तं अग्गहेत्वा ‘‘चत्तारो अधिपतयो’’ति वुत्तं. एकन्तेन कुसलविपाकाति इदं इन्द्रियेसु अञ्ञिन्द्रियवसेन लब्भति. एकन्तेन अकुसलविपाकाति इदं पन न सक्का लद्धुं. झानङ्गेस्वपि हि दुक्खं अकुसलमेव विपाकस्स अझानङ्गत्ता. चित्तट्ठितिपि अकुसलविपाककिरिया होतीति. अकुसलस्स विपाका अकुसलविपाकाति एवं पन अत्थे गय्हमाने इन्द्रियेसु दुक्खिन्द्रियवसेन लब्भेय्य, कुसलविपाकाकुसलविपाकविसेसेन पन पच्चययोजना नत्थीति अयमत्थो अधिप्पेतोति सक्का वत्तुन्ति.

पञ्हावारस्स घटने अनुलोमगणना निट्ठिता.

पच्चनीयुद्धारवण्णना

५२७. एकेन लक्खणेनाति ‘‘कुसलो धम्मो कुसलस्स धम्मस्स नहेतुपच्चयेन पच्चयो’’ति हेतुपच्चयतो अञ्ञेन पच्चयेन पच्चयोति अत्थो. हेतुपच्चयतो च अञ्ञे पच्चया अग्गहितग्गहणेन अट्ठ होन्ति, तेसु कुसलो कुसलस्स तीहि पच्चयेहि पच्चयो, अकुसलस्स द्वीहि, एवं तस्मिं तस्मिं पच्चये पच्चनीयतो ठिते ततो अञ्ञे पच्चया इमेस्वेव आरम्मणादीसु अट्ठसु पच्चयेसु यथायोगं योजेतब्बाति इदमेत्थ लक्खणं वेदितब्बं. एतेसु च अट्ठसु पच्चयेसु पुरिमपुरिमेहि असङ्गहिते सङ्गहेत्वा पच्छिमपच्छिमा वुत्ताति आरम्मणतो अञ्ञेसं द्विन्नं वसेन उपनिस्सयो, वत्थुपुरेजातस्स वसेन पुरेजातं, सहजाततो उपनिस्सयतो च, अञ्ञिस्सा चेतनाय वसेन कम्मं, सहजाततो अञ्ञस्स कबळीकाराहारस्स वसेन आहारो, सहजाततो पुरेजाततो च अञ्ञस्स रूपजीवितिन्द्रियस्स वसेन इन्द्रियं वुत्तन्ति दट्ठब्बं. एवञ्च कत्वा ‘‘कुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजातउपनिस्सयपच्चयेन पच्चयो’’तिच्चेव (पट्ठा. १.१.४०४, ४१९, ४२३) वुत्तं , तदञ्ञाभावा न वुत्तं ‘‘कम्माहारिन्द्रियपच्चयेन पच्चयो’’ति, तस्मा ‘‘आरम्मणाधिपति आरम्मणपच्चये सङ्गहं गच्छती’’ति एवं वत्तब्बं. यं पन परित्तत्तिके पञ्हावारपच्चनीये ‘‘अप्पमाणो धम्मो अप्पमाणस्स धम्मस्स सहजातउपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. २.१२.६६, ७४) एत्थ आरम्मणस्स अवचनं, तं पुरिमेहि असङ्गहितवसेन वुत्तानं सङ्गहितविवज्जनाभावतो उपनिस्सयतो अञ्ञारम्मणाभावतो च, न पन आरम्मणूपनिस्सयस्स आरम्मणे असङ्गहितत्ता.

अत्थिअविगतपच्चया यदिपि सहजातपुरेजातपच्छाजाताहारिन्द्रियानं वसेन पञ्चविधाव, सहजातपुरेजातानं पन पच्छाजाताहारानं पच्छाजातिन्द्रियानञ्च सहापि अत्थिअविगतपच्चयभावो होति, न तिण्णं विप्पयुत्तता विय विसुंयेवाति ‘‘अत्थिअविगतेसु च एकेकस्स वसेन छहि भेदेहि ठिता’’ति अत्थिअविगतपच्चयलक्खणेसु एकेकं सङ्गहेत्वा वुत्तं.

‘‘रूपिन्द्रियपच्चयो पन अज्झत्तबहिद्धाभेदतो दुविधो’’ति वुत्तं, तं ‘‘अज्झत्तिकबाहिरभेदतो’’ति एवं वत्तब्बं.

चतुवीसतियापीति न सोळसन्नंयेव, नापि अट्ठन्नंयेव, अथ खो चतुवीसतियापीति अत्थो. आरम्मणभूतानं अधिपतिउपनिस्सयपच्चयानं उपनिस्सये निस्सयपुरेजातविप्पयुत्तअत्थिअविगतानञ्च पुरेजाते सङ्गहो अत्थीति आरम्मणपच्चयं आरम्मणपच्चयभावेयेव ठपेत्वा तदेकदेसस्स तेसञ्च उपनिस्सयादीसु सङ्गहं वत्तुकामो ‘‘आरम्मणपच्चये आरम्मणपच्चयोव सङ्गहं गच्छति, न सेसा तेवीसती’’ति आह. चतुत्थे पुरेजातपच्चयेति एत्थ यथा ‘‘उपनिस्सयपच्चये अधिपतिभूतो आरम्मणपच्चयो’’ति वुत्तं, एवं ‘‘पुरेजातभूतो आरम्मणपच्चयो’’तिपि वत्तब्बं, तं पन तत्थ वुत्तनयेन गहेतुं सक्काति कत्वा न वुत्तं सिया. अथ पन ‘‘आरम्मणतो अञ्ञं पुरेजातग्गहणेन गहित’’न्ति न वुत्तं, एवं सति उपनिस्सयग्गहणेनपि आरम्मणतो अञ्ञस्स गहितताय भवितब्बन्ति ‘‘अधिपतिभूतो आरम्मणपच्चयो उपनिस्सये सङ्गहं गच्छती’’ति न वत्तब्बं सियाति.

येसुपञ्हेसु…पे… एकोव पच्चयो आगतोति एत्थ आगतोवाति एवं एवसद्दो आनेत्वा योजेतब्बो. तेन द्वादसमचुद्दसमेसु पञ्हेसु सहजातपुरेजातेसु एकेको पच्चयो न अनागतो होति, अथ खो आगतोवाति तेसु अञ्ञतरपटिक्खेपे तेपि पञ्हा परिहायन्तीति दस्सितं होतीति. यस्मिं पन पञ्हेति दुतियछट्ठपञ्हेसु एकेकवसेन गहेत्वा एकवचनेन निद्दिसीयति. एवन्ति आरम्मणउपनिस्सयवसेनाति अत्थो. तेन द्वादसमचुद्दसमे निवत्तेति. तेसुपि हि द्वे पच्चया आगता, न पन आरम्मणउपनिस्सयवसेनाति. अवसेसानं वसेनाति अवसेसानं लब्भमानानं वसेनाति दट्ठब्बं. न हि तेरसमपन्नरसमेसु पच्छाजातेपि पटिक्खित्ते आहारिन्द्रियानं वसेन ते पञ्हा लब्भन्ति, अथ खो सहजातस्सेव वसेनाति. इदमेव चेत्थ लक्खणन्ति अट्ठन्नं पच्चयानं सब्बपच्चयसङ्गाहकत्तं, उक्कट्ठवसेन पञ्हापरिच्छेदो, ते ते पच्चये सङ्गहेत्वा दस्सितपच्चयपरिच्छेदो, तस्मिं तस्मिं पच्चये पटिक्खित्ते तस्स तस्स पञ्हस्स परिहानापरिहानीति एतं सब्बं सन्धाय वुत्तन्ति दट्ठब्बं. तेनेव ‘‘इमिना लक्खणेना’’ति वुत्तं.

तत्राति पभेदपरिहानीसु. तीहि पच्चयेहि एकूनवीसति पच्चया दस्सिताति ‘‘नहेतुपच्चया’’ति एत्थ लब्भमानपच्चये सन्धाय वुत्तं. अयं पन पच्चयुद्धारो सब्बपच्चनीयस्स साधारणलक्खणवसेन वुत्तो, न ‘‘नहेतुपच्चया’’ति एत्थेव लब्भमानपच्चयदस्सनवसेन. एवञ्च कत्वा हेतुदुकपञ्हावारपच्चनीये ‘‘हेतुधम्मो हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.४३) वुत्तं, अञ्ञथा ‘‘नहेतुपच्चया’’ति एत्थ लब्भमानपच्चयदस्सने ‘‘सहजातपच्चयेन पच्चयो’’ति न वत्तब्बं सिया, तस्मा इधापि सब्बलब्भमानपच्चयसङ्गहवसेन पच्चयुद्धारस्स वुत्तत्ता तीहि पच्चयेहि वीसति पच्चया दस्सिताति दट्ठब्बा. यं वुत्तं ‘‘तत्रायं वित्थारकथा’’ति, तत्र पभेदे वित्थारकथं वत्वा परिहानीयं दस्सेन्तो ‘‘तस्मिं पन पच्चये…पे… ते परतो वक्खामा’’ति आह.

५२८. तथा अकुसलादिकेसुपि चतूसु पञ्हेसु तेहि तेहि पच्चयेहि ते तेयेव पच्चया दस्सिताति कुसलादिकेसु दस्सितेहि अञ्ञेसं अभावं सन्धाय वुत्तन्ति वेदितब्बं. न हि ‘‘अकुसलो धम्मो कुसलस्स धम्मस्सा’’ति एत्थ द्वीहि पच्चयेहि तयो पच्चया दस्सिता, अथ खो द्वेयेव, अब्याकतस्सपि अकुसलो आरम्मणाधिपतिपच्चयो न होतीति.

५३०. सहजातपच्चया पन न होन्ति वत्थुमिस्सकत्ताति असहजातपच्चयेन वत्थुना सहजातपच्चयभावेन गहितत्ता तेन सद्धिं सहजातपच्चया न होन्तीति दस्सेति, न पन सुद्धानं सहजातपच्चयभावं निवारेति. वत्थुना पन सद्धिं येन निस्सयादिना पच्चया होन्ति, तमेव निस्सयादिं विसेसेतुं सहजातन्ति वुत्तन्ति दस्सेन्तो ‘‘तस्मा तेस’’न्तिआदिमाह.

इमस्मिं पन पच्चयुद्धारे आरम्मणउपनिस्सयकम्मअत्थिपच्चयेसु चतूसु सब्बपच्चये सङ्गण्हित्वा कस्मा तेसं वसेन पच्चयुद्धारो न कतोति? मिस्सकामिस्सकस्स अत्थिपच्चयविभागस्स दुविञ्ञेय्यत्ता. न हि ‘‘अविभागेन अत्थिपच्चयेन पच्चयो’’ति वुत्ते सक्का विञ्ञातुं ‘‘किं सुद्धेन सहजातअत्थिपच्चयेन पुरेजातपच्छाजाताहारिन्द्रियअत्थिपच्चयेन वा, अथ सहजातपुरेजातमिस्सकेन पच्छाजाताहारमिस्सकेन पच्छाजातिन्द्रियमिस्सकेन वा’’ति. अत्थिपच्चयविसेसेसु पन सहजातादीसु सरूपतो वुच्चमानेसु यत्थ सुद्धानं सहजातादीनं पच्चयभावो, तत्थ ‘‘सहजातपच्चयेन पच्चयो’’तिआदिना सुद्धानं, यत्थ च मिस्सकानं पच्चयभावो, तत्थ ‘‘सहजातं पुरेजात’’न्तिआदिना मिस्सकानं गहणतो सुविञ्ञेय्यता होति, तस्मा अत्थिपच्चयविसेसदस्सनत्थं सहजातादयो गहिता, तेन च सब्बपच्चयानं चतूसु पच्चयेसु सङ्गहो दस्सितो होति.

कस्मा पन सहजातपुरेजाते अग्गहेत्वा निस्सयो, पुरेजातपच्छाजाते अग्गहेत्वा विप्पयुत्तो वा अत्थिपच्चयविसेसभावेन न वुत्तोति? अवत्तब्बत्ता, निस्सयो ताव न वत्तब्बो सहजातपुरेजातानं सुद्धानं मिस्सकानञ्च निस्सयपच्चयभावतो विभजितब्बताय अत्थिपच्चयेन अविसिट्ठत्ता, विप्पयुत्तपच्चयो च सहजातपुरेजातपच्छाजातभावतो अत्थिपच्चयो विय विसेसितब्बोति सो विय न वत्तब्बो. सहजातपुरेजातानञ्च मिस्सकानं अत्थिपच्चयभावो होति, न विप्पयुत्तभावो. तथा सहजातपच्छाजातानञ्च मिस्सकानं अत्थिपच्चयभावो होति. वक्खति हि ‘‘अनुपादिन्नअनुपादानियो धम्मो उपादिन्नुपादानियस्स च अनुपादिन्नअनुपादानियस्स च धम्मस्स अत्थिपच्चयेन पच्चयो सहजातं पच्छाजात’’न्ति (पट्ठा. १.४.८४), न पन विप्पयुत्तपच्चयभावो, तस्मा विप्पयुत्तग्गहणेन मिस्सकानं अत्थिपच्चयभावस्स अग्गहणतो न सो अत्थिपच्चयविसेसो भवितुं युत्तोति भिय्योपि न वत्तब्बो.

ननु च सहजातपच्चयो च हेतुआदीहि विसेसितब्बोति सोपि निस्सयविप्पयुत्ता विय अत्थिपच्चयविसेसभावेन न वत्तब्बोति? न, विरुद्धपच्चयेहि अविसेसितब्बत्ता. निस्सयविप्पयुत्ता हि अत्थिपच्चयो विय उप्पत्तिकालविरुद्धेहि पच्चयेहि विसेसितब्बा, न पन सहजातो. हेतुआदयो हि सहजाता एव, न उप्पत्तिकालविरुद्धाति.

पच्चनीयुद्धारवण्णना निट्ठिता.

पच्चनीयगणनवण्णना

नहेतुमूलकवण्णना

५३२. सुद्धो आरम्मणपच्चयो परिहायतीति एत्थ सुद्धग्गहणेन न किञ्चि पयोजनं. आरम्मणे हि पच्चनीयतो ठिते अधिपतिपच्चयादिभूतो आरम्मणपच्चयो परिहायतियेवाति. सुद्धोति वा अट्ठसु पच्चयेसु केवलं आरम्मणपच्चयो परिहायति, न सेसाति दस्सेति. एकादसन्नन्ति सहजाते सङ्गहं गच्छन्तेसु पन्नरससु अञ्ञमञ्ञविपाकसम्पयुत्तविप्पयुत्ते वज्जेत्वा एकादसन्नं वसेन. तेति ते सहजाते अन्तोगधायेव तस्मिं पटिक्खित्ते अञ्ञेनाकारेन विस्सज्जनं न लभन्तीति दस्सेति, अनन्तोगधा पन आरम्मणाधिपतिपुरेजातनिस्सयादयो आरम्मणादिआकारेन लभन्तीति.

किञ्चापि सहजातपच्चयोयेव नत्थीति तस्मिं पटिक्खित्ते इमे वारा न लब्भेय्युं, अथ खो निस्सयअत्थिअविगतानं वसेन एते लभितब्बा सियुन्ति अधिप्पायो. यस्मा पनातिआदिना यदिपि सहजातपच्चयो नत्थि , यस्मा पन सहजातपच्चयधम्मे ठिता एते न निस्सयादयो न होन्ति, यस्मा च सहजाते पटिक्खित्ते ये पटिक्खित्ता होन्ति, ते इध सहजातपटिक्खेपेन पटिक्खित्ता, तस्मा तेपि वारा न लब्भन्तीति दस्सेति.

ठपेत्वा सहजातपच्चयन्ति एतेन निस्सयादिभूतञ्च सहजातपच्चयं ठपेत्वाति वुत्तन्ति दट्ठब्बं. कुसलतो पवत्तमानेसु कुसलाब्याकतेसु कुसलस्स कुसलो अञ्ञमञ्ञपच्चयो होतीति इममत्थं सन्धायाह ‘‘अञ्ञमञ्ञपच्चयधम्मवसेन पवत्तिसब्भावतो’’ति. ये धम्मा अञ्ञमञ्ञपच्चयसङ्गहं गताति तेसं तेसं पच्चयुप्पन्नानं पच्चयभावेन वुच्चमाना ये धम्मा अत्तनो पच्चयुप्पन्नभावेन वुच्चमानानं अञ्ञमञ्ञपच्चयोति सङ्गहं गताति अत्थो. कुसलो च कुसलस्स अञ्ञमञ्ञपच्चयोति कत्वा कुसलाब्याकतानं अञ्ञमञ्ञपच्चयसङ्गहं गतेहेव धम्मेहि पच्चयो होति, समुदायभूतो एकदेसभूतेहीति अयमेत्थ अधिप्पायो. कुसलो पन कुसलस्स अञ्ञमञ्ञपच्चयभूतेहेव कुसलाब्याकतानं सहजातादीहि, न अञ्ञथाति अञ्ञमञ्ञे पटिक्खित्ते सो वारो परिहायतीति वत्तब्बं.

चतुन्नं खन्धानं एकदेसोवाति सहजाते सन्धाय वुत्तं. असहजाता हि आहारिन्द्रिया रूपक्खन्धेकदेसोव होन्ति. तेति ते विप्पयुत्तपच्चयधम्मा.

५३३. ‘‘दुमूलकादिवसेन पच्चयगणनं दस्सेतु’’न्ति लिखितं, ‘‘पच्चनीयगणनं दस्सेतु’’न्ति पन वत्तब्बं. पच्चनीयवारगणना हि दस्सिताति.

‘‘विपाकं पनेत्थ नउपनिस्सयपच्चयेन सद्धिं घटितत्ता न लब्भती’’ति वुत्तं, विपाकस्सपि पन कम्मं उपनिस्सयो अहुत्वापि कम्मपच्चयो होतीति विपाकत्तिके दस्सितमेतन्ति.

नहेतुमूलकवण्णना निट्ठिता.

५३४. सत्त पञ्च तीणि द्वे एकन्ति परिच्छिन्नगणनानीति सत्तादिपरिच्छेदेहि परिच्छिन्नगणनानि विस्सज्जनानि हेतुमूलके दस्सितानीति आह.

५३८. ननिस्सयपच्चयानउपनिस्सयपच्चया नपच्छाजाते तीणीति मूलकं सङ्खिपित्वा दसमूलके ‘‘नपच्छाजाते तीणी’’ति वुत्तं गणनं उद्धरति. ‘‘तेसु कटत्तारूपञ्च आहारसमुट्ठानञ्च पच्चयुप्पन्न’’न्ति वुत्तं, द्वीसु पन विपाको ततिये तेसमुट्ठानिककायो च पच्चयुप्पन्नो होतियेव.

५४५. अब्याकतो च सहजातअब्याकतस्साति ‘‘अरूपाब्याकतो अरूपाब्याकतस्स, रूपाब्याकतो च रूपाब्याकतस्सा’’ति एतं द्वयं सन्धाय वुत्तं. रूपाब्याकतो पन अरूपाब्याकतस्स, अरूपाब्याकतो च रूपाब्याकतस्स सहजातपच्चयो होन्तो विप्पयुत्तपच्चयो होतियेव. ‘‘अब्याकतो सहजाताहारिन्द्रियवसेन अब्याकतस्साति एवं पञ्चा’’ति पन वत्तब्बं.

५४६. नोअत्थिपच्चया नहेतुया नवाति एत्थ ‘‘एकमूलकेकावसाना अनन्तरपकतूपनिस्सयवसेन लब्भन्ती’’ति वुत्तं, अत्थिपच्चये पन पटिक्खित्ते अट्ठसु पच्चयेसु सहजातपुरेजातपच्छाजाताहारिन्द्रियानि पटिक्खित्तानि, आरम्मणउपनिस्सयकम्मानि ठितानीति तेसं तिण्णं ठितानं वसेन लब्भन्तीति वत्तब्बं. सब्बत्थ हि अट्ठसु पच्चयेसु ये ये पटिक्खित्ता, ते ते अपनेत्वा ये ये ठिता, तेसं वसेन ते ते वारा लब्भन्तीति इदमेत्थ लक्खणन्ति. याव निस्सयम्पीति न केवलं नारम्मणेयेव ठत्वा, अथ खो याव निस्सयं, ताव ठत्वापि नउपनिस्सये द्वे कातब्बाति अत्थो. नउपनिस्सयतो हि पुरिमेसु च नवपि लब्भन्ति, नउपनिस्सये पन पवत्ते अत्थिआरम्मणउपनिस्सयपटिक्खेपेन सत्त पच्चया पटिक्खित्ताति अवसिट्ठस्स कम्मस्स वसेन द्वेयेवाति.

पच्चनीयगणनवण्णना निट्ठिता.

अनुलोमपच्चनीयवण्णना

५५०. सदिसवाराति अनुरूपवाराति अत्थो. नअञ्ञमञ्ञे लद्धेसु हि एकादससु ‘‘कुसलो कुसलस्स अकुसलो अकुसलस्सा’’ति इमे हेतुया लद्धेसु सत्तसु इमेहेव द्वीहि समाना होन्ति, अत्थाभावतो पन न अनुरूपाति. अथ वा वचनतो अत्थतो च उद्देसतो यथायोगं निद्देसतो चाति सब्बथा समानतं सन्धाय ‘‘सदिसवारा’’ति आह.

५५१. पटिसन्धिनामरूपं सन्धायाति पटिसन्धियं हेतुनामपच्चयं वत्थुरूपञ्च पच्चयुप्पन्नं सन्धाय . तीणि कुसलादीनि चित्तसमुट्ठानरूपस्साति एत्थ ‘‘अब्याकतो कटत्तारूपस्स चा’’ति इदम्पि वत्तब्बं.

५५६. अधिपतिमूलके नहेतुया दसाति द्विन्नम्पि अधिपतीनं वसेन वुत्तं, नारम्मणे सत्ताति सहजाताधिपतिस्स, नसहजाते सत्ताति आरम्मणाधिपतिस्साति एवं सब्बत्थ तस्मिं तस्मिं पच्चये पटिक्खित्ते घटनेसु च तस्मिं तस्मिं पच्चये घटिते मूलभावेन ठिते पच्चये ये धम्मा परिहायन्ति, ये च तिट्ठन्ति, ते साधुकं सल्लक्खेत्वा ये धम्मा ठिता येसं पच्चया होन्ति, तेसं वसेन गणना उद्धरितब्बा. अनुलोमे वुत्तघटिते हि मूलभावेन ठपेत्वा घटितावसेसा पच्चया पच्चनीयतो योजिताति तत्थ लद्धायेव पच्चनीयतो ठितपच्चयानं वसेन समाना ऊना च सक्का विञ्ञातुन्ति.

अनुलोमपच्चनीयवण्णना निट्ठिता.

पच्चनीयानुलोमवण्णना

६३१. ऊनतरगणनेन सद्धिं अतिरेकगणनस्सपि गणनं परिहापेत्वाति एत्थ अनुलोमतो योजियमानेन पच्चयेन सद्धिं पच्चनीयतो ठितस्स अतिरेकगणनस्सपि गणनं परिहापेत्वाति अधिप्पायो. परिहापनगणनाय ऊनतरगणनेन सद्धिं समानत्तञ्च न एकन्तिकं. नहेतुनारम्मणदुकस्स हि गणना अधिपतिपच्चयेन योजियमानेन ऊनतरगणनेन सद्धिं परिहीनापि अधिपतिपच्चये लद्धगणनाय न समाना, अथ खो ततोपि ऊनतरा होतीति आह ‘‘न पनेतं सब्बसंसन्दनेसु गच्छती’’ति.

निस्सये पच्चनीयतो ठिते सहजाते च अनुलोमतो अतिट्ठमानानं हेतुआदीनं सहजातस्स च अट्ठानं पाकटन्ति अपाकटमेव दस्सेन्तो ‘‘वत्थुपुरेजातो अनुलोमतो न तिट्ठती’’ति आह. आहारे वातिआदिना इदं दस्सेति – सहजाते पच्चनीयतो ठिते अनुलोमतो अतिट्ठमाना झानमग्गसम्पयुत्ता आहारे वा इन्द्रिये वा पच्चनीयतो ठिते तिट्ठन्तीति हेतुआदयोपि तिट्ठन्ति. सब्बझानमग्गेहि पन चतुक्खन्धेकदेसभूतानं सम्पयुत्तेन च चतुक्खन्धभूतानं सब्बेसं तेसं अनुलोमतो ठानं दस्सेतीति दट्ठब्बं, इतरेसु वत्तब्बमेव नत्थि. अधिपतिउपनिस्सयाति आरम्मणमिस्सानम्पि अनुलोमतो ठानं दस्सेति.

‘‘इन्द्रिये एकन्ति रूपजीवितिन्द्रियवसेना’’ति वुत्तं, ‘‘चक्खुन्द्रियादीनं रूपजीवितिन्द्रियस्स च वसेना’’ति पन वत्तब्बं. कमेन गन्त्वा विप्पयुत्ते तीणीति इदं पाकटभावत्थं ‘‘नवमूलकादीसु विप्पयुत्ते तीणी’’ति एवं केसुचि पोत्थकेसु उद्धटं. इमानि च द्वे पच्छाजातिन्द्रियवसेनाति इदं ‘‘इमानि च द्वे पच्छाजाताहारिन्द्रियवसेना’’ति च वत्तब्बं.

नहेतुमूलकवण्णना निट्ठिता.

६३६. नअञ्ञमञ्ञपच्चया हेतुया तीणीति कुसलादीनि चित्तसमुट्ठानानन्ति एत्थ ‘‘पटिसन्धियं कटत्तारूपानञ्चा’’तिपि वत्तब्बं. हेतुया वुत्तेहि तीहीति वारसामञ्ञमेव सन्धाय वदति, तथा कम्मे तीणीति हेतुया वुत्तानेवाति च. पच्चयेसु पन सब्बत्थ विसेसो सल्लक्खेतब्बो. अधिपतिया तीणीति नअञ्ञमञ्ञनहेतुनआरम्मणपच्चया अधिपतिया तीणीति एतानि हेट्ठा हेतुया वुत्तानेवाति.

६४४. यथा च हेट्ठाति यथा नहेतुमूलके याव नविपाका, ताव गन्त्वा नाहारिन्द्रियेसु एकेकमेव गहितं, तथा इधापि नारम्मणमूलकादीसु एकेकमेव गहितन्ति अधिप्पायो.

६४८. नानाक्खणिका कुसलाकुसलचेतना कम्मसमुट्ठानरूपस्साति एत्थ ‘‘विपाकान’’न्तिपि वत्तब्बं. आहारिन्द्रियेसु तीणि सहजातसदिसानि रूपस्सपि पच्चयभावतो, झानमग्गादीसु तीणि हेतुसदिसानि अरूपानंयेव पच्चयभावतोति अधिप्पायो दट्ठब्बो. आदि-सद्देन च ‘‘नविप्पयुत्तनहेतुनारम्मणपच्चया अधिपतिया तीणी’’तिआदीनि (पट्ठा. १.१.६४९) सङ्गण्हाति.

६५०. यंपनाति यं पच्चयं सकट्ठाने अनुलोमतो लभन्तम्पि अग्गहेत्वा ततो परेतरा पच्चनीयतो गय्हन्ति, सो पच्चयो पच्छा अनुलोमतोव योजनं लभतीति अत्थो. यथा पन नहेतुमूलकादीसु नाहारे घटिते इन्द्रियवसेन, निन्द्रिये च घटिते आहारवसेन पञ्हलाभो होतीति तेसु अञ्ञतरं पच्चनीयतो अयोजेत्वा अनुलोमतो योजितं, एवं नोअत्थिनोअविगतमूलकेसु उपनिस्सये घटिते कम्मवसेन, कम्मे च घटिते उपनिस्सयवसेन पञ्हलाभो होतीति तेसु अञ्ञतरं पच्चनीयतो अयोजेत्वा अनुलोमतो योजितन्ति वेदितब्बं. एवमेतस्मिं पच्चनीयानुलोमे सब्बानि मूलानि द्वेधा भिन्नानि नाहारनिन्द्रियानि नउपनिस्सयनकम्मानि च पत्वाति.

पच्चनीयानुलोमवण्णना निट्ठिता.

कुसलत्तिकवण्णना निट्ठिता.

२. वेदनात्तिकवण्णना

. वेदनारूपनिब्बानानि पन तिकमुत्तकानि पटिच्चादिनियमं पच्चयुप्पन्नवचनञ्च न लभन्ति. पटिच्चवारादीसु पन छसु यतो हेतुपच्चयादितो तिकधम्मानं उप्पत्ति वुत्ता, तत्थ यथानुरूपतो आरम्मणादिपच्चयभावेन लब्भन्तीति वेदितब्बानीति.

१०. सब्बअरूपधम्मपरिग्गाहका पन सहजातादयो पच्चयाति इमिना कुसलत्तिकेपि परिहीनं सहजातं रूपारूपधम्मपरिग्गाहकत्ता आदिम्हि ठपेत्वा आदिसद्देन सब्बारूपधम्मपरिग्गाहकवचनेन च पच्चयुप्पन्नवसेन सब्बअरूपधम्मपरिग्गाहकानं आरम्मणादीनं परिहानिं दस्सेतीति दट्ठब्बं. तेन कुसलत्तिकपरिहीनानं सब्बट्ठानिकानं चतुन्नं सब्बतिकादीसु परिहानि दस्सिता होति. पच्छाजातपच्चयञ्च विनाव उप्पत्तितोति एतेन पन पच्छाजातपच्चयस्स अनुलोमे परिहानिं, पच्चनीये च लाभं दस्सेति. सहजातादयोति वा सहजातमूलका सहजातनिबन्धना पटिच्चादिं फरन्तेहि सहजातधम्मेहि विना पच्चया अहोन्ताति वुत्तं होति. कस्मा पन सहजातनिबन्धना सब्बारूपधम्मपरिग्गाहका च ये, तेव परिहायन्ति , न पन यो सहजातानिबन्धनो सब्बारूपधम्मपरिग्गाहको च न होति, सो पच्छाजातोति तत्थ कारणं वदन्तो ‘‘सहजातादीहि विना अनुप्पत्तितो पच्छाजातपच्चयञ्च विनाव उप्पत्तितो’’ति आह. तत्थ सहजातादीहि विनाति सहजातनिबन्धनेहि सब्बारूपधम्मपरिग्गाहकेहि च विनाति अत्थो. अथ वा सहजातनिबन्धनानमेव परिहानि, न पच्छाजातस्स सहजातानिबन्धनस्साति एत्थेव कारणं वदन्तो ‘‘सहजातादीहि विना अनुप्पत्तितो पच्छाजातपच्चयञ्च विनाव उप्पत्तितो’’ति आह. सहजातनिबन्धनापि पन सब्बअरूपधम्मपरिग्गाहकायेव परिहायन्तीति दस्सितमेतन्ति.

१७. नविपाकेपि एसेव नयोति नयदस्सनमेव करोति, न च पच्चयपच्चयुप्पन्नसामञ्ञदस्सनं. सुखाय हि अदुक्खमसुखाय च वेदनाय सम्पयुत्ते धम्मे पटिच्च ताहि वेदनाहि सम्पयुत्ता अहेतुककिरियधम्मा विचिकिच्छुद्धच्चसहजातमोहो चाति अयञ्हेत्थ नयोति. नविप्पयुत्ते एकन्ति आरुप्पे आवज्जनवसेन वुत्तन्ति इदं आवज्जनाहेतुकमोहानं वसेन वुत्तन्ति दट्ठब्बं.

२५-३७. अनुलोमपच्चनीये यथा कुसलत्तिकं, एवं गणेतब्बन्ति हेतुमूलकादीनं नयानं एकमूलकद्विमूलकादिवसेन च योजेत्वा गहेतब्बतासामञ्ञं सन्धाय वुत्तं, न गणनसामञ्ञं. इतो परेसुपि एवरूपेसु एसेव नयो. अहेतुकस्स पन चित्तुप्पादस्सातिआदि नहेतुमूलकं सन्धाय वुत्तं, ‘‘अहेतुकस्स पन चित्तुप्पादस्स मोहस्स चा’’ति पनेत्थ वत्तब्बं. मोहस्स चापि हि अहेतुकस्स अधिपतिअभावतो अधिपतिनो नहेतुमूलके अनुलोमतो अट्ठानन्ति. परिवत्तेत्वापीति नहेतुपच्चया नअधिपतिपच्चया आरम्मणे तीणीति एवं पुरतो ठितम्पि आरम्मणादिं पच्छतो योजेत्वाति अत्थो.

३९. पञ्हावारे दोमनस्सं उप्पज्जतीति एतेन तंसम्पयुत्ते दस्सेति. उपनिस्सयविभङ्गे ‘‘सद्धापञ्चकेसु मानं जप्पेति दिट्ठिं गण्हातीति कत्तब्बं, अवसेसेसु न कत्तब्ब’’न्ति इदं पाठगतिदस्सनत्थं वुत्तं, न पन रागादीहि मानदिट्ठीनं अनुप्पत्तितो. कुसलत्तिकेपि हि रागादीसु ‘‘मानं जप्पेति दिट्ठिं गण्हाती’’ति पाळि न वुत्ता, ‘‘रागो दोसो मोहो मानो दिट्ठि पत्थना रागस्स दोसस्स मोहस्स मानस्स दिट्ठिया पत्थनाय उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.२.५३) पन रागादीनं मानदिट्ठिउपनिस्सयभावो वुत्तो. तथा इधापि दट्ठब्बन्ति . ‘‘सुखाय वेदनाय सम्पयुत्तेन पन चित्तेन गामघातं निगमघातं करोती’’ति सोमनस्ससम्पयुत्तलोभसहगतचित्तेन गामनिगमविलुप्पनं सन्धाय वुत्तं.

६२. सुद्धानन्ति पच्चयपच्चयुप्पन्नपदानं अनञ्ञत्तं दस्सेति. पुरेजातपच्छाजाता पनेत्थ न विज्जन्ति.न हि पुरेजाता पच्छाजाता वा अरूपधम्मा अरूपधम्मानं पच्चया होन्तीति एत्थ पुरेजाताति इमस्मिं तिके वुच्चमाना अधिकारप्पत्ता सुखाय वेदनाय सम्पयुत्तादयोव अरूपधम्मानं पुरेजाता हुत्वा पच्चया न होन्ति पुरेजातत्ताभावतोति अधिप्पायो, तथा पच्छाजातत्ताभावतो पच्छाजाता वा हुत्वा न होन्तीति.

६३-६४. साधिपतिअमोहवसेनाति अधिपतिभावसहितामोहवसेनाति अत्थो.

८३-८७. नहेतुपच्चया…पे… नउपनिस्सये अट्ठाति नहेतुपच्चया नारम्मणपच्चया नउपनिस्सये अट्ठाति एवं सङ्खिपित्वा उद्धरति. नानाक्खणिककम्मपच्चयवसेन वेदितब्बाति इदं ‘‘दुक्खाय वेदनाय सम्पयुत्तो सुखाय वेदनाय सम्पयुत्तस्सा’’ति एतं वज्जेत्वा अवसेसेसु अट्ठसुपि नानाक्खणिककम्मपच्चयसम्भवं सन्धाय वुत्तं. न हि सहजातपच्चयो अट्ठसुपि लब्भति, अथ खो तीस्वेवाति.

वेदनात्तिकवण्णना निट्ठिता.

३. विपाकत्तिकवण्णना

१-२३. विपाकत्तिके विपाकधम्मं पटिच्चाति विपाकं धम्मं पटिच्च. समासेनपि हि सोयेवत्थो वुत्तोति पाळियं समासं कत्वा लिखितं.

२४-५२. ‘‘नेवविपाकनविपाकधम्मधम्मंपटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नविपाकपच्चया’’ति एतस्स विभङ्गे ‘‘महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूप’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘कटत्तारूप’’न्ति. तं खन्धे पटिच्च उप्पज्जमानस्स महाभूते पटिच्च उप्पत्तिदस्सनत्थत्ता न वुत्तं. न हेत्थ कटत्तारूपस्स खन्धे पटिच्च उप्पत्ति अत्थि, यस्स महाभूते पटिच्च उप्पत्ति वत्तब्बा सिया. पवत्तियं पन कटत्तारूपं ‘‘असञ्ञसत्तानं…पे… महाभूते पटिच्च कटत्तारूपं उपादारूप’’न्ति एतेनेव दस्सितं होति. एवञ्च कत्वा असञ्ञसत्तानं रूपसमानगतिकत्ता नाहारपच्चये च पवत्तियं कटत्तारूपं न उद्धटं. तम्पि हि उप्पादक्खणे आहारपच्चयेन विना उप्पज्जतीति उद्धरितब्बं सियाति.

विपाकत्तिकवण्णना निट्ठिता.

४. उपादिन्नत्तिकवण्णना

१५. उपादिन्नत्तिके अनुपादिन्नअनुपादानियं धम्मं पटिच्च अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नाधिपतिपच्चयाति एतेन सयं अधिपतिभूतत्ता अविरहितारम्मणाधिपतीसुपि अधिपति दुविधेनपि अधिपतिपच्चयेन उप्पज्जतीति न वत्तब्बो, अयमेतस्स सभावोति दस्सेति.

७२. उपादिन्नुपादानियो कबळीकाराहारो उपादिन्नुपादानियस्स कायस्स आहारपच्चयेन पच्चयोति एत्थ कम्मजानं रूपानं अब्भन्तरगता ओजा तस्सेव कम्मजकायस्स रूपजीवितिन्द्रियं विय कटत्तारूपानं अनुपालनुपत्थम्भनवसेन पच्चयो, न जनकवसेनाति अयमत्थो अट्ठकथायं वुत्तो. एतस्मिं पन अत्थे सति उपादिन्नुपादानियो च अनुपादिन्नअनुपादानियो च धम्मा उपादिन्नुपादानियस्स धम्मस्स अत्थिपच्चयेन पच्चयो पच्छाजातिन्द्रियन्ति एत्थ ‘‘आहार’’न्तिपि वत्तब्बं, यदि च कम्मजा ओजा सकलापरूपानमेव आहारपच्चयो होति, एवं सति ‘‘उपादिन्नुपादानियो कबळीकाराहारो अनुपादिन्नुपादानियस्स कायस्स आहारपच्चयेन पच्चयो’’ति न वत्तब्बं सिया, वुत्तञ्चिदं, तम्पि अनज्झोहटाय ससन्तानगताय उपादिन्नोजाय अनुपादिन्नुपादानियस्स कायस्स आहारपच्चयं सन्धाय वुत्तं. एवञ्च सति ‘‘उपादिन्नुपादानियो च अनुपादिन्नअनुपादानियो च धम्मा अनुपादिन्नुपादानियस्स धम्मस्स अत्थिपच्चयेन पच्चयो’’ति (पट्ठा. १.४.८५) अयम्पि पञ्हो पच्छाजाताहारवसेन उद्धरितब्बो सिया, तस्मा अज्झोहटस्स उपादिन्नाहारस्स लोकुत्तरक्खणे अभावतो दुमूलकेसु पठमपञ्हे ‘‘आहार’’न्ति न वुत्तं. दुतियपञ्हो च न उद्धटो, न इतरस्स उपादिन्नाहारस्स कामभवे असम्भवाभावतोति अज्झोहटमेव मण्डूकादिसरीरगतं उपादिन्नाहारं सन्धाय ‘‘उपादिन्नुपादानियो कबळीकाराहारो उपादिन्नुपादानियस्स च अनुपादिन्नुपादानियस्स च कायस्स आहारपच्चयेन पच्चयो’’ति (पट्ठा. १.४.७४) वदन्तानं वादो बलवतरो. न हि अज्झोहटमत्ताव मण्डूकादयो कुच्छिवित्थतं न करोन्ति, न च बलं न उपजायन्ति, न च रूपविसेसो न विञ्ञायतीति.

‘‘अनुपादिन्नअनुपादानियो धम्मो उपादिन्नुपादानियस्स च अनुपादिन्नअनुपादानियस्स च धम्मस्स अत्थिपच्चयेन पच्चयो सहजातं पच्छाजात’’न्ति (पट्ठा. १.४.८३) एवमादीहि इध वुत्तेहि एकमूलकदुकतिकावसानपञ्हविस्सज्जनेहि ‘‘कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स अत्थिपच्चयेन पच्चयो सहजात’’न्तिआदिना इध दुतियदुकावसाने विय विस्सज्जनं लब्भतीति विञ्ञायति. सुखावबोधनत्थं पन तत्थ सहजातवसेनेव विस्सज्जनं कतं. पच्चनीये पन सहजातस्सेव अपटिक्खेपे लाभतो, पटिक्खेपे च अलाभतो सहजातपच्चयवसेनेव एकमूलकदुकावसाना तत्थ उद्धटा, इध पनेतेहि विस्सज्जनेहि एको धम्मो सहजातादीसु अत्थिपच्चयविसेसेसु अनेकेहिपि अनेकेसं धम्मानं एको अत्थिपच्चयो होतीति दस्सितं होति. एको हि धम्मो एकस्स धम्मस्स एकेनेव अत्थिपच्चयविसेसेन अत्थिपच्चयो होति, एको अनेकेसं एकेनपि अनेकेहिपि, तथा अनेको एकस्स, अनेको अनेकेसं समानत्ते पच्चयुप्पन्नधम्मानं, अत्थिपच्चयविसेसेसु पन पञ्चसु सहजातं पुरेजातेनेव सह अत्थिपच्चयो होति, अनञ्ञधम्मत्ते पच्छाजातेन च, न नानाधम्मत्ते.

यदि सिया, ‘‘उपादिन्नुपादानियो च अनुपादिन्नअनुपादानियो च धम्मा उपादिन्नुपादानियस्स धम्मस्स अत्थिपच्चयेन पच्चयो पच्छाजातं इन्द्रिय’’न्ति एत्थ ‘‘सहजात’’न्तिपि वत्तब्बं सिया. कम्मजानञ्हि भूतानं सहजातानं पच्छाजातानञ्च लोकुत्तरानं एकक्खणे लब्भमानानम्पि एको अत्थिपच्चयभावो नत्थि सहजातपच्छाजातानं नानाधम्मानं विरुद्धसभावत्ताति तं न वुत्तन्ति वेदितब्बं. एवञ्च कत्वा पच्चनीये च ‘‘नइन्द्रिये बावीसा’’ति वुत्तं. अञ्ञथा हि इन्द्रियपटिक्खेपेपि सहजातपच्छाजातवसेन तस्स पञ्हस्स लाभतो ‘‘तेवीसा’’ति वत्तब्बं सियाति. पुरेजातं सहजातेनेव सह अत्थिपच्चयो होति, न इतरेहि, तम्पि वत्थु तंसहितपुरेजातमेव, न इतरं. कुसलत्तिके हि पञ्हावारे ‘‘नविप्पयुत्तपच्चया अत्थिया पञ्चा’’ति (पट्ठा. १.१.६४९) वुत्तं, सनिदस्सनत्तिके पन ‘‘विप्पयुत्ते बावीसा’’ति. यं पन तत्थ अत्थिविभङ्गे पच्चयुद्धारे च तिमूलकेकावसानं उद्धटं, तं वत्थुसहितस्स आरम्मणपुरेजातस्स सहजातेन, सह पच्चयभावतोति पच्छाजातं आहारिन्द्रियेहेव, अनञ्ञधम्मत्ते च सहजातेन च, आहारो पच्छाजातिन्द्रियेहेव, इन्द्रियं पच्छाजाताहारेनाति एवमेतं अत्थिपच्चयविभागं सल्लक्खेत्वा अनुलोमे पच्चनीयादीसु च लब्भमाना पञ्हा उद्धरितब्बा.

उपादिन्नत्तिकवण्णना निट्ठिता.

६. वितक्कत्तिकवण्णना

२२. वितक्कत्तिके पटिच्चवारानुलोमे अधिपतिया तेवीसाति सत्तसु मूलकेसु यथाक्कमं सत्त पञ्च तीणि एकं तीणि तीणि एकन्ति एवं तेवीस, अञ्ञमञ्ञे अट्ठवीस सत्त पञ्च पञ्च तीणि चत्तारि तीणि एकन्ति एवं, पुरेजाते एकादस तीणि चत्तारि द्वे दुतियततियदुमूलकेसु एकं एकन्ति एवं, तथा आसेवने. अञ्ञानि गणनानि हेतुआरम्मणसदिसानि.

३१. पच्चनीये नाधिपतिपच्चये पठमपञ्हे ‘‘अवितक्कविचारमत्ते खन्धे पटिच्च अवितक्कविचारमत्ता अधिपती’’ति वत्वा पुन ‘‘विपाकं अवितक्कविचारमत्तं एकं खन्धं पटिच्चा’’तिआदिना विस्सज्जनं कतं, न पन अविसेसेन. कस्मा? विपाकवज्जानं अवितक्कविचारमत्तक्खन्धानं एकन्तेन साधिपतिभावतो . विपाकानं पन लोकुत्तरानमेव साधिपतिभावो, न इतरेसन्ति ते विसुं निद्धारेत्वा वुत्ता. लोकुत्तरविपाकाधिपतिस्स चेत्थ पुरिमकोट्ठासेयेव सङ्गहो वेदितब्बो.

३८. नासेवनमूलके अवितक्कविचारमत्तं विपाकेन सह गच्छन्तेनाति एतं मूलं अवितक्कविचारमत्तअवितक्कविचारपदेहि अवितक्केहि सह योजेन्तेन नपुरेजातसदिसं पाळिगमनं कातब्बन्ति वुत्तं होति. सदिसता चेत्थ येभुय्येन विसदिसता च दट्ठब्बा. तत्थ हि आरुप्पे अवितक्कविचारमत्तं इध विपाकं अवितक्कविचारमत्तन्तिआदि योजेतब्बन्ति अयमेत्थ विसेसो. इदञ्च नासेवनविभङ्गानन्तरं लिखितब्बं, न झानानन्तरं, केसुचि पोत्थकेसु लिखितं.

पच्चयवारे पठमघटने पवत्तिपटिसन्धियोति दुमूलकेसु पठमे सत्तसुपि पञ्हेसु पवत्तिञ्च पटिसन्धिञ्च योजेत्वाति वुत्तं होति.

४९. पच्चनीये सत्तसु ठानेसु सत्त मोहा उद्धरितब्बा मूलपदेसु एवाति सवितक्कसविचारादिपदेसु मूलपदमेव अवसानभावेन येसु पञ्हेसु योजितं, तेसु सत्तसु पञ्हेसु सत्त मोहा उद्धरितब्बाति अत्थो.

पञ्हावारपच्चनीये ‘‘अवितक्कविचारमत्तो धम्मो अवितक्कविचारमत्तस्स धम्मस्स आरम्मणसहजातउपनिस्सयकम्मपच्चयेन पच्चयो’’ति केसुचि पोत्थकेसु पाठो दिस्सति, उपनिस्सयेन पन सङ्गहितत्ता ‘‘कम्मपच्चयेन पच्चयो’’ति न सक्का वत्तुं. उपादिन्नत्तिकपञ्हावारपच्चनीये हि ‘‘अनुपादिन्नअनुपादानियो धम्मो अनुपादिन्नअनुपादानियस्स धम्मस्स सहजातउपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.४.५८, ६२) एत्तकमेव वुत्तं. परित्तत्तिकपञ्हावारपच्चनीये च ‘‘महग्गतो धम्मो महग्गतस्स धम्मस्स आरम्मणसहजातउपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. २.१२.५७, ६५, ७३) एत्तकमेव वुत्तन्ति. एत्तकमेव च अवितक्कविचारमत्तं कम्मं अप्पमाणं महग्गतञ्च, तञ्च दुब्बलं न होतीति एतेहियेव वचनेहि विञ्ञायतीति.

वितक्कत्तिकवण्णना निट्ठिता.

८. दस्सनेनपहातब्बत्तिकवण्णना

दस्सनेनपहातब्बत्तिके दस्सनेन पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स एकेनपि पच्चयेन पच्चयो न होतीति इदं पटिच्चसमुप्पादविभङ्गे विचारितनयेन विचारेतब्बन्ति.

दस्सनेनपहातब्बत्तिकवण्णना निट्ठिता.

पुच्छागणनगाथायो

कुसलादि एककत्तय-मथादि अन्तेन मज्झिमन्तेन;

आदि च मज्झेन दुका, तयो तिकेको च विञ्ञेय्यो.

तेस्वेकेकं मूलं कत्वा, तं सत्तसत्तका पुच्छा;

एकेकपच्चये यथा, भवन्ति एकूनपञ्ञास.

छसत्तताधिकसतं, सहस्समेकञ्च सुद्धिके पुच्छा;

एस च नयोनुलोमे, पच्चनीये चाति नाञ्ञत्थ.

रासिगुणितस्स रासिस्सड्ढं, सह रासिकस्स पिण्डो सो;

रासिस्स वा सहेकस्सड्ढं, पुन रासिना गुणितं.

इति हेतुमूलकादुक-तिकादयो छच्च सत्ततिसता द्वे;

चतुवीसतेत्थ पुच्छा, अड्ढुड्ढसहस्सनहुतञ्च.

तासं यस्मा सुद्धिक-नयो न पच्चेकपच्चये तस्मा;

चतुवीसतिगुणितानं, ससुद्धिकानं अयं गणना.

लक्खत्तयं द्विनहुतं, पञ्च सहस्सानि सत्त च सतानि;

द्वापञ्ञासा एता, अनुलोमे पिण्डिता पुच्छा.

अनुलोमसदिसगणना, भवन्ति पुच्छानये च पच्चनीये;

हापेत्वा पन सेसे, नयद्वये सुद्धिके लद्धा.

छप्पञ्ञास भवन्ति पुच्छा, छसतसहितञ्च लक्खतेरसकं;

पुच्छानयेसु गणिता, पटिच्चवारे चतूस्वपि.

सत्तहि गुणिता कुसलत्तिके द्वयं, नवुतिञ्चेव पञ्चसता;

चत्तारि सहस्सानि च, तथेकनवुते च लक्खका.

नाद्वावीसति गुणिता, तिकेसु सब्बेसु वीसति च कोटि;

लक्खत्तयं सहस्सं, चतुवीसति चापि विञ्ञेय्या.

तिकपट्ठानं.

एककपच्चये पन, नव नव कत्वा ससोळसद्विसतं;

हेतुदुकपठमवारे, पठमनये सुद्धिके पुच्छा.

हेतादिमूलकनये-स्वेकेकस्मिं दुकादिभेदयुते;

चतुरासीतिचतुसत-सहितं सहस्सद्वयं पुच्छा.

ता चतुवीसतिगुणिता, ससुद्धिका एत्थ होन्ति अनुलोमे;

द्वत्तिंसट्ठसताधिक-सहस्सनवकड्ढलक्खका.

एवं पच्चनीये द्वे, सुद्धिकरहिता चतूस्वतो होन्ति;

छन्नवुतट्ठसतट्ठ-तिंससहस्सद्विलक्खकानि.

ता पन सत्तगुणा द्वे, सत्ततिसतद्वयं सहस्सानि;

द्वासत्तति होन्ति ततो, सोळस लक्खानि हेतुदुके.

ता सतगुणा दुकसते, सतद्वयं सत्तवीसति सहस्सा;

द्वासत्ततिलक्खानि च, सोळसकोटि ततो पुच्छा.

दुकपट्ठानं.

दुकतिकपट्ठाने तिक-पक्खेपो होति एकमेकदुके;

तस्स छसट्ठिगुणेन ते, छसट्ठिसतं दुका होन्ति.

हेतुदुकलद्धपुच्छा, गुणिता तेहि च होन्ति तिकपदमेव;

दुकपट्ठाने पुच्छा, तासं गणना अयं ञेय्या.

द्वापञ्ञास सतानि च, नवेव नहुतानि नव च सट्ठिञ्च;

लक्खानि तीहि सहितं, सतं सहस्सञ्च कोटिनं.

दुकतिकपट्ठानं.

तिकदुकपट्ठाने तिक-मेकेकं द्विसतभेदनं कत्वा;

द्वावीसद्विसतगुणा, ञेय्या कुसलत्तिके लद्धा.

पुच्छा अट्ठसताधिक-चतुसहस्सद्विलक्खयुत्तानं;

कोटीनं छक्कमथो, कोटिसहस्सानि चत्तारि.

तिकदुकपट्ठानं.

तिकतिकपट्ठाने , तेसट्ठिविधेकेकभेदना तु तिका;

तेहि च गुणिता कुसल-त्तिकपुच्छापि होन्ति पुच्छा ता.

द्वादस पञ्चसता चतु-सट्ठिसहस्सानि नवुति चेकूना;

लक्खानमेकसट्ठि, द्वादससतकोटियो चेव.

तिकतिकपट्ठानं.

द्वयहीनद्वयसतगुणो, एकेको दुकदुके तेहि;

हेतुदुके लद्धा सङ्ख्य-भेदेहि च वड्ढिता पुच्छा.

छसतयुतानि पञ्चा-सीतिसहस्सानि लक्खनवकञ्च;

एकादसापि कोटि, पुन कोटिसतानि तेत्तिंस.

दुकदुकपट्ठानं.

सम्पिण्डिता तु पुच्छा, अनुलोमे छब्बिधेपि पट्ठाने;

छत्तिंसतिसतसहस्स-ट्ठकयुतसत्तनहुतानि.

लक्खानि छच्च चत्ता-लीसेव नवाथ कोटियो दस च;

सत्तकोटिसतेहि च, कोटिसहस्सानि नव होन्ति.

ता चतुगुणिता पुच्छा, चतुप्पभेदे समन्तपट्ठाने;

चतुचत्तालीससतत्तयं, सहस्सानि तेरस च.

सत्तासीति च लक्खानं, कोटीनञ्च सत्तसत्ततियो;

होन्तिट्ठसतानिट्ठ-तिंससतसहस्सानि इति गणना.

पट्ठानस्स पुच्छागणनगाथा.

पट्ठानपकरण-मूलटीका समत्ता.

इति भदन्तआनन्दाचरियकेन कता लीनत्थपदवण्णना

अभिधम्मस्स मूलटीका समत्ता.