📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके

धम्मसङ्गणी-अनुटीका

वीसतिगाथावण्णना

. अभिधम्मसंवण्णनाय अत्थं संवण्णेतुकामो तस्सा आदिगाथाय ताव पयोजनसम्बन्धाभिधानपुब्बङ्गमं अत्थं निद्धारेन्तो उळारज्झासयानं निसम्मकारीनं पटिपत्ति परेसं विविधहितसुखनिप्फादनप्पयोजनाति आचरियस्सापि धम्मसंवण्णनाय आदिम्हि सत्थरि निपच्चकारस्स अन्तरायविसोसनत्थता विय सत्थरि धम्मे च परेसं अच्चन्तसुखप्पटिलाभसंवत्तनियसद्धारतनुप्पादनत्थतापि सियाति दस्सेतुं ‘‘धम्मसंवण्णनाय’’न्तिआदिमाह. तत्थ यथानुसिट्ठं पटिपज्जमाने अपायेसु अपतमाने धारेतीति धम्मोति सामञ्ञवचनोपि धम्म-सद्दो सद्दन्तरसन्निधानेन इध परियत्तिविसेसविसयो. संवण्णीयति अत्थो एतायाति संवण्णना, अट्ठकथा.

तिविधयानमुखेन विमुत्तिधम्मं यथारहमनुसासतीति सत्था. पणमनं पणामो, कायवाचाचित्तेहि सत्थु गुणनिन्नता. किरिया करणं, पणामस्स करणं पणामकरणं, वन्दनापयोगो. सो च किञ्चापि ‘‘इदानि अधिप्पेतं पणामं करोन्तो’’तिआदिना ‘‘तस्स पादे नमस्सित्वा’’तिआदिकस्स अधिप्पेतपणामभावं दस्सेस्सति, ‘‘करुणा विया’’तिआदिकस्स पन सब्बस्स थोमनावसेन वुत्तस्सपि वसेन वेदितब्बो. सो हि सत्थु महाकरुणादिगुणविसेसकित्तनवसेन पवत्तो महाकरुणादिगुणविसेसाविनाभाविना संवण्णियमानसंवण्णनाधम्मविभावितेन धम्मस्स स्वाक्खातभावेन स्वाक्खातधम्मे सत्थरि अनुप्पन्नसद्धानं सद्धाजननाय, उप्पन्नसद्धानञ्च भिय्योभावाय होति. सत्थुनो च अविपरीतधम्मदेसनभावेन अवितथदेसनाभूते धम्मेति एतेन सत्थुनो महाकरुणादिगुणानंयेव च फलविसेसनिप्फादनसमत्थताय पसादावहतं आह. धम्मेन हि सत्थुसिद्धि, सत्थारा च धम्मसिद्धि, धम्मसम्पत्तियापि सत्थुगुणताय सत्थुगुणविभावनेन सम्पज्जतीति.

एवं सत्थरि पणामकरणस्स एकं पयोजनं दस्सेत्वा इदानि सम्बन्धं विभावेति ‘‘तदुभयप्पसादा ही’’तिआदिना. न हि सत्थरि धम्मे वा अप्पसन्नो संवण्णियमाने तदधिगन्तब्बे च धम्मे सम्मा पटिपज्जति, नापि सीलादिअनुपादापरिनिब्बानन्तं महन्तं अत्थं साधेति, तस्मा धम्मसंवण्णनासु परेसं सम्मापटिपत्तिआकङ्खाय तथारूपधम्मपटिग्गाहकेहि च विनियोजितेन सत्थरि धम्मे च पसादुप्पादनं सत्थरि पणामकरणं विहितन्ति अधिप्पायो.

भगवतो गुणसंकित्तनं तस्स धम्मसङ्घानम्पि थोमना होतियेवाति वुत्तं ‘‘रतनत्तयपणामवचन’’न्ति. तथा च वक्खति ‘‘भगवतो थोमनेनेवा’’तिआदि (ध. स. मूलटी. ६). वक्खमानं वा ‘‘सद्धम्मञ्चस्स पूजेत्वा’’तिआदिं सन्धाय वुत्तं. विञ्ञापनत्थं परेसं विञ्ञूनन्ति वा सम्बन्धनीयं. अविञ्ञूनं अप्पमाणताय अभाजनताय च विञ्ञूनं गहणं. ते हि बुद्धादीसु सगारवस्स पमाणभूततं जानन्ता तस्स वचनं सोतब्बं सद्धातब्बं मञ्ञन्ति, सम्मदेव च नं अनुतिट्ठन्ता तदधिप्पायं पूरेन्ति. इधापि पुरिमनयेनेव सम्बन्धो वेदितब्बो पसादविञ्ञापनादिमुखेनपि सम्मापटिपत्तिआकङ्खाय पवेदितत्ता.

एत्थ च पठमो अत्थविकप्पो सद्धानुसारीनं पुग्गलानं वसेन वुत्तो, दुतियो धम्मानुसारीनं. पठमो वा असंसिद्धसत्थुधम्मानं वसेन वुत्तो, दुतियो संसिद्धसत्थुधम्मानं. तथा पठमो पठमे रतने पणामकिरियादस्सनपरो, दुतियो इतरेसुपीति अयं विसेसो वेदितब्बो.

पणामो करीयति एतायाति पणामकरणं, पणामकिरियाभिनिप्फादिका चेतना. सा हि खेत्तसम्पत्तिया आचरियस्स च अज्झासयसम्पत्तिया दिट्ठधम्मवेदनीयभूता यथालद्धसम्पत्तिनिमित्तकस्स कम्मस्स बलानुप्पदानवसेन पुरिमकम्मनिप्फन्नस्स विपाकसन्तानस्स अन्तरा वेमज्झे आयन्ति आपतन्तीति अन्तरायाति लद्धनामानं रोगादिअनत्थानं विधायकस्स उपपीळकस्स उपच्छेदकस्स वा कम्मस्स विद्धंसनसमत्थो पुञ्ञातिसयोति इममत्थं दस्सेति ‘‘रतनत्तयपणाम…पे… विसेसभावतो’’ति. एवञ्च कत्वा रागादिपरियुट्ठानाभाववचनेन अन्तरायस्स कारणभूताय पयोगविपत्तिया अभावस्स, अत्थलाभादिवचनेन अनन्तरायताहेतुभूताय पयोगसम्पत्तिया सब्भावस्स, ‘‘सब्यापज्झाय पजाय अब्यापज्झो विहरती’’ति (अ. नि. ६.१०; ११.११) वचनेन दिट्ठेव धम्मे सुखविहारिताय च पकासनं महानामसुत्तंयेव उदाहटं.

गुणविसेसदस्सनत्थन्ति एतेन सतिपि कायमनोपणामानं अन्तरायविसोसनसमत्थभावे तेहि पणामविसयस्स पणामारहभावविभावनेन सातिसयो वचीपणामो विहितोति दस्सेति. गुणविसेसवा हीतिआदिना आचरियस्स युत्तपत्तकारितं दस्सेति. देसना विनयपिटकेति एत्थ ननु विनयपिटकस्सपि देसनाभावतो देसनाविनयपिटकानं भेदवचनं न युत्तन्ति? नो न युत्तं ‘‘तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधा’’ति (ध. स. अट्ठ. निदानकथा; दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा; पारा. अट्ठ. १.पठममहासङ्गीतिकथा) एत्थ विय समुदायदेसनाय अवयवदेसनानं आधारभावतो. देसनाकाले वा मनसा ववत्थापिताय विनयतन्तिया विनयपिटकभावतो तदत्थपञ्ञापनस्स च देसनाभावतो भेदवचनं. अथ वा देसीयति एतेनाति देसना, देसनासमुट्ठापको चित्तुप्पादो, तस्स च विनयपिटकविसयो करुणापुब्बङ्गमो च सोति एवमेत्थ भेदवचनोपपत्ति दट्ठब्बा. सुत्तन्तपिटकेतिआदीसुपि एसेव नयो.

कथं पन भगवतो देसना विनयपिटके करुणाप्पधाना, सुत्ताभिधम्मपिटकेसु च पञ्ञाकरुणापञ्ञाप्पधानाति विञ्ञायतीति? यतो उक्कंसपरियन्तगतहिरोत्तप्पोपि भगवा लोकियसाधुजनेहिपि परिहरितब्बानि ‘‘सिखरणी’’तिआदीनि वचनानि यथापराधञ्च गरहवचनानि विनयपिटकदेसनायं महाकरुणासञ्चोदितमानसो महापरिसमज्झे अभासि, तंतंसिक्खापदपञ्ञत्तिकारणापेक्खाय वेरञ्जादीसु सारीरिकञ्च खेदमनुभोसि, तस्मा किञ्चापि भूमन्तरपच्चयाकारसमयन्तरकथानं विय विनयपञ्ञत्तियापि समुट्ठापिका पञ्ञा अनञ्ञसाधारणताय अतिसयकिच्चवती, ततोपि करुणाय किच्चं अधिकन्ति अधिप्पायेन वुत्तं ‘‘विनयपिटके करुणाप्पधाना’’ति. करुणाब्यापाराधिकताय हि देसनाय करुणाप्पधानता, सुत्तन्तदेसनाय महाकरुणासमापत्तिबहुलो वेनेय्यसन्तानेसु तदज्झासयानुलोमेन गम्भीरमत्थपदं पतिट्ठपेसीति करुणापञ्ञाप्पधानता, अभिधम्मदेसनाय पन सब्बञ्ञुतञ्ञाणस्स विसयभावप्पहोनको रूपारूपपरिच्छेदो धम्मसभावानुरोधेन पवत्तितोति पञ्ञाप्पधानता. तेनेव च कारणेनातिआदिना देसनानुरूपतंतंसंवण्णनाय थोमना आचरियस्स पकतीति दस्सेति.

कुसला रूपं चक्खुमा दस दाळिमादि समूहवसेन अत्थानवबोधनत्थो विय अत्थावबोधनत्थो हि सद्दप्पयोगो अत्तपराधीनो केवलो अत्थपदत्थको, सो पदत्थविपरियेसकारिना इति-सद्देन सद्दपदत्थको जायतीति आह ‘‘करुणा वियाति निदस्सनवचन’’न्ति. निदस्सनञ्हि नाम निदस्सितब्बधम्मे तेन च सम्बन्धे सति होति, नाञ्ञथाति तस्स निदस्सनभावं विभावेन्तो आह ‘‘यस्स यथा…पे… पवत्तित्थाति अत्थो’’ति.

‘‘तत्थ करुणा वियाति निदस्सनवचन’’न्तिआदिना निदस्सननिदस्सितब्बधम्मानं आधारविसयब्यापारेहि सविसेसनेहि सह पकासनवसेन गाथाय अत्थतत्वं दस्सेत्वा अवयवभेदवसेन अत्थं दस्सेतुं ‘‘किरतीति करुणा’’तिआदि वुत्तं. तत्थ निच्छन्दरागानं भूतपुब्बगतिया वा सत्तता वेदितब्बा. एकस्सपि धम्मस्स अनेकसामञ्ञाकारवन्तताय ‘‘यथासभावं पकारेही’’ति वुत्तं. तथा हि वुत्तं – ‘‘सब्बे धम्मा सब्बाकारेना’’ति (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. ३.५) धम्मानं अञ्ञेय्यत्तं पटिक्खिपति ञातुं असक्कुणेय्यत्ताभावतो. एतेन तस्सा पञ्ञाय अकिच्छवुत्तितं आह. यथेव हि ‘‘ञेय्येसु सब्बेसु पवत्तित्था’’ति एत्तावता अधिप्पेतत्थे सिद्धे तेसं अत्तत्तनियताविरहसंसूचनत्थं परेसं सत्तादिमिच्छागाहपटिसेधनेन धम्म-सद्देन ञेय्या विसेसितब्बा, एवं ‘‘धम्मेसु सब्बेसु पवत्तित्था’’ति एत्तावता च अधिप्पेतत्थे सिद्धे धम्मेसु तस्सा पञ्ञाय आकङ्खप्पटिबद्धताय अकिच्छवुत्तितं दस्सेतुं अञ्ञेय्यत्तपटिसेधनेन ञेय्य-सद्देन धम्मा विसेसिताति. ञेय्यधम्म-सद्दा नीलुप्पलसद्दा विय अञ्ञमञ्ञं भेदाभेदयुत्ताति ‘‘ञेय्या च ते धम्मा चा’’ति वुत्तं. या याति यथा-सद्दस्सत्थं दस्सेति. ब्यापनिच्छायञ्हि अयं यथा-सद्दो, तप्पभेदा पञ्ञा पवत्तित्थाति सम्बन्धोति.

भगवति पवत्तावाति इदं येभुय्येन उपमानोपमेय्यत्थानं भिन्नाधारताय भिन्नाधारस्स च उपमानत्थस्स इध असम्भवतो वुत्तं. भगवतो करुणाय अञ्ञेहि असाधारणभावो सत्ते संसारदुक्खतो उद्धरित्वा अच्चन्तसुखे निब्बाने पतिट्ठपेतुं अत्तनो सरीरजीवितपरिच्चागेनपि एकन्तहितज्झासयतावसेन वेदितब्बो, यतो विनेय्यानं कोसोहितवत्थगुय्हपहूतजिव्हाविदंसनम्पि कतं, यञ्च यदिमे सत्ता जानेय्युं, भगवतो सासनेन रहदमिव सीतलं सम्पज्जलितं अग्गिक्खन्धम्पि समोगाहेय्य. अञ्ञेसं पस्सन्तानन्ति सम्बन्धो. उद्धटाति पदं अपेक्खित्वा महोघपक्खन्दानं सत्तानन्ति कम्मत्थे सामिवचनं. अयञ्हेत्थ सङ्खेपत्थो – कामादिमहोघपक्खन्दे सत्ते ततो उद्धटा नत्थञ्ञो कोचि मं ठपेत्वाति पस्सतो यथा भगवतो करुणाय आविसनं होति, न एवं अञ्ञेसं तथादस्सनस्सेव अभावतो. अथ वा अञ्ञेसं पस्सन्तानन्ति यदिपि परे पस्सेय्युं, तथापि न तेसं भगवतो विय करुणोक्कमनं अत्थि अप्पटिपत्तितो अत्तहितमत्तपटिपत्तितो चाति अत्थो.

अनावरणा तीसु कालेसु सब्बत्थ अप्पटिहतवुत्तिताय, असाधारणा सब्बधम्मानं निरवसेसहेतुपच्चयपरिग्गहवसेन तेसञ्च सभावकिच्चादिअवत्थाविसेसादिपरिजाननेन आयूहनवेलायमेव तंतंकम्मानं तंतंफलविसेसहीनमज्झिमपणीतादिविभागस्स इन्द्रियबद्धेसु अनिन्द्रियबद्धेसु च अतिसुखुमतिरोहितविदूरवुत्तिअतीतानागतादिभेदभिन्नानं रूपधम्मानं तंतंकारणसमवायविभावनेनेव तंतंफलेसु वण्णसण्ठानगन्धरसफस्सादिविसेसस्स निरवसेसतो पटिविज्झनेन वेदितब्बा. अयञ्च अत्थो भगवतो अनेकधातुनानाधातुलोकं यथाभूतं ञाणादिवसेन वेदितब्बो. यथा च पस्सन्तस्साति इदं रागग्गिआदीहि लोकसन्निवासस्स आदित्ततादिआकारदस्सनं भगवतो महाकरुणोक्कमनुपायं सन्धाय वुत्तं. तं पन बहुकेहि आकारेहि पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. ‘‘आदित्तो लोकसन्निवासो…पे… उय्युत्तो…पे… पयातो…पे… कुम्मग्गप्पटिपन्नो…पे… उपनीयति लोको अधुवो…पे… अताणो लोको अनभिस्सरो…पे… अस्सको लोको सब्बं पहाय गमनीयं…पे… ऊनो लोको अतित्तो तण्हादासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमती’’तिआदिना (पटि. म. १.११७) पटिसम्भिदामग्गे परोसतं आकारेहि दस्सितन्ति गन्थवित्थारं परिहरितुं संवण्णयितुञ्च उपायं दस्सेतुं आह ‘‘तं सब्बं पटिसम्भिदामग्गे महाकरुणाञाणविभङ्गवसेन जानितब्ब’’न्ति. इन्द्रियपरोपरियत्तआसयानुसय यमकपाटिहारिय सब्बञ्ञुतानावरणञाणानि सेसासाधारणञाणानि. तेसम्पि हि विभङ्गो ‘‘इध तथागतो सत्ते पस्सति अप्परजक्खे’’तिआदिना (पटि. म. १.१११) पटिसम्भिदामग्गे नानप्पकारेन दस्सितोति पुरिमनयेनेव अतिदिसति. आदि-सद्देन तत्थ विभत्तानं पटिसम्भिदासच्चञाणादीनं सङ्गहो कतोति वेदितब्बो.

निप्पदेससप्पदेसविसया करुणा विय भगवतो पञ्ञापि इध निप्पदेससप्पदेसविसया निरवसेसा अधिप्पेताति तस्सा कतिपयभेददस्सनेन नयतो तदवसिट्ठभेदा गहेतब्बाति दस्सेन्तो ‘‘पञ्ञाग्गहणेन चा’’तिआदिमाह. ते पन सीलसमाधि पञ्ञाविमुत्तिविमुत्तिञाणदस्सन, द्वाचत्तालीससतदुकधम्म, बावीसतितिकधम्म, चतुसतिपट्ठान सम्मप्पधान इद्धिपाद सामञ्ञफल अरियवंसादि, पञ्चगति पञ्चपधानियङ्गपञ्चङ्गिकसमाधि इन्द्रिय बल निस्सारणीयधातु विमुत्तायतन विमुत्तिपरिपाचनीयधम्मसञ्ञादि, छसारणीयधम्म अनुस्सतिट्ठान अगारवगारव निस्सारणियधातु सततविहार अनुत्तरिय निब्बेधभागियपञ्ञादि, सत्तअपरिहानियधम्म अरियधन बोज्झङ्ग सप्पुरिसधम्मनिज्जरवत्थु सञ्ञा दक्खिणेय्यपुग्गलखीणासवबलादि, अट्ठपञ्ञापटिलाभहेतु मिच्छत्त सम्मत्त लोकधम्म अरियानरियवोहार आरम्भवत्थु कुसीतवत्थु अक्खण महापुरिसवितक्क अभिभायतन विमोक्खादि, नवयोनिसोमनसिकारमूलधम्मपारिसुद्धिपधानियङ्ग सत्तावास आघातवत्थु आघातपटिविनय सञ्ञानानत्त अनुपुब्बविहारादि, दसनाथकरधम्म कसिणायतन अकुसलकम्मपथ कुसलकम्मपथ मिच्छत्त सम्मत्त अरियवास दसबलञाण असेक्खधम्मादि, एकादसमेत्तानिसंस सीलानिसंस धम्मता बुद्धिहेतु, द्वादसायतनपटिच्चसमुप्पाद धम्मचक्काकार, तेरसधुतगुण, चुद्दसबुद्धञाण, पञ्चदसचरणविमुत्तिपरिपाचनीयधम्म, सोळसआनापानस्सति सच्चाकार सुत्तन्तपट्ठान, अट्ठारस बुद्धधम्मधातु भेदकरवत्थु, एकूनवीसतिपच्चवेक्खण, चतुवीसतिपच्चय, अट्ठवीसतिसुत्तन्तपट्ठान, पण्णासउदयब्बयदस्सन, परोपण्णासकुसलधम्म, द्वासट्ठिदिट्ठिगत, अट्ठसततण्हाविचरितादिभेदानं धम्मानं पटिविज्झनदेसनाकारप्पवत्ता, ये च चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारिमहावजिरञाणप्पभेदा, ये च अनन्तनयसमन्तपट्ठानपविचयदेसनाकारप्पवत्ता, ये च अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयानुसयचरितादिविभावनाकारप्पवत्ताति एवंपकारा भगवतो पञ्ञापभेदा, सब्बेपि इध आदि-सद्देन नयतो सङ्गय्हन्तीति वेदितब्बं. को हि समत्थो भगवतो पञ्ञाय पभेदे अनुपदं निरवसेसतो दस्सेतुं. तेनेव भगवन्तं ठपेत्वा पञ्ञवन्तानं अग्गभूतो धम्मसेनापतिसारिपुत्तत्थेरोपि बुद्धगुणपरिच्छेदनं पतिअनुयुत्तो ‘‘अपिच मे, भन्ते, धम्मन्वयो विदितो’’ति (दी. नि. २.१४६) आहाति.

संसारमहोघपक्खन्दानं सत्तानं ततो सन्तारणत्थं पटिपन्नो तेहि पयोजितो नाम होति असतिपि तेसं तथाविधे अभिसन्धियन्ति वुत्तं ‘‘सत्ता हि महाबोधिं पयोजेन्ती’’ति. एतेन सब्बेनाति महाबोधिमूलादिदस्सनेन. अपगमनं निरुपक्किलेसन्ति योजेतब्बं. जातसंवद्धभावदस्सनेन ‘‘अनादि अनिधनो च सत्तो’’ति एवंपकारा मिच्छावादा पटिसेधिता होन्ति. समञ्ञा…पे… दस्सेति सत्ते परमत्थतो असतिपि सत्तपञ्ञत्तिवोहारसूचनतो. करुणा आदिपञ्ञा परियोसानन्ति इदं सम्भरणनिप्फत्तिकालापेक्खाय वुत्तं, न परिच्छेदवन्तताय. तेनेवाह ‘‘तन्निदानभावतो ततो उत्तरिकरणीयाभावतो’’ति. सब्बे बुद्धगुणा दस्सिता होन्ति नयतो दस्सितत्ता. एसो एव हि अनवसेसतो बुद्धगुणदस्सनुपायो यदिदं नयग्गाहणं. परधनहरणादितोपि विरति परेसं अनत्थपरिहरणवसप्पवत्तिया सिया करुणूपनिस्सयाति करुणानिदानं सीलं. ततो एव ‘‘ततो पाणातिपातादिविरतिप्पवत्तितो’’ति वुत्तं.

. यस्सा संवण्णनन्तिआदिना ‘‘दयाया’’तिआदिथोमनाय सम्बन्धं दस्सेति. पयोजनं पन वुत्तनयेन वेदितब्बं. अब्भन्तरं नियकज्झत्तं, ततो बहिभूतं बाहिरं. दयाति करुणा अधिप्पेताति दया-सद्दस्स मेत्ताकरुणानं वाचकत्ता वक्खमानञ्च अनुयोगं मनसि कत्वा वुत्तं. ताय हि समुस्साहितो, न मेत्तायाति अधिप्पायो. पुब्बे वुत्तस्स पटिनिद्देसो होतीति -सद्दस्स अत्थं आह. न्ति पञ्ञं विसेसेत्वा उपमाभावेन विनिवत्ता चरितत्थताय. पटिनिद्देसं नारहति पधानापधानेसु पधाने किच्चदस्सनतो. द्विन्नं पदानं…पे… वतोति करुणावाचिना दया-सद्देन एकाधिकरणभावेन वुच्चमानो -सद्दो ततो अञ्ञधम्मविसयो भवितुं न युत्तोति अधिप्पायो. अपरियायसद्दानं समानाधिकरणभावो विसेसनविसेसितब्बभावे सति होति, नाञ्ञथाति आह ‘‘समाना…पे… होती’’ति. समानाधिकरणभावेन हेत्थ विसेसनविसेसितब्बभावो साधीयति, सा च समानाधिकरणता विसिट्ठविभत्तिकानं न होतीति समानविभत्तितायपि तमेव साधीयतीति ‘‘दया…पे… चिद’’न्ति इदं दयाय विसेसितब्बभावे कारणवचनं. पधानताय हि सामञ्ञताय च सा विसेसितब्बा जाता. तत्थ भगवतो तदञ्ञेसञ्च करुणानं वाचकत्ता सामञ्ञता वेदितब्बा. तस्स चाति दया-सद्दस्स. ‘‘पधानञ्च पञ्ञ’’न्तिआदिना किञ्चापि पुरिमगाथाय पञ्ञाप्पधाना, ‘‘ताया’’ति पन केवलं अवत्वा दयाविसेसनभावेन वुत्तत्ता अप्पधानायपि करुणाय पटिनिद्देसो युत्तोति दस्सेति. अप्पधानता च करुणाय पुरिमगाथाय वसेन वुत्ता, इध पन पधाना एव. तथा च वुत्तं ‘‘दयासमुस्साहिनीति पधाना’’ति (ध. स. मूलटी. २).

कथं पन…पे… ञातब्बाति वक्खमानञ्ञेव अत्थं हदये ठपेत्वा चोदेति. यदि एवन्ति यदि अट्ठकथाय अधिप्पायं अग्गहेत्वा वचनमत्तमेव गण्हसि. मेत्ताति च न युज्जेय्याति यथा ‘‘मेत्तचित्ततं आपन्नो’’ति एतिस्सा अट्ठकथाय वसेन न दया करुणा , एवं ‘‘निक्करुणतं आपन्नो’’ति एतिस्सा अट्ठकथाय वसेन न दया मेत्ताति वचनमत्तग्गहणे अट्ठकथानम्पि विरोधं दस्सेति. ‘‘अधिप्पायवसेन योजेतब्बो’’ति वत्वा तमेव अधिप्पायं दया-सद्दो हीतिआदिना विवरति. अक्खरचिन्तका हि दया-सद्दं दानगतिरक्खणेसु पठन्ति. अनुरक्खणञ्च मेत्ताकरुणानं हितूपसंहारदुक्खापनयनाकारवुत्तीनं समानकिच्चं, तस्मा उभयत्थ दया-सद्दो पवत्ततीति वुत्तं. अन्तोनीतन्ति अन्तोगधं, रुक्खत्थो विय धवखदिरादीनं अनुरक्खणत्थो मेत्ताकरुणानं सामञ्ञन्ति अत्थो, अधिप्पायो पन ‘‘दयापन्नो’’ति एत्थ सब्बपाणभूतहितानुकम्पीति अनन्तरं करुणाय वुत्तत्ता दया-सद्दो मेत्तापरियायोति विञ्ञायति. मेत्तापि हि करुणा विय पाणातिपातविरतिया कारणन्ति. ‘‘अदयापन्नो’’ति एत्थ पन कारुणिको अविहिं सज्झासयत्ता परेसं विहेसामत्तम्पि न करोति, को पन वादो पाणातिपातनेति निक्करुणताय पाणातिपातिता दस्सिताति वेदितब्बा. एतमेवत्थं सन्धाय ‘‘एवञ्हि अट्ठकथानं अविरोधो होती’’ति आह. यदि दया-सद्दो मेत्ताकरुणानं वाचको, एवम्पिकथं पन करुणा ‘‘दया’’ति जानितब्बाति अनुयोगो तदवत्थो एवाति चोदनं मनसि कत्वा करुणा च देसनायातिआदिना करुणाय एव गहणे कारणमाह.

ननु तायातिआदिना सामत्थियतोपि पकरणं बलवन्ति पकरणवसेनेव करुणाविसयस्स ञाततं दस्सेति. यथारुचि पवत्तित्थाति एतं पुरिमगाथाय सप्पदेसनिप्पदेससत्तविसयाय करुणाय गहितभावस्स कारणवचनं. यथारुचिपवत्ति हि एकस्मिं अनेकेसु च इच्छानुरूपप्पवत्तीति. ‘‘इध पन निप्पदेससत्तविसयतं गहेतु’’न्ति एतेन सिद्धे सति आरम्भो ञापकत्थो होतीति पुन ‘‘सत्तेसू’’ति वचनं इममत्थविसेसं बोधेतीति दस्सेति. न देवेसुयेवातिआदिनापि दयासाधनस्स समुस्साहनस्स सत्तविसयभावे सामत्थियलद्धेपि ‘‘सत्तेसू’’ति वचनं तस्स निप्पदेससत्तविसयभावो अधिप्पेतोति इमं विसेसं ञापेतीति दस्सेति.

कालदेसदेसकपरिसादिपरिदीपनं बाहिरनिदानन्ति कालादीनि निद्धारेन्तो ‘‘यस्मिं काले’’तिआदिमाह. अवसानम्हि वसन्तो तिदसालयेति वचनतोति एतेन तस्स पाटिहारियस्स सद्दन्तरसन्निधानेन अवच्छिन्नतं दस्सेति. तत्थ पवत्तवोहारेन च न सक्काति पुथुज्जनसन्तानेपि रागादिपटिपक्खहरणस्स अभावतो निच्छन्दरागेसु सत्तवोहारो विय पुथुज्जनसन्ताने रागादिपटिपक्खहरणवसेन पवत्तं तदभावेपि भगवतो सन्ताने रुळ्हीवसेन पाटिहारियन्त्वेव वुच्चतीति न सक्का वत्तुन्ति अधिप्पायो. दिट्ठिहरणवसेन ये सम्मादिट्ठिका जाता अचेलककस्सपादयो विय, दिट्ठिप्पकासने असमत्थभावेन अप्पटिभानभावादिप्पत्तिया सच्चकादयो विय.

. सीतपब्बता नाम ‘‘सिनेरुं परिवारेत्वा ठिता युगन्धरो…पे… गिरि ब्रहा’’ति (विसुद्धि. १.१३७; पारा. अट्ठ. १.१ वेरञ्जकण्डवण्णना) एवं वुत्तपब्बता.

४-५. सब्बसो चक्कवाळसहस्सेहि सब्बसो आगम्म सब्बसो सन्निसिन्नेनाति सम्बन्धवसेन तयो विकप्पा युत्ता, सब्बसो चक्कवाळसहस्सेहि दसहि दसहीति पन अनिट्ठसाधनतो पटिसेधितो. वज्जितब्बेति ये वज्जेतुं सक्का ‘‘अतिसम्मुखा अतिसमीपं उन्नतप्पदेसो’’ति, एते. इतरे पन तस्सा परिसाय महन्तभावेन न सक्का परिहरितुं.

‘‘सब्बञेय्य…पे… समत्था’’ति वत्वा तेसं देसेतब्बप्पकारजाननसमत्थाति वचनं अत्तना पटिविद्धाकारस्स धम्मसामिनापि परेसं देसेतुं असक्कुणेय्यत्ता वुत्तं. अञ्ञथा सब्बेपि सत्ता दिट्ठसच्चा एव भवेय्युं. सब्बञेय्यधम्मानं यथासभावजाननसमत्थतादियेव यथावुत्तबलं. तेसं गहणसमत्थतं दीपेति, अधिकवचनमञ्ञमत्थं बोधेतीति अधिप्पायो.

. तथागतो वन्दनीयोतिआदिना ‘‘नमस्सित्वा’’तिआदिकिरियाविसेसानं तंतंसुत्तानुरोधेन पवत्तितमाह. सरीरसोभग्गादीति आदि-सद्देन कल्याणवाक्करणताआधिपच्चपरिवारसम्पत्तिआदि सङ्गय्हति.

. अन्तरधापेत्वाति निरोधेत्वा. निरोधनञ्चेत्थ उप्पादकहेतुपरिहरणवसेन तेसं अनुप्पत्तिकरणन्ति वेदितब्बं. अत्थं पकासयिस्सामीति सम्बन्धोति ‘‘सोसेत्वा’’ति पुब्बकालकिरियाय अपरकालकिरियापेक्खताय वुत्तं.

. दुक्करभावंदीपेतुन्ति अदुक्करस्स तथाअभियाचेतब्बताभावतोति अधिप्पायो. पाराजिकसङ्घादिसेसानं सीलविपत्तिभावतो थुल्लच्चयादीनञ्च येभुय्येन आचारविपत्तिभावतो आचारसीलानं तथा योजना कता, तथा चारित्तसीलस्स आचारसभावत्ता इतरं सभावेनेव गहेत्वा दुतिया. असक्कुणेय्यन्ति विसुद्धाचारादिगुणसमन्नागतेन सब्रह्मचारिना सद्धम्मचिरट्ठितत्थं सादरं अभियाचितेन तेन च अभिधम्मत्थप्पकासने समत्थोति याथावतो पमाणितेन तब्बिमुखभावो न सुकरोति अधिप्पायो.

. देवदेव-सद्दस्स अत्थो पट्ठानसंवण्णनाटीकायं विपञ्चितोति न वित्थारयिम्ह.

१३. पठमसङ्गीतियं या अट्ठकथा सङ्गीताति वचनेन सा भगवतो धरमानकालेपि अट्ठकथा संविज्जति, तेन पाठो विय भगवंमूलिकावाति विञ्ञायति. ‘‘अभिधम्मस्सा’’ति पदं ‘‘अत्थं पकासयिस्सामी’’ति एतदपेक्खन्ति ‘‘कस्स पन सा अट्ठकथा’’ति पुच्छित्वा अधिकारवसेन तमेव अभिधम्मपदं आकड्ढति. आवुत्तिआदिवसेन वा अयमत्थो विभावेतब्बो.

१६. अरियमग्गस्स बोज्झङ्गमग्गङ्गझानङ्गविसेसं पादकज्झानमेव नियमेतीतिआदिनयप्पवत्तो तिपिटकचूळनागत्थेरवादो आदि-सद्देन विपस्सनाय आरम्मणभूता खन्धा नियमेन्ति, पुग्गलज्झासयो नियमेतीति एवमादयो मोरवापिवासिमहादत्तत्थेरतिपिटकचूळाभयत्थेरवादादयो सङ्गय्हन्ति. तप्पकासनेनेवाति अभिधम्मस्स अत्थप्पकासनेनेव. सोति महाविहारवासीनं विनिच्छयो. तथाति असम्मिस्सानाकुलभावेन. असम्मिस्सानाकुलभूतो वा विनिच्छयो महाविहारवासीनं सन्तकभावेन, एतेन अभिधम्मस्स अत्थप्पकासनेनेव महाविहारवासीनं विनिच्छयो इध अभिनिप्फादीयतीति दस्सेति. अथ वा तप्पकासनेनेवाति असम्मिस्सानाकुलभावप्पकासनेनेव . सोति पकासियमानो अभिधम्मत्थो. तथाति महाविहारवासीनं विनिच्छयभावेन. इमस्मिं अत्थविकप्पे ‘‘असम्मिस्सं अनाकुलं अत्थं पकासयिस्सामी’’ति सम्बन्धनीयं.

१७. अञ्ञञ्चसब्बं अत्थप्पकासनं होतीति तोसनं होतीति अत्थो. तेनेवाह ‘‘सब्बेन तेन तोसनं कतं होती’’ति. युत्तरूपा योजना.

वीसतिगाथावण्णना निट्ठिता.

निदानकथावण्णना

परिच्छेदो सत्तप्पकरणभावो. सन्निवेसो सत्तन्नं पकरणानं तदवयवानञ्च ववत्थानं. सागरेहि तथा चिन्ताति ‘‘इमस्स अभिधम्मस्स गम्भीरभावविजाननत्थं चत्तारो सागरा वेदितब्बा’’तिआदिना नयेन जलसागरादीहि सह नयसागरविचारो. ‘‘सतभागेन सहस्सभागेन धम्मन्तरा धम्मन्तरं सङ्कमित्वा सङ्कमित्वा देसेसी’’तिआदिना देसनाभेदेहि अभिधम्मस्स गम्भीरभावकथा देसनाहि गम्भीरता.

‘‘एवं तेमासं निरन्तरं देसेन्तस्सा’’तिआदिना देसनाकाले भगवतो सरीरस्स यापिताकारविचारो देसना…पे… गहणं. तथा थेरस्स…पे…पि चाति ‘‘अभिधम्मे वाचनामग्गो नामा’’तिआदिना अभिधम्मे वाचनामग्गस्स सारिपुत्तत्थेरसम्बन्धितता तस्स च तेनेव उप्पादितता. यो हि भगवता देवतानं देसिताकारो, सो अपरिच्छिन्नवारनयतन्तिताय अनन्तो अपरिमाणो न भिक्खूनं वाचनायोग्गो, यो च थेरस्स देसिताकारो, सो अतिसंखित्तताय. नातिसङ्खेपनातिवित्थारभूतो पन पाठनयो थेरप्पभावितो वाचनामग्गोति.

वचनत्थविजाननेनातिआदिना कुसला धम्मातिआदिपदानञ्ञेव अत्थवण्णनं अकत्वा अभिधम्म-सद्दविचारस्स सम्बन्धमाह. ‘‘ये ते मया धम्मा अभिञ्ञा देसिता. सेय्यथिदं – चत्तारो सतिपट्ठाना…पे… सिक्खितं सिक्खिंसु द्वे भिक्खू अभिधम्मे नानावादा’’तिआदिसुत्तवसेन किञ्चापि बोधिपक्खियधम्मा ‘‘अभिधम्मो’’ति वुच्चन्ति, धम्म-सद्दो च समाधिआदीसु दिट्ठप्पयोगो, परियत्तिधम्मो एव पन इध अधिप्पेतोति दस्सेन्तो ‘‘सुत्तन्ताधिका पाळीति अत्थो’’ति आह. तत्थ धम्मब्यभिचारभावेन विसेसतो अभिधम्मो विय सुत्तन्तोपि ‘‘धम्मो’’ति वुच्चति. ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो’’तिआदीसु (दी. नि. १.२१६) अञ्ञत्थ च सम्भवतो अभि-सद्देन निवत्तेतब्बत्थं दीपेतुं ‘‘सुत्तन्ता’’ति वुत्तं. ननु च अतिरेकविसेसट्ठा भिन्नसभावा यतो ते यथाक्कमं अधिकविचित्तपरियायेहि बोधिता, तस्मा ‘‘धम्मातिरेकधम्मविसेसट्ठेही’’ति बहुवचनेन भवितब्बं, न एकवचनेनाति अनुयोगं मनसि कत्वा आह ‘‘द्विन्नम्पि…पे… एकवचननिद्देसो कतो’’ति.

पयोगमेव नारहति उपसग्ग-सद्दानं धातु-सद्दस्सेव पुरतो पयोजनीयत्ता. अथापि पयुज्जेय्य अतिमालादीसु अति-सद्दादयो विय. एवम्पि यथा ‘‘अतिमाला’’ति एत्थ समासवसेन अनाविभूताय कमनकिरियाय विसेसको अति-सद्दो, न मालाय, एवमिधापि अभि-सद्दो न धम्मविसेसको युत्तोति अधिप्पायो. अञ्ञस्सपि हि उपसग्गस्साति इदं रुळ्हीवसेन, अत्थे उपसज्जतीति वा उपसग्गस्स अन्वत्थसञ्ञतं गहेत्वा वुत्तं. अतिछत्तादीसु हि अति-सद्दो इध उपसग्गोति अधिप्पेतो. तत्थ यथा कल्याणो पूजितो वा पुरिसो अतिपुरिसोति भवति, एवं अतिरेकविसेसट्ठानम्पि कल्याणपूजितत्थभावसम्भवतो कल्याणं वा पूजितं वा छत्तं अतिछत्तन्ति सद्दनयो वेदितब्बो. कल्याणपूजितभावा हि गुणविसेसयोगेन इच्छितब्बा. गुणविसेसो चेस यदिदं पमाणातिरेको च विचित्तरूपता च. एवञ्च पन कत्वा ‘‘अकिरियायपी’’ति वचनं समत्थितं भवति. यथा च अतिछत्तादीसु, एवं अभिधम्म-सद्देपि दट्ठब्बं. अनेकत्था हि निपाताति. तब्भावदीपकत्ताति अतिरेकविसेसभावदीपकत्ता.

एकतो अनागतत्ताति इदं सुत्तन्ते एकतो आगतानं खन्धायतनादीनं सुत्तन्तभाजनीयस्स दिट्ठत्ता ‘‘छ इमानि, भिक्खवे, इन्द्रियानी’’तिआदिना (सं. नि. ५.४९५-४९६) चक्खादीनं छन्नं इत्थिन्द्रियादीनं तिण्णं सुखिन्द्रियादीनं पञ्चन्नं सद्धिन्द्रियादीनं पञ्चन्नं अनञ्ञातञ्ञस्सामीतिन्द्रियादीनञ्च तिण्णं वसेन विसुं विसुं सुत्तन्तभावेन आगतत्ता एकसुत्तभावेन अनागतानं बावीसतिया इन्द्रियानं सुत्तन्तभाजनीयस्स अदिट्ठत्ता च वुत्तं, न सुत्तन्ते एकतो आगमनस्स सुत्तन्तभाजनीयस्स कारणत्ता. सुत्तन्ते एकतो सब्बेन सब्बञ्च अनागता हि भूमन्तरपरिच्छेदपटिसम्भिदा सुत्तन्तभाजनीयवसेन विभत्ता दिस्सन्ति, एकतो आगतानि च सिक्खापदानि तथा न विभत्तानि. वेरमणीनं विय पन सभावकिच्चादिविभागविनिमुत्तो बावीसतिया इन्द्रियानं समानो विभजनप्पकारो नत्थि, यो सुत्तन्तभाजनीयं सियाति इन्द्रियविभङ्गे सुत्तन्तभाजनीयं नत्थीति युत्तं सिया.

यदिपि पच्चयधम्मविनिमुत्तो पच्चयभावो नाम नत्थि, यथा पन पवत्तो पच्चयधम्मो पच्चयुप्पन्नधम्मानं पच्चयो होति, सो तस्स पवत्तिआकारविसेसो हेतुआदिभावो ततो अञ्ञो विय पच्चयधम्मस्स पच्चयभावोति वुत्तो, सो च ‘‘अविज्जापच्चया सङ्खारा सम्भवन्ती’’तिआदीसु पधानभावेन वुत्तो. तत्थ च गुणीभूता हेतुहेतुफलभूता अविज्जासङ्खारादयोति वुत्तं ‘‘पच्चयभावो उद्दिट्ठो’’ति. उद्दिट्ठधम्मानन्तिआदि उद्देसेन परिच्छिन्नानंयेव खन्धादीनं खन्धविभङ्गादीसु पञ्हपुच्छकनयो दस्सितो, न इतो अञ्ञथाति कत्वा वुत्तं.

सुत्तन्ते सङ्गीतिसुत्तन्तादिके. पञ्च सिक्खापदानि पाणातिपाता…पे… पमादट्ठाना वेरमणीति एवं उद्दिट्ठानि. अञ्ञो पन वेरमणीनं विभजितब्बप्पकारो नत्थीति इदं अतीतानिच्चादिविभागो वेरमणीनं खन्धायतनादीसु अन्तोगधत्ता तब्बसेनेव विजानितब्बो, ततो पन अञ्ञो अभिधम्मनयविधुरो वेरमणीनं विभजितब्बप्पकारो नत्थीति अधिप्पायेन वुत्तं. तथा च पटिसम्भिदामग्गे ‘‘चक्खुं अनिच्चं…पे… जरामरणं अनिच्च’’न्ति अनुपदधम्मसम्मसनकथायं न वेरमणियो उद्धटा.

ननु धम्मसङ्गणीधातुकथादीनम्पि वसेन अभिधम्मपाळिया अतिरेकविसेसभावो दस्सेतब्बोति? सच्चमेतं, सो पन एकन्तअभिधम्मनयनिस्सितो अवुत्तोपि सिद्धोति कत्वा न दस्सितो. एतेन वा निदस्सनेन सोपि सब्बो नेतब्बो. अभिधम्मनयसामञ्ञेन वा अभिधम्मभाजनीयपञ्हपुच्छकेहि सो वुत्तो एवाति न वुत्तोति दट्ठब्बो.

पञ्हवाराति पुच्छनविस्सज्जनवसेन पवत्ता पाळिनया. एत्थेवाति धम्महदयविभङ्गे एव. अपेक्खावसिकत्ता अप्पमहन्तभावस्स यतो अप्पमत्तिका महाधातुकथातन्ति धम्महदयविभङ्गवचनवसेन अवसेसा, तं दस्सनत्थं ‘‘धम्महदयविभङ्गे अनागन्त्वा महाधम्महदये आगततन्तितो’’ति वुत्तं. धम्महदय…पे… आगततन्तितो रूपकण्डधातुविभङ्गादीसु अनागन्त्वा महाधातुकथायं आगततन्ति अप्पमत्तिकावाति सम्बन्धो . अथ धातुकथाय वित्थारकथा महाधातुकथा धम्महदयविभङ्गे अनागन्त्वा महाधम्महदये आगततन्तितो धातुकथायं अनागन्त्वा महाधातुकथाय आगततन्ति अप्पमत्तिकावाति योजेतब्बं.

उपलब्भतीति अनुलोमपच्चनीयपञ्चकस्स, नुपलब्भतीति पच्चनीयानुलोमपञ्चकस्स उपलक्खणवसेन वुत्तं. सच्चिकट्ठं निस्सयन्ति ‘‘सब्बत्था’’तिआदिना देसादिअनामसनेन रूपादिसत्तपञ्ञासधम्मप्पभेदं सच्चिकट्ठमेव निस्सयभूतं. सब्बत्थाति एत्थापि ‘‘उपलब्भति नुपलब्भतीति पटिञ्ञाय गहिताय पटिक्खेपग्गहणत्थ’’न्ति आनेत्वा सम्बन्धनीयं, तथा सब्बदा सब्बेसूति एत्थापि. यदि खन्धायतनादयो गहिता अट्ठकथायं आगतनयेन, अथ पन वुत्तन्ति सम्बन्धो. यो सच्चिकट्ठोति सच्चिकट्ठनिस्सयं उपलक्खेति. एतेहीति एतेहि वचनेहि. सच्चिकट्ठदेसकालप्पदेसेहि कथं सच्चिकट्ठादीनं पदेसो एकदेसभूतो सब्बोति वुच्चति? पदेसानं पुथुत्ता. ‘‘सब्बेसु पदेसेसू’’ति पच्चेकं भेदामसनवसेन चायं पञ्हो पवत्तोति न पुरिमेहि अवसेसो.

उपलब्भति…पे… मिच्छाति एकन्ति उपलब्भतीति पटिञ्ञाग्गहणपटिक्खेपग्गहणनिग्गण्हनानं अनुलोमपटिलोमतो पटिञ्ञाठपननिग्गहपापनारोपनानञ्च वसेन पवत्ता तन्ति पठमपञ्चकस्स एकं अङ्गं एको अवयवोति अत्थो. एवं सेसेसुपि नेतब्बं. निग्गहस्स सुनिग्गहभावं इच्छतो सकवादिनो ‘‘त्वं चे पन मञ्ञसि वत्तब्बे खो पुग्गलो नुपलब्भती’’तिआदिना (कथा. ३) पटिञ्ञाठपनेन, तेन ‘‘तव तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तो हेवं निग्गहेतब्बे अथ तं निग्गण्हाम सुनिग्गहितो च होती’’ति वत्वा ‘‘हञ्चि पुग्गलो नुपलब्भती’’तिआदिना (कथा. २) परवादिनो अत्तनो पटिकम्मं यथा सकवादी न निब्बेठेति, एवं करणं पटिकम्मवेठनं. परवादिनो पटिकम्मस्स दुप्पटिकम्मभावं इच्छतो सकवादिनो तंनिदस्सनेन ‘‘एसो चे दुन्निग्गहितो हेव’’न्ति पटिकम्मनिदस्सनेन, ‘‘वत्तब्बे खो पुग्गलो उपलब्भति…पे… परमत्थेनाति (कथा. १). नो च मयं तया तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तो हेवं निग्गहेतब्बा. अथ अम्हे निग्गण्हासि दुन्निग्गहिता च होमा’’ति वत्वा ‘‘हञ्चि पुग्गलो उपलब्भती’’तिआदिना (कथा. ५) निग्गहस्स दुन्निग्गहितभावदस्सनेन अनिग्गहितभावकरणं निग्गहनिब्बेठनं. ‘‘तेन हि यं निग्गण्हासि हञ्चि पुग्गलो उपलब्भती’’तिआदिं वत्वा ‘‘तेन हि ये कते निग्गहे से निग्गहे दुक्कटे सुकते पटिकम्मे सुकता पटिपादना’’ति सकवादिनो निग्गहस्स, अनिग्गहभावारोपनेन अत्तनो पटिकम्मस्स सुपटिकम्मभावकरणेन च सकवादिनो निग्गहस्स छेदो विनासनं पुग्गलवादनिसेधनवसेन समुट्ठितत्ता. धम्मताय अनुलोमनवसेन उट्ठहित्वा तब्बिलोमनवसेन पवत्तो अनुलोमपच्चनीकपञ्चको वुत्तविपरियायेन दुतियपञ्चको वेदितब्बो.

तदाधारोति ते सच्चिकट्ठपरमत्था रूपादयो आधारा एतस्साति तदाधारो. एतेन ‘‘रूपस्मिं अत्ता’’ति एवंपकारो पुग्गलवादो दस्सितो होति. तेसं वा आधारभूतोति एतेन ‘‘अत्तनि रूप’’न्ति एवंपकारो. अञ्ञत्र वा तेहीति तेहि रूपादीहि विना. आधाराधेय्यादिभावेन असंसट्ठो विसुंयेव विना. तेन सत्तादिगुणेहि अवोकिण्णो पुरिसोति एवमादिको. तंसामिभूतताय वा तदधीनभावेन ‘‘अञ्ञत्र वा तेही’’ति वुत्तन्ति ‘‘रूपवा अत्ता’’ति एवंपकारो पुग्गलवादो दस्सितोति वेदितब्बो. अनञ्ञोति एतेन ‘‘रूपं अत्ता’’ति एवंपकारो. रुप्पनादिसभावो रूपक्खन्धादीनं विसेसलक्खणं, सप्पच्चयादिसभावो सामञ्ञलक्खणं. रूपादितो अञ्ञो अनञ्ञो वा अञ्ञत्ते च तदाधारादिभूतो उपलब्भमानो आपज्जतीति अनुयुञ्जति सकवादी पकारन्तरस्स असम्भवतो. पुग्गलवादी पुग्गलस्स रूपादीहि न अञ्ञत्तं इच्छति रूपादि विय पच्चक्खतो अनुमानतो वा गाहयितुं असक्कुणेय्यत्ता तस्स च कारकवेदकभावस्स अयुज्जमानकत्ता. नापि अनञ्ञत्तं रुप्पनसप्पच्चयादिसभावप्पसङ्गतो पुग्गलस्सेव अभावप्पसङ्गतो च. यथेव हि न विना इन्धनेन अग्गि पञ्ञापियति, न च अञ्ञं इन्धनतो अग्गिं सक्का पटिजानितुं, नापि अनञ्ञं. यदि हि अञ्ञो सिया, न उण्हं इन्धनं सिया. अथ अनञ्ञो, निद्दहितब्बंयेव दाहकं सिया. एवमेव न विना रूपादीहि पुग्गलो पञ्ञापियति, न च तेहि अञ्ञो, नापि अनञ्ञो सस्सतुच्छेदभावप्पसङ्गतोति लद्धियं ठत्वा पुग्गलवादी ‘‘न हेवा’’ति पटिक्खिपति. तत्थ अग्गिन्धनोपमा ताव यदि लोकवोहारेन वुत्ता, अपळित्तं कट्ठादिइन्धनं निद्दहितब्बञ्च, पळित्तं भासुरुण्हं अग्गि दाहकञ्च, तञ्च ओजट्ठमकरूपं पुरिमपच्छिमकालिकं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं, यदि एवं पुग्गलो रूपादीहि अञ्ञो अनिच्चो च आपन्नो. अथ परमत्थतो, तस्मिंयेव कट्ठादिके पळित्ते यं उसुमं सो अग्गि, तंसहजातानि तीणि भूतानि इन्धनं, एवम्पि सिद्धं लक्खणभेदतो अग्गिन्धनानं अञ्ञत्तन्ति अग्गि विय इन्धनतो रूपादीहि अञ्ञो पुग्गलो अनिच्चो च आपन्नोति ब्याहताति वेदितब्बं.

पुग्गलो उपलब्भतीति पटिजानन्तस्स पकारन्तरस्स असम्भवतो वुत्तेसु पकारेसु एकेन पकारेन उपलब्भमानो उपलब्भतीति ‘‘आपन्न’’न्ति वुत्तं ‘‘पटिञ्ञाय एकत्तापन्न’’न्ति. एकत्तापन्नत्ता एव अप्पटिक्खिपितब्बं, पुग्गले पटिसिद्धे तदभिनिवेसोपि अयाथावतो पुग्गलवादिनो गहिताकारसुञ्ञताविभावनेन सकट्ठानतो चावितो पटिसेधितो एव नाम होतीति वुत्तं ‘‘पुग्गलदिट्ठिं पटिसेधेन्तो’’ति. पुग्गलोयेव वा तथा पस्सितब्बत्ता दिट्ठि. ‘‘सामी निवासी कारको वेदको निच्चो धुवो’’ति अभिनिवेसविसयभूतो हि परिकप्पमत्तसिद्धो पुग्गलो इध पटिक्खिपीयति, ‘‘न चत्तारोमे, भिक्खवे, पुग्गला’’तिआदिना वुत्तवोहारपुग्गलोति अननुयोगो आकासकुसुमस्स रत्तनीलादिभावविचारणा वियाति अत्थो. पुब्बे ‘‘नुपलब्भती’’ति पटिजानित्वा विसेसचोदनाय अनापज्जनतो पुन ‘‘न हेवा’’ति पटिक्खेपो पटिञ्ञाय आपज्जनलेसो. वञ्झापुत्तकस्स दीघरस्सतानुयोगस्स विय सब्बेन सब्बं परमत्थतो अनुपलब्भमानस्स पुग्गलस्स रूपादीहि अञ्ञानञ्ञतानुयोगस्स अननुयोगभावो एव इध अविपरीतत्थो.

यंकारणाति एतेन ‘‘यतोनिदान’’न्ति एत्थ विभत्तिअलोपो दट्ठब्बोति दस्सेति. अज्झाचरन्तीति अभिभवन्ति. अभिनन्दनादयो तण्हादीहि यथासङ्ख्यं योजेतब्बा, तण्हादिट्ठीहि वा अभिनन्दनज्झोसानानि, तीहिपि अभिवदनं अविसेसेन वा तीहिपि तयो योजेतब्बा. एत्थ चे नत्थि अभिनन्दितब्बन्तिआदिना अभिनन्दनादीनं अभावसूचनेन फलूपचारतो अभिनन्दनादीनं समुच्छेदपटिप्पस्सद्धिभूतं मग्गफलं वुच्चति, तं पच्चामसनञ्च एसेवाति इदन्ति कत्वा वुत्तं ‘‘अभि…पे… फलं वा’’ति.

‘‘ञायतीति जान’’न्ति उक्कंसगतिविजाननेन निरवसेसं ञेय्यजातं परिग्गय्हतीति तब्बिसयाय जानातिकिरियाय सब्बञ्ञुतञ्ञाणमेव करणं भवितुमरहतीति ‘‘सब्बञ्ञुतञ्ञाणेन जानितब्बं जानाती’’ति वुत्तं. अथ वा पकरणवसेन, ‘‘भगवा’’ति सद्दन्तरसन्निधानेन वा अयं अत्थो विभावेतब्बो. पस्सं पस्सतीति एत्थापि एसेव नयो. जानन्तापि विपल्लासवसेन जानन्ति तित्थिया पठमज्झानअरूपज्झानेहि कामरूपपरिञ्ञावादिनो. जानन्तो जानातियेव भगवा अनागामिअरहत्तमग्गेहि तंपरिञ्ञावादिताय. अयञ्च अत्थो दुक्खक्खन्धसुत्तवसेन (म. नि. १.१६३, १७५ आदयो) विभावेतब्बो. पञ्ञाचक्खुना उप्पन्नत्ता वा चक्खुभूतो. ञाणभूतोतिआदीसुपि एसेव नयो. अथ वा दिब्बचक्खुआदिकं पञ्चविधम्पि चक्खुं भूतो पत्तोति चक्खुभूतो. एवं ञाणभूतोतिआदीसुपि दट्ठब्बं. सामुक्कंसिकाय धम्मदेसनाय सातिसयो भगवतो वत्तुआदिभावोति वुत्तं ‘‘चतुसच्चधम्मे वदतीति वत्ता’’तिआदि. ‘‘पवत्ता’’ति एत्थ प-कारस्स पकट्ठत्थतं दस्सेतुं ‘‘चिरं…पे… पवत्ता’’ति आह. निद्धारेत्वा नेता निन्नेता.

‘‘एकूननवुति चित्तानी’’ति वुत्ता चित्तसहचरियाय यथा ‘‘कुन्ता पचरन्ती’’ति. तेसञ्च पाळिपदेसानं एकेकं पदं उद्धरित्वापि किञ्चापि कुसलत्तिकपदानियेव उद्धरित्वा चित्तुप्पादकण्डे चित्तानि विभत्तानि, कुसलत्तिकेन पन सभावधम्मसङ्गहितानं सेसत्तिकदुकपदानं असङ्गहितानं अभावतो कुसलत्तिकपदुद्धारेन नयदस्सनभूतेन इतरत्तिकदुकपदानिपि उद्धटानेवाति वुत्तं. एवञ्च कत्वा मातिकाग्गहणं समत्थितं भवति.

सो च धम्मोति ‘‘तयो कुसलहेतू’’तिआदीसु (ध. स. १०६०) पुरिमाय पुरिमाय पाळिया पच्छिमा पच्छिमा अत्थनिद्देसोति वुत्तं. ‘‘समानेन्ती’’तिसद्दस्स पटपटायति-सद्दस्स विय सद्दनयो दट्ठब्बोति दस्सेतुं ‘‘समानं करोन्ती’’ति वुत्तं. समानकरणञ्च ऊनपक्खिपनेन अधिकापनयनेन वा होति, इध ऊनपक्खिपनेनाति दस्सेतुं ‘‘पूरेन्ती’’ति वुत्तं. समानेतब्बन्ति एत्थापीति ‘‘पट्ठानं समानेतब्ब’’न्ति एत्थ.

बलवता ञाणवेगेन अभिधम्मपच्चवेक्खणवसप्पवत्तेन. बलवतो ञाणवेगस्स सब्बकिलेसक्खेपनवसप्पवत्तस्स. गम्भीरमेव गम्भीरगतं दिट्ठिगतन्तिआदीसु विय. निरवसेसेनाति न कञ्चि अवसेसेत्वा. पञ्चखीलरहितेनाति पञ्चचेतोखीलरहितेन.

एकाधिकेसुअट्ठसु किलेससतेसूति ‘‘जातिमदो’’तिआदिना एककवसेन आगता तेसत्तति, ‘‘कोधो च उपनाहो चा’’तिआदिना दुकवसेन छत्तिंस, ‘‘तीणि अकुसलमूलानी’’तिआदिना तिकवसेन पञ्चाधिकं सतं, ‘‘चत्तारो आसवा’’तिआदिना चतुक्कवसेन छप्पञ्ञास, ‘‘पञ्चोरम्भागियानि संयोजनानी’’तिआदिना पञ्चकवसेन पञ्चसत्तति, ‘‘छ विवादमूलानी’’तिआदिना छक्कवसेन चतुरासीति, ‘‘सत्त अनुसया’’तिआदिना सत्तकवसेन एकूनपञ्ञास, ‘‘अट्ठ किलेसवत्थूनी’’तिआदिना अट्ठकवसेन चतुसट्ठि, ‘‘नव आघातवत्थूनी’’तिआदिना नवकवसेन एकासीति, ‘‘दस किलेसवत्थूनी’’तिआदिना दसकवसेन सत्तति, ‘‘अज्झत्तिकस्सुप्पादाय अट्ठारस तण्हाविचरितानी’’तिआदिना अट्ठारसकवसेन अट्ठसतन्ति एवं एकाधिकेसु अट्ठसु किलेससतेसु. सेसा तेनवुताधिकं छसतं किलेसा. ते ब्रह्मजालसुत्तागताहि द्वासट्ठिया दिट्ठीहि सह पञ्चपञ्ञासाधिकं सत्तसतं होन्ति.

अथ वा चुद्दसेकन्ताकुसला, पञ्चवीसति कुसलाब्याकतसाधारणा, चुद्दस कुसलत्तिकसाधारणा, उपचयादिद्वयं एकं कत्वा सत्तवीसति रूपानि चाति इमे असीति धम्मा, इमेसु भावद्वये एकं ठपेत्वा अज्झत्तिका एकूनासीति, बाहिरा एकूनासीतीति सब्बेपि अट्ठपञ्ञासाधिकं सतं होन्ति. इमेसु एकेकस्मिं दसन्नं दसन्नं किलेसानं उप्पज्जनतो असीतिअधिकं दियड्ढकिलेससहस्सं होन्ति.

अथ वा तेपञ्ञास अरूपधम्मा, अट्ठारस रूपरूपानि, आकासधातु, लक्खणरूपानि चाति पञ्चसत्तति धम्मा अज्झत्तबहिद्धाभेदतो पञ्ञाससतं होन्ति. तत्थ एकेकस्मिं दस दस किलेसातिपि दियड्ढकिलेससहस्सं. तथा एत्थ वेदनं सुखिन्द्रियादिवसेन पञ्चविधं कत्वा सत्तपञ्ञास अरूपधम्मा, अट्ठारस रूपरूपानि चाति पञ्चसत्तति विपस्सनूपगधम्मा अज्झत्तबहिद्धाभेदतो पञ्ञाससतं होन्ति. एतेसु एकेकस्मिं दस दस किलेसातिपि दियड्ढकिलेससहस्सं.

अपरो नयो – द्वादसअकुसलचित्तुप्पादेसु पठमे छ किलेसा, दुतिये सत्त, ततिये छ, चतुत्थे सत्त, पञ्चमे छ, छट्ठे सत्त, सत्तमे छ, अट्ठमे सत्त, नवमे पञ्च, दसमे छ, एकादसमे पञ्च, द्वादसमे चत्तारोति सब्बे द्वासत्तति, इमे पञ्चद्वारिका पञ्चसु रूपादीसु आरम्मणेसु एकेकस्मिं द्वासत्ततीति सट्ठिअधिकानि तीणि सतानि, मनोद्वारिका पन छसु आरम्मणेसु एकेकस्मिं द्वासत्तति द्वासत्ततीति कत्वा द्वत्तिंसाधिकानि चत्तारि सतानि, सब्बानिपि द्वानवुतिअधिकानि सत्तसतानि, तानि अज्झत्तबहिद्धाविसयताय चतुरासीतिअधिकं दियड्ढकिलेससहस्सं होन्तीति वेदितब्बं.

अथ वा रूपारम्मणादीनि पञ्च, अवसेसरूपवेदनासञ्ञासङ्खारविञ्ञाणवसेन पञ्च धम्मारम्मणका सेसा चाति दस, ते अज्झत्तबहिद्धाभेदतो वीसति, पञ्ञत्ति चाति एकवीसतिया आरम्मणेसु द्वासत्तति द्वासत्तति किलेसाति द्वादसाधिकं दियड्ढकिलेससहस्सं होन्ति.

अथ वा द्वादससु अकुसलचित्तुप्पादेसु पठमे वीसति धम्मा, दुतिये द्वावीसति, ततिये वीसति, चतुत्थे द्वावीसति, पञ्चमे एकूनवीसति, छट्ठे एकूनवीसति, सत्तमे एकूनवीसति, अट्ठमे एकवीसति, नवमे एकूनवीसति, दसमे एकवीसति, एकादसमे सोळस, द्वादसमे सोळसाति सब्बे अकुसलधम्मा छत्तिंसाधिकानि द्वे सतानि, इमे छसु आरम्मणेसु पच्चेकं छत्तिं साधिकानि द्वे सतानि, सब्बे सोळसाधिकानि चत्तारि सतानि च सहस्सं होन्तीति एवम्पि दियड्ढकिलेससहस्सं वेदितब्बं.

इतरेसन्ति तण्हाविचरितानं ‘‘अतीतानि छत्तिंसा’’तिआदिना अतीतादिभावामसनतो. खेपनेति अरियमग्गेन समुच्छिन्दने. ‘‘दियड्ढकिलेससहस्सं खेपेत्वा’’ति हि वुत्तं. परमत्थतो अतीतादीनं मग्गेन अप्पहातब्बत्ता ‘‘अतीतादिभावामसना अग्गहणं खेपने’’ति वुत्तं. यं पन पट्ठाने ‘‘दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’तिआदिना तिके, तथा दस्सनेन पहातब्बातीततिकतिके ‘‘अतीता दस्सनेन पहातब्बा’’तिआदिना च तीसु कालेसु दस्सनादिपहातब्बवचनं कतं, तं अतीतादीनं संकिलिट्ठताय अपायगमनीयताय च दस्सनपहातब्बेहि निरतिसयत्ता वुत्तन्ति दट्ठब्बं.

न भासितत्थवचनन्ति इदं ‘‘हितपरियायवचन’’न्ति एतेन निवत्तितस्स एकदेसकथनं. यथा हि अयं अत्थ-सद्दो न भासितत्थवचनं, एवं विसयप्पयोजनादिवचनम्पि न होतीति. यथावुत्तस्साति हितपरियायस्स. ‘‘न हञ्ञदत्थत्थिपसंसलाभा’’ति पदस्स निद्देसे ‘‘अत्तत्थो वा परत्थो वा’’तिआदिना (महानि. ६९) किञ्चापि सुत्तनिरपेक्खं अत्तत्थादयो वुत्ता सुत्तत्थभावेन अनिद्दिट्ठत्ता, तेसु पन एकोपि अत्थप्पभेदो सुत्तेन दीपेतब्बतं नातिक्कमतीति आह ‘‘ते सुत्तं सूचेती’’ति. इमस्मिं विकप्पे अत्थ-सद्दो भासितत्थवचनम्पि होति. पुरिमका हि पञ्च अत्थप्पभेदा हितपरियाया, ततो परे छ भासितत्थप्पभेदा, पच्छिमका पन उभयसभावा. तत्थ दुरधिगमताय विभावने अलद्धगाधो गम्भीरो, न विवटो गुळ्हो, मूलुदकादयो विय पंसुना अक्खरसन्निवेसादिना तिरोहितो पटिच्छन्नो, निद्धारेत्वा ञापेतब्बो नेय्यो, यथारुतवसेनेव वेदितब्बो नीतो. अनवज्जनिक्किलेसवोदाना परियायवसेन वुत्ता, कुसलविपाककिरियधम्मवसेन वा . परमत्थो निब्बानं, अविपरीतसभावो एव वा. सातिसयं पकासितानि तप्परभावेन पकासितत्ता. ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्न’’न्ति (पाचि. १२४२), ‘‘सकवादे पञ्चसुत्तसतानी’’ति (ध. स. अट्ठ. निदानकथा; कथा. अट्ठ. निदानकथा) च एवमादीसु सुत्त-सद्दो उपचरितोति अधिप्पायेनाह ‘‘इदमेव अत्थानं सूचनतो सुत्तन्ति वुत्त’’न्ति. एकन्तहितपटिलाभसंवत्तनिका सुत्तन्तदेसनाति इदम्पि विनेय्यानं हितसम्पापने सुत्तन्तदेसनाय तप्परभावंयेव सन्धाय वुत्तं. तप्परभावो च विनेय्यज्झासयानुलोमतो दट्ठब्बो, तथा अत्तत्थादिप्पकासनपधानतापि. इतरेहीति विनयाभिधम्मेहि.

रत्तिआदीसूति रत्तिराजविनयेसु विसयभूतेसु. ननु च ‘‘अभिरत्ती’’ति अवुत्तत्ता रत्तिग्गहणं न कत्तब्बं, ‘‘अभिञ्ञाता अभिलक्खिता’’ति च ञाणलक्खणकिरियाविसेसको अभि-सद्दोति? न, ‘‘अभिञ्ञाता अभिलक्खिता’’ति अभि-सद्दविसिट्ठानं ञातलक्खितसद्दानं रत्तिसद्देन समानाधिकरणताय रत्तिविसयत्ता. एत्थ च वाचकसद्दसन्निधाने निपातानं तदत्थजोतकमत्तत्ता लक्खितसद्दत्थजोतको अभि-सद्दो लक्खणे वत्ततीति वुत्तो. अभिलक्खितसद्दपरियायो च अभिञ्ञातसद्दोति दट्ठब्बो, अभिविनयसद्दस्स पन अभिपुरिसस्स विय समाससिद्धि दट्ठब्बा. अनेकत्था हि निपाता, अनेकत्थभेदो च सद्दानं पयोगविसयोति.

किञ्चापि देसनादयो देसेतब्बादिनिरपेक्खा न सन्ति, आणादयो पन विसेसतो देसकादिअधीनाति तंतंविसेसयोगवसेन तेसं भेदो वुत्तो. यथा हि आणाविधानं विसेसतो आणारहाधीनं तत्थ कोसल्लयोगतो, एवं वोहारपरमत्थविधानानि च विधायकाधीनानीति आणादिविधिनो देसकायत्तता वुत्ता. अपराधज्झासयानुरूपं विय धम्मानुरूपम्पि सासनं विसेसतो तथाविनेतब्बपुग्गलापेक्खन्ति वुत्तं ‘‘सासितब्ब…पे… तब्बभावेना’’ति. संवरासंवरनामरूपानं विय विनिवेठेतब्बाय दिट्ठियापि कथनं सति वाचावत्थुस्मिं, नासतीति विसेसतो तदधीनन्ति आह ‘‘कथेतब्बस्स…पे… कथा’’ति. उपारम्भादीति उपारम्भनिस्सरणधम्मकोसरक्खणानि. परियापुणनादीति परियापुणनसुप्पटिपत्तिदुप्पटिपत्तियो.

तन्तिसमुदायो अवयवतन्तिया आधारो यथा ‘‘रुक्खे साखा’’ति. न चोदेतब्बमेतं समुखेन, विसयविसयिमुखेन वा विनयादीनंयेव गम्भीरभावस्स वुत्तत्ताति अधिप्पायो. धम्मो हि विनयादयो, तेसञ्च विसयो अत्थो, धम्मत्थविसया च देसनापटिवेधाति. ‘‘पटिवेधस्सा’’तिआदिना धम्मत्थानं दुप्पटिविद्धत्ता देसनाय उप्पादेतुं असक्कुणेय्यत्ता पटिवेधस्स उप्पादेतुञ्च पटिविज्झितुञ्च असक्कुणेय्यत्ता दुक्खोगाहतं दस्सेति.

धम्मानुरूपं यथाधम्मन्ति च अत्थो युज्जति. देसनापि हि पटिवेधो विय अविपरीतं सविसयविभावनतो धम्मानुरूपं पवत्तति यतो ‘‘अविपरीताभिलापो’’ति वुच्चति. धम्मनिरुत्तिं दस्सेतीति एतेन देसनासद्दसभावाति दीपेति. तथा हि निरुत्तिपटिसम्भिदाय परित्तारम्मणादिभावो पाळियं वुत्तो, अट्ठकथायञ्च ‘‘तंतंसभावनिरुत्तिसद्दं आरम्मणं कत्वा’’तिआदिना सद्दारम्मणता. इमस्स अत्थस्स अयं सद्दो वाचकोति वचनवचनीयं ववत्थपेत्वा तंतंवचनीयविभावनवसेन पवत्तितो हि सद्दो देसनाति. ननु च ‘‘धम्मो तन्ती’’ति इमस्मिं पक्खे धम्मस्सपि सद्दसभावत्ता धम्मदेसनानं विसेसो न सियाति? न, तेसं तेसं अत्थानं बोधकभावेन ञातो उग्गहितादिवसेन च पुब्बे पवत्तितो सद्दप्पबन्धो धम्मो, पच्छा परेसं अवबोधनत्थं पवत्तितो तदत्थप्पकासनको सद्दो देसनाति. अथ वा यथावुत्तसद्दसमुट्ठापको चित्तुप्पादो देसना मुसावादादयो विय. वचनस्स पवत्तनन्ति च यथावुत्तचित्तुप्पादमाह. सो हि वचनं पवत्तेति, तं वा एतेन पवत्तीयतीति पवत्तनं. देसीयति अत्थो एतेनाति देसना. पकारेहि ञापीयति एतेन, पकारतो ञापेतीति वा पञ्ञत्तीति वुच्चतीति. तेनेवाह ‘‘अधिप्पायो’’तिआदि. अभिसमेति, अभिसमीयति वा एतेनाति अभिसमयोति एवम्पि अभिसमयत्थो सम्भवति. अभिसमेतब्बतो पन अभिसमयोति दुतियविकप्पे पटिवेधोयेवाति.

वुत्तनयेन वेदितब्बाति अविज्जासङ्खारादीनं धम्मत्थानं दुप्पटिविज्झताय दुक्खोगाहता, तेसं पञ्ञापनस्स दुक्करभावतो तंदेसनाय पटिवेधनसङ्खातस्स पटिवेधस्स उप्पादनविसयिकरणानं असक्कुणेय्यताय दुक्खोगाहता वेदितब्बा.

कारणे फलवोहारेन ते धम्मा दुक्खाय संवत्तन्तीति वुत्तन्ति आह ‘‘उपारम्भ…पे… हेतुभावेना’’ति. अञ्ञं अत्थन्ति उपारम्भं निस्सरणञ्च. निट्ठापेत्वाति कथनवसेन परियोसापेत्वा. तस्स ‘‘आरद्ध’’न्ति एतेन सम्बन्धो. उद्दानसङ्गहादिभेदो सङ्गीतोति पाठो युत्तो, ‘‘सङ्गीतिया’’ति पन लिखन्ति. पुरिमं वा सङ्गीतियाति भावेन भावलक्खणे भुम्मं, पच्छिमं अधिकरणे. पिटकादीति पिटकनिकायङ्गधम्मक्खन्धानि.

तत्थ अङ्गेसु सुत्तङ्गमेव न सम्भवति ‘‘सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरण’’न्ति (दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा; पारा. अट्ठ. १.पठममहासङ्गीतिकथा; ध. स. अट्ठ. निदानकथा) वुत्तत्ता, मङ्गलसुत्तादीनञ्च सुत्तङ्गसङ्गहो न सिया गाथाभावतो धम्मपदादीनं विय, गेय्यङ्गसङ्गहो वा सिया सगाथकत्ता सगाथावग्गस्स विय, तथा उभतोविभङ्गादीसु सगाथकपदेसानन्ति? वुच्चते –

सुत्तन्ति सामञ्ञविधि, विसेसविधयो परे;

सनिमित्ता निरुळ्हत्ता, सहताञ्ञेन नाञ्ञतो. (नेत्ति. अट्ठ. सङ्गहवारवण्णना);

सब्बस्सपि हि बुद्धवचनस्स सुत्तन्ति अयं सामञ्ञविधि. तेनेवाह आयस्मा महाकच्चायनो नेत्तियं ‘‘नवविधसुत्तन्तपरियेट्ठी’’ति (नेत्ति. सङ्गहवार). ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं (पाचि. १२४२) सकवादे पञ्च सुत्तसतानी’’ति (ध. स. अट्ठ. निदानकथा; कथा. अट्ठ. निदानकथा) एवमादि च एतस्स अत्थस्स साधकं, तदेकदेसेसु पन गेय्यादयो विसेसविधयो तेन तेन निमित्तेन पतिट्ठितत्ता. तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं. लोकेपि हि ससिलोकं सगाथकं वा चुण्णियगन्थं ‘‘गेय्य’’न्ति वदन्ति. गाथाविरहे पन सति पुच्छं कत्वा विस्सज्जनभावो वेय्याकरणस्स. पुच्छाविस्सज्जनञ्हि ब्याकरणन्ति वुच्चति. ब्याकरणमेव वेय्याकरणन्ति.

एवं सन्ते सगाथकानम्पि पञ्हविस्सज्जनवसेन पवत्तानं वेय्याकरणभावो आपज्जतीति? नापज्जति वेय्याकरणादिसञ्ञानं अनोकासभावतो ‘‘गाथाविरहे पन सती’’ति विसेसितत्ता च. तथा हि धम्मपदादीसु केवलं गाथाबन्धेसु सगाथकत्तेपि सोमनस्सञाणमयिकगाथापटिसंयुत्तेसु ‘‘वुत्तञ्हेत’’न्तिआदिवचनसम्बन्धेसु अब्भुतधम्मपटिसंयुत्तेसु च सुत्तविसेसेसु यथाक्कमं गाथाउदानइतिवुत्तकअब्भुतधम्मसञ्ञा पतिट्ठिता, तथा सतिपि गाथाबन्धभावे भगवतो अतीतासु जातीसु चरियानुभावप्पकासकेसु जातकसञ्ञा. सतिपि पञ्हविस्सज्जनभावे सगाथकत्ते च केसुचि सुत्तन्तेसु वेदस्स लभापनतो वेदल्लसञ्ञा पतिट्ठिताति एवं तेन तेन सगाथकत्तादिना निमित्तेन तेसु तेसु सुत्तविसेसेसु गेय्यादिसञ्ञा पतिट्ठिताति विसेसविधयो सुत्तङ्गतो परे गेय्यङ्गादयो. यं पनेत्थ गेय्यङ्गादिनिमित्तरहितं, तं सुत्तङ्गं विसेससञ्ञापरिहारेन सामञ्ञसञ्ञाय पवत्तनतोति.

ननु च सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणन्ति सुत्तङ्गं न सम्भवतीति चोदना तदवत्थाति? न, सोधितत्ता. सोधितञ्हि पुब्बे गाथाविरहे सति पुच्छाविस्सज्जनभावो वेय्याकरणभावस्स निमित्तन्ति. यञ्च वुत्तं ‘‘गाथाभावतो मङ्गलसुत्तादीनं सुत्तङ्गसङ्गहो न सिया’’ति, तं न, निरुळ्हत्ता. निरुळ्हो हि मङ्गलसुत्तादीसु सुत्तभावो. न हि तानि धम्मपदबुद्धवंसादयो विय गाथाभावेन पञ्ञातानि, किन्तु सुत्तभावेनेव. तेनेव हि अट्ठकथायं सुत्तनामकन्ति नामग्गहणं कतं. यं पन वुत्तं ‘‘सगाथकत्ता गेय्यङ्गसङ्गहो वा सिया’’ति, तदपि नत्थि. यस्मा सहताञ्ञेन. सह गाथाहीति सगाथकं, सहभावो च नाम अत्ततो अञ्ञेन होति, न च मङ्गलसुत्तादीसु गाथाविनिमुत्तो कोचि सुत्तप्पदेसो अत्थि, यो ‘‘सह गाथाही’’ति वुच्चेय्य, न च समुदायो नाम कोचि अत्थि. यदपि वुत्तं ‘‘उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया’’ति, तदपि न, अञ्ञतो. अञ्ञा एव हि ता गाथा जातकादिपरियापन्नत्ता. अतो न ताहि उभतोविभङ्गादीनं गेय्यङ्गभावोति एवं सुत्तादीनं अङ्गानं अञ्ञमञ्ञसङ्कराभावो वेदितब्बो.

जिनसासनं अभिधम्मो. पटिविद्धट्ठानं पटिवेधभूमि पटिवेधावत्था, पटिवेधहेतु वा. ‘‘सो एवं पजानामि सम्मादिट्ठिपच्चयापि वेदयित’’न्ति (सं. नि. ५.११-१२) वुत्तं. पाळियं पन ‘‘सो एवं पजानामि मिच्छादिट्ठिपच्चयापि वेदयितं. सम्मादिट्ठिपच्चयापि वेदयित’’न्ति आगतं (सं. नि. ५.११-१२). पच्चयादीहीति पच्चयसभाववूपसमतदुपायादीहि. परवादिचोदनं पत्वाति अट्ठकथायं आगतं परवादिचोदनं पत्वा. अधिग…पे… रूपेनाति अधिगन्तब्बो च सो देसेतब्बो चाति अधिगन्तब्बदेसेतब्बो, सो एव धम्मो, तदनुरूपेन. एत्थ च यथाधम्मसासनत्ता यथाधिगतधम्मदेसनाभावतो अभिधम्मस्स अभिसम्बोधि अधिगमनिदानं. देसकालादियेव देसनानिदानं. यं पन अट्ठकथायं ‘‘देसनानिदानं याव धम्मचक्कप्पवत्तना’’ति वुत्तं, तं अभिधम्मदेसनाविसेसेन धम्मचक्कप्पवत्तनन्ति कत्वा वुत्तं. धम्मचक्कप्पवत्तनसुत्ते वा देसितेहि अरियसच्चेहि सकलाभिधम्मपदत्थसङ्गहतो, परमत्थतो अभिधम्मभूतानं वा सम्मादिट्ठिआदीनं तत्थ देसितत्ता वुत्तं. तत्तकानंयेव देसनारुळ्हताय अड्ढछक्केसु जातकसतेसु परिपाचनं वुत्तन्ति दट्ठब्बं. न हि एत्तकासु एव जातीसु पुञ्ञादिसम्भारसम्भरणं , किं पन कारणं एत्तका एव जातियो देसिताति? तदञ्ञेसं अट्ठुप्पत्तिया अभावतो.

सुमेधकथावण्णना

उप्पन्ने बुद्धे ततो अत्तानं सेय्यतो वा सदिसतो वा दहन्तो झानाभिञ्ञाहि परिहायति, न तथा सुमेधपण्डितो अट्ठासीति तस्स झानाभिञ्ञाहि अपरिहानि दट्ठब्बा. तेनेवाह ‘‘तापसेहि असमो’’ति. यथा निब्बानं, अञ्ञं वा निच्चाभिमतं अविपरीतवुत्तिताय सब्बकालं तथाभावेन ‘‘सस्सत’’न्ति वुच्चति, एवं बुद्धानं वचनन्ति तस्स सस्सतता वुत्ता. तेनेवाह ‘‘अविपरीतमेवा’’ति. उपपारमीआदिविभागेन अनेकप्पकारता. समादानाधिट्ठानन्ति समादानस्स अधिट्ठानं पवत्तनं करणन्ति अत्थो. ञाणतेजेनाति पारमीपविचयञाणप्पभावेन. महानुभावञ्हि तं ञाणं बोधिसम्भारेसु अनावरणं अनाचरियकं महाबोधिसमुप्पत्तिया अनुरूपपुब्बनिमित्तभूतं. तथा हि तं मनुस्सपुरिसभावादिआधारमेव जातं. कायादीसु असुभसञ्ञादिभावेन सुद्धगोचरा. ‘‘अञ्ञथा’’ति पदस्स पकरणपरिच्छिन्नं अत्थं दस्सेन्तो ‘‘लीनता’’ति आह. लीनताति च सङ्कोचो वीरियहानि वीरियारम्भस्स अधिप्पेतत्ता. तेनाह ‘‘एसा मे वीरियपारमी’’ति.

निदानकथावण्णना निट्ठिता.