📜

दुकमातिकापदवण्णना

१-६. समानदेसग्गहणानं एकस्मिंयेव वत्थुस्मिं गहेतब्बानं, एकवत्थुविसयानं वा. अथ वा समानदेसानं एकवत्थुकत्ता समानगहेतब्बभावानं एकुप्पादितोति अत्थो. ये धम्मा हेतुसहगता, ते हेतूहि सह सङ्गय्हन्ति. यो च तेसं सहेतुकभावो, सो सहजातादीहि हेतूहि कतोति कत्वा वुत्तं ‘‘समा…पे… सब्भाव’’न्ति. आदि-सद्देन चेत्थ सुप्पतिट्ठितभावसाधनादिहेतुब्यापारे परिग्गण्हाति. एकीभावूपगमनन्ति एककलापभावेन पवत्तमानानं चित्तचेतसिकानं संसट्ठताय समूहघनभावेन दुविञ्ञेय्यनानाकरणतंयेव सन्धाय वुत्तं. धम्मनानत्ताभावेपीति सभावत्थभेदाभावेपि. पदत्थनानत्तेनाति नानापदाभिधेय्यताभेदेन. एतेन पकारन्तरापेक्खं दुकन्तरवचनन्ति दस्सेति. अनेकप्पकारा हि धम्मा. तेनेव ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’ति (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५) वुत्तं. अयञ्च अत्थो तिकेसुपि दट्ठब्बो. येसं विनेय्यानं येहि पकारविसेसेहि धम्मानं विभावने कते पटिवेधो होति, तेसं तप्पकारभेदेहि धम्मानं विभावनं. येसं पन येन एकेनेव पकारेन विभावने पटिवेधो होति, तेसम्पि तं वत्वा धम्मिस्सरत्ता तदञ्ञनिरवसेसप्पकारविभावनञ्च देसनाविलासोति आह ‘‘देसेतब्बप्पकारजानन’’न्तिआदि. ननु एकेन पकारेन जानन्तस्स तदञ्ञप्पकारविभावनं अफलं होतीति? न होति पटिसम्भिदाप्पभेदस्स उपनिस्सयत्ता. ते पकारा एतेसन्ति तप्पकारा, तब्भावो तप्पकारता. इमिना धम्मानं विज्जमानस्सेव पकारविसेसस्स विभावनं देसनाविलासोति दस्सेति.

अञ्ञत्थापीति ‘‘अहेतुका चेव धम्मा न च हेतू’’तिआदीसु. यथा पठमदुकेकदेसे गहेत्वा दुतियततियदुकेहि सद्धिं छट्ठदुकनये योजना ‘‘हेतू धम्मा सहेतुकापि अहेतुकापी’’तिआदयो तयो दुका लब्भन्ति, एवं दुतियततियदुकेकदेसे गहेत्वा पठमदुकेन सद्धिं योजनाय ‘‘सहेतुका धम्मा हेतूपि न हेतूपि, अहेतुका धम्मा हेतूपि न हेतूपि, हेतुसम्पयुत्ता धम्मा हेतूपि न हेतूपि, हेतुविप्पयुत्ता धम्मा हेतूपि न हेतूपी’’ति चत्तारो दुका लब्भन्ति, ते पन वुत्तनयेनेव सक्का दस्सेतुन्ति न दस्सिताति दट्ठब्बा. अथ वा पाळियं वुत्तेहि चतुत्थपञ्चमेहि अट्ठकथायं दस्सितेहि पुरिमेहि द्वीहि निन्नानाकरणतो एते न वुत्ता. सन्निवेसविसेसमत्तमेव हेत्थ विसेसोति. तेनेव हि निन्नानत्थत्ता पाळियं आगतदुकेसु यथानिद्धारितदुकानं यथासम्भवं अवरोधनेन अवुत्ततं दस्सेतुं ‘‘एतेसु पना’’तिआदिमाह.

अथ वा ‘‘एतेन वा गतिदस्सनेना’’तिआदिना वक्खमाननयेन ‘‘हेतू चेव धम्मा अहेतुका चा’’तिआदीनं सम्भवन्तानं दुकानं सङ्गहे सति एतेसम्पि सङ्गहो सिया. यतो वा दुकतो पदं निद्धारेत्वा दुकन्तरं वुच्चति, तेन सति च नानत्ते दुकन्तरं लब्भति, न चेत्थ कोचि विसेसो यथावुत्तदुकेहीति संवण्णनासु न दस्सितन्ति दट्ठब्बं. एत्थ च यथा सहेतुकदुकतो हेतुसम्पयुत्तदुकस्स, हेतुसहेतुकदुकतो च हेतुहेतुसम्पयुत्तदुकस्स पदत्थमत्ततो नानत्तं, न सभावत्थतो. एवं सन्तेपि सहेतुकहेतुसहेतुकदुके वत्वा इतरेपि वुत्ता, एवं हेतुसम्पयुत्तहेतुहेतुसम्पयुत्तदुकादीहि सभावत्थनानत्ताभावेपि पदत्थनानत्तसम्भवतो धम्मनानत्ताभावेपि पदत्थनानत्तेन दुकन्तरं वुच्चतीति वुत्तत्ता ‘‘हेतुसहगता धम्मा, न हेतुसहगता धम्मा, हेतुसहजाता धम्मा, न हेतुसहजाता धम्मा. हेतुसंसट्ठा धम्मा, हेतुविसंसट्ठा धम्मा. हेतुसमुट्ठाना धम्मा, न हेतुसमुट्ठाना धम्मा. हेतुसहभुनो धम्मा, न हेतुसहभुनो धम्मा’’तिआदीनं, तथा ‘‘हेतू चेव धम्मा हेतुसहगता चा’’तिआदीनं, ‘‘न हेतू खो पन धम्मा हेतुसहगतापि, न हेतुसहगतापी’’तिआदीनञ्च सम्भवन्तानं अनेकेसं दुकानं सङ्गहो अनुञ्ञातो विय दिस्सति. तथा हि वक्खति ‘‘एतेन वा गतिदस्सनेना’’तिआदि. एवं आसवगोच्छकादीसुपि अयमत्थो यथासम्भवं वत्तब्बो. धम्मानं वा सभावकिच्चादिं बोधेतब्बाकारञ्च याथावतो जानन्तेन धम्मसामिना यत्तका दुका वुत्ता, तत्तकेसु ठातब्बं. अद्धा हि ते दुका न वत्तब्बा, ये भगवता न वुत्ताति वेदितब्बं. न हेतुहेतुसम्पयुत्तदुको छट्ठदुकेन निन्नानत्थोति अधिप्पायो. तेसूति पठमदुकततियदुकेसु. यदि दुकन्तरेहि दुकन्तरपदेहि च समानत्थत्ता एतेसं दुकानं दुकन्तरपदानञ्च अवचनं , एवं सति छट्ठदुके पठमपदम्पि न वत्तब्बं चतुत्थदुके दुतियपदेन समानत्थत्ता. तथा च छट्ठदुकोयेव न होतीति चोदनं सन्धायाह ‘‘चतुत्थदुके’’तिआदि. दुकपूरणत्थन्ति इदं समानत्थतंयेव सन्धाय वुत्तं, देसनाविसेसो पन विज्जतियेव. अत्थन्तरताभावेपि पकारभेदहेतुकं दुकन्तरवचनन्ति दस्सितो हि अयमत्थोति. एतेन गतिदस्सनेनाति अत्थविसेसाभावेपि छट्ठदुकपूरणसङ्खातेन नयदस्सनेन. पठमदुके…पे… दस्सितो पाळियं वुत्तेहि चतुत्थपञ्चमेहि, अट्ठकथायं दस्सितेहि पुरिमेहि द्वीहि, इध दस्सितेहि चतूहि. तेसूति दुतियततियदुकेसु. पठमदुकपक्खेपेन दस्सितो पाळियं छट्ठदुकेन इतरत्र च इतरदुकेहीति वेदितब्बं.

७-१३. पच्चयभावमत्तेन…पे… अत्थितन्ति एतेन न पटिलद्धत्ततासङ्खाता ससभावताव अत्थिता, अथ खो पटिपक्खेन अनिरोधो अप्पहीनता अनिप्फादितफलता कारणासमुग्घातेन फलनिब्बत्तनारहता चाति इममत्थं दस्सेति. तथा हि ‘‘इमस्मिं सति इदं होती’’ति एत्थ ‘‘सती’’ति इमिना वचनेन येन विना यं न होति, तं अतीतादिपि कारणं सङ्गहितमेवाति. तेनेवाह ‘‘न सहेतु…पे… कालानमेवा’’ति. समे…पे… दीपेति समेच्च सम्भूय पच्चयेहि कतन्ति सङ्खतन्ति. अयमेतेसं विसेसोति अयं पच्चयनिब्बत्तानं पच्चयवन्तता अनेकपच्चयनिप्फादितता च दुकद्वये पुरिमपदत्थानं भेदो, इतरेसं पन पुरिमपदसङ्गहितधम्मविधुरसभावतायाति. अविनि…पे… ठपनतोति ‘‘एत्तका’’ति पभेदपरिच्छेदनिद्धारणवसेन अभिधम्ममातिकायं धम्मानं अवुत्तत्ता वुत्तं. सुत्तन्तमातिकायं पन निद्धारितसरूपसङ्खाविसेसत्ता विनिच्छितत्थपरिच्छेदायेव अविज्जादयो वुत्ताति. ‘‘पथवीआदि रूप’’न्ति एतस्मिं अत्थविकप्पे अनेकहेतुकेसु चित्तुप्पादेसु हेतूनं सहेतुकभावो विय सब्बेसं पथवीआदीनं रूपिभावो सिद्धोति आह ‘‘पुरिम…पे… पज्जती’’ति. न हि तेसु नियतो कत्थचि संसामिभावोति. अनिच्चानुपस्सनाय वा लुज्जति छिज्जति विनस्सतीति गहेतब्बो लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता. तेनेवाति दुक्खसच्चभावेन परिञ्ञेय्यभावेनाति अत्थो.

दुकबहुताआपज्जतीति कस्मा वुत्तं, ननु वीसति दुका विभत्ता, ‘‘अवुत्तोपि यथालाभवसेन वेदितब्बो’’ति च वक्खतीति दुकबहुता इच्छिता एवाति? सच्चमेतं, तंयेव पन दुकबहुतं अनिच्छन्तो एवमाह. अपिच दुकबहुता आपज्जति, सा च खो विञ्ञाणभेदानुसारिनी, तत्रापि कामावचरकुसलतो ञाणसम्पयुत्तानि, तथा महाकिरियतो मनोद्वारावज्जनन्ति एवंपकारानं सब्बधम्मारम्मणविञ्ञाणानं अनामसनतो न ब्यापिनीति दस्सेति ‘‘दुकबहुता’’तिआदिना. अब्यापिभावे पन दोसं दस्सेन्तो ‘‘तथा च…पे… सिया’’ति आह. निद्देसेन च विरुद्धन्ति ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या’’तिआदिना रूपायतनादीनं पच्चेकचक्खुविञ्ञाणादिना केनचि विञ्ञेय्यतं, सोतविञ्ञाणादिना केनचि नविञ्ञेय्यतञ्च दस्सेन्तेन निक्खेपरासिनिद्देसेन ‘‘द्विन्नम्पि पदानं अत्थनानत्ततो दुको होती’’ति इदं वचनं विरुद्धं, तथा अत्थुद्धारनिद्देसेनपि अत्थतो न समेतीति अत्थो. तत्थाति तस्सं निक्खेपरासिसंवण्णनायं. यो च पटिसेधो कतो अत्थनानत्ततो दुकं दस्सेतुन्ति अधिप्पायो. न हि सम…पे… सेधेतुन्ति एतेन ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या’’ति एत्तकेसु निद्देसपदेसु दुकपदद्वयप्पवत्ति पाळितो एव विञ्ञायतीति दस्सेति.

तथेवाति उभिन्नं केचिन-सद्दानं अनियमतो चक्खुसोतादिनिस्सयवोहारेन चक्खुसोतविञ्ञाणादिको भिन्नसभावोयेव धम्मो अत्थोति दस्सनवसेन. रूपायतनमेव हि चक्खुसोतविञ्ञाणेहि विञ्ञेय्याविञ्ञेय्यभावतो ‘‘केनचि विञ्ञेय्यं केनचि नविञ्ञेय्य’’न्ति च वुच्चतीति. यदि एवं इमस्मिम्पि पक्खे दुकबहुता आपज्जतीति चोदनं मनसि कत्वा आह ‘‘न चेत्था’’तिआदि. विञ्ञातब्बभेदेनाति विञ्ञातब्बविसेसेन, विञ्ञेय्येकदेसेनाति अत्थो. दुकभेदोति दुकविसेसो, केनचि विञ्ञेय्यदुको, तप्पभेदोयेव वा. समत्तो परियत्तो परिपुण्णोति अत्थो. यत्तका विञ्ञातब्बा तत्तका दुकाति दुकभेदापज्जनप्पकारदस्सनं. एवञ्च सतीतिआदिना इमिस्सा संवण्णनाय लद्धगुणं दस्सेति. ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या’’ति रूपायतनस्सेव वुत्तत्ता अत्थभेदाभावतो कथमयं दुको होतीति आह ‘‘विञ्ञाणनानत्तेना’’तिआदि. यदि पन सब्बविञ्ञातब्बसङ्गहे दुकोसमत्तो होति, निक्खेपरासिनिद्देसो कथं नीयतीति आह ‘‘एतस्स पना’’तिआदि.

एत्थ पन यथा विञ्ञाणनानत्तेन विञ्ञातब्बं भिन्दित्वा दुके वुच्चमाने सतिपि विञ्ञातब्बानं बहुभावे यत्तका विञ्ञातब्बा, तत्तका दुकाति नत्थि दुकबहुता दुकसङ्गहितधम्मेकदेसेसु दुकपदद्वयप्पवत्तिदस्सनभावतो. एवं द्विन्नम्पि पदानं अत्थनानत्तेन दुके वुच्चमानेपि यत्तकानि विञ्ञाणानि, तत्तका दुकाति नत्थि दुकबहुता दुकसङ्ग…पे… भावतो एव. न हि एकंयेव विञ्ञाणं ‘‘केनचि केनची’’ति वुत्तं, किन्तु अपरम्पीति सब्बविञ्ञाणसङ्गहे दुको समत्तो होति, न च कत्थचि दुकस्स पच्छेदो अत्थि इन्द्रियविञ्ञाणानं विय मनोविञ्ञाणस्सपि विसयस्स भिन्नत्ता. न हि अतीतारम्मणं विञ्ञाणं अनागतादिआरम्मणं होति, अनागतारम्मणं वा अतीतादिआरम्मणं, तस्मा यथालद्धविसेसेन विसिट्ठेसु मनोविञ्ञाणभेदेसु तस्स तस्स विसयस्स आलम्बनानालम्बनवसेन दुकपदद्वयप्पवत्ति न सक्का निवारेतुं. तेनेव च अट्ठकथायं ‘‘मनोविञ्ञाणेन पन केनचि विञ्ञेय्यञ्चेव अविञ्ञेय्यञ्चाति अयमत्थो अत्थि, तस्मा सो अवुत्तोपि यथालाभवसेन वेदितब्बो’’ति भूमिभेदवसेन यथालाभं दस्सेस्सति. ‘‘ववत्थानाभावतो’’ति इदम्पि अनामट्ठविसेसं मनोविञ्ञाणसामञ्ञमेव गहेत्वा वुत्तं. पाळि पन इन्द्रियविञ्ञाणेहि नयदस्सनवसेन आगताति दट्ठब्बं. एवञ्च कत्वा इमिस्सापि अत्थवण्णनाय ‘‘केनची’’ति पदं अनियमेन सब्बविञ्ञाणसङ्गाहकन्ति सिद्धं होति, निद्देसेन च न कोचि विरोधो. चक्खुविञ्ञेय्यनसोतविञ्ञेय्यभावेहि दुकपदद्वयप्पवत्ति दस्सिता, न पन चक्खुविञ्ञेय्याचक्खुविञ्ञेय्यभावेहि विसेसकारणाभावतो. किञ्च ‘‘ये वा पना’’ति पदन्तरसम्पिण्डनतोपि ‘‘ये ते धम्मा चक्खुविञ्ञेय्या…पे… न ते धम्मा चक्खुविञ्ञेय्या’’ति (ध. स. ११०१) एत्तावता दुकपदद्वयप्पवत्ति दस्सिताति विञ्ञायति. पदन्तरभावदस्सनत्थो हि येवापन-सद्दो यथा ‘‘ये केचि कुसला धम्मा, सब्बे ते कुसलमूला. ये वा पन कुसलमूला, सब्बे ते धम्मा कुसला’’तिआदीसु (यम. १.मूलयमक.१). अञ्ञथा ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या. ये ते धम्मा सोतविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या’’ति पाळि अभविस्स. यं पन वदन्ति ‘‘ये ते धम्मा चक्खुविञ्ञेय्या…पे… न ते धम्मा चक्खुविञ्ञेय्याति इमिना अत्थतो द्वे दुका वुत्ता होन्ती’’ति, तदपि चक्खुविञ्ञेय्याचक्खुविञ्ञेय्यतं सोतविञ्ञेय्यासोतविञ्ञेय्यतञ्च सन्धाय वुत्तं, न पन ‘‘चक्खुविञ्ञेय्यनसोतविञ्ञेय्यतं सोतविञ्ञेय्यनचक्खुविञ्ञेय्यतञ्चा’’ति दट्ठब्बं. एतेन पाळिपटिसेधनञ्च निवारितं दट्ठब्बं पटिसेधनस्सेव अभावतो. तथा यस्स आरम्मणस्स विजाननभावेन यो अत्थो वुच्चमानो अनियमदस्सनत्थं ‘‘केनची’’ति वुत्तो, सोयेव ततो अञ्ञस्स अविजाननभावेन वुच्चमानो अनियमदस्सनत्थं पुन ‘‘केनची’’ति वुत्तोति तदत्थदस्सने तेनेवाति अयं पदत्थो न सम्भवतीति न सक्का वत्तुन्ति. एवमेत्थ यथा अट्ठकथा अवट्ठिता, तथा अत्थो युज्जतीति वेदितब्बं.

१४-१९. सन्तानस्स अजञ्ञमलीनभावकरणतो कण्हकम्मविपाकहेतुतो च अपरिसुद्धत्ता ‘‘असुचिभावेन सन्दन्ती’’ति वुत्तं. तत्थाति वणे. पग्घरणक…पे… सद्दोति एतेन आसवो विय आसवोति अयम्पि अत्थो दस्सितोति दट्ठब्बं. गोत्रभु…पे… वुत्तानीति एतेन गोत्रभुग्गहणं उपलक्खणं यथा ‘‘काकेहि सप्पि रक्खितब्ब’’न्ति दस्सेति. गोत्रभुसदिसा गोत्रभूति पन अत्थे सति गुणप्पधानत्थानं एकेन सद्देन अवचनीयत्ता वोदानादयोव वुत्ता भवेय्युं. अथ वा गोत्रभूति एकसेसेन सामञ्ञेन वा अयं निद्देसोति वेदितब्बं. अभिविधिविसयं अवधिन्ति विभत्तिं परिणामेत्वा वत्तब्बं.

सम्पयुत्तेहि आसवेहि तंसहितता आसवसहितता. इदं वुत्तं होति – यथा सहेतुकानं सम्पयुत्तेहि हेतूहि सहेतुकता, न एवं सासवाति वुत्तधम्मानं सम्पयुत्तेहि आसवेहि सासवता, अथ खो विप्पयुत्तेहीति. दुकन्तरे अवुत्तपदभावोयेवेत्थ दुकयोजनाय ञायागतता. यदि एवं हेतुगोच्छके कथन्ति आह ‘‘हेतुगोच्छके पना’’तिआदि. पठमे दुके दुतियस्स पक्खेपे एकोति चतुत्थदुकमाह. पठमे दुके ततियस्स पक्खेपे द्वेति ‘‘आसवा चेव धम्मा आसवविप्पयुत्ता च, आसवविप्पयुत्ता चेव धम्मा नो च आसवा’’ति इमिना सद्धिं पञ्चमदुकमाह. पठमस्स दुतिये दुके पक्खेपे एकोति ‘‘नो आसवा धम्मा सासवापि अनासवापी’’ति अयमेको. ततिये पठमस्स पक्खेपे द्वेति ‘‘आसवा धम्मा आसवसम्पयुत्तापि आसवविप्पयुत्तापि, नो आसवाधम्मा आसवसम्पयुत्तापि आसवविप्पयुत्तापी’’ति इमे द्वे. ततिये दुतियस्स पक्खेपे एकोति ‘‘सासवा धम्मा आसवसम्पयुत्तापि आसवविप्पयुत्तापी’’ति एको. दुतिये ततियस्स पक्खेपे एकोति छट्ठदुकमाह. तीहीति चतुत्थपञ्चमछट्ठेहि. इतरेति तदवसिट्ठा पञ्च. ते पन पठमे ततियदुकदुतियपदपक्खेपे एको, दुतिये पठमदुकदुतियपदपक्खेपे एको, ततिये पठमस्स एकेकपदपक्खेपे द्वे, ततिये दुतियदुकपठमपदपक्खेपे एकोति एवं वेदितब्बा. ‘‘सासवा धम्मा आसवापि नो आसवापि. आसवसम्पयुत्ता धम्मा आसवापि नो आसवापि. आसवविप्पयुत्ता धम्मा आसवापि नो आसवापी’’ति एतेसम्पि, ‘‘आसवसहगता धम्मा नो आसवसहगता धम्मा’’ति एवमादीनञ्च अग्गहणे कारणं गहणनयो च पुब्बे वुत्तनयेनेव वेदितब्बं.

एसनयोति यो एस पठमदुके दुतियदुकपक्खेपादिको उपायो इध आसवगोच्छके वुत्तो, एस नयो संयोजनगोच्छकादीसु दुकन्तरनिद्धारणेति अत्थो. तत्थ पाळियं अनागतदुका संयोजनगोच्छके ताव ‘‘संयोजना चेव धम्मा संयोजनविप्पयुत्ता च, संयोजनविप्पयुत्ता चेव धम्मा नो च संयोजना, संयोजना धम्मा संयोजनसम्पयुत्तापि संयोजनविप्पयुत्तापि, नो संयोजना धम्मा संयोजनसम्पयुत्तापि संयोजनविप्पयुत्तापि, नो संयोजना धम्मा संयोजनियापि असंयोजनियापि, संयोजनिया धम्मा संयोजनसम्पयुत्तापि संयोजनविप्पयुत्तापी’’ति पञ्च. एवं गन्थओघयोगउपादानगोच्छकेसु पच्चेकं पञ्च. नीवरणगोच्छके पन नीवरणानं नीवरणविप्पयुत्तभावाभावतो ‘‘नो नीवरणा धम्मा नीवरणियापि अनीवरणियापि, नो नीवरणा धम्मा नीवरणसम्पयुत्तापि नीवरणविप्पयुत्तापि, नीवरणिया धम्मा नीवरणसम्पयुत्तापि नीवरणविप्पयुत्तापी’’ति तयो. तथा परामासगोच्छके ‘‘नो परामासा धम्मा परामट्ठापि अपरामट्ठापि, नो परामासा धम्मा परामाससम्पयुत्तापि परामासविप्पयुत्तापि, परामट्ठा धम्मा परामाससम्पयुत्तापि परामासविप्पयुत्तापी’’ति. किलेसगोच्छके ‘‘नो किलेसा धम्मा संकिलेसिकापि असंकिलेसिकापि, नो किलेसा धम्मा संकिलिट्ठापि असंकिलिट्ठापि, नो किलेसा धम्मा किलेससम्पयुत्तापि किलेसविप्पयुत्तापि, संकिलेसिका धम्मा संकिलिट्ठापि असंकिलिट्ठापि, संकिलेसिका धम्मा किलेससम्पयुत्तापि किलेसविप्पयुत्तापि, असंकिलिट्ठा धम्मा संकिलेसिकापि असंकिलेसिकापी’’ति छ दुकाति एवं वेदितब्बा. सेसं वुत्तनयमेव.

२०-२५. पच्चयभावेनाति संयोजनत्थं दस्सेति. यथासकं पच्चयभावो एव हि कामरागादीनं वट्टसंयोजनन्ति. यदि एवं कथं कामरागादीनंयेव संयोजनभावोति आह ‘‘सतिपी’’तिआदि. अञ्ञेसन्ति संयोजनेहि अञ्ञेसं किलेसाभिसङ्खारादीनं. तप्पच्चयभावेति तेसं किलेसकम्मविपाकवट्टानं पच्चयभावे. ओरम्भागियुद्धंभागियभावेन सङ्गहिता परिच्छिन्ना ओर…पे… सङ्गहिता, तेहि कामरागादीहि विसेसपच्चयभूतेहि. कामकम्मभवादीनं कामूपपत्तिभवादिनिप्फादनेपि नियमोति कत्वा आह ‘‘तंतं…पे… होती’’ति. तेन संयोजनानं भावे यथावुत्तनियमानं कम्मूपपत्तिभवानं भावं दस्सेत्वा तदभावे अभावं दस्सेन्तो ‘‘न चा’’तिआदिमाह. बन्धनं असेरिभावकरणं अन्दुबन्धनादयो विय. गन्थकरणं अवच्छिन्नताकरणं. चक्कलकं पादपुञ्छनरज्जुमण्डलं. न चोदेतब्बन्ति पञ्ञाचक्खुना पचुरजनस्स पस्सितुं असक्कुणेय्यत्ता यथावुत्तविसेसस्स सद्धेय्यतं आह. तिविधो हि अत्थो कोचि पच्चक्खसिद्धो यो रूपादिधम्मानं पच्चत्तवेदनीयो अनिद्दिसितब्बाकारो, सब्बधम्मानं सभावलक्खणन्ति वुत्तं होति. कोचि अनुमानसिद्धो यो घटादीसु पटादीसु च पसिद्धेन पच्चयायत्तभावेन घटपट-सद्दादीनं अनिच्चतादिआकारो, कोचि ओकप्पनसिद्धो यो पचुरजनस्स अच्चन्तमदिट्ठो सद्धाविसयो सग्गनिब्बानादि. तत्थ यस्स सत्थुनो वचनं पच्चक्खसिद्धे अनुमानसिद्धे च अत्थे न विसंवादेति अविपरीतप्पवत्तिया, तस्स वचनेन सद्धेय्यत्थसिद्धीति तथारूपो च भगवाति ‘‘धम्मानं सभाव…पे… न चोदेतब्ब’’न्ति वुत्तं. एस नयो इतो परेसुपि एवरूपेसु.

२६-३७. यथा सरभेहि अतिक्कमितब्बा पब्बतराजि सरभनिया, एवं ओघनियाति सद्दसिद्धीति आह ‘‘तेना’’तिआदि.

५०-५४. विपरियेसग्गाहो परामसनन्ति ‘‘परतो’’ति एत्थ न धम्मसभावतो अञ्ञथामत्तं परन्ति अधिप्पेतं, अथ खो तब्बिपरियायोति आह ‘‘परतोति निच्चादितो’’ति.

५५-६८. यदि सभावतो अविज्जमानं, कथमारम्मणभावोति आह ‘‘विचित्तसञ्ञाय सञ्ञित’’न्ति, परिकप्पनामत्तसिद्धन्ति अत्थो. दुविञ्ञेय्यनानत्तताय निरन्तरभावूपगमनं संसट्ठभावोति ‘‘सुविञ्ञेय्यनानत्तत्ता न संसट्ठता’’ति वुत्तं. तेसं अरूपक्खन्धानं. इतरेहि रूपनिब्बानेहि. किं पन कारणं समानुप्पादनिरोधानं एककलापभूतानं अरूपधम्मानमेव अञ्ञमञ्ञं संसट्ठता वुच्चति, न पन तथाभूतानम्पि रूपधम्मानन्ति आह ‘‘एस हि तेसं सभावो’’ति. तेन यदिपि केचि अरूपधम्मा विसुं आरम्मणं होन्ति, दन्धप्पवत्तिकत्ता पन रूपधम्मानंयेव सुविञ्ञेय्यनानत्तं, न अरूपधम्मानन्ति तेसं संसट्ठभावो तदभावो च इतरेसं सभावसिद्धोति दस्सेति. समूहघनताय वा दुब्बिभागतरत्ता नत्थि अरूपधम्मानं विसुं आरम्मणभावोति दुविञ्ञेय्यनानत्तत्ता तेसंयेव संसट्ठता. अमुञ्चित्वा तदधीनवुत्तिताय गहेतब्बतो बुद्धिया.

८३-१००. कामतण्हा कामो उत्तरपदलोपेन यथा रूपभवो रूपं. एवं सेसेसुपि. आरम्मणकरणवसेनाति एतेन कामरूपारूपतण्हानं विसयभावो यथाक्कमं कामरूपारूपावचरताय कारणन्ति दस्सेति. अवस्सञ्चेतमेवं सम्पटिच्छितब्बं, अञ्ञथा कामावचरादिभावो अपरिपुण्णविसयो सिया. यदि हि आलम्बितब्बधम्मवसेन भूमिपरिच्छेदो, एवं सति अनारम्मणानं सङ्गहो न सिया. अथ विपाकदानवसेन, एवम्पि अविपाकानं सङ्गहो न सिया, तस्मा आरम्मणकरणवसेन परियापन्नानं भूमिपरिच्छेदो कातब्बो. एवञ्हि सति कामावचरादिभावो परिपुण्णविसयो सिया. तेनेवाह ‘‘एवञ्हि सती’’तिआदि. अपरियापन्नानं पन लोकतो उत्तिण्णभावेन अनुत्तरभूमिता. अकामावचरादिता नापज्जतीति अब्यापितदोसं परिहरति, कामावचरादिता नापज्जतीति अतिब्यापितदोसं. ननु च इमस्मिं पक्खे कामतण्हा कतमा, कामावचरधम्मारम्मणा तण्हा, कामावचरधम्मा कतमे, कामतण्हाविसयाति इतरीतरनिस्सयता दोसोति? न, अवीचिआदिएकादसोकासनिन्नताय किञ्चि तण्हं कामतण्हाभावेन गहेत्वा तंसभावाय विसयभावेन कामावचरधम्मानं उपलक्खेतब्बत्ता.

इदानि यथावुत्तमत्थं पाठेन समत्थेन्तो ‘‘निक्खेपकण्डेपी’’तिआदिमाह. तत्थ हि कामतण्हाय आलम्बितब्बत्ता कामधातुपरियापन्नधम्मा च कामभवसङ्खाते कामे ओगाळ्हा हुत्वा चरन्ति, नाञ्ञत्थाति एत्थावचराति वुत्तन्ति. विसेसत्थिना विसेसो अनुपयुज्जतीति इममत्थं दस्सेन्तो आह ‘‘लोकस्स वसेन परियापन्ननिच्छयतो’’ति. तेन लोकियधम्मेसु परियापन्न-सद्दस्स निरुळ्हतं दस्सेति भगवतो तदुच्चारणानन्तरं विनेय्यानं तदत्थपटिपत्तितो. परिच्छेदकापेक्खा परिच्छिन्नताति ‘‘परिच्छेदकारिकाय तण्हाया’’ति वुत्तं. सा हि धम्मानं कामावचरादिभावं परिच्छिन्दति. परि-सद्दो चेत्थ ‘‘उपादिन्ना’’तिआदीसु उप-सद्दो विय ससाधनं किरियं दीपेतीति अयमत्थो वुत्तोति दट्ठब्बं.

निय्यानकरणसीला निय्यानिका यथा ‘‘अपूपभक्खनसीलो आपूपिको’’ति, निय्यानसीला एव वा. रागदोसमोहाव गहिताति ञायति, इतरथा पहानेकट्ठतावचनं निप्पयोजनं सिया. ‘‘रणोहता न जोतन्ति, चन्दसूरिया सतारका’’तिआदीसु रण-सद्दस्स रेणुपरियायता दट्ठब्बा. सम्पहारपरियायत्ता युद्ध-सद्दस्स सम्पहारो च पहरितब्बाधारोति अकुसलसेनाव ‘‘सरणा’’ति वुत्ता. दुक्खादीनन्ति फलभूतानं दुक्खविघातउपायासपरिळाहानं सभागभूताय च मिच्छापटिपदाय. तन्निब्बत्तकसभावानं अकुसलानन्ति एतेन सब्बेसम्पि अकुसलानं सरणतं दस्सेति.

अभिधम्मदुकमातिकापदवण्णना निट्ठिता.

सुत्तन्तिकदुकमातिकापदवण्णना

१०१-१०८. विज्जासभागताय, न सङ्कप्पादयो विय विज्जाय उपकारकभावतो. ‘‘अभेज्जं…पे… रुहती’’ति उभयम्पि अनवसेसप्पहानमेव सन्धाय वुत्तं. किञ्चापि हि हेट्ठिममग्गेहिपि पहीयमाना किलेसा तेन तेन ओधिना अनवसेसमेव पहीयन्ति, ये पन अवसिट्ठा भिन्दितब्बा, ते लोभादिकिलेसभावसामञ्ञतो पुन विरुळ्हा विय होन्ति. अरहत्तमग्गे पन उप्पन्ने न एवं अवसिट्ठाभावतो. तदुपचारेन निस्सयवोहारेन. कुसलेहि तापेतब्बाति वा तपनिया, तदङ्गादिवसेन बाधितब्बा पहातब्बाति अत्थो. समानत्थानि अधिवचनादीनं सङ्खादिभावतो. ‘‘सब्बेव धम्मा अधिवचनपथा’’तिआदिना अधिवचनादीनं विसयभावे न कोचि धम्मो वज्जितो, वचनभावो एव च अधिवचनादीनं वक्खमानेन नयेन युज्जतीति अधिप्पायेनाह ‘‘सब्बञ्च वचनं अधिवचनादिभावं भजती’’ति.

१०९-११८. अञ्ञं अनपेक्खित्वा सयमेव अत्तनो नामकरणसभावो नामकरणट्ठोति, तेन अरूपधम्मानं विय ओपपातिकनामताय पथवीआदीनम्पि नामभावो सियाति आसङ्काय निवत्तनत्थं ‘‘नामन्तरानापज्जनतो’’ति आह. न हि विना पथवीआदिनामेनपि रूपधम्मा विय केसादिनामेहि विना वेदनादिनामेहि अञ्ञेन नामेन अरूपधम्मा पिण्डाकारतो वोहरीयन्तीति. यं पन परस्स नामं करोति, तस्स अञ्ञापेक्खं नामकरणन्ति नामकरणसभावता नत्थीति सामञ्ञनामादिकरणानं नामभावो नापज्जति. यस्स चञ्ञेहि नामं करीयति, तस्स नामकरणसभावताय अभावोयेवाति नत्थि नामभावो. ये पन अनापन्ननामन्तरा सभावसिद्धनामा च, ते वेदनादयोव नामं नामाति दस्सेन्तो ‘‘अत्तनावा’’तिआदिमाह. फस्सादीनं आरम्मणाभिमुखता तं अग्गहेत्वा अप्पवत्तियेवाति दस्सेतुं ‘‘अविनाभावतो’’ति वुत्तं. अधिवचनसम्फस्सो मनोसम्फस्सो, सो नाममन्तरेन गहेतुं असक्कुणेय्यताय पाकटोति निदस्सनभावेन वुत्तो. रुप्पनसभावेनाति निदस्सनमत्तं दट्ठब्बं. पकासकपकासितब्बभावेनपि हि विनापि नामेन रूपधम्मा पाकटा होन्तीति. अथ वा पकासकपकासितब्बभावो विसयिविसयभावो चक्खुरूपादीनं सभावो, सो रुप्पनसभावे सामञ्ञे अन्तोगधोति दट्ठब्बं.

११९-१२३. इतो पुब्बे परिकम्मन्तिआदिना समापत्तिवुट्ठानकुसलता विय समापत्तिकुसलतापि झानलाभीनंयेव होतीति वुत्तं विय दिस्सति. ‘‘इतरेसम्पि अनुस्सववसेन समापत्तीनं अप्पनापरिच्छेदपञ्ञा लब्भती’’ति वदन्ति. ‘‘एवं सीलविसोधनादिना समापत्तिं अप्पेतीति जाननकपञ्ञा सह परिकम्मेन अप्पनापरिच्छेदजाननकपञ्ञा’’ति केचि. वुट्ठाने कुसलभावो वुट्ठानवसिता. पुब्बेति समापज्जनतो पुब्बे.

१२४-१३४. सोभने रतो सुरतो, तस्स भावो सोरच्चन्ति आह ‘‘सोभनकम्मरतता’’ति. सुट्ठु वा ओरतो विरतो सोरतो , तस्स भावो सोरच्चन्ति. अयं पनत्थो अट्ठकथायं वुत्तो एव. अप्पटिसङ्खानं मोहो. कुसलभावना बोधिपक्खियधम्मानं वड्ढना. सञ्ञाणं उपलक्खणं. सविग्गहं सबिम्बकं. उपलक्खेतब्बाकारं धम्मजातं, आरम्मणं वा. अविक्खेपोति चित्तविक्खेपपटिपक्खो. उजुविपच्चनीकताय हि पहानवुट्ठानेन च अविक्खेपो विक्खेपं पटिक्खिपति, पवत्तितुं न देतीति.

१३५-१४२. कारणसीलं लोकियं. फलसीलं लोकुत्तरं तेन सिज्झतीति कत्वा, लोकियस्सपि वा सीलस्स कारणफलभावो पुब्बापरभावेन दट्ठब्बो. सम्पन्नसमुदायस्स परिपुण्णसमूहस्स. अकुसला सीला अकुसला समाचारा. सीलसम्पदा सीलसम्पत्ति सीलगुणाति अत्थो. सहोत्तप्पं ञाणन्ति ओत्तप्पस्स ञाणप्पधानतं आह, न पन ञाणस्स ओत्तप्पसहिततामत्तं. न हि ओत्तप्परहितं ञाणं अत्थीति. अधिमुत्तता अभिरतिवसेन निरासङ्कापवत्ति. निस्सटता विसंयुत्तता. एत्थ च अधिमुत्ततानिस्सटतावचनेहि तदुभयपरियाया द्वे विमुत्तियो एकसेसनयेन इध ‘‘विमुत्ती’’ति वुत्ताति दस्सेति. तथा हि वुत्तं ‘‘चित्तस्स च अधिमुत्ति निब्बानञ्चा’’ति. उप्पज्जति एतेनाति उप्पादो, न उप्पादोति अनुप्पादो, तब्भूते अनुप्पादपरियोसाने विमोक्खन्ते अनुप्पादस्स अरियमग्गस्स किलेसानं वा अनुप्पज्जनस्स परियोसानेति ठानफलेहि अरियफलमेव उपलक्खीयतीति दट्ठब्बं.

मातिकापदवण्णना निट्ठिता.