📜

कामावचरकुसलपदभाजनीयवण्णना

. अप्पेतुन्ति निगमेतुं. ‘‘पदभाजनीयं न वुत्त’’न्ति पदभाजनीयावचनेन अप्पनावरोधं साधेत्वा पदभाजनीयावचनस्स कारणं वदन्तो ‘‘सरूपेना’’तिआदिमाह. तत्थ ‘‘फस्सो होती’’तिआदीसु होति-सद्दो अत्थि-सद्देन अनानत्थोति अधिप्पायेन वुत्तं ‘‘दुतियेन होति-सद्देना’’ति. पुब्बे अट्ठकथाधिप्पायेन वत्वा यथावुत्तस्स पाळिप्पदेसस्स अप्पनावरोधो समत्थितोति अत्तनो अधिप्पायं दस्सेन्तो ‘‘सङ्खेपेना’’तिआदिमाह.

ञातुंइच्छितोति लक्खणस्स पुच्छाविसयतं दस्सेतुं वुत्तं. येन केनचीति दस्सनादिविसेसयुत्तेन, इतरेन वा. अवत्थाविसेसो हि ञाणस्स दस्सनतुलनतीरणानि. ‘‘अदिट्ठत’’न्तिआदीसु आहाति योजेतब्बं, सब्बत्थ च लक्खणस्साति. तञ्हेत्थ अधिकतन्ति. अदिट्ठं जोतीयति एतायाति एतेन दिट्ठं संसन्दति एतायाति दिट्ठसंसन्दना. विमतिं छिन्दति एतायाति विमतिच्छेदनाति एतासम्पि सद्दत्थो नयतो दस्सितो, अत्थतो पन सब्बापि तथापवत्तं वचनं, तदुप्पादको वा चित्तुप्पादोति वेदितब्बं.

अञ्ञमञ्ञतो पभिज्जतीति पभेदो, विसेसो, तेन पभेदेन. धम्मानं देसनन्ति किञ्चापि समयभूमिजातिआरम्मणसभावादिवसेन अनवसेसप्पभेदपरिग्गहतो निद्देसदेसनाव वत्तुं युत्ता, तथापि कुसलादिमातिकापदसङ्गहितविसेसोयेव इध पभेदोति अधिप्पेतोति वुत्तं ‘‘पभेद…पे… देसनं आहा’’ति. तेनेवाह अट्ठकथायं ‘‘कुसल…पे… दीपेत्वाति फस्सो होति…पे… अविक्खेपो होती’’ति (ध. स. अट्ठ. धम्मुद्देसवार फस्सपञ्चमकरासिवण्णना). ‘‘फस्सो फुसना’’तिआदिना च पभेदवन्तोव सातिसयं निद्दिट्ठा, न पन मातिकायं वुत्तप्पभेदोति पभेदवन्तदस्सनं निद्देसो. इदं वुत्तं होतीतिआदिना ‘‘पभेदे…पे… दस्सनत्थ’’न्ति इमस्स वाक्यस्स पिण्डत्थमाह. यदि धम्मा एव पुच्छितब्बा विस्सज्जेतब्बा च, कस्मा कुसलाति पभेदवचनन्ति आह ‘‘ते पना’’तिआदि. न हि पभेदेहि विना पभेदवन्तो अत्थीति. ‘‘इमे धम्मा कुसला’’ति एतेन ‘‘फस्सो होती’’ति, ‘‘फस्सो फुसना’’ति च आदिना उद्दिट्ठनिद्दिट्ठानं धम्मानं कुसलभावो विस्सज्जितो होतीति इमिना अधिप्पायेन ‘‘इमे धम्मा कुसलाति विस्सज्जनेपी’’ति आह. इमस्मिञ्हीति हि-सद्दो कारणत्थो. तेन यस्मा धम्माव देसेतब्बा, ते च कुसला…पे… भेदा देसेतब्बा , तस्माति एवं वा योजना. धम्मानमेवाति अवधारणफलं दस्सेति ‘‘अवोहारदेसनातो’’ति. अत्थानञ्चाति -सद्देन ‘‘फस्सो फुसना’’ति एवमादिसभावनिरुत्तिं यथावुत्तधम्मादिञाणञ्च सङ्गण्हाति. ‘‘इति एवं अयं पवत्तेतब्बो निवत्तेतब्बो चा’’ति तथा तथा विधेतब्बभावो इतिकत्तब्बता, ताय युत्तो इति…पे… युत्तो, तस्स विधेतब्बस्साति अत्थो, विसेसनत्ता पभेदस्साति अधिप्पायो.

इतिकत्तब्बतायुत्तस्स विसेसितब्बत्ता उद्देसो धम्मप्पधानो, तस्मा तत्थ धम्मस्स विसेसितब्बत्ता ‘‘कुसला धम्मा’’ति अयं पदानुक्कमो कतो. पुच्छा संसयितप्पधाना अनिच्छितनिच्छयनाय पवत्तेतब्बत्ता. तेन सब्बधम्मेसु समुग्घाटितविचिकिच्छानुसयानम्पि पुच्छा देसेतब्बपुग्गलगतसंसयापत्तिं अत्तनि आरोपेत्वा संसयापन्नेहि विय पवत्तीयतीति दस्सेति. कामावचरादिभेदो विय कुसलादिभावेन कुसलादिभेदो धम्मभावेन नियतोति धम्माति वुत्ते निच्छयाभावतो ‘‘कुसला नु खो अकुसला नु खो’’तिआदिना संसयो होतीति आह ‘‘कुसलादिभेदो पन संसयितो’’ति. धम्मभावो पन कुसलादीसु एकन्तिकत्ता निच्छितोयेवाति वुत्तं ‘‘न च धम्मभावो संसयितो’’ति. तेन संसयितो निच्छेतब्बभावेन पधानो एत्थ कुसलभावो, न तथा धम्मभावोति धम्मा कुसलाति वुत्तन्ति दस्सेति.

चित्तुप्पादसमयेति चित्तस्स उप्पज्जनसमये. ‘‘अथ विज्जमाने’’ति एत्थ अथ-सद्दस्स अत्थमाह ‘‘पच्छा’’ति. भोजनगमनादीहि समयेकदेसनानत्तं दस्सेत्वा अवसेसनानत्तं दस्सेतुं ‘‘समवायादी’’ति वुत्तं. विसेसिताति एतेन ‘‘नियमिता’’ति पदस्स अत्थं विवरति, तस्मा यथावुत्तचित्तविसेसितब्बतो समयतोति अत्थो. यथाधिप्पेतानन्ति कामावचरादिविसेसयुत्तानं. ‘‘तस्मिं समये’’ति चित्तुप्पत्तिया विसेसितब्बोपि समयो येन चित्तेन उप्पज्जमानेन विसेसीयति, तस्सेव चित्तस्स ‘‘यस्मिं समये’’ति एत्थ सयं विसेसनभावं आपज्जति. तथा ‘‘तस्मिं समये’’ति एत्थ विसेसनभूतं चित्तं अत्तना विसेसितब्बसमयस्स उपकारत्थं ‘‘यस्मिं समये…पे… चित्त’’न्ति विसेसितब्बभावं आपज्जति. उपकारोति च अञ्ञमञ्ञं अवच्छेदकावच्छिन्दितब्बभावोति दट्ठब्बं. पुरिमधम्मानं भङ्गसमकालं, भङ्गानन्तरमेव वा पच्छिमधम्मानं उप्पत्ति पुरिमपच्छिमानं निरन्तरता केनचि अनन्तरितता. याय भावपक्खस्स बलवभावेन पटिच्छादितो विय हुत्वा अभावपक्खो न पञ्ञायतीति तदेवेतन्ति गहणवसेन पचुरजनो विपरियेसितो, सोयमत्थो अलातचक्केन सुपाकटो होति. तेनेवाह ‘‘एकीभूतानमिवा’’ति . एकसमूहवसेन एकीभूतानमिव पवत्ति समूहघनता, दुब्बिञ्ञेय्यकिच्चभेदवसेन एकीभूतानमिव पवत्ति किच्चघनताति योजना. एत्थ च पच्चयपच्चयुप्पन्नभावेन पवत्तमानानं अनेकेसं धम्मानं कालसभावब्यापारारम्मणेहि दुब्बिञ्ञेय्यभेदताय एकीभूतानमिव गहेतब्बता यथाक्कमं सन्ततिघनतादयोति दट्ठब्बं.

सहकारीकारणसन्निज्झं समेतीति समयो, समवेतीति अत्थोति समय-सद्दस्स समवायत्थतं दस्सेन्तो ‘‘पच्चयसामग्गि’’न्ति आह. समेति समागच्छति एत्थ मग्गब्रह्मचरियं तदाधारपुग्गलेहीति समयो, खणो. समेन्ति एत्थ, एतेन वा, समागच्छन्ति धम्मा सहजातधम्मेहि उप्पादादीहि वाति समयो, कालो. धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च परिकप्पनामत्तसिद्धेन रूपेन वोहरीयतीति. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो यथा ‘‘समुदायो’’ति. अवयवसहावट्ठानमेव हि समूहो. पच्चयन्तरसमागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, हेतु यथा ‘‘समुदयो’’ति. समेति सम्बन्धो एति सविसये पवत्तति, सम्बन्धा वा अयन्ति एतेनाति समयो, दिट्ठि. दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्तीति. समयनं सङ्गति समोधानन्ति समयो, पटिलाभो. समस्स निरोधस्स यानं, सम्मा वा यानं अपगमो अप्पवत्तीति समयो, पहानं. अभिमुखभावेन सम्मा एतब्बो अभिसमेतब्बो अधिगन्तब्बोति अविपरीतो सभावो अभिसमयो. अभिमुखभावेन सम्मा वा एति गच्छति बुज्झतीति अभिसमयो, अविराधेत्वा धम्मानं अविपरीतसभावावबोधो. एत्थ च उपसग्गानं जोतकमत्तत्ता तस्स तस्स अत्थस्स वाचको समय-सद्दो एवाति सउपसग्गोपि वुत्तो. तानेवाति पीळनादीनेव. विप्फारिकता सेरिभावेन किरियासु उस्साहनपरिनिप्फन्नो.

केसुचीति अकुसलविपाकादीसु. खणस्स असम्भवो तेन विनाभावोति आह ‘‘ननू’’तिआदि. धम्मेनेवाति विसेसन्तररहितेन. तंयेव हि अवधारणेन निवत्तितं विसेसं दस्सेति ‘‘न तस्स पवत्तित्था’’तिआदिना. यथा वा तथा वाति कालेन लोको पवत्तति निवत्ततीति वा कालो नाम भावो वत्तनलक्खणो भावानं पवत्तिओकासदायकोति वा येन तेन पकारेन. इध उत्तमहेतुनो सम्भवो एव नत्थीति हेतुहेतुसाधारणहेतूयेव पटिसेधेति. तप्पच्चयतं अनेकपच्चयतं.

पकतिस्सरवादग्गहणं निदस्सनमत्तं दट्ठब्बं. पजापतिपुरिसकालवादादयोपि ‘‘एककारणवादो’’ति. वा-सद्देन वा तेसम्पि सङ्गहो दट्ठब्बो. अवयव…पे… दायो वुत्तो अवयवधम्मेन समुदायस्स अपदिसितब्बत्ता, यथा ‘‘समं चुण्णं, अलङ्कतो देवदत्तो’’ति च. अनिप्फादनं निप्फादनाभावो अहेतुभावो. निप्फादेतुं असमत्थस्स पन पच्चयन्तरानं सहस्सेपि समागते नत्थेव समत्थताति आह ‘‘निप्फादनसमत्थस्सा’’ति. एत्थ च सहकारीकारणायत्ता फलुप्पादना पच्चयधम्मानं अञ्ञमञ्ञापेक्खाति वुत्ताति अपेक्खा वियाति अपेक्खा दट्ठब्बा.

निब्यापारेसु अब्यावटेसु. एकेकस्मिन्ति अट्ठकथायं आमेडितवचनस्स लुत्तनिद्दिट्ठतं दस्सेति. सति च आमेडिते सिद्धो बहुभावोति. अन्धसतं पस्सतीति च पच्चत्तवचनं निद्धारणे भुम्मवसेन परिणामेत्वा ‘‘अन्धसते’’ति आह. तथा एकेकस्मिन्ति इमिना विसुं असमत्थता जोतिताति अन्धसतं पस्सतीति समुदितं पस्सतीति अत्थतो अयमत्थो आपन्नोति आह ‘‘अन्धसतं सहितं पस्सतीति अधिप्पायो’’ति. अञ्ञथाति यथारुतवसेन अत्थे गय्हमाने. यस्मा असा…पे… सिद्धो सिविकुब्बहनादीसु, तस्मा नायमत्थो साधेतब्बो. इदानि तस्सत्थस्स सुपाकटभावेन असाधेतब्बतं दस्सेन्तो ‘‘विसु’’न्तिआदिमाह.

एतेनुपायेनाति योयं खणसङ्खातो समयो कुसलुप्पत्तिया दुल्लभभावं दीपेति. अत्तनो दुल्लभतायाति एत्थ खणत्थो वा समय-सद्दो खणसङ्खातो समयोति अत्थो वुत्तो. एतेन उपायभूतेन नयभूतेन. योजना कातब्बाति एत्थायं योजना – समवाय…पे… वुत्तिं दीपेति सयं पच्चयसामग्गिभावतो, समवायत्थो वा समय-सद्दो समवायसङ्खातो समयो. सो याय पच्चयसामग्गिया सतीति इमस्स अत्थस्स पकासनवसेन धम्मानं अनेकहेतुतो वुत्तिं दीपेति. काल…पे… परित्ततं दीपेति अत्तनो अतिपरित्तताय. समूह…पे… सहुप्पत्तिं दीपेति सयं धम्मानं समुदायभावतो. हेतु…पे… वुत्तितं दीपेति सति एव अत्तनि अत्तनो फलानं सम्भवतोति. अत्थपक्खे च सद्दपक्खे च यस्मिं अतिपरित्ते काले यस्मिं धम्मसमुदाये यम्हि हेतुम्हि सतीति एतस्स अत्थस्स ञापनवसेन तदाधाराय तदधीनाय च कुसलधम्मप्पवत्तिया दुप्पटिविज्झतं अनेकेसं सहुप्पत्तिं पराधीनप्पत्तिञ्च दीपेतीति.

दळ्हधम्मा धनुग्गहाति दळ्हधनुनो इस्सासा. दळ्हधनु नाम द्विसहस्सथामं वुच्चति. द्विसहस्सथामन्ति च यस्स आरोपितस्स जियाबद्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डप्पमाणा उक्खित्तस्स पथवितो मुच्चति. सिक्खिताति दसद्वादसवस्सानि आचरियकुले उग्गहितसिप्पा. कतहत्थाति धनुस्मिं चिण्णवसीभावा. कोचि सिप्पमेव उग्गण्हाति, कतहत्थो न होति, इमे पन न तथाति दस्सेति. कतुपासनाति राजकुलादीसु दस्सितसिप्पा. चतुद्दिसा ठिता अस्सूति एकस्मिंयेव पदेसे थम्भं वा रुक्खं वा यं किञ्चि एकंयेव निस्साय चतुद्दिसाभिमुखा ठिता सियुन्ति अत्थो. एवं वुत्तजवनपुरिसस्साति न एवरूपो पुरिसो कोचि भूतपुब्बो अञ्ञत्र बोधिसत्तेन. सो हि जवनहंसकाले एवरूपमकासि. सुत्ते पन अभूतपरिकप्पनवसेन उपमामत्तं आहटं. तप्परभावाति तप्परभावतो हेतुसङ्खातस्स समयस्स परायत्तवुत्तिदीपने एकन्तब्यावटसभावतोति अत्थो. ये पन ‘‘तप्परभावो’’ति पठन्ति, तेसं पच्चयायत्तवुत्तिदीपनतो तप्परभावो हेतुसङ्खातस्स समयस्स, तस्मा तस्स परायत्तवुत्तिदीपनता वुत्ताति योजना. समुदायायत्ततादीपने तप्परो, तदेकदेसायत्ततादीपने तप्परो न होतीति आह ‘‘अतप्परभावतो’’ति.

ननु च तं तं उपादाय पञ्ञत्तो कालो वोहारमत्तको, सो कथं आधारो तत्थ वुत्तधम्मानन्ति आह ‘‘कालोपि ही’’तिआदि. यदि किरियाय किरियन्तरलक्खणं भावेनभावलक्खणं, का पनेत्थ लक्खणकिरियाति आह ‘‘इहापी’’तिआदि. लक्खणभूतभावयुत्तोति इति-सद्दो हेतुअत्थो. इदं वुत्तं होति – यस्मा सत्तासङ्खाताय लक्खणकिरियाय युत्तो समयो, तस्मा तत्थ भूमिनिद्देसोति.

उद्दानतोति यदि सङ्खेपतोति अत्थो. ननु च अवसिट्ठकिलेसादयो विय किलेसकामोपि अस्सादेतब्बताय वत्थुकामे समवरुद्धो ञाणं विय ञेय्येति सङ्खेपतो एकोयेव कामो सियाति अनुयोगं सन्धायाह ‘‘किलेसकामो’’तिआदि. सहितस्साति विसयविसयिभावेन अवट्ठितस्स. ‘‘उद्दानतो द्वे कामा’’ति किञ्चापि सब्बे कामा उद्दिट्ठा, ‘‘चतुन्नं अपायान’’न्तिआदिना पन विसयस्स विसेसितत्ता ओरम्भागियकिलेसभूतो कामरागो इध किलेसकामोति गहितोति ‘‘तेना’’तिआदिमाह. चोदको तस्स अधिप्पायं अजानन्तो ‘‘ननु चा’’तिआदिना अनुयुञ्जति. इतरो पन ‘‘बहलकिलेसस्सा’’तिआदिना अत्तनो अधिप्पायं विवरति.

कामावचरधम्मेसु विमानकप्परुक्खादिप्पकारेसु परित्तकुसलादीसु वा. ननु च ‘‘चतुन्नं अपायान’’न्ति विसयस्स विसेसितत्ता रूपारूपधातुग्गहणस्स असम्भवोयेवाति? न, ‘‘उद्दानतो द्वे कामा’’ति निरवसेसतो कामानं उद्दिट्ठत्ता. उद्दिट्ठेपि हि कामसमुदाये यथा तदेकदेसोव गय्हति, तं दस्सेतुं ‘‘दुविधो’’तिआदिमाह. कामरागो पञ्चकामगुणिको रागो. कामतण्हा कामावचरधम्मविसया तण्हा. निरोधतण्हा उच्छेददिट्ठिसहगतो रागो. इधाति एकादसविधे पदेसे. यदि अनवसेसप्पवत्ति अधिप्पेता, ‘‘दुविधोपेसो’’ति न वत्तब्बं वत्थुकामेकदेसस्स इध अप्पवत्तनतोति अनुयोगेन येभुय्यभावतो अनवसेसो विय अनवसेसोति वा अत्थो गहेतब्बोति दस्सेन्तो ‘‘वत्थुकामोपी’’तिआदिमाह. अनवसेससदिसता चेत्थ सभावभिन्नस्स कस्सचि अनवसेसतो. एवञ्च कत्वाति किलेसकामवत्थुकामानं अनवसेसपरिपुण्णभावेन अभिलक्खितत्ताति अत्थो. चासद्दस्स रस्सत्तं कतन्ति कामावचरसद्दे हेतुकत्तुअत्थो अन्तोनीतोति दस्सेति.

विसयेति वत्थुस्मिं अभिधेय्यत्थेति अत्थो. निमित्तविरहेति एतेन रुळ्हीसु किरिया विभागकरणाय, न अत्तकिरियायाति दस्सेति. कुसलभावन्ति जातकबाहितिकसुत्तअभिधम्मपरियायेन कथितं कुसलत्तं. तस्साति सुखविपाकभावस्स. तस्स पच्चुपट्ठानतं वत्तुकामतायाति एतेन ‘‘अनवज्जसुखविपाकलक्खण’’न्ति एत्थ सुखसद्दो इट्ठपरियायो वुत्तोति दस्सेति. सञ्ञापञ्ञाकिच्चं सञ्ञाणकरणपटिविज्झनानि, तदुभयविधुरा आरम्मणूपलद्धि ‘‘विजानाती’’ति इमिना वुच्चतीति आह ‘‘सञ्ञा…पे… गहण’’न्ति. ननु च फस्सादिकिच्चतोपि विसिट्ठकिच्चं चित्तन्ति? सच्चमेतं, सो पन विसेसो न तथा दुरवबोधो, यथा सञ्ञापञ्ञाविञ्ञाणानन्ति सञ्ञापञ्ञाकिच्चविसिट्ठलक्खणताय विञ्ञाणलक्खणमाह. अनन्तरधम्मानं पगुणबलवभावस्स कारणभावेन पवत्तमानो सन्तानं चिनोति नाम. तथापवत्ति च आसेवनपच्चयभावोति आह ‘‘आसेवनपच्चयभावेन चिनोती’’ति.

चित्तकतमेवाति अभिसङ्खारविञ्ञाणकतमेव. नानत्तादीनं ववत्थानन्ति एत्थ ववत्थानं पच्चेकं योजेतब्बं. ववत्थानं परिच्छेदो असङ्करभावो. तेन च धम्मो निच्छितो नाम होतीति आह ‘‘निच्छितता’’ति. लिङ्गनानत्तादीनीति एत्थ इत्थिपुरिससण्ठानवसेन लिङ्गनानत्तं. देवमनुस्सतिरच्छानादिवसेन इत्थिलिङ्गस्स पुथुत्तं, तथा पुरिसलिङ्गस्स. देवादिभेदे इत्थिलिङ्गे पच्चेकं नानत्तकायतासङ्खातस्स अञ्ञमञ्ञविसदिससभावस्स देसादिभेदभिन्नस्स च विसेसस्स वसेन पभेदो वेदितब्बो. तथा पुरिसलिङ्गे. लिङ्गनिब्बत्तकस्स वा कम्मस्स यथावुत्तनानत्तादिवसेन लिङ्गस्स नानत्तादीनि योजेतब्बानि. लिङ्गनानत्तादीसु पवत्तत्ता सञ्ञादीनं नानत्तादीनि. तेनेवाह ‘‘कम्मनानत्तादीहि निब्बत्तानि हि तानी’’ति. अपदादिनानाकरणदस्सनेन लिङ्गनानत्तं दस्सितं. तस्मिञ्च दस्सिते सञ्ञानानत्तादयो दस्सिता एवाति आवत्तति भवचक्कन्ति दस्सेन्तो आह ‘‘अनाग…पे… घटेन्तो’’ति. इत्थिलिङ्गपुरिसलिङ्गादि विञ्ञाणाधिट्ठितस्स रूपक्खन्धस्स सन्निवेसविसेसो. सञ्ञासीसेन चत्तारो खन्धा वुत्ता. वोहारवचनेन च पञ्चन्नं खन्धानं वोहरितब्बभावेन पवत्ति दीपिता, या सा तण्हादिट्ठिअभिनिवेसहेतूति इममत्थं दस्सेन्तो ‘‘लिङ्गादि…पे… योसानानी’’ति आह.

‘‘ये केचि, भिक्खवे, धम्मा अकुसला अकुसलभागिया, सब्बेते मनोपुब्बङ्गमा’’ति (अ. नि. १.५६-५७), ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १, २) च एवमादिवचनतो चित्तहेतुकं कम्मन्ति आह ‘‘कम्मञ्हि चित्ततो निब्बत्त’’न्ति. यथासङ्ख्यन्ति कम्मतो लिङ्गं लिङ्गतो सञ्ञाति अत्थो. न पुरिमविकप्पे विय कम्मतो लिङ्गसञ्ञा लिङ्गतो लिङ्गसञ्ञाति उभयतो उभयप्पवत्तिदस्सनवसेन. ‘‘भेदं गच्छन्ति इत्थायं पुरिसोति वा’’ति भेदस्स विसेसितत्ता इत्थादिभावेन वोहरितब्बभावो इध भेदोति ‘‘इत्थिपुरिसादिवोहारं गच्छन्ती’’ति वुत्तं. अद्धद्वयवसेनाति अतीतपच्चुप्पन्नद्धद्वयवसेन. गुणाभिब्यापनं कित्तीति आह ‘‘पत्थटयसत’’न्ति. कम्मनानाकरणेन विना कम्मनिब्बत्तनानाकारणाभावतो ‘‘कम्मजेहि…पे… नानाकरण’’न्ति वुत्तं. अविपच्चनोकासो अट्ठानभूता, गतिकालोपि वा. कामावचरं अभिसङ्खारविञ्ञाणं रूपधातुया चक्खुविञ्ञाणादिं जनेत्वा अनोकासताय तदारम्मणं अजनेन्तं एत्थ निदस्सेतब्बं. एकच्चचित्तकरणस्स अधिप्पेतत्ता चक्खादिवेकल्लेन चक्खुविञ्ञाणादीनं अजनकं कम्मविञ्ञाणं अवसेसपच्चयविकले अनोगधं दट्ठब्बं. तदपि कालगतिपयोगादीति आदि-सद्देन सङ्गहितन्ति. एत्थ च ‘‘सहकारीकारणविकलं विपाकस्स अच्चन्तं ओकासमेव न लभति, इतरं विपाकेकदेसस्स लद्धोकासन्ति, इदमेतेसं नानत्त’’न्ति वदन्ति, तं विपाकस्स ओकासलाभे सति सहायकारणविकलताव नत्थीति अधिप्पायेन वुत्तं.

भवतु ताव भवित्वा अपगतं भूतापगतं, अनुभवित्वा अपगतं पन कथन्ति आह ‘‘अनुभूतभूता’’तिआदि. तेन अनुभूत-सद्देन यो अत्थो वुच्चति, तस्स भूत-सद्दोयेव वाचको, न अनु-सद्दो, अनु-सद्दो पन जोतकोति दस्सेति. साखाभङ्गसदिसा हि निपातोपसग्गाति. किरियाविसेसकत्तञ्च उपसग्गानं अनेकत्थत्ता धातुसद्दानं तेहि वत्तब्बविसेसस्स जोतनभावेनेव अवच्छिन्दनन्ति यत्तका धातुसद्देन अभिधातब्बा अत्थविसेसा, तेसं यं सामञ्ञं अविसेसो, तस्स विसेसे अवट्ठापनं तस्स तस्स विसेसस्स जोतनमेवाति आह ‘‘सामञ्ञ…पे… विसेसीयती’’ति. अनुभूत-सद्दो बहुलं कम्मत्थे एव दिस्सतीति तस्स इध कत्तुअत्थवाचितं दस्सेतुं ‘‘अनुभूतसद्दो चा’’तिआदिमाह. सतिपि सब्बेसं चित्तुप्पादानं सवेदयितभावतो आरम्मणानुभवने, सविपल्लासे पन सन्ताने चित्ताभिसङ्खारवसेन पवत्तितो अब्याकतेहि विसिट्ठो कुसलाकुसलानं सातिसयो विसयानुभवनाकारोति अयमत्थो इधाधिप्पेतोति दस्सेन्तो ‘‘वत्तुं अधिप्पायवसेना’’ति आह. भूतापगतभावाभिधानाधिप्पायेनाति कुसलाकुसलस्स आकड्ढनुपायमाह.

उप्पतितकिच्चनिप्फादनतो उप्पतितसदिसत्ता ‘‘उप्पतित’’न्ति वुत्तं. उप्पज्जितुं आरद्धोति अनागतस्सपि तस्सेव उप्पन्न-सद्देन वुत्तताय कारणमाह. एत्थ च रज्जनादिवसेन आरम्मणरसानुभवनं सातिसयन्ति अकुसलञ्च कुसलञ्च उप्पज्जित्वा निरुद्धतासामञ्ञेन ‘‘सब्बसङ्खतं भूतापगत’’न्ति वुत्तं. सम्मोहविनोदनियं पन ‘‘विपाकानुभवनवसेन तदारम्मणं. अविपक्कविपाकस्स सब्बथा अविगतत्ता भवित्वा विगततामत्तवसेनकम्मञ्च भूतापगत’’न्ति वुत्तं. तेनेव तत्थ ओकासकतुप्पन्नन्ति विपाकमेवाह. इध पन कम्मम्पीति. आरम्मणकरणवसेन भवति एत्थ किलेसजातन्ति भूमीति वुत्ता उपादानक्खन्धा. अग्गिआहितो वियाति भूमिलद्धन्ति वत्तब्बताय उपायं दस्सेति. एतेनाति कम्मं. एतस्साति विपाको वुत्तोति दट्ठब्बं.

अविक्खम्भितत्ताति अविनोदितत्ता. सभूमियन्ति सकभूमियं. विच्छिन्दित्वाति पुन उप्पज्जितुं अदत्वा. खणत्तयेकदेसगतं खणत्तयगतन्ति वुत्तन्ति यथावुत्तस्स उदाहरणस्स उपचारभावमाह. तेन उप्पन्ना धम्मा पच्चुप्पन्ना धम्माति इदमेत्थ उदाहरणं युत्तन्ति दस्सेति. पधानेनाति पधानभावेन. देसनाय चित्तं पुब्बङ्गमन्ति लोकियधम्मे देसेतब्बे चित्तं पुब्बङ्गमं कत्वा देसना भगवता उचिताति दस्सेति. धम्मसभावं वा सन्धायाति लोकियधम्मानं अयं सभावो यदिदं ते चित्तजेट्ठका चित्तपुब्बङ्गमा पवत्तन्तीति दस्सेति. तेन तेसं तथादेसनाय कारणमाह, सब्बे अकुसला धम्मा चित्तवज्जाति अत्थो. केचीति पदकारा. फस्सादयोपीति पि-सद्देन रागादयो सम्पिण्डेति. कालभेदाभावेपि पच्चयभावेन अपेक्खितो धम्मो पुरिमनिप्फन्नो विय वोहरीयतीति आह ‘‘पठमं उप्पन्नो विया’’ति. अनुपचरितमेवस्स पुब्बङ्गमभावं दस्सेतुं ‘‘अनन्तरपच्चयमन’’न्तिआदि वुत्तं. ‘‘खीणा भवनेत्ती’’तिआदिवचनतो (दी. नि. २.१५५; नेत्ति. ११४) नेत्तिभूताय तण्हाय युत्तं चित्तं नायकन्ति आह ‘‘तण्हासम्पयुत्तं वा’’ति.

‘‘यं तस्मिं समये चेतसिकं सात’’न्ति निद्दिट्ठत्ता सोमनस्सवेदना सातसभावाति आह ‘‘सभाववसेन वुत्त’’न्ति. निप्परियायेन मधुर-सद्दो रसविसेसपरियायो, इट्ठभावसामञ्ञेन इध उपचारेन वुत्तोतिआह ‘‘मधुरं विया’’ति. परमत्थतो तण्हाविनिमुत्तो नन्दिरागो नन्दिरागभावो वा नत्थीति ‘‘न एत्थ सम्पयोगवसेन सहगतभावो अत्थी’’ति, ‘‘नन्दिरागसहगता’’ति च वुच्चति. तेन विञ्ञायति ‘‘सहगतसद्दो तण्हाय नन्दिरागभावं जोतेती’’ति. अवत्थाविसेसवाचको वा सह-सद्दो ‘‘सनिदस्सना’’तिआदीसु विय, सब्बासुपि अवत्थासु नन्दिरागसभावाविजहनदीपनवसेन नन्दिरागभावं गता नन्दिरागसहगताति तण्हा वुत्ता. गत-सद्दस्स वा ‘‘दिट्ठिगत’’न्तिआदीसु विय अत्थन्तराभावतो नन्दिरागसभावा तण्हा ‘‘नन्दिरागसहगता’’ति वुत्ता, नन्दिरागसभावाति अत्थो. इधापीति इमिस्सं अट्ठकथायं. इमस्मिम्पि पदेति ‘‘सोमनस्ससहगत’’न्ति एतस्मिम्पि पदे. अयमेवत्थोति संसट्ठो एव. यथादस्सितसंसट्ठसद्दोति अत्थुद्धारप्पसङ्गेन पाळितो अट्ठकथाय आगतसंसट्ठसद्दो. सहजातेति सहजातत्थे.

कालविसेसानपेक्खो कम्मसाधनो आभट्ठ-सद्दो भासितपरियायोति दस्सेन्तो आह ‘‘अभासितब्बता अनाभट्ठता’’ति. पाळियन्ति इमिस्सा पठमचित्तुप्पादपाळियं. अभासितत्ता एवाति असङ्खारिकभावस्स अवुत्तत्ता एव. कारणपरियायत्ता वत्थुसद्दस्स पच्चयभावसामञ्ञतो द्वारभूतधम्मानम्पि सिया वत्थुपरियायोति आह ‘‘द्वारं वत्थूति वुत्त’’न्ति. तेन वत्थु विय वत्थूति दस्सेति. मनोद्वारभूता धम्मा येभुय्येन हदयवत्थुना सह चरन्तीति द्वारेन…पे… हदयवत्थु वुत्तन्ति आह यथा ‘‘कुन्ता पचरन्ती’’ति. सकिच्चभावेनाति अत्तनो किच्चभावेन, किच्चसहितताय वा. अञ्ञासाधारणोति -सद्दस्स अत्थमाह. सको हि रसो सरसोति.

अनन्तरचित्तहेतुकत्ता चित्तस्स एकसमुट्ठानता वुत्ता, सहजातचित्तफस्सहेतुकत्ता चेतसिकानं द्विसमुट्ठानता. ‘‘चित्तसमुट्ठाना धम्मा, फुट्ठो भिक्खवे वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३) हि वुत्तं.

सुखुमरजादिरूपन्ति अणुतज्जारिरूपमाह. परमाणुरूपे पन वत्तब्बमेव नत्थि. वत्थुपरित्ततायाति एतेन अनेककलापगतानि बहूनियेव रूपायतनानि समुदितानि संहच्चकारिताय सिविकुब्बहनञायेन चक्खुविञ्ञाणस्स आरम्मणपच्चयो, न एकं कतिपयानि वाति दस्सेति. ननु च एवं सन्ते चक्खुविञ्ञाणं समुदायारम्मणं आपज्जतीति? नापज्जति समुदायस्सेव अभावतो. न हि परमत्थतो समुदायो नाम कोचि अत्थि. वण्णायतनमेव हि यत्तकं योग्यदेसे अवट्ठितं, सति पच्चयन्तरसमायोगे तत्तकं यथावुत्तेन ञायेन चक्खुविञ्ञाणस्स आरम्मणपच्चयो होति अविकप्पकत्ता तस्स. तदभिनिहटं पन मनोविञ्ञाणं अनेकक्खत्तुं उप्पज्जमानं पुरिमसिद्धकप्पनावसेन समूहाकारेन सण्ठानादिआकारेन च पवत्ततीति किं चक्खुविञ्ञाणस्स एकं वण्णायतनं आरम्मणं, उदाहु अनेकानीति न चोदेतब्बमेतं. न हि पच्चक्खविसये युत्तिमग्गना युत्ता. किञ्च भिय्यो अच्छरासङ्घातक्खणेन अनेककोटिसङ्खाय चित्तुप्पत्तिया पवत्तनतो चित्तस्स लहुपरिवत्तिताय समानेपि घटसरावादिवण्णानं योग्यदेसावट्ठाने पुरिममनसिकारानुरूपं ‘‘घटो’’ति वा ‘‘सरावो’’ति वा पठमं ताव एको मनोविञ्ञाणसन्तानेन परिच्छिज्जति, पच्छा इतरो चक्खुविञ्ञाणवीथिया ब्यवहितेनाति अविसेसविदुताय पन घटसरावादिबुद्धिया अभेदापत्तिपरिकप्पनाति. ईदिसीपेत्थ चोदना अचोदनाति दट्ठब्बा. खणपरित्ततायाति पबन्धक्खणस्स इत्तरताय. पबन्धवसेन हि पच्चेकं रूपारूपधम्मा विरोधिअविरोधिपच्चयसमायोगे लहुं दन्धञ्च निरुज्झनतो परित्तकाला दीघकाला च होन्ति, सभावलक्खणवसेन पन एकपरिच्छेदा एवाति. यथा च रूपायतनं, एवं इतरानिपि. सद्दादयोपि हि वत्थुपरित्ततादिभावेन लब्भन्तीति. अच्चासन्नादितायाति आदि-सद्देन अनावज्जनं केनचि पटिच्छन्नताति एवमादिं सङ्गण्हाति. विसयिधम्मं विसेसतो सिनोति बन्धतीति विसयोति अनञ्ञत्थभावापेक्खो विसयोति आह ‘‘विसयो अनञ्ञत्थभावेना’’ति. न हि चक्खुविञ्ञाणादयो रूपायतनादितो अञ्ञस्मिं आरम्मणे पवत्तन्तीति. गावो चरन्ति एत्थाति गोचरो, गोचरो वियाति गोचरोति सम्बहुलचारितापेक्खो गोचरोति आह ‘‘गोचरो तत्थ चरणेना’’ति. बहुलञ्हि चक्खुविञ्ञाणादीहि रूपादयो गय्हन्ति, न तथा मनोविञ्ञाणेनाति. तेसन्ति मनोविञ्ञाणेन गय्हमानानं रूपायतनादीनं. ‘‘वचनस्स अनुपपत्तितो’’ति कस्मा वुत्तं, ननु पञ्चद्वारे पवत्तमनोविञ्ञाणधातुं सन्धाय तेसं गोचरविसयं पच्चनुभोतीति वचनं उपपज्जतियेवाति? न, नियमाभावतो. न हि पञ्चद्वाराभिनिहटंयेव मनो इध ‘‘मनो’’ति वुत्तन्ति नियमहेतु अत्थीति, एतंयेव वा चोदनं मनसि कत्वा दिब्बचक्खुञाणादिग्गहणं कतं. एवंवण्णोतिआदिवचनतो पुब्बेनिवासअतीतानागतंसञाणादयोपि इध सम्भवन्ति. इतरथाति रूपं सद्दन्तिआदिना.

भोजन…पे… उस्साहादीहीति इदं याय कम्मञ्ञताय रूपकायस्स कल्लता होति, तस्सा पच्चयनिदस्सनं. भोजने हि सम्मापरिणते सप्पाये च उतुभोजने सम्मुपयुत्ते सम्मापयोगसङ्खाते कायिकचेतसिकवीरिये च समारद्धे लहुतादिसब्भावेन कायो कम्मक्खमो होति सब्बकिरियानुकूलोति. अथ वा भोजन…पे… उस्साहादीहीति इदं कायस्स कल्यताय विय उपद्दुततायपि कारणवचनं. विसमभोजनापरिणामादितो हि कायस्स उपद्दवकरा वातादयो उप्पज्जन्तीति. अनुवत्तन्तस्साति पदं ‘‘जयं वेरं पसवती’’तिआदीसु (ध. प. २०१) विय हेतुअत्थवसेन वेदितब्बं. जागरणनिमित्तञ्हि इध अनुवत्तनं अधिप्पेतन्ति. अथ वा अनुवत्तन्तस्साति इदं पकतिया दिट्ठादिवसेन आपाथगमनुपनिस्सयानं कल्यतादिनिब्बत्तानं कायिकसुखादीनं सम्भवदस्सनं. कायकल्यतादिं अननुवत्तन्तस्स हि यथावुत्तउपनिस्सयाभोगाभावेन वुत्तप्पकारं आपाथगमनं न सियाति. यथानुभूते रूपादिविसये चित्तस्स ठपनं आवज्जनं चित्तपणिदहनं. यथानुभूतेन रूपादिना सदिसं असदिसं सम्बन्धञ्च सदिसासदिससम्बन्धं, तस्स दस्सनादि सदिसासदिससम्बन्धदस्सनादि, चित्तपणिदहनञ्च सदिसासदिस…पे… दस्सनादि च चित्त…पे… दस्सनादयो ते पच्चयाति योजेतब्बं. धातुक्खोभादीति आदि-सद्देन देवतूपसंहारादिं सङ्गण्हाति. तंसदिसता दिट्ठसुतसदिसता. तंसम्पयुत्तता दिट्ठसुतपटिबद्धता. केनचि वुत्तेति इमिना सद्धाय अनुस्सवनिब्बत्ततं आह. आकारविचारणन्ति तेसं तेसं अत्थानं उपट्ठानाकारविचारणं. कत्थचि अत्थे.

नियमितस्साति कुसलमेव मया उप्पादेतब्बन्ति एवं नियमितस्स. पसादसिनेहाभावो दोसबहुलताय होतीति लूखपुग्गला दोसबहुलाति आह.

आयतनभावतोति कारणभावतो.

विज्जमानवत्थुस्मिन्ति एतेन ‘‘विनापि देय्यधम्मपरिच्चागेन चित्तुप्पादमत्तेनेव दानमयं कुसलं उपचितं होती’’ति केसञ्चि अतिधावनं निवत्तितं होतीति.

धम्मसवनस्स घोसनं धम्मसवनघोसनं. तस्साति ‘‘सद्ददानं दस्सामी’’ति सद्दवत्थूनं ठानकरणभेरिआदीनं ससद्दप्पवत्तिकरणस्स. चिन्तनं तथा तथा चित्तुप्पादनं. अञ्ञत्थाति सुत्तेसु. अपरत्थाति अभिधम्मपदेसु. अपरियापन्नाति पदस्स अत्थवण्णना ‘‘परिभोगरसो’’तिआदिकाय अत्थवण्णनाय परतो बहूसु पोत्थकेसु लिखीयति, यथाठानेयेव पन आनेत्वा वत्तब्बा. तत्थ परमत्थतो अविज्जमानत्ता लक्खणपञ्ञत्तियो अञ्ञायतनत्ता छ अज्झत्तिकायतनानि असङ्गहिता धम्मायतनेनाति योजेतब्बं.

‘‘एकद्वारिककम्मं अञ्ञस्मिं द्वारे उप्पज्जती’’ति कस्मा वुत्तं, ननु रूपादीसु एकारम्मणं चित्तं यथा न अञ्ञारम्मणं होति चित्तविसेसस्स अधिप्पेतत्ता, एवं कम्मविसेसे अधिप्पेते कायद्वारादीसु एकद्वारिककम्मं अञ्ञस्मिं द्वारे न उप्पज्जति तत्थेव परियोसितत्ता, अथ कम्मसामञ्ञं अधिप्पेतं, रूपादीसु एकारम्मणन्ति इदं उदाहरणं न सियाति? न, असदिसभावविभावनवसेन उदाहटत्ता, इतरथा मनोविञ्ञाणभूतं इदं चित्तं छसुपि विसयेसु पवत्तनतो अनिबद्धारम्मणन्ति आरम्मणं सदिसूदाहरणभावेन वुच्चेय्य आरम्मणं विय द्वारम्पि अनिबद्धन्ति. यस्मा पन सतिपि कम्मानं द्वारन्तरचरणे येभुय्येन वुत्तिया तब्बहुलवुत्तिया च द्वारकम्मानं अञ्ञमञ्ञं ववत्थानं वक्खति, तस्मा पाणातिपातादिभावसामञ्ञेन कम्मं एकत्तनयवसेन गहेत्वा तस्स वचीद्वारादीसु पवत्तिसब्भावतो कम्मस्स अनिबद्धत्ताति वुत्तन्ति आह ‘‘कायद्वारादीसु एकद्वारिककम्मं अञ्ञस्मिं द्वारे न नुप्पज्जती’’ति. रूपादीसु पन एकारम्मणं चित्तं तेनेवारम्मणेन परिच्छिन्नन्ति विसिट्ठमेव गहितन्ति आरम्मणमेव निबद्धन्ति वुत्तन्ति चित्तविसेसो एव गहितो, न चित्तसामञ्ञं. ‘‘ननु च रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पना’’ति आरम्मणम्पि अनियमेनेव वुत्तन्ति? सच्चमेतं, तत्थ पन यं रूपादीसु एकारम्मणं चित्तं, तं तेन विना नप्पवत्तति, कम्मं पन कायद्वारिकादिभेदं वचीद्वारादीसु न नप्पवत्ततीति इमस्स विसेसस्स जोतनत्थं पाळियं आरम्मणमेव गहितं, द्वारं न गहितन्ति इममत्थं दस्सेति ‘‘आरम्मणमेव निबद्ध’’न्तिआदिना. वचीद्वारे उप्पज्जमानम्पि पाणातिपातादीति अत्थो.

कामावचरकुसलं

कायकम्मद्वारकथावण्णना

कम्मद्वारानन्तिआदिना पकासेतब्बस्स सरूपं पकासनुपायञ्च दस्सेति. नियतरूपरूपवसेनाति धम्मसङ्गहे निद्दिट्ठनियतरूपरूपवसेन. अञ्ञथा कम्मसमुट्ठानिककाये हदयवत्थुपि गहेतब्बं सिया. एकसन्ततिपरियापन्नो उपादिन्नककायो इध गहितोति चक्खायतनादीति वुत्तेसु एको भावो हदयवत्थु च गहितन्ति न सक्का वत्तुं ‘‘चक्खायतनादीनि जीवितपरियन्तानी’’ति सन्निवेसस्स विभावितत्ता.

विप्फन्दमानवण्णग्गहणानन्तरं विञ्ञत्तिग्गहणस्स इच्छितत्ता चलनाकाराव वायोधातु विञ्ञत्तिविकारसहिताति कदाचि आसङ्केय्याति तन्निवत्तनत्थं ‘‘पठमजवनसमुट्ठिता’’ति आह. देसन्तरुप्पत्तिहेतुभावेन चालेतुन्ति एतेन देसन्तरुप्पत्ति चलनं, तंनिमित्ते च कत्तुभावो उपचरितोति दस्सेति, अञ्ञथा खणिकता अब्यापारता च धम्मानं न सम्भवेय्याति. तदभिमुखभावविकारवतीति तंदिसमभिमुखो तदभिमुखो, तस्स भावो तदभिमुखभावो, सो एव विकारो, तंसमङ्गिनी वायोधातु तदभिमुखभावविकारवती. इदानि तदभिमुखभावविका रस्स विञ्ञत्तिभावं दस्सेन्तो आह ‘‘अधिप्पायसहभावी’’तिआदि. एवञ्च कत्वातिआदिना इमिस्सा अत्थवण्णनाय लद्धगुणं दस्सेति. तत्थ आवज्जनस्साति मनोद्वारावज्जनस्स. यतो बात्तिंसातिआदिना तस्स विञ्ञत्तिसमुट्ठापकता न सक्का पटिसेधेतुन्ति दस्सेति.

पच्चयो भवितुं समत्थोति एतेन यथावुत्तवायोधातुया थम्भनचलनसङ्खातकिच्चनिप्फादने तस्स आकारविसेसस्स सहकारीकारणभावमाह. अनिदस्सनसप्पटिघतादयो विय महाभूतानं अवत्थाविसेसमत्तं सो आकारविसेसोति परमत्थतो न किञ्चि होतीति ‘‘परमत्थतो अभावं दस्सेती’’ति आह. परमत्थतो चित्तसमुट्ठानभावो पटिसेधितो. कम्मसमुट्ठानादिभावस्स पन सम्भवोयेव नत्थीति यथावुत्तविकारस्स परमत्थतो सब्भावे नकुतोचिसमुट्ठितत्ता अप्पच्चयत्तं आपन्नं. न हि रूपं अप्पच्चयं अत्थि, अप्पच्चयत्ते च सति निच्चभावो आपज्जति, न च निब्बानवज्जो अत्थो सभावधम्मो निच्चो अत्थि. चित्तसमुट्ठानभावो वियाति विञ्ञत्तिया चित्तसमुट्ठानउपादारूपभावो उपचारसिद्धोति दस्सेति.

विञ्ञत्तिया करणभूताय. यं करणन्ति यं चित्तकिरियं चित्तब्यापारं. विञ्ञत्तिया विञ्ञातत्तन्ति इदमेस कारेतीति यदेतं अधिप्पायविभावनं, एतं विञ्ञत्तिविकाररहितेसु रुक्खचलनादीसु न दिट्ठं, हत्थचलनादीसु पन दिट्ठं, तस्मा विप्फन्दमानवण्णविनिमुत्तो कोचि विकारो अत्थि कायिककरणसङ्खातस्स अधिप्पायस्स ञापकोति विञ्ञायति. ञापको च हेतु ञापेतब्बमत्थं सयं ञातोयेव ञापेति, न सब्भावमत्तेनाति वण्णग्गहणानन्तरं विकारग्गहणम्पि विञ्ञायति. तथा हि विसयभावमापन्नो एव सद्दो अत्थं पकासेति, नेतरो. तेनेवाह ‘‘न हि विञ्ञत्ती’’तिआदि. यदि पन चित्तजरूपानं चलनाकारो विञ्ञत्ति, चक्खुविञ्ञाणस्स विप्फन्दमानवण्णारम्मणत्ता तेनपि सा गहिता सियाति आसङ्काय निवत्तनत्थं आह ‘‘चक्खुविञ्ञाणस्सा’’तिआदि.

तालपण्णादिरूपानीतिआदिनापि विञ्ञत्तिया विञ्ञातब्बतं मनोविञ्ञाणेनेव च विञ्ञातब्बतं दस्सेति. सञ्जानाति एतेनाति सञ्ञाणं, तस्स उदकादिनो सञ्ञाणं तंसञ्ञाणं, तस्स आकारो तंसञ्ञाणाकारो, उदकादिसहचारिप्पकारो च सो तंसञ्ञाणाकारो चाति उदका…पे… कारो, तं गहेत्वा जानित्वा. तदाकारस्साति उदकादिञापनाकारस्स. यदि यथावुत्तविकारग्गहणंयेव कारणं अधिप्पायग्गहणस्स, अथ कस्मा अग्गहितसङ्केतस्स अधिप्पायग्गहणं न होतीति? न केवलं विकारग्गहणमेव अधिप्पायग्गहणस्स कारणं, किञ्चरहीति आह ‘‘एतस्स पना’’तिआदि.

अथ पनातिआदिना विञ्ञत्तिया अनुमानेन गहेतब्बतं दस्सेति. साधिप्पाय…पे… नन्तरन्ति अधिप्पायसहितविकारेन सहजातवण्णायतनग्गहणसङ्खातस्स चक्खुद्वारिकविञ्ञाणसन्तानस्स अनन्तरं. अधिप्पायग्गहणस्साति अधिप्पायववत्थापकस्स ततियवारे जवनस्स. अधिप्पायसहभू विकाराभावे अभावतोति एतेन यथावुत्तविकारं अधिप्पायग्गहणेन अनुमिनोति. एवं सतीतिआदिना यथानुमितमत्थं निगमनवसेन दस्सेति. तत्थ उदकादिग्गहणेनेवाति तालपण्णादीनं वण्णग्गहणानन्तरेन पुरिमसिद्धसम्बन्धानुग्गहितेन उदकादीनं तत्थ अत्थिभावविजाननेनेव. यथा तालपण्णादीनं उदकादिसहचारिप्पकारतं सञ्ञाणाकारो विञ्ञातोयेव होति नानन्तरियकत्ता, एवं विप्फन्दमानवण्णग्गहणानन्तरेन पुरिमसिद्धसम्बन्धानुग्गहितेन गन्तुकामतादिअधिप्पायविजाननेनेव विञ्ञत्ति विञ्ञाता होति तदभावे अभावतोति उपमायोजना.

सभावभूतन्ति अन्वत्थभूतं. द्विधाति विञ्ञापनतो विञ्ञेय्यतो च. कायविञ्ञत्तिया तथापवत्तमानाय चेतनासङ्खातस्स कम्मस्स कायकम्मभावो निप्फज्जति ताय उपलक्खितब्बत्ता, न पन चतुवीसतिया पच्चयेसु केनचि पच्चयभावतोति दस्सेन्तो ‘‘तस्मिं द्वारे सिद्धा’’तिआदिमाह. तेन वचीद्वारुप्पन्नापि पाणातिपातादयो सङ्गहिताति तेसं सङ्गहितभावं दस्सेति. अथ वा कायद्वारुप्पन्नाय कायकम्मभूताय चेतनाय वसेन ‘‘तेन द्वारेन विञ्ञातब्बभावतो’’ति वुत्तं, तस्सायेव द्वारन्तरुप्पन्नाय वसेन ‘‘तेन द्वारेन नामलाभतो’’ति. मनोद्वारावज्जनस्सपि विञ्ञत्तिसमुट्ठापकभावो निच्छितोति ‘‘एकादसन्नं किरियचित्तान’’न्ति आह.

द्वारन्तरचारिनोति द्वारन्तरभावेन पवत्तनका. द्वारसम्भेदाति द्वारानं सङ्करणतो. द्वारानञ्हि द्वारन्तरभावप्पत्तिया सति कायद्वारस्स वचीद्वारादिभावो, वचीद्वारस्स च कायद्वारादिभावो आपज्जतीति तंतंद्वारुप्पन्नकम्मानम्पि सङ्करो सिया. तेनाह ‘‘कम्मसम्भेदोपी’’ति. एवं सति कायकम्मं…पे… ववत्थानं न सिया. यदि कम्मानि कम्मन्तरचारीनि होन्ति, कायकम्मादिकस्स वचीकम्मादिकभावापत्तितो ‘‘कम्मसम्भेदा द्वारसम्भेदोपी’’ति कायकम्मं कायकम्मद्वारन्ति अञ्ञमञ्ञववत्थानं न सियाति इममत्थमाह ‘‘कम्मानम्पि कम्मन्तरचरणे एसेव नयो’’ति. कम्मन्तरचरणं कम्मन्तरूपलक्खणता. तेनेवाह ‘‘द्वारभावेना’’ति. द्वारन्तरचरणं द्वारन्तरुप्पत्ति. द्वारेति अत्तनो द्वारे. अञ्ञस्मिन्ति द्वारन्तरे. कम्मानीति तंतंद्वारिककम्मानि. अञ्ञानीति अञ्ञद्वारिककम्मानि. द्वारे द्वारानि न चरन्तीति द्वारन्तरभावेन नप्पवत्तन्ति, द्वारन्तरं वा न सङ्कमन्ति. किञ्चापि विञ्ञत्तिया चतुवीसतिया पच्चयेसु येन केनचि पच्चयेन चेतनाय पच्चयभावो नत्थि, तथा पन विञ्ञत्तिया पवत्तमानाय एव पाणातिपातादि होति, नाञ्ञथाति सिया विञ्ञत्तिया हेतुभावो चेतनायाति वुत्तं ‘‘द्वारेहि कारणभूतेही’’ति. कायकम्मं वचीकम्मन्ति कम्मववत्थानस्सेव वा कारणभावं सन्धाय ‘‘द्वारेहि कारणभूतेही’’ति वुत्तं. यदिपि ‘‘द्वारेहि कम्मानी’’ति वुत्तं, ‘‘अञ्ञमञ्ञं ववत्थिता’’ति पन वुत्तत्ता कम्मेहिपि द्वारानि ववत्थितानीति अयमत्थोपि सिद्धोयेवाति दस्सेतुं ‘‘न केवल’’न्तिआदि वुत्तं. अद्वारचारीहीति द्वारानं सयं ववत्थितभावमाह, न पन अववत्थानं, ववत्थानमेवाति अधिप्पायो. इदानि तं ववत्थानं विभावेति कम्मानपेक्खातिआदिना. तत्थ समयनियमितेन चित्तेन समयो विय द्वारनियमितेहि कम्मेहि द्वारानि नियमितानीति अयं सङ्खेपत्थो.

एवंसभावत्ताति द्वारभूतेहि कायादीहि उपलक्खणीयसभावत्ता. आणत्ति…पे… मानस्साति कायवचीकम्मानं वचीकायविञ्ञत्तीहि पकासेतब्बतं आह. कायादीहीति कायवचीविञ्ञत्तीहि. तस्माति यस्मा द्वारन्तरे चरन्तानिपि कम्मानि सकेन द्वारेन उपलक्खितानेव चरन्ति, तस्मा. नापि कम्मं द्वारस्साति यस्मिं द्वारन्तरे कम्मं चरति, तस्स द्वारस्स अनत्तनियस्स. तंतंद्वारमेवाति सकद्वारमेव. कम्मस्साति सकसककम्मस्स. यदि कम्मेहि द्वारानि ववत्थितानि, ‘‘कम्मस्स अनिबद्धत्ता’’ति इदं कथं नीयतीति आह ‘‘पुब्बे पना’’तिआदि.

साति विञ्ञत्ति. तस्साति कम्मस्स. केनचि पकारेनाति चतुवीसतिया पच्चयप्पकारेसु केनचि पकारेन. तंसहजाताति एतेन कायविञ्ञत्तिया सब्भावेयेव कायकम्मस्स सब्भावो, नाञ्ञथाति परियायेन विञ्ञत्तिया कम्मस्स कारणभावं विभावेति. तेनेवाह ‘‘उप्पत्तिट्ठानभावेन वुत्ता’’ति. यथावुत्तनियमेनातिआदिना कम्मस्स उप्पत्तिट्ठानभावे ब्यभिचाराभावमाह. तत्थ यथावुत्तनियमेनाति अट्ठकथायं वुत्तप्पकारेन ववत्थानयुत्तिसङ्खातेन नियमेन. द्वारचरणेति अञ्ञद्वारचरणे.

कायकम्मद्वारकथावण्णना निट्ठिता.

वचीकम्मद्वारकथावण्णना

चतूहि अङ्गेहीति एत्थ ‘‘सुभासितंयेव भासति, नो दुब्भासितं. धम्मंयेव, पियंयेव, सच्चंयेव भासति, नो अलिक’’न्ति (सं. नि. १.२१३; सु. नि. सुभासितसुत्त) यानि अङ्गानि सुत्ते वुत्तानि, तेसं चेतनासभावं दस्सेतुं ‘‘सुभासितभासना’’तिआदि वुत्तं. तथापवत्ताति सुभासितभासनादिभावेन पवत्ता. सह सम्भूतत्ताति सहेव उप्पन्नत्ता. न हि वचीविञ्ञत्ति सद्दरहिता अत्थि. तथा हि ‘‘या ताय वाचाय विञ्ञत्ती’’ति वुत्तं. ‘‘वाचागिरा ब्यपथो’’तिआदिना (ध. स. ६३६) नातिसुखुमंयेव सद्दवाचं वत्वा ‘‘या ताय वाचाय विञ्ञत्ती’’ति, ताय सद्धिं योजेत्वा वचीविञ्ञत्तिया वुत्तत्ता रूपायतनं विय वत्थुपरित्ततादिना सद्दायतनम्पि अनिन्द्रियगोचरो अत्थीति च अधिप्पायेन ‘‘या ताय…पे… विञ्ञायती’’ति आह.

इदानि अविसेसेन चित्तसमुट्ठानसद्दस्स सोतविञ्ञाणारम्मणता पाळियं वुत्ताति वितक्कविप्फारसद्दो न सोतविञ्ञेय्योति महाअट्ठकथावादस्स पाळिया विरोधं दस्सेतुं ‘‘चित्तसमुट्ठान’’न्तिआदि वुत्तं. एवं सङ्गहकारस्स अधिप्पाये ठत्वा महाअट्ठकथावादस्स पटिसेधेतब्बतं दस्सेत्वा इदानि अत्तनो अधिप्पाये ठत्वा तं परिहरितुं ‘‘महाअट्ठकथायं पना’’तिआदिमाह. सङ्घट्टनाकारेन पवत्तानं भूतानं सद्दस्स निस्सयभावतो सङ्घट्टनेन सहेव सद्दो उप्पज्जति. तप्पच्चयभावोति उपादिन्नकघट्टनस्स पच्चयभावो. चित्तजपथवीधातुया उपादिन्नकघट्टने पच्चयो भवितुं समत्थो चित्तसमुट्ठानमहाभूतानं एको आकारविसेसो अत्थि. तदाकारत्ता हि तेसं पथवीधातु उपादिन्नकं घट्टेतीति इममत्थं वुत्तानुसारेन वेदितब्बत्ता ‘‘वुत्तनयेनेव वेदितब्बो’’ति वत्वा तमेव वुत्तनयं ‘‘तब्बिकारान’’न्तिआदिना विभावेति. तत्थ अञ्ञमञ्ञस्स पच्चयभावो तप्पच्चयभावो वुत्तोति अत्थो. अञ्ञम्पि सब्बं विधानन्ति ‘‘न चित्तसमुट्ठानाति एतेन परमत्थतो अभावं दस्सेती’’तिआदिना अत्तना वुत्तविधानं. अट्ठकथायं पन वुत्तविधानं ‘‘हेट्ठा वुत्तनयेनेव वेदितब्ब’’न्ति अट्ठकथायं वुत्तमेवाति.

अत्तनो अत्तनो पच्चयुप्पन्नस्स देसन्तरे पारम्परियेन उप्पादनं देसन्तरुप्पादनपरम्परता. लद्धासेवनेनाति लद्धपुब्बाभिसङ्खारेन. चित्तेनेवाति पठमचित्तेनेव. ‘‘सत्त जवनानि सत्त अक्खरानि निब्बत्तेन्तीति वादं पटिक्खिपित्वा एकजवनवारपरियापन्नानि चित्तानि एकमक्खरं निब्बत्तेन्ती’’ति वदन्ति. किञ्चापि पठमचित्तेनपि घट्टना निप्फज्जति, एकस्सेव पन बहुसो पवत्तनेन अत्थि कोचि विसेसोति पुरिमजवनसमुट्ठिताहि घट्टनाहि पटिलद्धासेवनेन सत्तमजवनेन समुट्ठिता घट्टना परिब्यत्तमक्खरं निब्बत्तेतीति उपत्थम्भनं नत्थीति न सक्का वत्तुं. लद्धाभिसङ्खारेन पन पठमचित्तेनपि घट्टना बलवती होतीति अट्ठकथायं ‘‘उपत्थम्भनकिच्चं नत्थी’’ति वुत्तं सिया, सब्बमेतं वीमंसित्वा गहेतब्बं.

वचीकम्मद्वारकथावण्णना निट्ठिता.

मनोकम्मद्वारकथावण्णना

‘‘सब्बायपि कायवचीविञ्ञत्तिया कायवचीद्वारभावो विय सब्बस्सपि चित्तस्स मनोद्वारभावो सम्भवती’’ति दस्सनत्थं अट्ठकथायं ‘‘अयं नाम मनो मनोद्वारं न होतीति न वत्तब्बो’’ति वत्वा तंद्वारवन्तधम्मदस्सनत्थं ‘‘अयं नाम चेतना’’तिआदि वुत्तन्ति आह ‘‘यस्स द्वारं मनो, तं दस्सनत्थं वुत्त’’न्ति. यथा पन तिविधचतुब्बिधकायवचीकम्मानं द्वारभावतो कायकम्मद्वारवचीकम्मद्वारानि वुत्तानि, एवं मनोकम्मन्ति वुत्तअभिज्झादीनं द्वारभावतो वट्टहेतुभूतलोकियकुसलाकुसलसम्पयुत्तमनो एव मनोकम्मद्वारन्ति सन्निट्ठानं कतन्ति दट्ठब्बं. चेतनाय अत्तनो किच्चं आरद्धाय सम्पयुत्तापि तं तं सकिच्चं आरभन्तीति सा ने सकिच्चे पवत्तेति नाम, तथा पवत्तेन्ती च सम्पयुत्ते एकस्मिं आरम्मणे अविप्पकिण्णे करोति ब्यापारेति चाति वुच्चति, तथा सम्पयुत्तानं यथावुत्तं अविप्पकिण्णकरणं सम्पिण्डनं आयूहनं ब्यापारापादनं ब्यापारणं चेतयनन्ति आयूहनचेतयनानं नानत्तं दस्सेन्तो ‘‘फस्सादिधम्मेही’’तिआदिमाह. तथाकरणन्ति यथा फस्सादयो सकसककिच्चे पसुता भवन्ति, तथा करणं. तेनेव यथावुत्तेन अविप्पकिण्णब्यापारणाकारेन सम्पयुत्तानं करणं पवत्तनन्ति दट्ठब्बं. कम्मक्खयकरत्ताति कम्मक्खयकरमनस्स कम्मद्वारभावो न युज्जतीति अधिप्पायो. यतो ‘‘कम्मपथकथा लोकिया एवा’’ति वदन्ति.

मनोकम्मद्वारकथावण्णना निट्ठिता.

कम्मकथावण्णना

समानकालापि कारणफलकिरिया पुब्बापरकाला विय वत्तुं युत्तायेव. सेय्यथापि पटिच्चसमुप्पादे ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति दस्सेतुं ‘‘अथ वा’’तिआदिमाह. चोपनकिरियन्ति विञ्ञत्तिद्वयं आह. तस्सा हि चित्तसमुट्ठानकायसद्दवाचाहि कायवचीविञ्ञत्तीहि एव वा पुरिमपुरिमाहि पवत्तेतब्बत्ता ‘‘कायवाचाहि चोपनकिरियं करोती’’ति वुत्तं तब्बिकारानं भूतानं तथापवत्तनतो. अथ वा कायवाचाहीति कायवचीविञ्ञत्तीहि . चोपनकिरियन्ति रूपकायस्स थम्भनचलनकिरियं उपादिन्नकघट्टनकिरियञ्च. एसा हि किरिया ‘‘रूपकायं थम्भेतुं चालेतुं पच्चयो भवितुं समत्थो’’ति, ‘‘उपादिन्नकघट्टनस्स पच्चयभूतो’’ति च वुत्तत्ता कायवचीविञ्ञत्तीहि निप्फज्जतीति. एवञ्च कत्वा ‘‘चोपनकिरियानिस्सयभूता कायवाचा’’ति, ‘‘कायादीहि करणभूतेहि चोपनाभिज्झादिकिरियं करोन्ति वासिआदीहि विय छेदनादि’’न्ति च इदम्पि वचनं समत्थितं भवति. न केवलं धरमानताव सब्भावो, अथ खो मग्गेन असमुच्छिन्नतापीति दस्सेन्तो ‘‘अनिरोधितेवा’’ति आह. असमुच्छिन्नता च कायादीनं तदुपनिस्सयकिलेसासमुच्छेदेनेवाति दट्ठब्बं. ‘‘कायादीहि करणभूतेहि चोपनाभिज्झादिकिरियं करोन्ती’’ति एतेन चोपनाभिज्झादिकिरियानिब्बत्तिद्वारेन चेतनानिब्बत्तियेव वुत्ताति इमिना अधिप्पायेन ‘‘एवञ्च…पे… युज्जन्ती’’ति आह. एवञ्च कत्वा काये सति वाचाय सतीतिआदिवचनं अनुलोमितं होति. याय चेतनायाति करणनिद्देसो पन कायादीनं चोपनाभिज्झादिकिरियाय च चेतनाहेतुकत्तदस्सनत्थं वुत्तोति.

सभावतो उपकारकतो मग्गे सति सब्भावतो च बोज्झङ्गा मग्गे अन्तोगधाति आह ‘‘न च न सक्का’’तिआदि.

कम्मपथं अप्पत्तानम्पि तंतंद्वारे संसन्दनन्ति यथा कम्मपथं पत्तानं, एवं कम्मपथं अप्पत्तानम्पि सतिपि द्वारन्तरुप्पत्तियं यथासकं द्वारेहेव नामग्गहणन्ति वदन्ति, एवं सति अट्ठकथाय विरोधो. दुतियत्थस्स च अभावो सिया, तस्मा तंतंद्वारे संसन्दनन्ति यस्मिं यस्मिं द्वारे कम्मपथं अप्पत्ता अकुसलचेतनादयो पवत्ता, तासं तेन तेनेव द्वारेन नामग्गहणं. तं पन तंतंद्वारपक्खिकभावकरणतो तत्थ अवरोधनन्ति वुत्तं. यथा हि कम्मपथं पत्ता कायकम्मादिसङ्खाता चेतना द्वारन्तरे उप्पन्नापि कायकम्मादिनाममेव लभन्ति, न एवं कम्मपथं अप्पत्ता. ता पन यत्थ यत्थ द्वारे उप्पज्जन्ति, तेन तेनेव द्वारेन कायदुच्चरितं वचीदुच्चरितन्तिआदिनामं लभन्ति. एवं नामग्गहणमेव हि तेसं तंतंद्वारपक्खिककरणं वुत्तं. तेनेव हि अट्ठकथायं ‘‘किञ्चापि वचीद्वारे चोपनप्पत्तं कम्मपथं, अप्पत्तताय पन कायकम्मं न होति, केवलं वचीदुच्चरितं नाम होती’’ति वुत्तं.

सतिपि पाणातिपातादिचेतनाय वचीद्वारादीसु पवत्तियं यथावुत्तयेभुय्यतब्बहुलवुत्तिया कायकम्मादिभावववत्थापनं कायादिकस्स तंतंद्वारभावववत्थापनञ्च कम्मद्वाराभेदनं. तञ्हि कम्मद्वारानं असंकिण्णभावेन पतिट्ठापनं. यं सन्धाय ‘‘आणत्तिसमुट्ठितेसू’’ति अट्ठकथायं वक्खति. केचि पन ‘‘एकेकस्मिं द्वारे अनेकेसं कम्मानं पवत्तिदस्सनम्पि द्वारसंसन्दन’’न्ति वदन्ति. यथा पवत्तो ब्यापादो कम्मपथो होति, तं दस्सेतुं ‘‘इमे सत्ता हञ्ञन्तू’’ति पवत्ति ब्यापादस्स दस्सिता. कायद्वारिकचेतनाय सहकारीकारणभावतो कायकम्मवोहारलाभा, अभिज्झादीनं परसन्तकस्स अत्तनो परिणामनवसेन ‘‘इमे सत्ता हञ्ञन्तू’’तिआदिना च अप्पवत्तत्ता मनोकम्मवोहारविरहा, अचेतनासभावतो वा पाणातिपातादिवसेन अब्बोहारिका, पाणातिपातादिभावेन न वत्तब्बाति अत्थो. एत्थाति अब्बोहारिकभावे.

दसविधा इद्धि…पे… तब्बा वित्थारेनाति अधिप्पायो.

तेनाधिप्पेतन्ति ‘‘अकुसलं वचीकम्मं मनोद्वारे समुट्ठाती’’ति वदन्तेन अधिप्पेतं. ‘‘न उपोसथक्खन्धके वुत्त’’न्ति कस्मा वुत्तं, ननु तेन उपोसथक्खन्धकतो सुत्तं आहटन्ति? किञ्चापि आहटं, तत्थ अवुत्तोयेव पन सो तेन वुत्तोति गहितोति दस्सेन्तो ‘‘तत्थ अवुत्तमेवा’’तिआदिमाह.

‘‘सुगतिदुग्गतीसु उपपज्जनं सुकतदुक्कटकम्मतो न होति, खन्धसिवादीहि पन होतीति गहेत्वा ‘नत्थि दिन्न’न्तिआदिना परामसन्तस्स वसेन ‘मिच्छादिट्ठि…पे… परिभण्डादीनि करोती’ति वुत्त’’न्ति वदन्ति. अभिज्झादिपधानत्ताति एतेन विज्जमानेसुपि ब्यापादादीसु यदा कायवचीद्वारेसु चेतना बलवती होति, न तथा इतरे, तदा पधानभावतो चेतना कायकम्मं वचीकम्मन्ति च वोहारं लभति. सो खो पनस्सा पधानभावो पाणातिपातादिसिद्धिया विञ्ञायति. यदा पन तेसुयेव द्वारेसु अभिज्झादयो बलवन्तो होन्ति, न तथा चेतना, तदा तत्थ विज्जमानापि चेतना अपधानभावतो कायकम्मं वचीकम्मन्ति च वोहारं न लभति. अभिज्झादयो पन पधानभावतो सतिपि कायङ्गवाचङ्गचोपने सकेन ववत्थानेन मनोकम्मन्त्वेव वुच्चन्तीति दस्सेति. ये पन ‘‘तीसुपि द्वारेसु कम्मपथभावेन अप्पत्तिया द्वारत्तयेपि कम्मपथप्पत्तमनोकम्मेन सह पवत्तिया च चेतना एत्थ कम्मन्ति न वुच्चती’’ति वदन्ति, तेहि अभिज्झादीनं पधानसभावंयेव सन्धाय वुत्तं सिया. अथ वा चेतनाय निप्परियायकम्मभावतो परियायकम्मे अनवरोधेतब्बत्ता ‘‘अब्बोहारिका’’ति वुत्तं. अत्तनो सभावेनेव पन सा एत्थापि कम्मन्ति वुच्चति. यथाह ‘‘चेतनाहं, भिक्खवे, कम्मं वदामी’’तिआदि (कथा. ५३९). अट्ठकथायञ्च ‘‘तस्मिं द्वारे सिद्धा चेतना’’तिआदिना चेतनायेव पधानं कत्वा वुत्तं. तेनेवाह ‘‘सभावेनेव सा मनोकम्म’’न्तिआदि. अथ वा कम्मपथप्पत्तअभिज्झादीहि कायवचीद्वारे सहजाता चेतना कायवचीकम्मवसेन अब्बोहारिका चेतनासङ्खातमनोकम्मत्ताति. यदि अभिज्झादयो पधाना, न चेतना, एवं सति अभिज्झादयो चेत्थ कम्मं, न चेतना, अभिज्झादिपक्खिका वा सा सियाति अनुयोगं मनसि कत्वा आह ‘‘तिविधा, भिक्खवे’’तिआदि. ‘‘चेतनापि…पे… मनोद्वारे एव समुट्ठहन्ती’’ति इदं मनोद्वारे चेतनाय अभिज्झादीहि मनोकम्मभावे निब्बिसेसभावदस्सनन्ति कत्वा ‘‘चेतना…पे… अधिप्पायो’’ति आह. चेतना चेतनाकम्मं, अभिज्झादयो चेतनासम्पयुत्तकम्मन्ति एत्तकमेव हि एत्थ विसेसोति. एत्थ च चेतनाय कायवचीकम्मभावो सियाति आसङ्काय अभावतो मनोद्वारे अकुसलकायवचीकम्मानं अनुप्पत्तितो च अब्बोहारिकाति न वुत्तन्ति दट्ठब्बं.

विरतिविसिट्ठाति विरतितो चेतनाय पधानभावमाह. तत्थ ‘‘तिविधा, भिक्खवे, कायसञ्चेतना’’तिआदिना (कथा. ५३९) आगमम्हि ‘‘पाणातिपातादिपटिपक्खभूता’’ति युत्तिं दस्सेति. यस्मा च पट्ठाने चेतनाव ‘‘कम्मपच्चयो’’ति वुत्ता, न विरति, अभिज्झादयो वा, तस्मा निप्परियायेन कम्मं ‘‘चेतना’’ति अनभिज्झादयो ‘‘चेतनापक्खिका वा’’ति वुत्ताति वेदितब्बं. असङ्करतो कम्मद्वारानि ववत्थपेन्तो ‘‘रक्खती’’ति, विपरियायेन ‘‘भिन्दती’’ति वुत्तोति रक्खणभिन्दनानि अनासेत्वा नासेत्वा च कथनन्ति वुत्तानीति.

कम्मकथावण्णना निट्ठिता.

ततियो विकप्पो पठमचतुत्थविञ्ञाणद्वारेसुयेव लब्भति, न इतरत्थ ‘‘सोतं घान’’न्तिआदिना अवुत्तत्ता, इतरथापि वा अविभत्तिके निद्देसे लब्भति. यतो संवरवसेन पातिमोक्खसीलं पवत्तति, तं दुस्सील्यन्ति आह ‘‘दुस्सील्यं पाणातिपातादिचेतना’’ति. इतरा संवरविनिमुत्ता अभिज्झादोमनस्सयुत्ता तप्पधाना वा अकुसलधम्मा सतिपटिपक्खा अकुसला धम्मा. आरम्मणे चित्तवोस्सग्गवसेन पवत्तो अकुसलचित्तुप्पादो पमादो. वीरियपनोदनभावतो थिनमिद्धं ‘‘कोसज्ज’’न्ति वुत्तं, थिनमिद्धप्पधानो वा चित्तुप्पादो.

असुद्धताति अकेवलता अञ्ञेन सम्मिस्सता. द्वारञ्हि द्वारन्तरिककम्मस्स द्वारं होन्तं तेन मिस्सितं विय होति. तेनेवाह ‘‘मुसावादादिनोपि कायद्वारे पवत्तिसब्भावा’’ति. केचि पन ‘‘अविञ्ञेय्यमानन्तरानं द्वारन्तरचित्तानं अन्तरन्तरा अप्पवत्तितो सुद्धन्ति वुत्त’’न्ति वदन्ति, तं अनेकस्सपि जवनवारस्स कायकम्मादिभावेन पबन्धनवसेन पवत्ति अत्थीति कत्वा वुत्तं. अविरुद्धं होतीति अकुसलकायकम्मादिभावेन अवधारेत्वा असंवरं वत्वा पुन तस्सेव वाचाअसंवरद्वारादीसु उप्पत्तिवचनं कायद्वारूपलक्खितो असंवरो द्वारन्तरे पवत्तोपि कायद्वारिको एवाति एवं संवण्णनाय सति न विरुज्झतीति अत्थो. इदानि तं अविरुज्झनाकारं ‘‘असंवरो ही’’तिआदिना विभावेति. सद्वारेति अत्तनो द्वारे. असंवरो द्वारन्तरे उप्पज्जमानोपि सद्वारवसेन उप्पन्नोति वुच्चतीति एतेन वाचाअसंवरद्वारे उप्पन्नोपि कायिको असंवरो चोपनकायअसंवरद्वारवसेन उप्पन्नोत्वेव वुत्तोति दट्ठब्बं. एस नयो इतरत्थापि. कम्मं अञ्ञद्वारेति कम्मस्स द्वारन्तरचरणं पाकटन्ति कत्वा वुत्तं.

एवंसतीति चोपनसङ्खाते कायअसंवरद्वारे असंवरोति एत्तके एव गहिते. कम्मपथभावप्पत्तस्सेव कम्मभावो अट्ठकथायं वुत्तोति आह ‘‘कम्मपथभावप्पत्तताय वचीमनोकम्म’’न्ति. सेसन्ति द्वारन्तरानुपलक्खितं. तथा न वुच्चतीति कायकम्मन्ति न वुच्चतीति अत्थो. तत्थेव वक्खामाति कम्मपथसंसन्दने वक्खाम. ‘‘सो हि कायद्वारे चोपनप्पत्तो अकुसलं कायकम्मं होती’’तिआदिना (ध. स. अट्ठ. कम्मपथसंसन्दनकथा) ‘‘चोपनकायअसंवरद्वारवसेन उप्पन्नो अकुसलं कायकम्ममेव होती’’तिआदिना च वचीकम्मादीनञ्च कम्मपथप्पत्तानं असंवरभूतानं कायकम्मादिभावे आपन्ने ‘‘चतुब्बिधं वचीदुच्चरितं अकुसलं वचीकम्ममेव होती’’तिआदिना अपवादेन निवत्ति दट्ठब्बाति एवं वक्खमानतं सन्धायाह. अन्तोगधता दट्ठब्बा पच्चयसन्निस्सितआजीवपारिसुद्धिसीलानं ञाणवीरियेहि साधेतब्बत्ताति अधिप्पायो.

अकुसलकम्मपथकथावण्णना

सरसेन अत्तनो सभावेन. याय चेतनाय पवत्तमानस्स जीवितिन्द्रियस्स पच्चयभूतेसु महाभूतेसु उपक्कमकरणहेतु तंमहाभूतपच्चया उप्पज्जनकमहाभूता नुप्पज्जिस्सन्ति, सा तादिसपयोगसमुट्ठापिका चेतना पाणातिपातो नाम. लद्धुपक्कमानि हि भूतानि न पुरिमभूतानि विय विसदानीति समानजातियानं भूतानं कारणं न होन्तीति. एकस्सपि पयोगस्स सहसा निप्फादनवसेन किच्चसाधिकाय बहुक्खत्तुं पवत्तजवनेहि लद्धासेवनाय च सन्निट्ठापकचेतनाय वसेन पयोगस्स महन्तभावो. सतिपि कदाचि खुद्दके चेव महन्ते च पाणे पयोगस्स समभावे महन्तं हनन्तस्स चेतना तिब्बतरा उप्पज्जतीति वत्थुस्स महन्तभावोति तदुभयं चेतनाय बलवभावेनेव होतीति आह ‘‘पयोग…पे… भावतो’’ति. यथावुत्तपच्चयविपरियायेपीति पयोगवत्थुआदिपच्चयानं अमहत्तेपि. तंतंपच्चयेहीति गुणवन्ततादिपच्चयेहि. एत्थ च हन्तब्बस्स गुणवन्तताय महासावज्जता वत्थुमहन्तताय विय दट्ठब्बा. किलेसानं उपक्कमानं द्विन्नञ्च मुदुताय तिब्बताय च अप्पसावज्जता महासावज्जता च योजेतब्बा. पाणो पाणसञ्ञिता वधकचित्तञ्च पुब्बभागसम्भारा, उपक्कमो वधकचेतनासमुट्ठापितो, पञ्चसम्भारवती पाणातिपातचेतनाति सा पञ्चसम्भारविनिमुत्ता दट्ठब्बा. एस नयो अदिन्नादानादीसुपि.

मन्तपरिजप्पनेन परस्स सन्तकहरणं विज्जामयो, विना मन्तेन परसन्तकस्स कायवचीपयोगेहि आकड्ढनं तादिसइद्धियोगेन इद्धिमयो पयोगोति अदिन्नादानस्सपि छ पयोगा साहत्थिकादयो वेदितब्बा.

अभिभवित्वा वीतिक्कमने मिच्छाचारो महासावज्जो, न तथा उभिन्नं समानच्छन्दभावे. ‘‘चत्तारो सम्भाराति वुत्तत्ता अभिभवित्वा वीतिक्कमने सतिपि मग्गेनमग्गपटिपत्तिअधिवासने पुरिमुप्पन्नसेवनाभिसन्धिपयोगाभावतो मिच्छाचारो न होति अभिभुय्यमानस्सा’’ति वदन्ति. सेवनचित्ते सति पयोगाभावो न पमाणं इत्थिया सेवनप्पयोगस्स येभुय्येन अभावतो. पुरिसस्सेव हि येभुय्येन सेवनप्पयोगो होतीति इत्थिया पुरेतरं सेवनचित्तं उपट्ठापेत्वा निपन्नायपि मिच्छाचारो न सियाति आपज्जति, तस्मा पुरिसस्स वसेन उक्कंसतो चत्तारो सम्भारा वुत्ताति दट्ठब्बं. अञ्ञथा इत्थिया पुरिसकिच्चकरणकाले पुरिसस्सपि सेवनप्पयोगाभावतो मिच्छाचारो न सियाति. केचि पन ‘‘अत्तनो रुचिया पवत्तितस्स तीणि अङ्गानि, बलक्कारेन पवत्तितस्स तीणीति सब्बानि अग्गहितग्गहणेन चत्तारी’’ति वदन्ति, वीमंसित्वा गहेतब्बं.

दुट्ठचित्तस्स अमरणाधिप्पायस्स फरुसकायवचीपयोगसमुट्ठापिका फरुसचेतना फरुसवाचा. मरणाधिप्पाये पन सति अत्थसिद्धितदभावेसु पाणातिपाता ब्यापादा च होन्तीति. यं पति फरुसवाचा पयुज्जति, तस्स सम्मुखाव सीसं एति. ‘‘परम्मुखेपि फरुसवाचा होती’’ति वदन्ति.

यदि चेतनाय सब्बदा कम्मपथभावाभावतो अनियतो कम्मपथभावोति कम्मपथरासिम्हि अवचनं, ननु अभिज्झादीनम्पि कम्मपथं अप्पत्तानं अत्थिताय अनियतो कम्मपथभावोति तेसम्पि कम्मपथरासियं अवचनं आपज्जतीति? नापज्जति, कम्मपथतातंसभागताहि तेसं तत्थ वुत्तत्ता. यदि एवं चेतनापि तत्थ वत्तब्बा सियाति? सच्चमेतं, सा पन पाणातिपातादिकाति पाकटो तस्सा कम्मपथभावोति न वुत्तं सिया. चेतनाय हि ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि,’’‘‘तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्म’’न्तिआदिवचनेहि कम्मभावो दीपितो. कम्मंयेव च सुगतिदुग्गतीनं तदुप्पज्जनसुखदुक्खानञ्च पथभावेन पवत्तं कम्मपथोति वुच्चतीति पाकटो तस्सा कम्मपथभावो. अभिज्झादीनं पन चेतनासमीहनभावेन सुचरितदुच्चरितभावो, चेतनाजनिततंबन्धतिभावेन सुगतिदुग्गतितदुप्पज्जनसुखदुक्खानं पथभावो चाति न तथा पाकटो कम्मपथभावोति ते एव कम्मपथरासिभावेन वुत्ता. अतथाजातियत्ता वा चेतना तेहि सद्धिं न वुत्ता सिया. विचारेत्वा गहेतब्बं.

पाणातिपातादीनं आरम्मणानेव तब्बिरतिआरम्मणानीति पञ्च सिक्खापदा परित्तारम्मणा एवाति वचनेन अदिन्नादानादीनं सत्तारम्मणतावचनस्स विरोधं चोदेति. तथा हि वक्खति ‘‘वीतिक्कमितब्बतोयेव हि वेरमणी नाम होती’’ति. सयमेव परिहरिस्सतीति सिक्खापदविभङ्गे पञ्हपुच्छकवण्णनं सन्धाय वदति. तत्थ हि ‘‘यस्मा सत्तोति सङ्ख्यं गते सङ्खारेयेव आरम्मणं करोति, तस्मा परित्तारम्मणाति वुच्चन्ती’’ति वुत्तं.

दुग्गततादीनीति आदि-सद्देन ‘‘अलद्धालाभो लद्धविनासो इच्छितानं भोगानं किच्छपटिलाभो राजादीहि साधारणभोगता दुक्खविहारो सासङ्कविहारो’’ति एवमादयो सङ्गहिता. केचि पन ‘‘दिट्ठेव धम्मे भोगजानिआदयो निस्सन्दफल’’न्ति वदन्ति.

कुसलकम्मपथकथावण्णना

तासञ्च विरतीनं चेतनासम्पयुत्तत्ता चेतनाद्वारेन सुगतिदुग्गतितदुप्पज्जनसुखदुक्खानं पथभावो युत्तोति अधिप्पायो.

कम्मपथसंसन्दनकथावण्णना

तथाति कम्मपथप्पत्तानं. केचीति धम्मसिरित्थेरं सन्धायाह. सो हि कम्मपथप्पत्तानमेव दुस्सील्यादीनं सुसील्यादीनञ्च कम्मपथेहि अत्थतो नानत्ताभावदस्सनं, तेसं वा फस्सद्वारादीहि अविरोधभावेन दीपनं कम्मपथसंसन्दनन्ति वदति. कम्मपथता नत्थीति एतेन यथावुत्तानं असंवरसंवरानं तेसं वादे कम्मपथसंसन्दने असङ्गहिततं दस्सेति. ये पन सङ्गहं लभन्ति, तेसं गहणे पयोजनाभावं दस्सेतुं ‘‘तिविध…पे… दस्सनेना’’ति वुत्तं. एवं पुरिमपक्खे सङ्खेपतो दोसं वत्वा दुतियपक्खेपि वत्तुं ‘‘न च दुच्चरितान’’न्तिआदिमाह. तेन ये दुच्चरितसुचरितअसंवरसंवरा अनुचरीयन्ति, तेसं कायकम्मादिता विधीयतीति दस्सेति. ‘‘पञ्चफस्सद्वारवसेन उप्पन्नो असंवरो अकुसलं मनोकम्ममेव होती’’तिआदिना हि वुत्तन्ति. यदि चातिआदिना अनवसेसपरियादानाभावमाह. उप्पत्ति न वत्तब्बाति कम्मपथ…पे… वदन्तेहि ‘‘मनोकम्मं छफस्सद्वारवसेन उप्पज्जती’’ति न वत्तब्बन्ति अत्थो. अथ वा यदि कम्मपथप्पत्तानेव दुस्सील्यादीनि कायकम्मादिनामेहि अट्ठकथायं वुत्तानीति एवं वदन्तेहि अट्ठकथाचरियेहि मनोकम्मस्स छफस्सद्वारवसेन उप्पत्ति न वत्तब्बाति अत्थो. तंतंकम्मभावस्स वुत्तत्ताति ‘‘तिविधं कायदुच्चरितं अकुसलं कायकम्ममेव होती’’तिआदिं (विभ. ९१३) सन्धायाह.

कम्मन्तरम्पि तंद्वारिककम्ममेव सियाति पाणातिपातादिकस्स वचीकम्मादिभावमासङ्कति. तस्माति यस्मा केसञ्चि असंवरानं संवरानञ्च कम्मपथता नत्थि, कायदुच्चरितादीनञ्च कम्मपथेहि नानत्ताभावदस्सनेन पयोजनं नत्थि, न च दुच्चरितादीनं फस्सद्वारानं वसेन उप्पत्ति दीपिता, न चायं विधि निरवसेससङ्गाहिका, कम्मानञ्च सङ्करो आपज्जति, अट्ठकथायञ्च पुब्बापरविरोधो, तस्माति अत्थो. समाननामता कायकम्मादिता. सामञ्ञनामाविजहनं कायकम्मादिभावाविजहनं. उभयेसन्ति कम्मपथाकम्मपथानं. उप्पत्तिपरियायवचनाभावतोति एतेन फस्सद्वारअसंवरद्वारादीनं तंद्वारिककम्मानञ्च अत्थतो नानत्ताभावेपि तथा तथा पवत्तदेसनावसेन ते विचारिताति दस्सेति. ‘‘अकुसलं कायकम्मं पञ्चफस्सद्वारवसेन न उप्पज्जती’’तिआदिको दुतियविनिच्छयो.

काये वाचाय च…पे… सिद्धितोति एतेन चोपनप्पत्तं अकुसलं मनोकम्मं चोपनं अप्पत्ततो विसेसेत्वा दस्सेतुं ‘‘कायवचीकम्म’’न्ति वुत्तं, न पन कायवचीकम्मभावतोति दस्सेति. तेन कायवचीगहणं यथावुत्तचोपनप्पत्तं एव विभावेतीति दट्ठब्बं. तेनेवाह – ‘‘चोपनप्पत्तं अकुसलं कायद्वारे वचीद्वारे च मनोकम्मं होती’’ति. तं-सद्दे वुत्ते यं-सद्दो अब्यभिचारितसम्बन्धताय वुत्तोयेव होतीति कत्वा ‘‘यं उप्पज्जती’’ति वुत्तं. उप्पादमत्तपरिच्छिन्नेनाति छफस्सद्वारिककम्मेनाति अत्थो. मत्त-सद्देन विसेसनिवत्तिअत्थेन मनोकम्मताविसेसं निवत्तेति. नियमस्स एव-सद्दस्स अकतत्ता ‘‘कायवचीकम्ममेव होती’’ति अवुत्तत्ता. इदानि नियमाकरणेन लद्धगुणं दस्सेन्तो ‘‘न पन सब्बम्पी’’तिआदिमाह.

‘‘नियमस्स अकतत्ता’’तिआदि पुरिमनयोति अधिप्पेतो. वत्तुअधिप्पायानुरोधिनी सद्दप्पवत्तीति समासपदे एकदेसोपि आकड्ढीयति अधिकारवसेनाति अधिप्पायेन ‘‘कम्म-सद्दमत्तेन सम्बन्धं कत्वा’’ति वुत्तं. यं पन वदन्तीतिआदिना एत्थ पदकारमतस्स अयुत्ततं दस्सेति. तत्थ चेतनापक्खिकानन्ति कायवचीकम्मभूतचेतनापक्खिकानं. सतन्ति समानानं. तंतंद्वारकम्मपथानञ्चाति इदं इमस्स चित्तस्स कम्मपथभावेन पवत्तं कालं सन्धाय वुत्तं, न सब्बदा, कम्मपथभावेनेव पवत्तनतो. -सद्देन वा अकम्मपथसङ्गहो दट्ठब्बो. अथ वा तंतंद्वारा च तंतंद्वारकम्मपथा च तंतंद्वारकम्मपथाति ‘‘तंतंद्वारा’’ति पदेन अकम्मपथानं संवरानं सङ्गहो दट्ठब्बो. तेन सभावेनाति मनोकम्मस्स द्वारभावेन, न अत्तनोति अधिप्पायो. एवमिधापीति चित्तजनितो चित्तसम्पयुत्तस्स कम्मस्स द्वारभावो चित्तेपि उपचरितोति अत्थो. वत्तब्बमेव नत्थि अनन्तरपच्चयभूतमनोरहितस्स चित्तस्स अभावतोति.

द्वारकथावण्णना निट्ठिता.

कमाभावनियमाभावे सब्बारम्मणतादीति आदि-सद्देन सङ्गण्हाति. न हि…पे… अत्थीति पधाने असम्भवतो अप्पधानं अधिकरीयतीति दस्सेति.

धम्मुद्देसवारकथा

फस्सपञ्चमकरासिवण्णना

‘‘तस्मिं समये फस्सो होती’’तिआदिकाय पाळिया फस्सादीनं कामावचरतादिदस्सने न तप्परभावो, सभावदस्सने एव पन तप्परभावोति दस्सेति ‘‘न हि फस्सादीन’’न्तिआदिना.

चित्तकिरियाभावेनाति चित्तब्यापारभावेन. फस्सस्स सम्पज्जनमुप्पज्जनमेव. सन्निपतितप्पवत्तिया पच्चयो होतीति एतेन चित्तारम्मणसन्निपातकारणं फस्सो चित्तारम्मणसन्निपातोति वुत्तोति दस्सेति. फस्सो हि चित्तस्स आरम्मणे फुसनाकारेनेव पवत्तितो तस्स आरम्मणे सन्निपतितप्पवत्तिया पच्चयोति च वुच्चति. सा चस्स फुसनाकारप्पवत्ति साखग्गे ठितं दिस्वा भूमिसण्ठितस्स अवीरकपुरिसस्स जङ्घचलनं, अम्बिलअम्बपक्कादिं खादन्तं दिस्वा मुखे खेळुप्पत्ति, दयालुकस्स परं हञ्ञमानं दिस्वा सरीरकम्पनन्ति एवमादीसु परिब्यत्ता होति. तब्बिसेसभूता रूपधम्माति यथा पटिहननवसेन अञ्ञमञ्ञं आसन्नतरं उप्पज्जमानेसु रूपधम्मविसेसेसु सङ्घट्टनपरियायो, एवं चित्तारम्मणानं विसयकरणविसयभावप्पत्ति पटिहननाकारेन होति. सो च चित्तनिस्सितो धम्मविसेसो सङ्घट्टनपरियायेन वुत्तो, यदाह ‘‘एव’’न्तिआदि. केचि पन ‘‘सङ्घट्टनरसो फस्सो पञ्चद्वारिकोव, न इतरो वत्थारम्मणसङ्घट्टनाभावतो’’ति वदन्ति, तं न युज्जति उपचारसिद्धत्ता सङ्घट्टनस्स. इतरथा पञ्चद्वारिकस्सपि तं न सम्भवेय्याति. इन्द्रियमनसिकारेसु यथापवत्तमानेसु तंतंआरम्मणे विञ्ञाणं उप्पज्जति, तेसं तथापवत्तियेव विञ्ञाणस्स विसयभावकरणं.

‘‘यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वुच्चति कामानं अस्सादो’’तिआदिवचनतो (अ. नि. ९.३४) सुखवेदनाव अस्सादोति आह ‘‘अस्सादभावतो’’ति. फुसनादिभावेन आरम्मणग्गहणं एकदेसानुभवनन्ति अनुपचरितमेव फस्सादीनं अनुभवनकिच्चमाह.

निमित्तेनाति नीलादिना दीघादिना च निमित्तेन. एतेनुपायेनाति यथा ञाणप्पधाने चित्तुप्पादे सञ्ञा ञाणमनुवत्तति, एवं समाधिप्पधाने समाधिन्ति दस्सेति.

पबन्धतीति पट्ठपेति सम्पयुत्तधम्मे सकसककिच्चे पट्ठपेति. तेनेव हि तदत्थं विवरन्तो ‘‘पवत्तेती’’ति आह.

विज्जमानतावाची होति-सद्दो, विज्जमानता च सङ्खतधम्मानं उप्पज्जनेन विना नत्थीति ‘‘चित्तं न तथा अत्थतो नुप्पज्जती’’ति वुत्तं. तेन यस्मा चित्तं न नुप्पज्जति उप्पज्जति एव, तस्मा चित्तं होतीति वुत्तन्ति अयमेत्थ अट्ठकथाय अत्थो. एवमवट्ठिते होति-उप्पज्जति-सद्दानं समानत्थत्तेन न किञ्चि पयोजनं दिस्सति. अथ वा भवनं नाम सत्ता, सत्ता च उप्पादादिना समङ्गिताति फस्सादीनं खणत्तयपरियापन्नता ‘‘फस्सो होती’’तिआदीसु होति-सद्देन वुत्ता. तत्थ यो भावो उप्पादसमङ्गी, न सो न होति नाम, तस्मा उप्पज्जति-सद्देन वुच्चमानस्स अत्थस्स होति-सद्दवचनीयता न न सम्भवति. उप्पन्नं होतीति एत्थ पन किञ्चापि उप्पन्न-सद्देनेव उप्पादादिसमङ्गिता वुच्चति, तब्भावानतिवत्ति पन होति-सद्देन वुत्ता खणत्तयवीतिवत्तेपि उप्पन्न-सद्दस्स वत्तनतो, तस्मा न एत्थ उप्पज्जति-सद्देन समानत्थतासब्भावदस्सनं विय उप्पज्जतिदस्सनम्पि विरुज्झति पाकटकरणभावतो. इतरथा ‘‘चित्तं उप्पन्नं होती’’ति इमिनाव चित्तस्स विज्जमानभावो दस्सितोति किं पुन विज्जमानभावदस्सनेनाति न न सक्का वत्तुं, समयववत्थानवसेन सविसेसं वुत्तम्पि चित्तं फस्सादीहि सहुप्पत्तिया सुट्ठुतरं निब्बिसेसन्ति दस्सेतुं चित्तस्स पुन वचनं. उद्दिट्ठधम्मानंयेव चेत्थ निद्देसवारे विभजनं, न विभङ्गे विय पाळिया आरुळ्हसब्बपदानन्ति ‘‘उद्देसवारे सङ्गण्हनत्थं निद्देसवारे विभजनत्थ’’न्ति अयम्पि अत्थो निच्चलो. तथा हि ‘‘यस्मिं समये रूपूपपत्तिया मग्गं भावेती’’तिआदीसु मग्गादयो न विभत्ता. अपिच अधिपतिभावेन इन्द्रियेसु विय फस्सवेदनासञ्ञाचेतनाहि सह सब्बचित्तुप्पादसाधारणरासियं गहेतब्बत्ता समयववत्थाने वुत्तम्पि चित्तं फस्सपञ्चमके वुत्तन्ति दट्ठब्बं.

झानङ्गरासिवण्णना

वितक्कनन्ति वितक्कनकिरिया, सा च वितक्कस्स अत्तनो पच्चयेहि पवत्तिमत्तमेवाति भावनिद्देसो वसवत्तिभावनिवारणाय होति. यस्मिं आरम्मणे चित्तं अभिनिरोपेति, तं तस्स गहणयोग्यं करोन्तो वितक्को आकोटेन्तो विय परिवत्तेन्तो विय च होतीति तस्स आकोटनलक्खणता परियाहननरसता च वुत्ता. इदञ्च लक्खणं किच्चसन्निस्सितं कत्वा वुत्तं. धम्मानञ्हि सभावविनिमुत्ता काचि किरिया नाम नत्थि, तथा गहेतब्बाकारो. बोधनेय्यजनानुरोधेन पन परमत्थतो एकसभावोपि सभावधम्मो परियायवचनेहि विय समारोपितरूपेहि बहूहि पकारेहि पकासीयति. एवञ्हि सो सुट्ठु पकासितो होतीति.

विप्फारो नाम वितक्कस्स थिनमिद्धपटिपक्खो आरम्मणे अनोलीनता असङ्कोचो, सो पन अभिनिरोपनभावतो चलनं विय होतीति अधिप्पायेन ‘‘विप्फारवाति विचलनयुत्तो’’ति वुत्तं. उपचारप्पनासु सन्तानेन पवत्तियन्ति एतेन यथा अपुब्बारम्मणे पठमाभिनिपातभूतो वितक्को विप्फारवा होति, न तथा एकस्मिंयेव आरम्मणे निरन्तरं अनुप्पबन्धवसेन पवत्तियं, नातिविप्फारवा पन तत्थ होति सन्निसिन्नभावतोति दस्सेति. तेनेवाह ‘‘निच्चलो हुत्वा’’तिआदि.

‘‘पीतिसुखेन अभिसन्देती’’तिआदिवचनतो (दी. नि. १.२२६; म. नि. १.४२७) पीतिया फरणं कायविसयन्ति यथा तं होति, तं दस्सेतुं ‘‘पणीतरूपेही’’ति वुत्तं.

विसारस्स ब्यग्गभावस्स पटिपक्खो सभावो अविसारो, न विसाराभावमत्तं. अविसाराविक्खेपानं समाधानभावतो अत्थतो विसेसाभावेपि समुखेन सम्पयुत्तमुखेन च उभयं वुत्तन्ति दस्सेतुं ‘‘अविसा…पे… विक्खेपो’’ति वुत्तं. विसेसतोति अतिसयेनाति वा अत्थो गहेतब्बो. सुखञ्हि समाधिस्स विसेसकारणं ‘‘सुखिनो चित्तं समाधियती’’ति (दी. नि. ३.३५९; अ. नि. ३.९६; ६.१०; ११.१२) वचनतो.

इन्द्रियरासिवण्णना

तत्थाति सद्दहनसङ्खाते अधिमोक्खलक्खणे. पुग्गलो सद्दहतीति इमिनापि सद्धाय आहितविसेसानं तंसम्पयुत्तधम्मानं सद्दहनकिरियाय कत्तुभावमेव विभावेति. अवयवब्यापारो हि समुदाये वोहरीयतीति. न केवलं पसादनीयवत्थुस्मिं अप्पसादनाकारप्पवत्तमेव अकुसलं अस्सद्धियं, अथ खो अप्पसादनीयवत्थुस्मिं पसादनाकारप्पवत्तम्पीति दस्सेतुं ‘‘मिच्छाधिमोक्खो’’ति वुत्तं. तेन पूरणादीसु पसादस्स अस्सद्धियतमाह. पसादभूतोति एतेन अप्पसादभूतं अस्सद्धियं निवत्तेति. वत्थुगतोति इमिना मिच्छाधिमोक्खं. ‘‘पसादभूतो निच्छयो’’ति इमिना पन विभावितमेवत्थं पाकटं करोन्तो ‘‘न येवापनकाधिमोक्खो’’ति आह. अकालुस्सियं पसादो, तं पन असङ्खोभभावतो ‘‘अनाविलभावो’’ति वुत्तं. तञ्हि सम्पयुत्तेसु विदहन्ती सद्धा अकालुस्सियपच्चुपट्ठाना. एवमेतन्ति अधिमुच्चनाकारेन पन गहेतब्बत्ता अधिमुत्तिपच्चुपट्ठाना. बुद्धादिवत्थूनीति एत्थ इधलोकपरलोककम्मफलसम्बन्धापि सङ्गहिताति दट्ठब्बं. ‘‘सद्धाहत्थो, महानाम, अरियसावको’’ति, ‘‘सद्धीध वित्तं पुरिसस्स सेट्ठ’’न्ति (सं. नि. १.२४६; सु. नि. १८४), ‘‘सद्धा बीजं तपो वुट्ठी’’ति (सं. नि. १.१९७; सु. नि. ७७) एवमादिवचनतो कुसलधम्मानं आदानादीसु हत्थादयो विय सद्धा दट्ठब्बा.

‘‘इध भिक्खुना कम्मं कत्तब्बं होति. तस्स एवं होति ‘कम्मं खो मे कत्तब्बं भविस्सति, कम्मं खो पन मे करोन्तस्स न सुकरं बुद्धानं सासनं मनसि कातुं, हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’’’ति (दी. नि. ३.३३५) –

आदिका अनुरूपपच्चवेक्खणा.

तंमूलकानीति गन्तब्बमग्गादिमूलकानि. एत्थ च मग्गो गन्तब्बो होतीतिआदयो अट्ठकथायं दस्सनवसेनेव वुत्ता, न पाळियं आगतानुक्कमेनाति दट्ठब्बं.

करणादिकाले विय चिरकतादिआरम्मणं विभूतं कत्वा पवत्तन्ती सति तं उपगन्त्वा तिट्ठन्ती अनिस्सज्जन्ती च होति. यं आरम्मणं सम्मुट्ठं, तं पिलवित्वा गतं विय चलितं विय च होति, तप्पटिपक्खभावेन पन असम्मुट्ठन्ति इममत्थं दस्सेन्तो ‘‘उदके अलाबु विया’’तिआदिमाह. तत्थ सारणन्ति एतेन ‘‘सरन्ति ताया’’ति इममेवत्थं विभावेति. सरणकिरियाय हि पवत्तमानानं धम्मानं तत्थ आधिपच्चभावेन सति पच्चयो. तस्सा हि तथा पच्चयभावे सति ते धम्मा सारिता असम्मुट्ठकता अपिलाविताहोन्तीति. ‘‘इमेहि नाम हेतूहि पच्चयेहि च एते धम्मा सम्भवन्ती’’ति सम्भवतो. ‘‘इमं नाम फलं निब्बत्तेन्ती’’ति फलतो धम्मा उप्पज्जनेन विपच्चनेन च निप्फन्ना नाम होन्तीति. वत्थुभूताति आरम्मणभूता.

सतिपि सब्बेसं सारम्मणधम्मानं आरम्मणग्गहणे न चित्तं विय परे परिच्छिज्जगाहिनोति ‘‘परिच्छिन्नोपलद्धिवसेन जानाती’’ति चित्तं वुत्तं. चेतसिकेसु हि केचि विसयं परिच्छिज्ज गहेतुं न सक्कोन्ति, केचि पन परिच्छेदमत्तेयेव तिट्ठन्ति, न विञ्ञाणं विय विसयं गण्हन्तीति ये आसङ्कितब्बा, तेसु तदभावं दस्सेन्तो ‘‘न सञ्ञा…पे… विज्झनवसेना’’ति आह.

पीतिया च सोमनस्सभावो आपज्जतीति इदं पीति च सोमनस्सञ्च पीतिसोमनस्सन्ति पीतिसोमनस्सानं तुल्ययोगं सन्धाय वुत्तं. सोमनस्सस्सेव पन ‘‘आजञ्ञरथो’’ति विय पीतियुत्तं सोमनस्सं पीतिसोमनस्सन्ति पधानभावो इच्छितोति न पीतिया सोमनस्सभावप्पत्ति. न हि पधाने विज्जमाने अप्पधानं उपयुज्जति, पीतिग्गहणञ्चेत्थ पीतियुत्तस्स सोमनस्सस्स येभुय्येन भावतो परिब्यत्तकिच्चतो च कतं, न च निप्पीतिकसोमनस्सस्स असङ्गहो. रुळ्हीसद्देसु किरियाय अनच्चन्तिकभावतो. पीतिया पन उपलक्खणभावेन अयमत्थो सुट्ठु युज्जतीति दस्सेन्तो आह ‘‘पीतिउपलक्खितं वा’’तिआदि.

पवत्तं उपादिन्नक्खन्धं. चिरट्ठितिकं होतीति एतेन न केवलं अनुपालेतब्बधम्मानं खणट्ठितियायेव, अथ खो पबन्धानुपच्छेदस्सपि जीवितं कारणन्ति दस्सेति. अञ्ञथा हि आयुक्खयमरणं न युज्जेय्याति. अविसेसेनाति कारणविसेसानपेक्खेन जीवितिन्द्रियतासामञ्ञेन. यदिपि अरूपासञ्ञभवेसु रूपारूपधम्मा नप्पवत्तन्ति, तेहि पन पुरिमपच्छिमभवेसु चरिमपठमधम्मा समानजातियेन अब्यवहितताय निरन्तरायेव नाम होन्तीति ‘‘याव परिनिब्बानं अविच्छिन्नं पवत्तती’’ति वुत्तं. अनुपालनादिकस्साति अनुपालनपवत्तनट्ठपनानियेव वदति. जीवमानविसेसप्पच्चयभावतोति सहजातानं जीवमानताविसेसस्स पच्चयभावतो. इन्द्रियबद्धस्स हि मतरूपतो कम्मजस्स च उतुजादितो विसेसो जीवितिन्द्रियकतोति.

मग्गङ्गरासिवण्णना

अविपरीतनिय्यानिकभावेनाति इदं सम्मा-सद्दस्स दिट्ठि-आदिसद्दानञ्च समानाधिकरणतावसेन दिट्ठिआदीनं अविसेसभूतस्स निय्यानिकभावस्स सम्मा-सद्देन विसेसितब्बत्ता वुत्तं. अविपरीतत्थो हि सम्मा-सद्दो, न निय्यानिकत्थोति. अविपरीतनिय्यानिकत्थो एव वा सम्मा-सद्दो. अनेकत्था हि निपाताति. एवमेवाति अविपरीतनिय्यानिकभावेन.

बलरासिवण्णना

पतिस्सवो वचनसम्पटिग्गहोति अधिप्पायेन ‘‘सप्पतिस्सवं पतिस्सवभूतं तंसभागञ्च यं किञ्चि गारव’’न्ति आह. तत्थ तत्थ पाकटभावेनाति अज्झत्तभूतेसु जातियादीसु बहिद्धाभूतेसु भिक्खुआदीसु हिरोत्तप्पानं अनुरूपपच्चवेक्खणवसेन ससम्भारपथवीआदीसु पथवीधातुआदीनं विय विभूतकिच्चभावेनाति अत्थो.

मूलरासिवण्णना

एवञ्हि उपमाय समेतीति यथा असुचिम्हि पतितपुरिसस्स सतिपि कायेन अल्लीयने भावो अनल्लीनो, एवं अलोभोपि आरम्मणकरणवसेन गहितेपि आरम्मणे अलग्गभावेन अनल्लीनभावो अनल्लीनाकारो एव पवत्तति. एवंसभावो हि सो धम्मोति. किञ्चि दुस्सील्यं दोससमुट्ठानं सब्बम्पि दुस्सील्यं दोसूपनिस्सयन्ति ‘‘दोससमुट्ठानतं दोसूपनिस्सयतञ्चा’’ति वुत्तं. तेन अदोसो दोसस्सेव उजुविपच्चनीको, तंमुखेन दुस्सील्यस्साति दस्सेति.

तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन…पे… आसेवनट्ठेन भावनाति यो सो एकत्तुपगतो पठमज्झानादिअप्पनाचित्तुप्पादो आसन्नूपचाराहितविसेसो नीवरणादिपरिपन्थविसुद्धिया विसुद्धो, तदावरणविसयविरहेन च समप्पवत्तअप्पनासमाधिसङ्खातं मज्झिमं समथनिमित्तं पटिपन्नो, एवं पटिपन्नत्ता एव तत्थुपगमनेन तत्थ च पक्खन्दो, विसोधेतब्बस्स विक्खेपस्स किलेससंसग्गस्स च अभावतो विसोधनसमाधानएकत्तुपट्ठानब्यापारविरहेन विसुद्धिसमथपटिपत्तिएकत्तुपट्ठानाकारे अज्झुपेक्खन्तो अभिब्यत्तरूपाय सहजाततत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहितो, तस्मिंयेव जाता समाधिपञ्ञासङ्खाता युगनद्धधम्मा. ते यथा अञ्ञं अनतिवत्तमाना हुत्वा पवत्तन्ति, एवं भावना ब्रूहना. तथा यानि तत्थ सद्धादीनि इन्द्रियानि नानाकिलेसेहि विमुत्तत्ता विमुत्तिरसेन एकरसानि हुत्वा पवत्तानि. यञ्च तत्थ तदुपगं, तेसं अनतिवत्तनएकरसभावानं अनुच्छविकं वीरियं वाहीयति पवत्तीयति, या चस्स तस्मिं खणे पवत्ता पगुणबलवभावापत्तिसङ्खाता आसेवना. सब्बेसं एतेसं आकारानं भावना उप्पादना वड्ढना, अयं तत्थ जातानं…पे… आसेवनट्ठेन भावना नाम.

यस्मा पनायं भावनाकारो ‘‘पठमस्स झानस्स पटिपदाविसुद्धि आदी’’तिआदिनापि (पटि. म. १.१५८) पाळियं आगतो एव, ञाणेन च संकिलेसवोदानेसु तं तं आदीनवं आनिसंसञ्च दिस्वा तथा तथा निप्फादेतब्बो, तस्मा ‘‘एवं वुत्ताय पञ्ञासाधनाय भावनाया’’ति वुत्तं. अप्पवत्तीति यस्मिं धम्मे सति यथावुत्ता भावना नप्पवत्तति, सो धम्मो पटिपक्खभावनापरामसनेन अभावनाति वुत्तोति अधिप्पायो. न हि अभावमत्तस्स अमोहो पटिपक्खोति युज्जतीति. तप्पटिपक्खभूता अकुसला कामच्छन्दादयो दट्ठब्बा. पमादविसेसो वा अभावना. सो हि ‘‘कुसलानं वा धम्मानं अनासेवना अभावना अबहुलीकम्म’’न्तिआदिना निद्दिट्ठोति.

एकन्तेन अलब्भनेय्यदस्सनत्थं ‘‘जराधम्मो’’ति वुत्तं. तथा हि पाळियं ‘‘जातिधम्मानं, भिक्खवे, सत्तानं एवं इच्छा उप्पज्जती’’तिआदिना (म. नि. ३.३७३) इच्छितालाभो विभत्तो. अलोभानुभावेन कायानुपस्सनाय, अमोहानुभावेन चित्तधम्मानुपस्सनाय सिद्धि पाकटायेवाति अपाकटं अदोसानुभावेन वेदनानुपस्सनासिद्धिं विभावेन्तो ‘‘सुखविपरिणामे’’तिआदिमाह. अयञ्च योजना अलोभादीनं विसेसपच्चयतं सन्धाय कता, अविसेसेन पन सब्बे सब्बेसं पच्चया. सभावतो सङ्कप्पतो च उप्पन्नस्स दुक्खस्स असहनवसेनेव उप्पज्जतीति दोसो तंदस्सनस्स आसन्नपटिपक्खो, न रागो विय दूरपटिपक्खो.

कम्मपथरासिवण्णना

अभिज्झादयो विय अनभिज्झादयोपि न एकन्तं कम्मपथभूतायेवाति आह ‘‘कम्मपथतातंसभागताही’’ति. मनोकम्मपथभावेन पवत्तनकम्मभावतो हि एतेसं कम्मपथरासिभावेन सङ्गहो, न सब्बदा कम्मपथायेवाति. तेन यो अञ्ञोपि धम्मो अनियतो कम्मपथभावेन पाकटो च, तस्सपि कम्मपथतावचनं न विरुज्झतीति दस्सेति.

पस्सद्धादियुगलवण्णना

समन्ति सम्मा. चेतियवन्दनादिअत्थन्ति चेतियवन्दनादिहेतु. समथचतुसच्चकम्मट्ठानवसेन तब्भेदवसेन च सब्बकम्मट्ठानभावनाभियुत्तानं मुदुमज्झिमतिक्खिन्द्रियतादिभेदवसेन सब्बयोगीनं चित्तस्स लीनुद्धच्चादिकालवसेन सब्बदा हिताहितधम्मूपलक्खणभावतो यथासभावं पटिवेधभावतो च सतिसम्पजञ्ञानं पारिबन्धकहरणभावनावड्ढनानि अविसेसतो दट्ठब्बानि. यथा अप्पनाकोसल्लेन विना समथो समथमन्तरेन यथाभूतावबोधो च नत्थीति नानाक्खणिका समाधिपञ्ञा अञ्ञमञ्ञस्स विसेसकारणं, एवं पटिवेधे एकक्खणिकापीति दस्सेन्तो आह ‘‘अञ्ञमञ्ञं निमित्तभावेना’’ति. पञ्ञाय हि सातिसयं अवभासियमाने विसये समाधि एकत्तवसेन अप्पेतुं सक्कोति, समाधिम्हि च मज्झिमं समथनिमित्तं पटिपन्ने पञ्ञा आरम्मणेसु विसदा वहतीति. समं पवत्ताति अञ्ञमञ्ञानतिवत्तनेन समं अविसमं एकरसभावेन पवत्ता. अञ्ञमञ्ञसहायभावूपगमनेन योगिनो मनोरथधुराकड्ढने रथधुराकड्ढने विय आजानेय्ययुगो युगलको हुत्वा अञ्ञमञ्ञानतिवत्तमानेन नद्धा बद्धा वियाति वा युगनद्धा. अधिचित्तमनुयुत्तेहि वीरियसमाधयो समं योजेतब्बाति इमस्स विसेसस्स दस्सनत्थं पुब्बे गहितापि ते पुन गहिताति दस्सेतुं वीरियसमाधियोजनत्थायाति अट्ठकथायं वुत्तं. तं पन समाधिवीरिययोगस्स विभावनं होतीति ‘‘योगवचनत्थायाति अत्थो’’ति आह.

येवापनकवण्णना

यथातथा वाति सम्मा मिच्छा वा. अनधिमुच्चन्तोति ‘‘इदं करिस्सामि, एतं करिस्सामी’’ति एवं पवत्तपुब्बभागसन्निट्ठानहेतुकेन पयोगकालसन्निट्ठानेन अनिच्छिनन्तो. यत्थ हि अनिच्छयो, तत्थ अप्पटिपत्ति एवाति. संसप्पनं संसयो. सो हि ‘‘आसप्पना परिसप्पना’’ति वुत्तो. असतिपि ब्यापारे तत्रमज्झत्तताय सति तंसम्पयुत्तधम्मा सकसककिच्चवसेन अनूनानधिकताय अलीनअनुद्धतताय च संवत्तन्तीति सा तेसं तथापवत्तिया पच्चयभूता ऊनाधिकभावं निवारेति वियाति ऊनाधिकनिवारणरसा वुत्ता. तथा पवत्तिपच्चयत्तायेव तेसु धम्मेसु मज्झत्तताति च वुत्ता.

झानपदस्साति झानसद्दस्स. तेसूति पञ्चसु. पञ्च हि अङ्गानि झानपदस्स अत्थोति इदं संवण्णियमानत्तायेव इमं चित्तुप्पादं सन्धाय वुत्तं. न हि सब्बस्मिं चित्तुप्पादे पञ्चेव झानङ्गानि. पदसमूहो वाक्यं, पदकोट्ठासो वा फस्सपञ्चमकादि धम्मरासि. वुत्तं पूरितन्ति छपण्णासादिताय पूरणवसेन. फस्सपच्चया वेदना ‘‘फुट्ठो वेदेति, फुट्ठो सञ्जानाती’’तिआदिवचनतो (सं. नि. ४.९३) फस्सो वेदनादीनं पच्चयो. यदिपि छन्दादयो यथावुत्तरासिकिच्चाभावतो तेसु न वत्तब्बा, विसुं रासिअन्तरभावेन पन सरूपतो वत्तब्बाति चोदनं मनसि कत्वा ‘‘वुत्तानम्पी’’तिआदिमाह.

धम्मुद्देसवारकथावण्णना निट्ठिता.

कामावचरकुसलं

निद्देसवारकथावण्णना

. सन्तेति सभावतो विज्जमाने. फस्सस्स विसयविसयीनं सन्निपतनाकारेन गहेतब्बत्ता फुसनं विसये चित्तस्स सन्निपतनं वुत्तं. ‘‘चिन्तनट्ठेन चित्तं, मननट्ठेन मनो’’तिआदिना चित्तादिसद्दा चिन्तनादिब्यापारमुखेन अत्तनो अत्थं विभावेन्तीति आह ‘‘चित्तं मनोतिआदीसु विय किच्चविसेसं अनपेक्खित्वा’’ति. यथा लोके विकतमेव वेकतं, विसयो एव वेसयन्ति वुच्चति, एवं मनो एव मानसन्ति सद्दमत्तविसेसो. नीलादि-सद्दा विय वत्थादीसु चित्तेसु परिसुद्धभावनिबन्धना पण्डरसद्दस्स पवत्तीति तस्स गुणविसेसापेक्खता वुत्ता. यथा कायिकं सातन्ति एत्थ कायप्पसादनिस्सितन्ति अत्थो, एवं चेतसिकं सातन्ति एत्थ चेतोनिस्सितं सातन्ति निस्सयविसेसापेक्खता वुत्ता. एकक्खणिका नानाक्खणिका च चित्तस्स ठिति नाम, तस्स अवत्थाविसेसोति अवत्थाविसेसापेक्खो चित्तस्स ठितीति एवंपकारो निद्देसो. ‘‘न लुब्भती’’ति वुत्तस्स चित्तस्स, पुग्गलस्स वा पवत्तिआकारभावेन अलुब्भनाति अलोभो वुत्तोति अञ्ञस्स किरियाभावविसेसापेक्खो अलुब्भनाति निद्देसो. वुत्तनयेनेव अलुब्भितस्स भावो अलुब्भितत्तन्ति अयं निद्देसो अञ्ञस्स भावभूतताविसेसापेक्खो वुत्तो. कत्तुकरणभावादयो सभावधम्मानं अज्झारोपनवसेनेव सिज्झन्ति , भावनिद्देसो पन अज्झारोपनानपेक्खो, ततोयेव च विसेसन्तरविनिमुत्तो विनिवत्तो विसेसतो निज्जीवभावगिभावतो सभावनिद्देसो नाम होतीति फस्सोति इदं फुसनट्ठेन ‘‘धम्ममत्तदीपनं सभावपद’’न्ति वुत्तं. आरम्मणं फुसन्तस्स चित्तस्स पवत्तिआकारो फुसनब्यापारो होतीति ‘‘फुसनकिरिया फुसनाकारो’’ति वुत्तं. सम्फुसनाति सं-सद्दो ‘‘समुदयो’’तिआदीसु विय समागमत्थदीपकोति आह ‘‘समागमफुसना’’ति. ‘‘फुसामि नेक्खम्मसुख’’न्तिआदीसु (ध. प. २७२) पटिलाभोपि फुसना सम्फुसनाति च वुच्चतीति आह ‘‘न पटिलाभसम्फुसना’’ति.

अपरेन वेवचनेन. बहुस्सुतभावसम्पादिकाय पञ्ञाय पण्डिच्चपरियायो. सिप्पायतनादीसु दक्खताभूताय कोसल्लपरियायो, यत्थ कत्थचि तिक्खसुखुमाय नेपुञ्ञपरियायो, सम्मा धम्मे पञ्ञपेन्तिया वेभब्यापरियायोति एवमादिना तेसु तेसु पञ्ञाविसेसेसु ते ते परियायविसेसा विसेसेन पवत्ताति तेसं पञ्ञाविसेसानं नानाकाले लब्भमानता वुत्ता, इतरेपि अनुगता होन्ति येभुय्येनाति अधिप्पायो. अत्थनानत्तेन पञ्ञादिअत्थविसेसेन. कोधो कुज्झना कुज्झितत्तन्ति एवंपकारा निद्देसा सभावाकारभावदीपनवसेन ब्यञ्जनवसेनेव विभागवचनं. पण्डिच्चन्तिआदयो पञ्ञाविसेसनिबन्धनत्ता अत्थवसेन विभागवचनन्ति इममत्थमाह ‘‘अथ वा’’तिआदिना. एवमाकारो पनाति पुरिमाकारतो विसेसो अत्थतो विभत्तिगमनस्स कारणं वुत्तं.

पटिक्खिपनं पटिसेधनं पटिक्खेपो, तस्स नानत्तं विसेसो पटिक्खेपनानत्तं, सद्धम्मगरुताय पटिक्खेपो सद्धम्मगरुतापटिक्खेपो, तेन सद्धम्मगरुतापटिक्खेपेन नानत्तं सद्धम्मगरुतापटिक्खेपनानत्तं. तं सद्धम्मगरुतापटिक्खेपनानत्तं पन कोधगरुतादिभेदभिन्नन्ति ‘‘कोधगरुतादिविसिट्ठेना’’ति वुत्तं. कोधादीहि विसिट्ठो भिन्नो सद्धम्मगरुताय पटिक्खेपो पटिसेधनं कोधादिविसिट्ठपटिक्खेपो. कोधगरुतादियेव, तस्स नानत्तेन सद्धम्मगरुतापटिपक्खनानत्तेनाति कोधगरुता सद्धम्मगरुताय पटिपक्खो. मक्खलाभसक्कारगरुता सद्धम्मगरुताय पटिपक्खोति सद्धम्मगरुताय पटिपक्खभावविसेसेन असद्धम्मगरुता तब्भावेन एकीभूतापि नानत्तं गता. यस्मा पन कोधो अत्थतो दोसोयेव. मक्खो दोसप्पधाना परगुणविद्धंसनाकारप्पवत्ता अकुसला खन्धा. तग्गरुता च तेसं सादरअभिसङ्खरणवसेन पवत्तनमेव. लाभगरुता चतुन्नं पच्चयानं सक्कारगरुता, तेसंयेव सुसङ्खतानं लद्धकामता. तदुभयेसु च आदरकिरिया तथापवत्ता इच्छायेव, तस्मा ‘‘सद्धम्मगरुतापटिपक्खनानत्तेन असद्धम्मा नानत्तं गता’’ति वुत्तं. तथा हि चत्तारो असद्धम्मा इच्चेव उद्दिट्ठा. असद्धम्मगरुताति एत्थ च पुरिमस्मिं विकप्पे ‘‘न सद्धम्मगरुता’’ति सद्धम्मगरुता न होतीति अत्थो. दुतियस्मिं सद्धम्मगरुताय पटिपक्खोति सद्धम्मगरुता एव वा पटिपक्खो, तस्स नानत्तेन सद्धम्मगरुतापटिपक्खनानत्तेनाति एवमेत्थ अत्थो दट्ठब्बो. कोधमक्खगरुतानञ्हि सद्धम्मविसेसा पवत्तिभेदभिन्ना मेत्ता पटिपक्खो. लाभसक्कारगरुतानं अप्पिच्छता सन्तोसा. तेन कोधगरुता न सद्धम्मगरुताति कोधगरुता कायचि सद्धम्मगरुताय पटिपक्खोति अयमत्थो वुत्तो होति. तथा मक्खगरुतादीसुपि. एवञ्च कत्वा ‘‘चत्तारो सद्धम्मा सद्धम्मगरुता न कोधगरुता…पे… सद्धम्मगरुता न सक्कारगरुता’’ति (अ. नि. ४.४४) आगततन्तिपि समत्थिता भवति. लोभो न होतीति अलोभो लुब्भना न होतीति अलुब्भनाति एवमादिको अलोभोतिआदीनं लोभादिविसिट्ठो पटिक्खेपो ‘‘फस्सो फुसना’’तिआदिकेहि विसदिसभावतो ‘‘फस्सादीहि नानत्त’’न्ति वुत्तो. फस्सादीहीति चेत्थ अलुब्भनादयोपि आदि-सद्देन सङ्गहिताति दट्ठब्बं. लोभादिपटिपक्खेनाति ‘‘लोभपटिपक्खो अलोभो’’तिआदिना योजेतब्बं. सेसं पुरिमसदिसमेव. अलोभादोसामोहानं विधुरताय पटिपक्खभावेन च लब्भमानो अञ्ञमञ्ञविसदिसो लोभादिविसिट्ठपटिक्खेपभावेन लोभादिपटिपक्खभावेन च विञ्ञायतीति आह ‘‘अलोभा…पे… योजेतब्ब’’न्ति. बहूहि पकारेहि दीपेतब्बत्थता महत्थता. आदरवसेन सोतूनं.

. यदिपि एकस्मिं खणे एकंयेव आरम्मणं होति, छसुपि पन आरम्मणेसु उप्पत्तिरहत्ता ‘‘तेहि वा’’तिआदि वुत्तं. तस्साति सातस्स सुखस्स. जाताति एतस्स अत्थं दस्सेतुं ‘‘कारणभावेन फस्सत्थं पवत्ता’’ति वुत्तं. इदं वुत्तं होति – यथा चेतसिकसातसङ्खाता सोमनस्सवेदना सहेव उप्पज्जति, एवं तदनुरूपफस्ससहिता हुत्वा पवत्ता तज्जाति वुत्ता. सादयतीति अधिगमासीसाय अनञ्ञनिन्नं करोति.

. न तस्सा तज्जताति तस्सा मनोविञ्ञाणधातुया तस्सारुप्पा ‘‘तस्स जाता’’ति वा उभयथापि तज्जता न युज्जति. यदिपि फस्सो विञ्ञाणस्स विसेसपच्चयो न होति, तथापि सो तस्स पच्चयो होतियेवाति तस्स तज्जामनोविञ्ञाणधातुसम्फस्सजता वत्तब्बाति चोदनं सन्धायाह ‘‘न च तदेवा’’तिआदि. तेहि आरम्मणेहि जाता तज्जाति इमिनापि अत्थेन तज्जा मनोविञ्ञाणधातुसम्फस्सजाति वत्तुं न सक्का. विञ्ञाणस्स पन तज्जतापञ्ञत्ति लब्भतेव. तथा हि ‘‘किं वा एतेना’’तिआदिना फस्सादीनं तथा देसेतब्बतं आह.

. चित्तस्स आरम्मणे आनयनाकारप्पवत्तो वितक्को अत्थतो आरम्मणं तत्थ आकड्ढन्तो विय होतीति ‘‘आरम्मणस्स आकड्ढनं वितक्कन’’न्ति वुत्तं.

. आरम्मणस्स अनुमज्जनाकारप्पवत्तो विचारो तत्थ परिब्भमन्तो विय समन्ततो चरन्तो विय च होतीति ‘‘समन्ततो चरणं विचरण’’न्ति वुत्तं.

११. तथा अवट्ठानमत्तभावतोति पाणवधादिसाधनअवट्ठानमत्तभावतो, न बलवभावतोति अधिप्पायो.

१४. येन धम्मेन चित्ते आरम्मणं उपतिट्ठति जोतति च, सो धम्मो उपट्ठानं जोतनन्ति च वुत्तोति आह ‘‘उपट्ठानं जोतनञ्च सतियेवा’’ति.

१६. सण्हट्ठेनाति सुखुमट्ठेन.

३०. भावोति हिरियनं वदति.

३३. ब्यापादेतब्बोति अब्यापज्ज-सद्दस्स कम्मत्थतं आह.

४२-४३. यदि अनवज्जधम्मानं सीघसीघपरिवत्तनसमत्थता लहुता, सावज्जधम्मानं कथन्ति आह ‘‘अविज्जानीवरणान’’न्तिआदि. तेसं भावोगरुताति एतेन सतिपि सब्बेसं अरूपधम्मानं समानखणत्ते मोहसम्पयुत्तानं सातिसयो दन्धो पवत्तिआकारोति दस्सेति. सो पन तेसं दन्धाकारो सन्ताने पाकटो होति.

४४-४५. अप्पटिघातो अविलोमनं.

४६-४७. किलिन्नन्ति अवस्सुतं.

५०-५१. पच्चोसक्कनं माया या अच्चसरातिपि वुच्चति. अरुमक्खनं वणालेपनं. वेळु एव दातब्बभावेन परिग्गहितो वेळुदानं नाम.

निद्देसवारकथावण्णना निट्ठिता.

कोट्ठासवारकथावण्णना

५८-१२०. तेति फस्सपञ्चमकादयो. सङ्गहगमनेनेवाति साधारणतादिना केनचि सदिसतालेसेन, न फस्सादयो विय विसुं धम्मभावेनेवाति अत्थो. तथा अविप्पकिण्णत्ताति फस्सादयो विय सरूपेन विसुं विसुं अवुत्तत्ता. यदिपि छन्दादयो सङ्गहसुञ्ञतवारेसुपि सरूपेन न वुत्ता, खन्धायतनधातुरासीसु पन सङ्गहितायेवाति दस्सेतुं ‘‘यस्मा पना’’तिआदिमाह. तंनिद्देसेति सङ्खारक्खन्धनिद्देसे. खन्धानं धातायतनभावे ब्यभिचाराभावतो अखन्धभावनिवारणेन अनायतनाधातुभावनिवारणम्पि दट्ठब्बं. न येवापनका ठपेतब्बाति खन्धादिरासिअन्तोगधतं सन्धाय वुत्तं. उद्देसादीसु पन ‘‘येवापनात्वेव वुत्तानं तेसं तथायेव सङ्गहो युत्तो’’ति अट्ठकथायं ‘‘ठपेत्वा येवापनके’’ति वुत्तं. सरूपेन अवुत्तानम्पि चित्तुप्पादपरियापन्नानं खन्धादिभावो न वारेतब्बोति न येवापनका ठपेतब्बाति वुत्तन्ति उभयेसम्पि अधिप्पायो वेदितब्बो.

आहारपच्चयसङ्खातेनाति उपत्थम्भकपच्चयसङ्खातेन. सो च आहारानं उपत्थम्भकभावो पाकटोति कत्वा वुत्तो, न जनकत्ताभावतो. ओजट्ठमकरूपस्स हि वेदनादीनञ्च आहारणतो तेसं जनकत्तं लब्भतीति. यदि उपत्थम्भको इध पच्चयोति अधिप्पेतो, कबळीकाराहारस्स ताव होतु, इतरेसं कथन्ति आह ‘‘यथा ही’’तिआदि . सहजातादिपच्चयेति सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतपच्चये वदति, महाचतुक्कं वा, एकेनाकारेनाति रूपारूपानं उपत्थम्भकत्तेन उपकारकभावमाह. सो एव च नेसं आहरणकिच्चं. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति वचनतो चेतनाय विञ्ञाणस्स पच्चयभावो सातिसयोति आह ‘‘विञ्ञाणं विसेसेना’’ति.

यथागतमग्गोति वुत्तो कारणफलानं अभेदूपचारेनाति दट्ठब्बं, नानाक्खणिको अट्ठङ्गिकमग्गो उपनिस्सयो एतस्साति अट्ठङ्गिकमग्गूपनिस्सयो. अरियमग्गस्स यथागतमग्गपरियायो वुच्चमानो तस्स या पुरिमकालभूता अभेदोपचारसिद्धा आगमनावत्था ततो नातिविलक्खणाति इममत्थं विभावेतीति आह ‘‘पुब्बभाग…पे… दीपिता’’ति. विञ्ञाणस्स चित्तविचित्तता विजाननभावविसेसा एवाति आह ‘‘विजाननमेव चित्तविचित्तता’’ति. वेदनाक्खन्धादीनन्ति आदि-सद्देन ‘‘द्वायतनानि होन्ती’’तिआदीसु वुत्तमनायतनादयोपि सङ्गण्हाति. तप्पटिक्खेपोति तस्स जातिनिद्देसभावस्स पटिक्खेपो. कतो होतीति एतेन आहारिन्द्रियझानमग्गफलहेतुयो यत्तका इमस्मिं चित्ते लब्भन्ति, ते सब्बेपि ‘‘एको विञ्ञाणाहारो होती’’तिआदिना अवुत्तापि अत्थतो वुत्तायेवाति दस्सेति. एस नयो अञ्ञत्थापि.

कोट्ठासवारकथावण्णना निट्ठिता.

सुञ्ञतवारादिवण्णना

१२१-१४५. यथावुत्तेसमयेति वुत्तप्पकारसमूहे.

१४६. उस्साहनं पेसनं नियोजनं.

१५६-१५९. नातिसमाहितायाति नानावज्जनूपचारं सन्धाय वदति. येवापनकेहिपि निब्बिसेसतं दस्सेति करुणामुदितानम्पि उप्पज्जनतो.

कायवचीकिरिया कायवचीपवत्ति, विञ्ञत्ति एव वा. असमत्तभावनन्ति पुब्बभागभावनमाह.

कामावचरकुसलवण्णना निट्ठिता.

रूपावचरकुसलं

चतुक्कनयो

पठमज्झानकथावण्णना

१६०. उत्तरपदलोपंकत्वा ‘‘रूपभवो रूप’’न्ति वुत्तो, ‘‘रूपी रूपानि पस्सति (म. नि. २.२४८; ३.३१२; ध. स. २४८; पटि. म. १.२०९), रूपरागो’’तिआदीसु (ध. स. ३६३) वियाति दट्ठब्बं. पयोगसम्पादितस्स रूपज्झानस्स रूपभवातिक्कमस्सपि उपायभावतो यथा रूपूपपत्तिया एव मग्गोति अयं नियमो न युज्जति, एवं पच्चयन्तरविकलतादीहि रूपूपपत्तिया अनभिनिप्फादकस्सपि अत्थिभावतो रूपूपपत्तिया मग्गो एवाति अयम्पि नियमो न युज्जति. एवञ्च सति यदेव रूपूपपत्तिया निप्फादकं, तस्सेव सम्पयुत्तस्स रूपावचरकुसलभावो, न अनभिनिप्फादकस्साति अयमत्थो आपन्नोति चोदनं समुट्ठापेति न सब्बस्स कुसलज्झानस्सातिआदिना. तत्थ सामञ्ञसद्दोपि अधिकारवसेन विसेसनिद्दिट्ठो होतीति ‘‘कुसलज्झानस्स मग्गभावो’’ति वुत्तं.

रूपूपपत्तिजनकसभावो रूपभवविपच्चनसभावोति तस्सपि विपाकधम्मभावे सतिपि सब्बकुसलाकुसलसाधारणं विपाकधम्मभावसामञ्ञं ‘‘विपाकधम्मभावो विया’’ति उदाहरणभावेन वुत्तं. सामञ्ञम्पि हि विसेसतो भिन्नं कत्वा वोहरीयतीति. सब्बसमानोति रूपूपपत्तिया निप्फादकस्स पच्चयन्तरविकलतादीहि अनिप्फादकस्स च सब्बस्स यथाधिगतस्स झानस्स साधारणो. एतेन उत्तरपदावधारणस्स परिग्गहिततं दस्सेति. ‘‘इतो अञ्ञो मग्गो नाम नत्थी’’ति इमिनापि सजातिया साधारणो अञ्ञजातिविनिवत्तिया अनञ्ञसाधारणो इमस्स झानस्स रूपूपपत्तिया उपायभावो वुत्तोति दट्ठब्बं. इतरे द्वे सद्धा हिरी च. यदि पटिपदाय साधेतब्बतो पुग्गलपुब्बङ्गमाय देसनाय भावेन्तेन समयववत्थानं कतं. पटिपदारहितेसु कथन्ति आह ‘‘केसञ्ची’’तिआदि. तत्थ केसञ्चीति समथभावनाय कताधिकारानं. तेसञ्हि मग्गाधिगमनतो पुब्बे अनधिगतज्झानानं पटिसम्भिदादयो विय मग्गाधिगमेनेव तानि समिज्झन्ति.

अञ्ञानीति अरियमग्गसिद्धितो अञ्ञानि. तेसुपीति अरियमग्गेन सिद्धत्ता पटिपदारहितेसुपि. ननु च अरियमग्गसिद्धस्सपि आगमनवसेन पटिपदा उपलब्भतियेव. इतरथा ‘‘न कामावचरं विय विना पटिपदाय उप्पज्जती’’ति , ‘‘बहुतरं लोकियज्झानम्पि न विना पटिपदाय इज्झती’’ति च वचनं विरुज्झेय्याति? न, येभुय्येन गहणतो पुग्गलविसेसापेक्खत्ता च. अरियमग्गसमिज्झनकञ्हि झानं कस्सचिदेव होति, तस्मा इतरं बहुतरं लोकियज्झानं पुथुज्जनस्स अरियस्स च अकताधिकारस्स न विना पटिपदाय सिज्झतीति तेसं वसेन वुत्तं. अरियमग्गसिद्धस्सपि झानस्स विपाकानं विय कुसलेन अरियमग्गेन सदिसत्ताभावतो अतब्बिपाकत्ता च न मग्गागमनवसेन पटिपदा युज्जति, एवमस्स पटिपदाविरहो सिद्धो. एवञ्च कत्वा सुद्धिकनवकदेसनापि सुट्ठु नीता होति. तथा च वक्खति लोकुत्तरकथायं ‘‘लोकियज्झानम्पी’’तिआदि (ध. स. मूलटी. २७७).

वट्टासयस्स विसेसपच्चयभूताय तण्हाय तनुकरणवसेन विवट्टासयस्स वड्ढनन्ति आह ‘‘तण्हासंकिलेससोधनेन आसयपोसन’’न्ति. आसयपोसनन्ति च झानभावनाय पच्चयभूता पुब्बयोगादिवसेन सिद्धा अज्झासयसम्पदा. सा पन तण्हुपतापविगमेन होतीति आह ‘‘तण्हासंकिलेससोधनेना’’ति.

थिनमिद्धादीनन्ति थिनमिद्धउद्धच्चकुक्कुच्चविचिकिच्छानं. पहानन्ति पहायकं.

तंसदिसेसूति महग्गतभावादिना पठमज्झानसमाधिसदिसेसु.

पीतिसुखवन्तं झानं पीतिसुखन्ति वुत्तं यथा अरिससोति दस्सेन्तो ‘‘पीतिसुख…पे… अकारो वुत्तो’’ति आह. मग्गस्सपि वा निब्बानारम्मणतो तथलक्खणूपनिज्झानता योजेतब्बा. असम्मोसधम्मन्ति अविनासभावं.

दुतियज्झानकथावण्णना

१६१-१६२. दिट्ठादीनवस्स तंतंझानक्खणे अनुप्पज्जनधम्मतापादनं वूपसमनं विरज्जनं पहानञ्चाति इधाधिप्पेतवितक्कादयोयेव झानङ्गभूता तथा करीयन्ति, न तंसम्पयुत्तफस्सादयोति वितक्कादीनंयेव वूपसमादिवचनं ञायागतं. यस्मा पन वितक्कादयो विय तंसम्पयुत्तधम्मापि एतेन एतं ओळारिकन्ति दिट्ठादीनवा एव, तस्मा अविसेसेन वितक्कादीनं तंसहजातानञ्च वूपसमादिके वत्तब्बे वितक्कविचारादीनंयेव वूपसमादिकं वुच्चमानं ‘‘अधिकवचनमञ्ञमत्थं बोधेती’’ति किञ्चि विसेसं दीपेतीति तं दस्सेन्तो ‘‘येहि वितक्कविचारेही’’तिआदिमाह. विसुं विसुं ठितानिपि वितक्कविचारसमतिक्कमवचनादीनि पहेय्यङ्गनिद्देसतासामञ्ञेन चित्तेन समूहतो गहेत्वा अवयवेन समुदायोपलक्खणं कतन्ति दस्सेन्तो ‘‘तेसं…पे… तं दीपकन्ति वुत्त’’न्ति आह. इदानि अवयवेन समुदायोपलक्खणं विना वितक्कविचारवूपसमवचनेन पीतिविरागादिवचनानं सविसये समानब्यापारतं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह.

तस्मिं दस्सितेति ‘‘या सद्धा सद्दहना’’तिआदिना झानविभङ्गे सम्पसादने दस्सिते. समानाधिकरणनिद्देसेनेवाति तत्थेव विभङ्गे उद्देसपदुद्धारादीसु सद्धाझानानं ‘‘सम्पसादन’’न्ति एकाधिकरणतावचनेनेव.

ओळारिकङ्गमुखेन ‘‘तदनुधम्मता सती’’ति वुत्ताय तंतंझाननिकन्तिया विक्खम्भनं वितक्कविचारवूपसमवचनादीहि पकासितन्ति आह ‘‘तण्हाप्पहानं एतेसं वूपसमन’’न्ति (विभ. ७९९). यतो वितक्कविचारेसु विरत्तभावदीपकं वितक्कविचारवूपसमवचनन्ति तदुभयाभावदीपनं पुन कतन्ति दस्सेतुं ‘‘ये चा’’तिआदि वुत्तं.

ततियज्झानकथावण्णना

१६३. वीरियं उपेक्खाति वुत्तं ‘‘पग्गहनिग्गहेसु ब्यापाराकरणेन उपेक्खियती’’ति. गहणे मज्झत्तभावेन सङ्खारे उपेक्खतीति सङ्खारुपेक्खा, तथापवत्ता विपस्सना पञ्ञा. तस्सा पन विसयतो पभेदो ‘‘अट्ठ सङ्खारुपेक्खा’’तिआदिना (पटि. म. १.५७) यस्सं पाळियं वुत्तो, तं पाळिसेसं दस्सेन्तो ‘‘पठमज्झान’’न्तिआदिमाह. तत्थ उप्पादन्ति पुरिमकम्मपच्चया इध उप्पत्तिं. पवत्तन्ति तथा उप्पन्नस्स पवत्तिं. निमित्तन्ति सब्बम्पि सङ्खारगतं निमित्तभावेन उपट्ठानतो. आयूहनन्ति आयतिं पटिसन्धिहेतुभूतं कम्मं. पटिसन्धिन्ति आयतिं उपपत्तिं. गतिन्ति याय गतिया सा पटिसन्धि होति. निब्बत्तिन्ति खन्धानं निब्बत्तनं. उपपत्तिन्ति ‘‘समापन्नस्स वा उपपन्नस्स वा’’ति एवं वुत्तं विपाकप्पवत्तिं. जातिन्ति जरादीनं पच्चयभूतं भवपच्चया जातिं. जरामरणादयो पाकटा एव. एत्थ च उप्पादादयो पञ्चेव सङ्खारुपेक्खाञाणस्स विसयवसेन वुत्ता, सेसा तेसं वेवचनवसेन. ‘‘निब्बत्ति जाती’’ति इदञ्हि द्वयं उप्पादस्स चेव पटिसन्धिया च वेवचनं. ‘‘गति उपपत्ति चा’’ति इदं द्वयं पवत्तस्स. जरादयो निमित्तस्साति.

भूतस्साति खन्धपञ्चकस्स. एतेहीति झानचित्तसमुट्ठितरूपेहि.

चतुक्कनयवण्णना निट्ठिता.

पञ्चकनयवण्णना

१६७. आकारभेदन्ति आकारविसेसं. अनेकाकारा हि धम्मा, ते च निरवसेसं याथावतो भगवता अभिसम्बुद्धा. यथाह – ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’ति (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. ३.५). दुतियज्झानपक्खिकं न पठमज्झानपक्खिकन्ति अधिप्पायो. तेनेवाह ‘‘पठमज्झानमेव ही’’तिआदि. अत्थतो हि चतुक्कपञ्चकनया अञ्ञमञ्ञानुप्पवेसिनो. पञ्चकनये दुतियज्झानं किं सविचारताय पठमज्झानपक्खिकं उदाहु अवितक्कताय दुतियज्झानपक्खिकन्ति सिया आसङ्काति तदासङ्कानिवत्तनत्थमिदं वुत्तं. कस्मातिआदिना तत्थ कारणमाह. सुत्तन्तदेसनासु च दुतियज्झानमेव भजन्तीति सम्बन्धो. च-सद्देन न केवलं इधेव, अथ खो सुत्तन्तदेसनासुपीति देसनन्तरेपि यथावुत्तज्झानस्स पठमज्झानपक्खिकत्ताभावं दस्सेति. इदानि भजनम्पि दस्सेतुं ‘‘वितक्कवूपसमा’’तिआदि वुत्तं. तेन सुत्तन्तेपि पञ्चकनयस्स लब्भमानतं दस्सेति.

ननु च सुत्तन्ते चत्तारियेव झानानि विभत्तानीति पञ्चकनयो नत्थियेवाति? न, ‘‘सवितक्कसविचारो समाधी’’तिआदिना समाधित्तयापदेसेन पञ्चकनयस्स लब्भमानत्ता. चतुक्कनयनिस्सितो पन कत्वा पञ्चकनयो विभत्तोति तत्थापि पञ्चकनयो निद्धारेतब्बो. वितक्कविचारानं वूपसमाति हि वितक्कस्स विचारस्स वितक्कविचारानञ्च वितक्कविचारानन्ति सक्का वत्तुं. तथा अवितक्कअविचारानन्ति च विना सह च विचारेन वितक्कप्पहानेन अवितक्कं सह विना च वितक्केन विचारप्पहानेन अविचारन्ति अवितक्कं अविचारं अवितक्कअविचारञ्चाति वा तिविधम्पि सक्का सङ्गण्हितुं.

दुतियन्ति च वितक्करहिते वितक्कविचारद्वयरहिते च ञायागता देसना. दुतियं अधिगन्तब्बत्ता विचारमत्तरहितेपि द्वयप्पहानाधिगतसमानधम्मत्ता. एवञ्च कत्वा पञ्चकनयनिद्देसे दुतिये वूपसन्तोपि वितक्को तंसहायविचारावूपसमेन न सम्मावूपसन्तोति वितक्कविचारद्वयरहिते विय विचारवूपसमेनेव तदुपसमं सेसधम्मसमानतञ्च दस्सेन्तेन ‘‘वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं ततियं झानं उपसम्पज्ज विहरती’’ति ततियं चतुक्कनये दुतियेन निब्बिसेसं विभत्तं. दुविधस्सपि सहायविरहेन अञ्ञथा च वितक्कप्पहानेन अवितक्कत्तं समाधिजं पीतिसुखत्तञ्च समानन्ति समानधम्मत्तापि दुतियन्ति निद्देसो. विचारमत्तम्पि हि वितक्कविचारद्वयरहितं विय ‘‘यस्मिं समये रूपूपपत्तिया मग्गं भावेति अवितक्कविचारमत्तं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरती’’ति अवितक्कं समाधिजं पीतिसुखन्ति विभत्तं. पठमज्झाने वा सहचारीसु वितक्कविचारेसु एकं अतिक्कमित्वा दुतियम्पि तत्रट्ठमेव दोसतो दिस्वा उभयम्पि सहातिक्कमन्तस्स पञ्चकनये ततियं वुत्तं ततियं अधिगन्तब्बत्ता. पठमतो अनन्तरभावेन पनस्स दुतियभावो च उप्पज्जति. कस्मा पनेत्थ सरूपतो पञ्चकनयो न विभत्तोति? विनेय्यज्झासयतो. यथानुलोमदेसना हि सुत्तन्तदेसनाति.

पटिपदाचतुक्कादिवण्णना

१७६-१८०. तदनुरूपताति तस्स पठमादिज्झानस्स अनुरूपसभावा. यथालद्धज्झानं सन्ततो पणीततो दिस्वा अस्सादयमाना निकन्ति तंसम्पयुत्ता खन्धा वा तदारक्खभूता सतियेव वा तस्स झानस्स अनुच्छविकताय ‘‘तदनुधम्मता सती’’ति वुत्ताति. कदाचीति यदा पठमं अधिगन्त्वा यथानिसिन्नोयेव विना पयोगन्तरं दुतियादीनि अधिगच्छति, ईदिसे कालेति अत्थो.

१८६. कुसलज्झानस्स अधिगतत्ता ‘‘सेक्खा’’ति वुत्तं. न हि ते उप्पादेन्ति नामाति अरियमग्गक्खणे रूपावचरज्झानानं अनुप्पज्जमानतं सन्धायाह.

कसिणकथावण्णना

२०३. आरुप्पपादकताच दस्सिता विना अभावतो. न हि तेसं आरुप्पपादकताय विना निरोधपादकता अत्थीति. निम्मिनितुं इच्छितस्स वत्थुनो निम्मानवसेन खिप्पं निसन्ति निसामनं आलोचनं अधिगमो एतस्साति खिप्पनिसन्ति. तब्भावो ‘‘खिप्पनिसन्तिभावो’’ति आह ‘‘खिप्पदस्सनं खिप्पाभिञ्ञता’’ति.

कसिणकथावण्णना निट्ठिता.

अभिभायतनकथावण्णना

२०४. पटिभागनिमित्तभूतं कसिणारम्मणसङ्खातं आयतनं कारणं एतस्साति कसिणायतनं, झानं. अथ वा आरम्मणस्स अनवसेसफरणट्ठेन कसिणञ्च तं आयतनञ्च योगिनो सुखविसेसानं अधिट्ठानभावतो मनायतनधम्मायतनभावतो चाति ससम्पयुत्तं झानं कसिणायतनं. तेनेवाह ‘‘सतिपि अभिभायतनानं कसिणायतनत्ते’’ति. भावनाय निमित्तं भावनानिमित्तं, आरम्मणस्स परित्तप्पमाणता सुविसुद्धनीलादिता च, तदेव नानत्तं. भावना एव वा पुब्बभागभूता भावनानिमित्तं, तस्स नानत्तं भावनानिमित्तनानत्तं. पुब्बभागभावना हि यथावुत्तविसेसे आरम्मणे पवत्तिआकारविसेसतो नानासभावाति. कसिणनिमित्तस्स अभिभवनकभावनानिमित्तनानत्तं कसिण…पे… नानत्तं, ततोति योजेतब्बं.

एत्थ च पुरिमानि चत्तारि अभिभायतनानि भूतकसिणारम्मणानि, भूतकसिणेसु च यं सुवण्णं दुब्बण्णन्ति च न सक्का वत्तुं. तत्थ पवत्तितानि सब्बत्थ वा वण्णाभोगरहितेन पवत्तितानि पठमततियाभिभायतनानीति दुतियचतुत्थानि वण्णकसिणारम्मणानि. यदि एवं दुतियचतुत्थेहि पञ्चमादीनं को विसेसोति ‘‘पञ्चमादीनि वण्णतो रमणीयतरानि, न तथा इतरानी’’ति वदन्ति. पुरिमानिपि चत्तारि अट्ठ कसिणारम्मणानेव, तस्मा तं नेसं मतिमत्तं ‘‘अट्ठसु कसिणेसू’’ति वुत्तत्ता. विमोक्खेसु च पठमदुतियविमोक्खा अट्ठ कसिणारम्मणा. ततियो वण्णकसिणारम्मणो. पठमदुतियापि वा वण्णकसिणारम्मणा एव ‘‘बहिद्धा नीलकसिणादिरूपानि झानचक्खुना पस्सती’’ति वुत्तत्ता. आरम्मणमनुञ्ञताय हि तत्थ अनिग्गतितभावेन तेसं पवत्तीति. एवं सन्ते ततियस्स इतरेहि को विसेसोति? सुभाकाराभोगो. ततियो एव हि सुभन्ति आभुजनवसेन पवत्तति, न इतरेति.

ञाणं अप्पनापञ्ञा. विज्जमानेपीति अपि-सद्देन अविज्जमानेपीति दस्सेति. परित्तप्पमाणता अभिभवनस्स कारणं इमेसु चतूसु अभिभायतनेसूति अधिप्पायो. ननु च सब्बत्थ ‘‘सुवण्णदुब्बण्णानी’’ति वचनतो वण्णाभोगसहितानियेव गहितानीति? न गहितानीति दस्सेन्तो ‘‘तत्थ चा’’तिआदिमाह. तत्थाति आगमेसु. तथा अप्पमाणानीति वण्णाभोगरहितानि च सब्बानि अप्पमाणानि सुवण्णदुब्बण्णानीति अत्थो. यदि एवं कथं विसिट्ठानं वण्णाभोगेन रहितानं सहितानञ्च एकज्झं मनसि करोति? न एकज्झं, विसुंयेव पन तेसु मनसिकारो. यदि विसुं कथमेकन्ति? परित्तभावसामञ्ञतो. यदि एवं ‘‘सुवण्णदुब्बण्णग्गहणं अतिरिच्छती’’ति, नातिरिच्छतीति दस्सेन्तो ‘‘अत्थि हि एसो परियायो’’तिआदिमाह. तत्थ यदिदं वण्णाभोगजनितं विसेसं अग्गहेत्वा परित्तसामञ्ञेन एकत्तं नेत्वा ‘‘परित्तानि अभिभुय्या’’ति वत्वा पुन तदन्तोगधधम्मप्पभेदं विनेय्यवसेन दस्सेतुं ‘‘तानि चे कदाचि वण्णवसेन आभुजितानि होन्ति सुवण्णदुब्बण्णानि अभिभुय्या’’ति वत्तब्बताय वण्णाभोगरहितानि सहितानि च विसुं मनसि कत्वा उभयत्थापि वण्णाभोगरहितपरित्ताभिभवने तं सहितपरित्ताभिभवने च परित्ताभिभवनस्स सामञ्ञं गहेत्वा एकन्ति वचनं, एसो परियायो विज्जतीति अयमधिप्पायो.

एवं सुत्तन्ताभिधम्मपाठविसेसतो अट्ठकथाय विरोधाभावं दस्सेत्वा इदानि सुत्तन्ताभिधम्मपाठानं अविरोधं अधिप्पायविभावनेन दस्सेतुं ‘‘तत्थचा’’तिआदिमाह. एवं अभिधम्मे वण्णाभोगरहितानि सहितानि च विसुं वुत्तानि. सुत्तन्ते पन ‘‘उभयानि एकज्झ’’न्ति वुत्तं, तं कथं विञ्ञायतीति आह ‘‘तदेत’’न्तिआदि. तत्थ आगतस्साति सुत्तन्ते आगतस्स. तत्थ हि ‘‘अज्झत्तं रूपसञ्ञी’’ति आगतं. अवचनतोति अभिधम्मे अवचनतो. यदिपि विमोक्खा विसुं देसिता, कसिणायतनभावो विय पन अभिभायतनानं विमोक्खकिच्चतापि अत्थीति अभिभायतनविमोक्खानं इधापि सङ्करो दुन्निवारोति चोदनं मनसि कत्वा आह ‘‘सब्बविमोक्खकिच्चसाधारणवचनभावतो’’ति. तेन यथा अभिभायतनदेसनायं अभिभायतनकिच्चानि निरवसेसतो वुत्तानि, एवं विमोक्खदेसनायं विमोक्खकिच्चानीति इध तेसं असङ्करोयेवाति दस्सेति.

ये च यथावुत्तं ववत्थानं न सम्पटिच्छन्ति, तेहि सुत्तन्ताभिधम्मपाठभेदे अञ्ञं कारणं वत्तब्बं सिया. किमेत्थ वत्तब्बं, ननु अट्ठकथायं ‘‘कस्मा पन यथा सुत्तन्ते’’तिआदिं वत्वा ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति कारणं वुत्तन्ति. न तं तस्स कारणवचनन्ति दस्सेन्तो ‘‘अज्झत्तरूपान’’न्तिआदिमाह. तत्थ न्ति इध सुत्तन्ते च ‘‘बहिद्धा रूपानि पस्सती’’ति (अ. नि. ८.६५) वुत्तवचनं सन्धायाह. बहिद्धा रूपानियेव हि अभिभवनीयानीति. अञ्ञहेतुकन्ति देसनाविलासतो अञ्ञं अभिभवनीयहेतु एतस्साति अञ्ञहेतुकं. अज्झत्तअरूपसञ्ञिताय एव, न सुत्तन्ते विय अज्झत्तरूपसञ्ञिताय चाति अत्थो. अविभूतत्ताति इदं ञाणुत्तरानं सह निमित्तुप्पादनेन अप्पनानिब्बत्तनं आरम्मणस्स अभिभवो न सुट्ठु विभूतभावमन्तरेन सम्भवतीति कत्वा वुत्तं. ननु च अट्ठकथायं पाठद्वयविसेसस्स देसनाविलासो कारणभावेन वुत्तोति आह ‘‘देसनाविलासो च यथावुत्तववत्थानवसेन वेदितब्बो’’ति. देसनाविलासो हि नाम विनेय्यज्झासयानुरूपं विज्जमानस्सेव परियायस्स विभावनं न यस्स कस्सचीति. तत्थ च ‘‘परियायदेसनत्ता’’तिआदिना वुत्तप्पकारववत्थानं देसनाविलासनिबन्धनमाह. तथा चेव हि पुरतो देसनाविलासो विभावितो.

अभिभायतनकथावण्णना निट्ठिता.

विमोक्खकथावण्णना

२४८. न्ति ‘‘ससन्ततिपरियापन्नरूप’’न्ति वुत्तकेसादिवण्णमाह. तं पन यस्मा खलमण्डलादि विय परम्पराय झानस्स कारणं, तस्मा ‘‘झानस्स हेतुभावेना’’ति आह. येनाति यथावुत्तरूपविसेसेन. विसिट्ठेनाति अतिसयप्पत्तेन ‘‘रूपूपपत्तिया’’तिआदीसु (ध. स. १६० आदयो; विभ. ६२५) विय उत्तरपदलोपेन ‘‘रूप’’न्ति वुत्तेन रूपझानेन. ‘‘विसिट्ठेना’’ति इमिना हि अतिसयरूपयुत्तो रूपीति वुत्तोति दस्सेति. ‘‘पठमं झानं उपसम्पज्ज विहरति पथवीकसिण’’न्तिआदिना (ध. स. ४९९) झानानमेव कसिणभावेन पवत्ता. सुत्ते आरम्मणानं कसिणभावेन पवत्ता ‘‘पथवीकसिणमेको सञ्जानाती’’तिआदिना (दी. नि. ३.३६०; अ. नि. १०.२५).

विमोक्खकथावण्णना निट्ठिता.

ब्रह्मविहारकथावण्णना

२५१. अञ्ञाणसम्पयुत्तापि वा उपेक्खावेदना अञ्ञाणुपेक्खा, उपेक्खाति अञ्ञाणसम्पयुत्ता उपेक्खावेदना, अञ्ञाणुपेक्खातिपि एतासंयेव नामन्ति (विभ. अट्ठ. ९४७) हि सम्मोहविनोदनियं वक्खतीति. अप्पटिभागनिमित्तत्तेपि एकं कतिपये वा सत्ते ओदिस्स पवत्ता परिच्छिन्नरूपादिउपादानविसये पवत्तत्ता कथमप्पमाणगोचराति आह ‘‘न च सम्मुतिसच्चवसेना’’तिआदि. एवम्पि यथा नत्थि सत्ता ओपपातिकाति सत्तवसेन पवत्तायपि मिच्छादिट्ठिया सङ्खारारम्मणता वुच्चति उपादानवसेन, एवं सत्तवसेन पवत्तानम्पि मेत्तादीनं सङ्खारारम्मणतापि सियाति चे? न, अपरामसनवसेन पवत्तानं मेत्तादीनं सउपादानग्गहणासम्भवतोति दस्सेन्तो आह ‘‘अपरामासा’’तिआदि.

ब्रह्मविहारकथावण्णना निट्ठिता.

असुभकथावण्णना

२६३. ‘‘एकाहमतं वा द्वीहमतं वा’’तिआदिना (दी. नि. २.३७९; म. नि. १.११२) वुत्तासु नवसु सिवथिकासु वण्णवसेन पवत्तज्झानं सिवथिकावण्णज्झानं. ननु चेतस्स वण्णकसिणेहि गहणं युत्तं, न असुभेहीति? न, सिवथिकावण्णं उपमं कत्वा अत्तनो काये पटिकूलत्तं अमुञ्चित्वाव वण्णवसेन पवत्तनतो . तेनेवाह ‘‘पटिकूलमनसिकारसामञ्ञेना’’ति. अयमत्थो सिवथिकावण्णज्झानस्साति एत्थापि योजेतब्बोति विभावेन्तो ‘‘तम्पी’’तिआदिमाह.

असुभकथावण्णना निट्ठिता.

रूपावचरकुसलवण्णना निट्ठिता.

अरूपावचरकुसलकथावण्णना

२६५. रूपनिमित्तन्ति रूपहेतु रूपाधिकरणं. रूपारूपनिमित्तेसूति रूपधम्मेसु च पथवीकसिणादिनिमित्तेसु च. तदारम्मणज्झानेसूति एत्थ तं-सद्देन रूपनिमित्तं पच्चामसति रूपम्पि वा रूपधम्मारम्मणानम्पि रूपावचरज्झानानं सम्भवतो. रूपादीसूति रूपारूपनिमित्ततदारम्मणज्झानेसु रूपपटिबद्धधम्मेसु च. अनावज्जितुकामतादिनाति आदि-सद्देन असमापज्जितुकामतादिं सङ्गण्हाति.

चुतितो उद्धं उप्पत्तिरहानं…पे… अनुप्पत्तिधम्मतापादनेन समतिक्कमोति एतेन समतिक्कमितब्बत्तेन रूपावचरकुसलानं रूपावचरविपाककिरियेहि विसेसाभावं दस्सेति अनधिगतभावतो. येसञ्हि रूपसञ्ञादीनं अरूपभावनाय समतिक्कमादिको लब्भति, ते दस्सेतुं ‘‘अरूपभावनाय अभावे चुतितो उद्धं उप्पत्तिरहान’’न्ति वुत्तन्ति. याति एकन्तरूपनिस्सिता अवसिट्ठपरित्तविपाकसञ्ञादयो.

आनेञ्जसन्तसमापत्तिसुखानुभवनभवविसेसूपपज्जनादयो आरुप्पसमापत्तीनं अत्थाति आह ‘‘रूपसञ्ञा…पे… न अत्थो’’ति.

इध उग्घाटितकसिणवसेन परित्तानन्तता होति निप्परियायदेसनत्ताति अधिप्पायो. यदि एवं परित्तकसिणुग्घाटिते कथमाकासानञ्चायतनवचनन्ति? तत्थापि अनन्तफरणसब्भावतो. तेनेवाह ‘‘अनन्तफरणतासब्भावे’’ति. यदि सब्बत्थ अनन्तफरणता अत्थि, अथ कस्मा ‘‘अनन्तो आकासो’’ति न वुत्तन्ति आह ‘‘समयववत्थापना’’तिआदि. तत्थ पटिपत्तीति झानभावनाकारमाह.

२६६. उग्घाटभावो उग्घाटिमं. यथा पाकिमं.

२६८. आकासे पवत्तितविञ्ञाणातिक्कमतो ततियाति पदुद्धारं कत्वा युत्तितो आगमतो च तदत्थं विभावेतुं ‘‘तदतिक्कमतो ही’’तिआदिमाह. आरुप्पसमापत्तीनं आरम्मणातिक्कमेन पत्तब्बत्ता विसेसतो आरम्मणे दोसदस्सनं तदेव अतिक्कमितब्बन्ति अयं युत्ति, आरम्मणे पन अतिक्कन्ते तदारम्मणं झानम्पि अतिक्कन्तमेव होति. भावनाय आरम्मणस्स विगमनं अपनयनं विभावना. पाळियन्ति विभङ्गे. ननु च पाळियं ‘‘तञ्ञेव विञ्ञाण’’न्ति अविसेसेन वुत्तं ‘‘न आकासानञ्चायतनविञ्ञाण’’न्ति. ‘‘न तञ्ञेवविञ्ञाणन्ति विसेसवचनेन अयमत्थो सिद्धो’’ति दस्सेन्तो ‘‘विञ्ञाणञ्चायतन’’न्तिआदिमाह.

अरूपावचरकुसलकथावण्णना निट्ठिता.

तेभूमककुसलवण्णना

२६९. सत्तहिमहावारेहीति पटिच्चसहजातपच्चयनिस्सयसंसट्ठसम्पयुत्तपञ्हावारेहि अनुलोमपच्चनीयअनुलोमपच्चनीयपच्चनीयानुलोमादिनया अनुलोमादिनया. भारद्वाजगोतमादयो अट्ठचत्तालीस लोके गोत्तानि मूलभूतानि, तथा कट्ठकलापादयो अट्ठचत्तालीसेव चरणानीति आह ‘‘अट्ठचत्तालीस’’न्तिआदि. तत्थ तेसन्ति भब्बाभब्बानं. द्वारसीसेन द्वारवन्तानि गय्हन्तीति अधिप्पायेनाह ‘‘तंतंद्वारानि वा कायादीनी’’ति. अचित्तीकारेन वा कतं हीनं, अज्झुपेक्खनेन कतं मज्झिमं, सक्कच्चकतं पणीतं. आमिसकिञ्जक्खादिहेतु वा कतं हीनं, पुञ्ञफलकामताय कतं मज्झिमं, कत्तब्बमिच्चेव अरियभावे ठितेन कतं पणीतं. भवसम्पत्तिलोभेन वा पवत्तितं हीनं, अलोभज्झासयेन पवत्तितं मज्झिमं, परहिताय पवत्तितं पणीतं. परित्तकतं वा हीनं, मत्तसो कतं मज्झिमं, अधिमत्तसो कतं पणीतं. महग्गतेसु पन पटिलद्धमत्तं हीनं, नातिसुभावितं मज्झिमं, सुभावितं वसिप्पत्तं पणीतं. इमेसुपि एकेकस्स हीनादिकस्स आयूहननानत्तादिवसेन हीनादिभेदो लब्भतियेवाति दट्ठब्बं. सम्पयुत्तधम्मानं वसेनाति यो चित्तप्पभावितो चित्तसम्पयुत्तानं चित्ताधिपतेय्यभावो, सो तंनिमित्ते चित्ते उपचरितोति एवं वा एत्थ अत्थो.

तेभूमककुसलवण्णना निट्ठिता.

लोकुत्तरकुसलवण्णना

२७७. ‘‘केनट्ठेन लोकुत्तर’’न्तिआदि पटिसम्भिदावचनं (पटि. म. २.४३) अट्ठकथाय आभतं, तस्मा तत्थ ‘‘तिविधोपि अनुत्तरधम्मो लोकं तरती’’तिआदिना सङ्गहितोति तं तीहि पदेहि योजेत्वा दस्सेतुं ‘‘लोकं तरतीति एतेना’’तिआदिमाह. एकेकस्मिं योजेतब्बो लोकस्स अन्तगमनादिताय मग्गादीसुपि लब्भमानत्ता. मग्गेयेव वा तिविधोपि अत्थो योजेतब्बोति सम्बन्धो. अनतिवत्तनादीति आदि-सद्देन इन्द्रियानं एकरसता तदुपगवीरियवाहनं आसेवनाति इमे तयो भावनाविसेसे सङ्गण्हाति. यस्मा चेते भावनाविसेसा संकिलेसवोदानेसु वट्टविवट्टेसु च तंतंआदीनवानिसंसदस्सनभूताय पुब्बभागपञ्ञाय सम्पादितेन ञाणविसेसेन निप्फज्जन्ति, तस्मा वुत्तं ‘‘अञ्ञमञ्ञं…पे… वड्ढेती’’ति.

निस्सयो होतीति रुक्खो विय साखाय आधारभावेन वोहरीयतीति अत्थो. फलञाणफलङ्गानं निस्सयवचनं निस्सयपच्चयत्ता. ततोयेव निस्सयभावतो पतिट्ठाभावतो. अरियफलसन्निस्सयेन हि अरिया कतकिच्चा सुट्ठु निब्बिन्नसब्बभवापि चिरतरं लोके परहिताय तिट्ठन्ति. किलेसानं ओधिसो पजहनकापि अरियमग्गा अविसेसेन सब्बाकुसलानं सब्बकुसलपटिपक्खताय अञ्ञमग्गप्पहातब्बेसुपि केनचि पहानाकारेन पवत्तन्तीति तं पहानाकारं दस्सेन्तो ‘‘इतरेसं विज्जुतोभासेन विय तमस्सा’’ति आह. येन पाळियं हेट्ठिममग्गञाणानं विज्जूपमता दस्सिता. यदि एवं उपरिमग्गवज्झा किलेसा इतरेति इधाधिप्पेता. न तेसं समुच्छेदवचनं युत्तं. न हि भावनाय पहातब्बे दस्सनमग्गो समुच्छिन्दितुं सक्कोति. तथा च सति दस्सनेन पहातब्बा एव ते सियुं. अथ तदङ्गप्पहानं अधिप्पेतं, येन ‘‘विज्जुतोभासेन विय तमस्सा’’ति वुत्तं, तं पुब्बभागविपस्सनाय एव सिद्धं न च युत्तं लोकुत्तरमग्गो तदङ्गवसेन किलेसे पजहतीति. विक्खम्भनेपि एसेव नयो, अनुलोमञाणेनेव तस्स सातिसयं साधितत्ता. अथ पन पठममग्गवज्झा एव किलेसा इतरेति अधिप्पेता, एवं सन्ते तेसं इतरभावोव न सिया, न च अनपायगमनीया नाम किलेसा दस्सनेन पहातब्बा अत्थि, नापि पठममग्गवज्झा किलेसा तेन विज्जुतोभासेन विय तमो समुच्छिन्दितब्बाति वत्तुं युत्तन्ति उपपरिक्खितब्बोयं ‘‘इतरेसं…पे… समुच्छेदो’’ति. लोकियज्झानम्पि न विना पटिपदाय इज्झतीति इदं अधिप्पायवसेन नेतब्बं नेय्यत्थत्ताति तं अधिप्पायं विभावेन्तो ‘‘अकताधिकारस्सा’’ति आह. तेन यथावुत्तवचनस्स च सप्पदेसतं दस्सेति. ननु च कताधिकारस्स अरियस्स मग्गेन समिज्झमानम्पि झानं मग्गपटिपदावसेन पटिपदासहितमेवाति. न विना पटिपदाय इज्झतीति सक्का वत्तुं, तेनेतं वचनं निप्पदेसमेवाति अनुयोगं सन्धायाह ‘‘कताधिकारस्स पना’’तिआदि. इदानि तस्स वचनस्स अधिप्पायवसेन गहेतब्बत्थता पाळितोपि विञ्ञायतीति दस्सेन्तो आह ‘‘यथावुत्त…पे… कता’’ति.

‘‘यो कोचीति अविसेसवचन’’न्ति तस्स अपवादं दस्सेन्तो ‘‘सकिं द्विक्खत्तु’’न्ति आदिमाह. परिच्छिन्दित्वा गहणं परिजाननं. नामरूपववत्थापनादीनन्ति नामरूपववत्थापनपच्चयपरिग्गहलक्खणपटिवेधनिकन्तिपरियादानानं . किच्छसिद्धितोति नामरूपववत्थापनादीनं केसञ्चि सब्बेसम्पि वा किच्छसिद्धितो. एस नयो दुतियवारादीसुपि यथासम्भवं. सुखसिद्धियम्पीति नामरूपववत्थापनादीनं किच्छसिद्धि मग्गपातुभावदन्धभावस्स कारणभावे अनेकन्तिका. विपस्सनासहगतिन्द्रियानं पन मन्दता तस्स एकन्तकारणन्ति दस्सेति.

एतदन्तत्ता पटिपदायाति एतेन निप्परियायतो पटिपदाञाणदस्सनविसुद्धिसङ्खाताय विपस्सनापञ्ञाय चिराचिरप्पवत्तिवसेन मग्गस्स खिप्पदन्धाभिञ्ञता वुत्ताति दस्सेति. पुरिमानन्ति पुरिमवारानं, लक्खणपटिवेधादीनंयेव वा. हेट्ठिमकोटिया तिक्खत्तुं किलेसविक्खम्भने सति दुक्खापटिपदाभावो, न ततो हेट्ठाति निच्छितत्ता आह ‘‘तिक्खत्तुं विक्खम्भनवारतावसेना’’ति. तस्स सुखापटिपदा वेदितब्बा उक्कंसवसेनाति अधिप्पायो.

यस्मिं पुग्गले विसंवादनभेदनानिट्ठानत्थनियोजनानं पवत्ति, तत्थ सिनेहविरहेनेव तेसं पवत्ति, सो च पुग्गलो असङ्गहितो होतीति मुसावादादीनं विसंवादनादिकिच्चताय लूखता च अपरिग्गहता च वुत्ता. तप्पटिपक्खविरुद्धसभावत्ता सम्मावाचाय सिनिद्धभावता परिग्गाहकसभावता . सद्धाविसेसयोगतो वा तस्सा सिनिद्धभावो दट्ठब्बो. समुट्ठापेतीति पवत्तेति. जीवमानो वा सत्तो, सम्पयुत्तधम्मा वा वोदायन्ति एतेन सयं वा वोदायतीति वोदानं.

२८५. तण्हादिट्ठीहि पतिट्ठानं. अवसेसकिलेसाभिसङ्खारेहि आयूहना. सस्सतदिट्ठिया पतिट्ठानं. उच्छेददिट्ठिया आयूहना. लीनवसेन पतिट्ठानं. उद्धच्चवसेन आयूहना. कामसुखानुयोगवसेन पतिट्ठानं. अत्तकिलमथानुयोगवसेन आयूहना. सब्बाकुसलाभिसङ्खारवसेन पतिट्ठानं. सब्बलोकियकुसलाभिसङ्खारवसेन आयूहनाति ओघतरणसुत्तवण्णनायं वुत्तेसु पकारन्तरेसु इध अवुत्तानं वसेनपि पतिट्ठानायूहना वेदितब्बा.

अथ वा किलेसग्गहणेन तण्हासस्सतदिट्ठिसब्बाकुसलाभिसङ्खारा गहिता तंसभागताय तदेकट्ठताय च. तथा अभिसङ्खारग्गहणेन अवसेसकिलेसउच्छेददिट्ठिसब्बलोकियकुसलाभिसङ्खारा. लीनुद्धच्चकामसुखत्तकिलमथानुयोगानं विसुं वुत्तत्ता तेहि न योजेतब्बन्ति किलेसाभिसङ्खारवसेन पतिट्ठानायूहने वत्वा तण्हादिट्ठीनं तत्थ विसेसपच्चयतं दीपेतुं तदुभयवसेनपि योजना कता. नयदस्सनं वा एतं तत्थ दट्ठब्बं. एवमितरेपि पकारा योजेतब्बाति . ‘‘चतूहि, भिक्खवे, अङ्गेहि समन्नागतो पुग्गलो’’तिआदीसु (म. नि. ४.११२, ११४) अङ्ग-सद्दस्स कारणत्थता दट्ठब्बा.

२९९. मुसावादादीनि भासमानो करोति नाम किं वक्खमानं किरियं, का पन साति? मुसावादादिकिरियाति विदितोवायमत्थो. एवं वा एत्थ योजना दट्ठब्बा.

३०१. निप्फादितपच्चयानन्ति चीवरादिपच्चयानं. कुहनवत्थूनीति पापिच्छतं निस्साय लूखचीवरादिसेवनवसेन ‘‘यो ते विहारे वसति, सो अरहा’’तिआदिना (पारा. २२४) अत्तानं अरियगुणसामन्तं कत्वा भणनवसेन विसेसलाभिनो विय अत्तनो परिहरणवसेन च पवत्ता अकुसलचित्तुप्पादा परेसं विम्हापनकारणानि कुहनवत्थूनि.

३४३. सतिपि सगुणारम्मणेहि मग्गस्स अनिमित्तनामलाभे न निप्परियायेन विपस्सना अनिमित्तनामिकाति आगमनतो मग्गो अनिमित्तनामं न लभतीति आह ‘‘न पन सगुणारम्मणेहि…पे… सिद्धं होती’’ति. यस्मा पन आगमनतो सुञ्ञतं अप्पणिहितन्ति लद्धनामस्स मग्गस्स सगुणतो आरम्मणतो च तंनामाभावो न कदाचिपि अत्थि, तस्मा नामत्तयपारिपूरिहेतुआगमनतो नामलाभोति अधिप्पायेनाह ‘‘परिपुण्णनामसिद्धिहेतुत्ता’’ति. सब्बेसन्ति सब्बविमोक्खमुखागतानम्पि मग्गानं. नामत्तययोगोति सुञ्ञतापणिहितानिमित्तनामयोगो. ववत्थानं असङ्करो.

३५०. निमित्तधम्मा सङ्खारा तेहि सनिमित्ता सविग्गहा विय उपट्ठहन्तीति तेसं अभावितभावनस्स भावितभावनस्स च उपट्ठहनाकारं दस्सेन्तो ‘‘समूहादी’’तिआदिमाह. तेन च ‘‘विमोक्खेन सद्धिन्द्रियं अधिमत्तं होती’’ति (ध. स. अट्ठ. ३५०) वुत्तं, न ‘‘तस्मिं विमोक्खे’’ति, तस्मा ‘‘अनिमित्तविमोक्खोति अनिच्चानुपस्सनं आहा’’ति वुत्तं. इतरत्थापि एसेव नयो. अनिमित्तस्स अनिमित्तभावाभावो नत्थीति कस्मा वुत्तं, ननु च अनिच्चानुपस्सनाय अनिमित्तविमोक्खभावो परियायेनाति निप्परियायदेसनाय तस्सा अनिमित्तभावाभावो अत्थि एव, एवञ्च सति ‘‘अनिमित्तस्स अनिमित्तनामदानाभावो’’ति च न न सक्का वत्तुन्ति उपमासंसन्दनं सुट्ठुतरं युज्जति, तथा अनिमित्तेन मग्गस्स अनिमित्तभावो न युज्जतियेव. तेनाह ‘‘परमत्थतो नामं दातुं न सक्कोती’’ति? सच्चमेतं , परियायसिद्धंयेव पन अनिच्चानुपस्सनाय अनिमित्तभावं गहेत्वा मग्गसोधनवसेनायमनुयोगो कतो ‘‘अनिमित्तविमोक्खस्स अनिमित्तभावाभावो नत्थीतिविरुद्धं विय होती’’ति. एवञ्च कत्वा ‘‘अनिमित्तं…पे… दीपितो होती’’ति सयमेव वक्खतीति. सामञ्ञन्ति उपमोपमितब्बानं सम्बन्धमाह. न मग्गाधिपतीति मग्गो अधिपति मग्गाधिपतीति छन्दचित्तानं अयं समञ्ञा नत्थीति अत्थो. न च तेहि मग्गस्साति छन्दचित्तेहि मग्गो अधिपति एतस्साति मग्गाधिपतीति अयं समञ्ञा मग्गस्स नत्थि. कस्मा? तेसं छन्दचित्तानं अमग्गङ्गत्ता.

झानस्स सुञ्ञतादिनामकत्ताति एतेन इन्द्रियबलादीनम्पि मग्गसम्पयोगतो सुञ्ञतादिनामकता दस्सिताति दट्ठब्बं. सतिपि पच्चनीकामसने न तस्स मग्गस्स तं परिब्यत्तं यथा सरसताति आह ‘‘सरसप्पधानो’’ति. द्वीहीति सरसपच्चनीकेहि. अञ्ञनिरपेक्खेहीति आगमननिरपेक्खेहि. तस्माति यस्मा सरसतोव नामलाभे अववत्थानापत्ति सब्बस्स मग्गस्स सब्बनामभावापत्ति होति, तस्मा. अत्ताभि…पे… मग्गाति तेन आगमनतो नामलाभस्स पच्चनीकतो नामलाभभावं दस्सेति. सरसन्तरेति अनिमित्तभावादिके. पच्चनीकसहितेन सरसेनाति सुञ्ञताप्पणिहितभावेहि तदागमनेहि. निमित्तग्गहणानिवारणाति सङ्खारनिमित्तग्गाहस्स अनिसेधनतो. सुञ्ञताप्पणिहितस्सेव मग्गस्स वुत्तत्ता अनिच्चतो वुट्ठहन्तस्स मग्गो इध असङ्गहितो सियाति आसङ्कित्वा आह ‘‘अनिच्चानुपस्सना’’तिआदि. सङ्खारेहि वुट्ठानं न सिया, लक्खणेहि एव वुट्ठानं सियाति अधिप्पायो, लक्खणपटिवेधो न सिया अतदारम्मणत्ताति अत्थो. सङ्खारानञ्हि हुत्वा अभावउदयब्बयपटिपीळनावसवत्तनाकारेसु अनिच्चतादिलक्खणवोहारो.

आकारवन्तेसु गहितेसु तदाकारोपि गहितोयेव होतीति आह ‘‘लक्खणानिपि पटिविद्धानि होन्ति तदाकारसङ्खारग्गहणतो’’ति. यथावुत्ताधिप्पायेनाति ‘‘अनिच्च’’न्तिआदिना ‘‘सङ्खारेसू’’तिआदिनाव वुत्तप्पकाराधिप्पायेन. विसुन्ति सङ्खारेहि विनिवत्तेत्वा.

लोकुत्तरकुसलं

पकिण्णककथावण्णना

पञ्चधाउद्दिसति पञ्चुपादानक्खन्धे अज्झत्तदुकवसेन रूपदुकवसेन च भिन्दित्वा अभिन्दित्वा च निमित्तवचनेनेव उद्दिसति पवत्तस्सपि सङ्खारनिमित्तभावानतिवत्तनतो वुट्ठातब्बतासामञ्ञतो च. तेनेव उपादिन्नानुपादिन्नवसेन पवत्तं द्विधा कत्वा निद्दिसित्वापि ‘‘अयं ताव निमित्ते विनिच्छयो’’ति निमित्तवसेनेव निगमेति. एत्थ च निमित्तं अज्झत्तबहिद्धा, पवत्तं पन अज्झत्तमेवाति अयमेतेसं विसेसो. बोज्झङ्गादिविसेसन्ति बोज्झङ्गझानङ्गमग्गङ्गानं असदिसतं. असमापज्जितुकामतासङ्खाता वितक्कादिविरागभावना असमापज्जितुकामताविरागभावना. इतरस्साति पादकज्झानादिकस्स. अतब्भावतोति यथावुत्तविरागभावनाभावस्स अभावतो. इदं वुत्तं होति – यथा मग्गासन्नाय विपस्सनाय सोमनस्ससहगतत्ते मग्गस्स पठमादिज्झानिकता च उपेक्खासहगतत्ते पञ्चमज्झानिकता एव च तब्बसेन च बोज्झङ्गादीनं विसेसोति तेसं नियमे आसन्नकारणं पधानकारणञ्च वुट्ठानगामिनिविपस्सना, न एवं पादकज्झानादयोति.

इदानि अपादकपठमज्झानपादकानं पकिण्णकसङ्खारपठमज्झानानि सम्मसित्वा निब्बत्तितानञ्च मग्गानं एकन्तेन पठमज्झानिकभावतो विपस्सनानियमोयेवेत्थ एकन्तिको पधानञ्चाति इममत्थं विभावेन्तो ‘‘विपस्सनानियमेनेवा’’तिआदिमाह. तत्थ इतरेति दुतियज्झानिकादिमग्गा. पादकज्झानातिक्कन्तानं अङ्गानं असमापज्जितुकामताविरागभावनाभूता वुट्ठानगामिनिविपस्सना अधिट्ठानभूतेन पादकज्झानेन आहितविसेसा मग्गस्स झानङ्गादिविसेसनियामिका होतीति ‘‘पादकज्झानविपस्सनानियमेही’’ति वुत्तं. यथा च अधिट्ठानभूतेन पादकज्झानेन, एवं आरम्मणभूतेन सम्मसितज्झानेन उभयसब्भावे अज्झासयवसेन आहितविसेसा विपस्सना नियमेतीति आह ‘‘एवं सेसवादेसुपि…पे… योजेतब्बो’’ति.

पादकज्झानसङ्खारेसूति पठमज्झानसङ्खारेसु. ‘‘पठमज्झानं पादकं कत्वा’’ति (ध. स. अट्ठ. ३५०) हि वुत्तं. तंतंविरागाविरागभावनाभावेनाति वितक्कादीनं विरज्जनाविरज्जनभावनाभावेन. तेन आरम्मणज्झानस्सपि विपस्सनाय विसेसाधानं उपनिस्सयतमाह.

पादकज्झानसम्मसितज्झानानियेव बोज्झङ्गादिविसेसानं उपनिस्सयो कारणन्ति पादकज्झानसम्मसितज्झानुपनिस्सयो, तस्स सब्भावे. तदभावाभावतोति तस्स अज्झासयस्स अभावाभावतो.

चतुत्थज्झानिकस्स मग्गस्स आरुप्पे अरूपज्झानमेव पादकं सियाति आह ‘‘चतुत्थज्झानिकवज्जान’’न्ति. अरियमग्गस्स ओळारिकङ्गातिक्कमनूपनिस्सया विपस्सनाय अधिट्ठानारम्मणभूता दुतियज्झानादयो. पञ्चहि अङ्गेहीति पञ्चहि झानङ्गेहि. ‘‘तंतंवादेहि पञ्ञापियमानानि पादकज्झानादीनि वादसहचारिताय ‘वादा’ति वुच्चन्ती’’ति अधिप्पायेन ‘‘तयोपेते वादे’’ति आह. वदन्ति एतेहीति वा वादकरणभूतानि पादकज्झानादीनि वादा.

विपाकसन्तानस्स…पे…सुसङ्खतत्ताति एतेन यस्मिं सन्ताने कम्मं उप्पज्जति, तत्थ उप्पज्जमानमेव किञ्चि विसेसाधानं करोतीति दीपेति. यतो तस्मिंयेव सन्ताने तस्स विपाको, नाञ्ञत्थ.

पुरिमानुलोमं विय तन्ति यथा गोत्रभुट्ठाने उप्पन्नानुलोमतो पुरिमअनुलोमञाणं तं गोत्रभुट्ठाने उप्पन्नानुलोमं अनुबन्धति, एवं. तदपीति गोत्रभुट्ठाने उप्पन्नानुलोमञाणम्पि अञ्ञं अनुलोमञाणमेव अनुबन्धेय्य, तस्स अनन्तरं उप्पज्जेय्य. सा भूमीति सा पञ्चुपादानक्खन्धसङ्खाता किलेसानं उप्पत्तिट्ठानताय भूमि. एको भवोति गहेत्वा वुत्तन्ति एतेन सत्त भवे द्वे भवेति इदम्पि अधिप्पायवसेन नेतब्बत्थं, न यथारुतवसेनाति दस्सेति. तत्थायं अधिप्पायो – एकवारं कामावचरदेवेसु एकवारं मनुस्सेसूति एवम्पि मिस्सितूपपत्तिवसेन तेसु एकिस्सा एव उपपत्तिया अयं परिच्छेदो. यं पन ‘‘न ते भवं अट्ठममादियन्ती’’ति (खु. पा. ६.९; सु. नि. २३२) वुत्तं, तम्पि कामावचरभवंयेव सन्धायाह. महग्गतभवानं परिच्छेदो नत्थीति वदन्ति. तथा ‘‘ठपेत्वा द्वे भवे’’ति एत्थापि कामावचरदेवमनुस्सभवानं मिस्सकवसेनेव, तस्मा कामधातुयं ये द्वे भवाति कामावचरदेवमनुस्सवसेन ये द्वे भवाति अत्थो. पुरिमविकप्पेसु पुग्गलभेदेन पटिपदा भिन्दित्वा कस्सचि चलतीति, कस्सचि न चलतीति कत्वा ‘‘चलति एवा’’ति अवधारणमन्तरेन अत्थो वुत्तो. यस्मा पन अट्ठकथायं (ध. स. अट्ठ. ३५० लोकुत्तरकुसलपकिण्णककथा) ‘‘यथा च पटिपदा, एवं अधिपतिपि चलति एवा’’ति वुत्तं, तस्मा सब्बेसम्पि पटिपदासु अभेदेन गहितासु एकन्तेन चलनं सम्भवतीति ‘‘चलतिच्चेव वुत्तं, न न चलती’’ति ततियविकप्पो चलनावधारणो वुत्तो.

लोकुत्तरकुसलपकिण्णककथावण्णना निट्ठिता.

पठममग्गवीसतिमहानयवण्णना

३५७. झानमग्गादिपरियायेहि कथिते बोज्झनकाति अधिप्पेता, विसेसतो पुब्बभागे ‘‘झानं भावेमि मग्गं भावेमी’’ति पवत्तज्झासया होन्तीति अधिप्पायेन ‘‘यस्स पुब्बभागे’’तिआदिमाह.

३५८. उपनिस्सयवसेनाति तथा चित्तप्पवत्तिसङ्खातेन पुब्बभागाभिसङ्खारेन. तेनेवाह ‘‘यस्स ही’’तिआदि. तदनुरूपबलाति अधिपतिपच्चयलाभेन सत्तिविसेसयोगमाह. यदि पुब्बभागाभिसङ्खारवसेन छन्दादीनं अधिपतिभावो, किमत्थमेतेयेव एवं वुत्ता, ननु सद्धादीनम्पि पुब्बभागाभिसङ्खारो लब्भतीति आह ‘‘सेसधम्मान’’न्तिआदि. अतंसभावत्ताति सम्पयुत्तेहि सातिसयमनुवत्तितब्बभावरहितत्ता. किञ्चापि हि सद्धादयोपि इन्द्रियपच्चयताय सम्पयुत्तेहि अनुवत्तयन्ति, एकस्मिं पन चित्तुप्पादे समधुरेन अञ्ञेन विना सम्पयुत्तेहि अनुवत्तनीयभावो न तेसं यथा छन्दादीनन्ति तेयेव अधिपतिभावेन वुत्ता. एवञ्च कत्वा इन्द्रियसहजाताधिपतिपच्चयानं विसेसो परिब्यत्तो होति.

चतुमग्गनयसहस्सवण्णना

३६२. मानस्स दिट्ठिसदिसा पवत्ति. तथा हि सो अधिपति विय अञ्ञाधिपतिना दिट्ठिया सह नप्पवत्ततीति. एकदेस…पे… उपमा होति, न सब्बसामञ्ञेन, इतरथा सूरियत्थङ्गमने अन्धकारावत्थरणं विय अग्गमग्गतिरोधाने सच्चपटिच्छादकतमप्पवत्ति आपज्जेय्याति अधिप्पायो. अञ्ञमञ्ञन्ति अञ्ञे अञ्ञे. ‘‘आनीतं इदं सुत्त’’न्ति विभत्ति परिणामेतब्बा. यथावुत्तनयेनाति इमिस्सा अट्ठकथायं वुत्तनयेन. न उपमाय वुत्तत्ताति इमस्मिं सुत्ते न उपमाय वुत्तभावतो. यथावुत्तनयेनाति वा एतस्मिं सुत्ते वुत्तप्पकारेन नयेन इमिस्सा अट्ठकथायं उपमाय न वुत्तत्ता. अवयवा विय होन्ति, येन ते चेतसि नियुत्ता, चित्तस्स एतेति च चेतसिकातिआदिना वुच्चन्ति, न पन ‘‘फस्सिका’’तिआदिनाति दट्ठब्बं.

कुसलकथावण्णना निट्ठिता.

अकुसलपदं

धम्मुद्देसवारो

पठमचित्तवण्णना

३६५. खणत्तयस्स अकुसलेसु असम्भवतो समवायकालहेतुसमूहत्थो समय-सद्दो. लोभाभिभूताय एव इट्ठारम्मणस्मिं इतरत्र च इट्ठाकारग्गहणवसेन सोमनस्ससहगतभावोति एवमादिं सन्धाय ‘‘यथानुरूप’’न्ति वुत्तं. ‘‘किलेसातुरताय अनारोग्यट्ठेन किलेसवज्जसब्भावतो सावज्जट्ठेन अविज्जासम्भूतताय अकोसल्यसम्भूतट्ठेन अकुसल’’न्ति च ‘‘सावज्जदुक्खविपाकलक्खणं, अनत्थजननरसं, संकिलेसपच्चुपट्ठानं, अयोनिसोमनसिकारपदट्ठानं, गारय्हभावतो वा सावज्जलक्खणं, संकिलेसभावरसं, अनिट्ठविपाकपच्चुपट्ठानं, यथावुत्तपदट्ठानमेवा’’ति च एवमादिना वुत्तनयेन अनुगन्तब्बताय वुत्तं ‘‘वुत्तनयं अनुगन्त्वा’’ति.

गतं गमनं पवत्तीति कत्वा वुत्तं ‘‘गतमत्तं गतिमत्तं गहणमत्त’’न्ति. दिट्ठिया हि गति पवत्ति एवाति. आसन्नकारणत्ताति पदट्ठानताय, योनिसोमनसिकारो विय हि कुसलस्स अयोनिसोमनसिकारो अकुसलस्स अच्चासन्नहेतु. तथा हि सतिपि असद्धम्मसवनादिकारणे अयोनिसो अनावज्जिते अववत्थापिते च नत्थि अकुसलप्पवत्ति. तथा च वक्खति अट्ठकथायं ‘‘अयोनिसो अकुसल’’न्ति. एतेन एकन्तकारणता च वुत्तत्था होति. पटिसङ्खा सीतादिखमनं अप्पमादविहारोति वुत्तं ‘‘अप्पमज्जनं खमन’’न्ति. तेन सतिसंवरोति इध खन्तिसंवरो वुत्तोति अधिप्पायो इन्द्रियसंवरस्स वुत्तत्ता. पहानसंवरोति वीरियसंवरो. सो हि ‘‘उप्पन्नं कामवितक्कं नाधिवासेति पजहती’’तिआदिना (म. नि. १.२६; अ. नि. ४.१४; ६.५८) वुत्तोति.

सम्मापटिपत्तिया पटिपक्खभावेन गहेतब्बताकारो मोहो सम्मापटिपत्तिपटिपक्खभावग्गहणाकारो. तेन हि निवुता न सम्मा पटिपज्जन्ति. अभिज्झाय विसेसयोगो कम्मपथप्पत्ति.

अनुपपरिक्खा मोहो. सो चेत्थ दिट्ठिरहितो वेदितब्बो. दिट्ठिसहितस्स पन दिट्ठिया अनुविधायकत्ता तग्गहणेनेव गहणन्ति. अवत्थुस्मिन्ति असद्दहनीये वत्थुस्मिं. सानुनयो अधिमोक्खोति मोहदिट्ठीनं सद्धापतिरूपतमाह. अहिरिकानोत्तप्पमोहादीहि पमज्जनतो अहिरिकादीहि कारणेहि. आरक्खरहितचित्तेति चित्तस्स सतिविरहतंयेव दस्सेति. आरक्खपच्चुपट्ठाना हि सतीति. एतेन ‘‘अस्सद्धियचित्ते अन्धबालचित्ते’’ति पदद्वयं वुत्तत्थं होति. उपनाहादीति आदि-सद्देन रागादयो सङ्गय्हन्ति. रागादीनं परियुट्ठानादिसभावताय ‘‘अविसेसेना’’ति वुत्तं विसेसस्स एकच्चस्स असम्भवतो. इधाति, इमस्मिं चित्ते. निप्फादेतब्बे पयोजने भुम्मं ‘‘चम्मस्मिं दीपिनं हन्ती’’ति (वजिर. टी. १७-१८ वेरञ्जकण्डवण्णना) विय आरम्मणं वा अवूपसमो फलूपचारेन ‘‘सेम्हो गुळो’’ति विय.

धम्मुद्देसवारकथावण्णना निट्ठिता.

निद्देसवारकथावण्णना

३९०. सभावपटिच्छादवसेन पकतिअत्तादिअसन्तग्गहणस्स निस्सयत्ता निमित्तत्ता असन्तं बुज्झति, निच्चादिविसमग्गहणस्स सञ्ञादिविपरियेसस्स निस्सयत्ता असमं बुज्झतीति मोहो वुत्तो निमित्तस्स कत्तुभावेन उपचारितत्ता, अयञ्च अत्थो दिट्ठिसहितमोहवसेन दट्ठब्बो. एत्थ च पकतीति कापिलानं पधानं.

ततियचित्तवण्णना

४००. अपण्णकपदं विय अविरज्झनकपदम्पि कदाचि नियतभावं दीपेय्याति अनियततं दीपेतुं ‘‘उप्पत्तिअरहङ्गानी’’ति वुत्तं मानस्स अनियतत्ता. यदि हि मानो नियतो सिया, कामरागस्स मानरहिता पवत्ति न सिया, तथा भवरागस्स. एवं सति पट्ठाने चतुक्खत्तुं कामरागेन योजना न सिया, तिक्खत्तुंयेव सिया, भवरागमूलिका च न सिया, एवञ्च संयोजनानं संयोजनेहि अट्ठविधेन योजना सिया, न दसविधा दस्सिताति यथावुत्ताहि योजनाहि मानस्स अनियतभावो पकासितो. अथ वा मानेन सद्धिं पञ्च होन्ति यथावुत्तानि अपण्णकङ्गानि, किं पन होन्तीति अपेक्खायं येवापनकाति विदितोवायमत्थो. येवापनकानञ्हि पञ्चभावो इध विधीयति, न अपण्णकङ्गानन्ति सो यथा होति , तथा योजेतब्बं. किलेसदुके पटिच्चवारादीसु ‘‘किलेसं धम्मं पटिच्च किलेसो धम्मो उप्पज्जति हेतुपच्चया’’तिआदीसु ‘‘लोभं पटिच्च मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं. लोभं पटिच्च मोहो मानो उद्धच्चं अहिरिकं अनोत्तप्पं. लोभं पटिच्च मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं. लोभं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्प’’न्ति विभत्तत्ता ‘‘तथा किलेसदुकेपी’’ति वुत्तं. दिट्ठिविप्पयुत्तससङ्खारिकासङ्खारिकचित्तवसेन हि अयं पाठभेदोति.

‘‘कामरागो चतुधा एकतो उप्पज्जति, पटिघो तिधा, मानो एकधा, तथा विचिकिच्छा भवरागोति उद्दिसित्वा कामरागो मानसंयोजनअविज्जासंयोजनेहि चेव अविज्जासंयोजनमत्तेनेव च सद्धिं मानो भवरागाविज्जासंयोजनेहि सद्धिं भवरागो अविज्जासंयोजनेन सद्धि’’न्ति अट्ठकथाकण्डवण्णनायं (ध. स. अट्ठ. १४८५) वक्खमानत्ता ‘‘इध च वक्खती’’तिआदि वुत्तं. तत्थेव ‘‘लोभो छधा एकतो उप्पज्जति, पटिघो द्वेधा, तथा मोहो’’ति उद्दिसित्वा ‘‘लोभो असङ्खारिको दिट्ठिविप्पयुत्तो मोहउद्धच्चअहिरिकानोत्तप्पेहि, ससङ्खारिको मोहथिनउद्धच्चअहिरिकानोत्तप्पेहि, असङ्खारिको एव मोहमानउद्धच्चअहिरिकअनोत्तप्पेहि, ससङ्खारिको एव च मोहमानथिनउद्धच्चअहिरिकअनोत्तप्पेही’’ति वक्खमानत्ता ‘‘तथादसविधा किलेसान’’न्ति वुत्तं. ‘‘अह’’न्ति गहणताय अवंकत्वा गहणम्पि ‘‘सम्पग्गहो’’ति वुत्तं.

चतुत्थचित्तवण्णना

४०२. उस्साहं जनेन्ताति एत्थ चित्तपयोगसङ्खातो सङ्खारो एव उस्साहो, न वीरियुस्साहोति.

नवमचित्तवण्णना

४१३. विसप्पनानिट्ठरूपसमुट्ठानं येन कुपितस्स सकलसरीरं कम्पति, कुपिताकारो पञ्ञायति. एतेन सम्पत्तिअत्थो रसो दस्सितो होति, पवत्तिआकारवसेन वा विसप्पनरसो. तथा हि यस्स कुप्पति, तस्स अमित्तस्स सम्पत्ति येभुय्येन पटिघुप्पत्तिहेतु होतीति. एतेन किच्चत्थो रसो वुत्तो होतीति.

४१८. वचनत्थमेव वचनपरियायमेव.

एकादसमचित्तवण्णना

४२४. निच्छयाभावाति अधिमोक्खाभावा. असण्ठहनतोति सन्तानवसेन एकस्मिं आरम्मणे अनवट्ठानतो.

द्वादसमचित्तवण्णना

४२९. सहजाताधिपति नत्थि ‘‘छन्दवतो चे विचिकिच्छा उप्पज्जति, सा मय्हं उप्पज्जेय्या’’तिआदिप्पवत्तिया अभावा. अनुद्धटत्ता पटिसिद्धता, यथाधम्मसासने अवचनम्पि अभावं दीपेति.

अवचनतोति -कारस्स तदञ्ञवचनतं दस्सेति. एतेन च दस्सनेन पहातब्बेसु अभाववचनेन कारणसिद्धिया फलसिद्धीति तत्थ अभावस्स कारणमेव ताव दस्सेतुं ‘‘पटिसन्धिअनाकड्ढनतो’’ति वुत्तं. तेन तंसभावता तस्स चित्तुप्पादस्स वुत्ता होति. ततो च ‘‘बलवं पटिसन्धिं आकड्ढति, दुब्बलं नाकड्ढती’’ति इदं पटिसन्धिदानसभावेसु. यस्स पन पटिसन्धिदानसभावो एव नत्थि, न तस्स बलवभावो पटिसन्धिआकड्ढने कारणन्ति अयमत्थो दस्सितो होति. अनाकड्ढनं साधेति ‘‘यदि हि आकड्ढेय्या’’तिआदिना. यस्मा च नागतं, तस्मा नाकड्ढतीति अधिप्पायो. ‘‘यस्मा पन तं पटिसन्धिदानं नत्थि, तस्मा नागत’’न्ति वुत्तत्ता ‘‘अनाकड्ढनतो अनागमनं साधेतु’’न्ति वुत्तं.

अपायगमनीयस्साति अपायं गमेतीति अपायगमनीयं, तंसभावन्ति अत्थो. पटिसन्धिआकड्ढने सति उद्धच्चसहगतं एकन्तेन अपायगमनीयं सिया. तेन वुत्तं अट्ठकथायं (ध. स. अट्ठ. ४२९) ‘‘इतरस्सापि एत्थेव पटिसन्धिदानं भवेय्या’’ति. न हि अकुसलपटिसन्धि सुगतियं सम्भवतीति. ‘‘चतूहि अपायेहि च विप्पमुत्तो (खु. पा. ६.११; सु. नि. २३४) अविनिपातधम्मो’’ति (स. नि. २.४१; ५.९९८, १००४) वचनतो अपायगमनीयञ्च दस्सनेन पहातब्बं. तेनाह ‘‘अपायगमनीयस्स दस्सनेन पहातब्बत्ता’’ति. न चेतं दस्सनेन पहातब्बं, न सो तस्स अपायगमनीयो रागो दोसो मोहो तदेकट्ठा च किलेसाति एतेन सङ्गहोति सक्का वत्तुं नियोगतो भावनाय पहातब्बभावेन वुत्तत्ता. वुत्तञ्हेतं ‘‘कतमे धम्मा भावनाय पहातब्बा, उद्धच्चसहगतो चित्तुप्पादो’’ति (ध. स. १४०६).

‘‘कुसलाकुसलं कम्मं विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२७) वुत्तकम्मपच्चयभावो नानाक्खणिककम्मपच्चयभावो. सो च यदि उद्धच्चसहगतं पटिसन्धिं आकड्ढेय्य, तस्सापि सिया. तथा च सति उद्धच्चसहगतं दस्सनेन पहातब्बं सिया दस्सनेन पहातब्बानंयेव नानाक्खणिककम्मपच्चयभावस्स वुत्तत्ता. न चेतं दस्सेनेन पहातब्बन्ति सब्बं पुब्बे विय आवत्तति.

सहजातमेव विभत्तन्ति यथा दस्सनेन पहातब्बविभङ्गे ‘‘दस्सनेन पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.८६) सहजातं नानाक्खणिकन्ति उद्दिसित्वा ‘‘सहजाता दस्सनेन पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो, नानाक्खणिका दस्सनेन पहातब्बा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति विभत्तं, एवं अविभजित्वा ‘‘भावनाय पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.८९) एत्तकमेव वुत्तं, न वुत्तं ‘‘नानाक्खणिका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति. तेन न भावनाय पहातब्बस्स नानाक्खणिककम्मपच्चयभावोति विञ्ञायति. पच्चनीयेपि यथासम्भवं सङ्गाहकपच्चयानं वसेन पच्चयुद्धारे करियमाने. इतरत्थ चाति दस्सनेनपहातब्बपदे. तत्थ हि ‘‘दस्सनेन पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजातउपनिस्सयपच्छाजातकम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.७१) कम्मपच्चयोपि वुत्तोति.

तदभावाति नानाक्खणिककम्मपच्चयत्ताभावा. न च नानाक्खणिककम्मपच्चयं विना पटिसन्धिआकड्ढनं अत्थीति ‘‘पटिसन्धिअनाकड्ढनतो तत्थ अनागता’’ति वुत्तं. एत्थाति ‘‘ठपेत्वा उद्धच्चसहगतं सेसानि एकादसेव पटिसन्धिं आकड्ढन्ती’’ति एत्थ. पवत्तिविपाकस्साति पवत्तियं विपाको पवत्तिएकदेसताय पवत्तिभूतो वा विपाको एतस्साति पवत्तिविपाकं, कम्मं, तस्स. अथ वा पवत्तियं विपाको पवत्तिविपाको. इमस्मिं पन अत्थे नानाक्खणिककम्मपच्चयो एतस्साति नाना…पे… यो, तब्भावो…पे… ताति एवं पदच्छेदो दट्ठब्बो. न सक्का निवारेतुं नानाक्खणिककम्मपच्चयं विना विपाकस्स अनुप्पज्जनतो.

इदानि पवत्तिविपाकानं नानाक्खणिककम्मपच्चयलाभिताय आहच्चभासिततं दस्सेतुं ‘‘वुत्तञ्चा’’तिआदिमाह. विपाकदानं पटिसन्धिविपाकधम्मताति मञ्ञमानो ‘‘यदि भावना’’तिआदिमाह. इतरो विपाकदानाभावेपि सिद्धो विपाकधम्मभावो तादिसानं अञ्ञेसम्पि लब्भमानत्ताति आह ‘‘अभिञ्ञाचित्तादीन’’न्ति. आदि-सद्देन अत्तनो कालमतिक्कन्तं दिट्ठधम्मवेदनीयं उपपज्जवेदनीयञ्च सङ्गण्हाति. वुत्तं सियाति इदं सहायपच्चयलाभतो पुथुज्जनसन्तानवुत्तिनो उद्धच्चसहगतस्स विपाकुप्पादनं, तदभावा सेक्खसन्ततियं तस्स विपाकानुप्पादनञ्च युत्तं सियाति वुत्तं. तेनेवाह ‘‘इदं पन ठानं सुट्ठु विचारेतब्ब’’न्तिआदि. तथा च वक्खति ‘‘पुथुज्जनेसु उप्पज्जमानानं सकभण्डे छन्दरागादीनं उद्धच्चसहगतचित्तुप्पादस्स च संयोजनत्तयतदेकट्ठकिलेसानं अनुपच्छिन्नताय अपरिक्खीणसहायानं विपाकुप्पादनं न सक्का पटिक्खिपितुन्ति उद्धच्चसहगतधम्मानं विपाको विभङ्गे वुत्तो’’ति. तस्स तादिसस्सेव सति सहाये विपाकुप्पादनवचनं, असति विपाकानुप्पादनवचनं विरुज्झतीति च पवत्तिविपाकदायिकं वा उद्धच्चसहगतस्स मनसि कत्वा ‘‘वुत्तं सिया’’ति वुत्तं. ‘‘पवत्तिविपाकञ्हि सन्धाय ‘तेसं विपाके ञाण’न्ति पटिसम्भिदाविभङ्गे (विभ. ७२५-७२६) वुत्त’’न्ति एके वण्णयन्ति. एवं उद्धच्चचेतनापि न होति, सापि विञ्ञाणपच्चयभावे अपनेतब्बाति इदम्पि पटिसन्धिविञ्ञाणमेव सन्धाय वुत्तन्ति.

अकुसलपदवण्णना निट्ठिता.

अब्याकतपदं

अहेतुककुसलविपाकवण्णना

४३१. कामावचर…पे… आदि वुत्तन्ति एत्थ आदि-सद्देन ‘‘उपचितत्ता’’ति पदं सङ्गय्हति ‘‘असाधारणकम्मपच्चयवसेना’’ति वुत्तत्ता. ‘‘उपचितत्ताति लद्धासेवनत्ता’’ति केचि वदन्ति , तं पठमजवनस्स न युज्जति अनासेवनत्ता. तथा च सति तस्स विपाकदानमेव न सियाति ततो अञ्ञथा अत्थं दस्सेन्तो ‘‘यथा’’तिआदिमाह. तत्थ विपाकाभिमुखन्ति विपाकदानाभिमुखं कतोकासं. कतोकासता च अनादिम्हि संसारे अनेकेसं कम्मानं कतानं अत्थिताय परस्स पटिबाहनेन होतीति ‘‘अञ्ञस्स विपाकं पटिबाहित्वा’’तिआदि वुत्तं. वड्ढितता च सकम्मस्स बलदानसमत्थतावसेन अत्तनो कारणेहि अभिसङ्खतता. असाधारणेन नामं उद्धटं ‘‘भेरीसद्दो यवङ्कुरो’’ति यथा. विञ्ञाणानन्ति चक्खुविञ्ञाणादीनं. विसेसपच्चयत्ताति अधिकपच्चयत्ता.

चक्खुसन्निस्सितञ्च तं रूपविजाननञ्चाति एतेन समानाधिकरणतं समासस्स दस्सेन्तो तत्थ च ‘‘चक्खुसन्निस्सित’’न्तिआदिपदद्वयस्स नीलुप्पलसद्दादीनं विय अञ्ञमञ्ञविसेसनविसेसितब्बभावमाह. अञ्ञविञ्ञाणन्ति रूपारम्मणं मनोविञ्ञाणं. रूपंयेवारम्मणन्ति पन अत्थे दिब्बचक्खुविञ्ञाणं दट्ठब्बं तंसदिसानं तदुपचारं कत्वा यथा ‘‘सा एव तित्तिरी तानि एव ओसधानी’’ति. झानपच्चयत्ताभावे न झानङ्गता नत्थीति पञ्चविञ्ञाणेसु उपेक्खादीनं उपचरितझानङ्गतं साधेति. न हि झानङ्गानं झानपच्चयतं वत्वा तेसं झानपच्चयभावो पटिक्खित्तोति. यदि एवं पञ्चविञ्ञाणेसु उपेक्खादयो झानरासिट्ठाने न वत्तब्बा सियुन्ति आह ‘‘झानपच्चयत्ताभावे’’तिआदि. उपेक्खादिभावतोति उपेक्खासुखदुक्खेकग्गताभावतो. अञ्ञट्ठानाभावतोति चित्तट्ठितिं एव सन्धाय वुत्तं.

४३६. अकुसलं भवङ्गनिस्सन्देन ‘‘पण्डर’’न्ति वुच्चति, भवङ्गे अपण्डरे तंमूलिका कुतो अकुसलस्स पण्डरताति ‘‘अकुसलस्स चा’’ति वुत्तं. पण्डरताय कारणं वत्तब्बं, यदि अञ्ञकारणा पण्डरता, सभावोवायन्ति चित्तस्स अकिलेससभावताय वुत्तं, न चेत्थ फस्सादीनम्पि पण्डरतापत्ति. यतो धम्मानं सभावकिच्चविसेसञ्ञुना भगवता विञ्ञाणंयेव तथा निद्दिट्ठन्ति.

४३९. अनतिक्कमनेन भावनाय. पसादघट्टनं विसयस्स योग्यदेसे अवट्ठानन्ति ‘‘पसादं घट्टेत्वा आपाथं गन्त्वा’’ति वुत्तं. महाभूतेसु पटिहञ्ञतीति एत्थ न सयं किञ्चि पटिहञ्ञति, नापि केनचि पटिहञ्ञीयति अफोट्ठब्बसभावत्ता. विसयविसयीभूतं पन अभिमुखभावप्पत्तिया विञ्ञाणुप्पत्तिया हेतुताय विसिट्ठभावप्पत्तं पटिहतपटिघातकभावेन वोहरीयति , तस्मा तेसु सप्पटिघवोहारो. ‘‘उपादारूपं घट्टेतीति एवमादि च उपचारवसेनेव वेदितब्बं. महाभूतारम्मणेन पन कायप्पसादनिस्सयभूतेसु महाभूतेसु घट्टियमानेसु पसादोपि घट्टितो एव नाम होतीति वत्वा वीमंसितब्ब’’न्ति वदन्ति. यथाधिप्पेतेन एकदेससामञ्ञेन उपमावचनतो निस्सितनिस्सयघट्टनानं सतिपि पुब्बापरभावे उपमत्ते उपमाभावेन गहेतब्बभावं दस्सेन्तो ‘‘उभयघट्टनदस्सनत्थ’’न्ति आह.

४५५. दस्सनादिप्पवत्तिभावतोति मनोधातुमनोविञ्ञाणधातूनं अदस्सनादिताय सा एतेसं एव विसेसो. अनञ्ञनिस्सयमनोपुब्बङ्गमतायाति अञ्ञनिस्सयमनोपुब्बङ्गमत्ताभावतो. अञ्ञनिस्सयविञ्ञाणस्स अनन्तरपच्चयत्ताभावेनाति इमिना किरियामनोधातुतोपि विसेसस्स वुत्तत्ता ‘‘मनोद्वारनिग्गमनमुखभावाभावतो’’ति वुत्तं, न वुत्तं ‘‘निग्गमनपवेसमुखभावाभावतो’’ति. तिविधेनपि हि मनोधातुविञ्ञाणधातूहि मनोविञ्ञाणधातुया विसेसो दस्सितोति. ततो एव विजाननविसेसविरहतोयेव. यदि मनोधातु ‘‘मनोविञ्ञाण’’न्ति न वुच्चति, छविञ्ञाणकायाति कथं मनोधातुया तत्थ सङ्गहो होतीति? सङ्गहो एव परियायदेसनत्ता. अत्थि हि एस परियायो ‘‘मननमत्तं विञ्ञाणं मनोविञ्ञाण’’न्ति यथा ‘‘मननमत्ता धातु मनोधातू’’ति. अपिच वत्थुकिच्चेहि मनोविञ्ञाणसभागत्ता तस्स उपरमुप्पादभावतो अन्तादिभावतो च मनोविञ्ञाणकायसङ्गहिता मनोधातु, न सेसविञ्ञाणकायसङ्गहिता अतंसभागत्ता, इध पन निप्परियायकतत्ता मनसो सम्भूय विसिट्ठमनोकिच्चयुत्तं मनोविञ्ञाणन्ति तदभावतो ‘‘मनोविञ्ञाणन्तिपि न वुच्चती’’ति इममेवत्थं साधेतुं ‘‘न हि तं विञ्ञाणं मनतो’’तिआदि वुत्तं. तेन मनोधातुया निप्परियायतो मनोविञ्ञाणकिच्चविरहंयेव दस्सेति. दस्सनादीनं पनातिआदिना अञ्ञविञ्ञाणविधुरं मनोधातुया च सभावं दस्सेति.

यदि जनकसदिसता नाम महाविपाकेसु वितक्कादीनं सम्मासङ्कप्पादिता, तिहेतुकतो निब्बत्तानं तिहेतुकानं, दुहेतुकतो निब्बत्तानं दुहेतुकानञ्च भवतु सम्मासङ्कप्पादिता, तिहेतुकतो पन निब्बत्तदुहेतुकानं कथन्ति आह ‘‘तत्थ ही’’तिआदि. तंसोतपतितता न सिया तस्सा अनानन्तरत्ता. ततो एव हीतिआदिना वुत्तसोतपतितं एवानन्तरेन वचनेन समत्थयति. यदि विज्जमानानम्पि मनोधातुआदीसु वितक्कादीनं पञ्चविञ्ञाणेसु विय अगणनूपगभावो, एवं सन्ते पट्ठाने कथं तेसं झानपच्चयतावचनं. ‘‘अब्याकतो धम्मो अब्याकतस्स धम्मस्स झानपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४३१), ‘‘विपाकाब्याकतानि किरियाब्याकतानि झानङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४३१) हि वुत्तं. पच्चनीयेपि ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति न झानपच्चया, पञ्चविञ्ञाणसहितं एकं खन्धं पटिच्च तयो खन्धा’’तिआदिना (पट्ठा. १.१.९८) पञ्चविञ्ञाणानि एव उद्धटानि, न मनोधातुआदीनीति आह ‘‘झानपच्चयकिच्चमत्ततो’’तिआदि. न हेत्थ झानङ्गानं बलवदुब्बलभावो अधिकतो, अथ खो झानपच्चयभावमत्तन्ति अधिप्पायो.

४६९. समानवत्थुकं अनन्तरपच्चयं लभित्वाति दस्सनादितो मनोधातुया च बलवभावे कारणवचनं. यथारम्मणन्ति आरम्मणानुरूपं. यदि समाननिस्सयताय मनोधातुतो बलवतरत्तं विपाकमनोविञ्ञाणधातुया सोमनस्ससहगताय, वोट्ठब्बनं कथं मज्झत्तवेदनन्ति अनुयोगं मनसि कत्वा तस्स बलवभावं सम्पटिच्छित्वा सन्ततिपरिणामनब्यापारविसेसा न सोमनस्सवेदनन्ति परिहारं वदन्तो ‘‘वोट्ठब्बन’’न्तिआदिमाह. विपाको विय अनुभवनमेव न होतीति सति समत्थताय विपाकानं एकन्तेन आरम्मणरसानुभवनताय वुत्तं.

अहेतुककुसलविपाकवण्णना निट्ठिता.

अट्ठमहाविपाकचित्तवण्णना

४९८. विपाकधम्मानं कम्मद्वारं वुत्तं द्वारकथायं ‘‘तेभूमककुसलाकुसलो एकूनतिंसविधो मनो’’ति (ध. स. अट्ठ. मनोकम्मद्वारकथा). पयोगेनाति अत्तना परेहि वा कतेन उस्साहनपयोगेन. कुसलाकुसलानि विय येसं तं तदारम्मणं अनुबन्धभूतं. पठमपञ्चमचित्तानं अञ्ञमञ्ञबलवदुब्बलभावविचारेन दुतियछट्ठादीनम्पि सो विचारितो होतीति ‘‘एतेसु बलवं दुब्बलञ्च विचारेतु’’न्ति वुत्तं. यथा सालिआदीनं थद्धमुदुभूमिवसेन तिणादीनं अनीहरणनीहरणवसेन उतुआदिअवसेसपच्चयानं विपत्तिसम्पत्तिवसेन च फलविसेसयोगो, एवं कम्मस्स सुगतिदुग्गतिवसेन अविसुद्धविसुद्धपयोगवसेन उपपत्तिया विपत्तिसम्पत्तिवसेन च विसिट्ठफलताय परिणमनं, एवमेव गिम्हवस्सकालादीसु बीजानं फलविसेसयोगो विय तंतंकालविसेसेन कम्मस्स फलविसेसयोगो होतीति आह ‘‘कालवसेन परिणमती’’ति. सुक्कसोणितपच्चयानन्ति कम्मविसेसपरिभावितसन्तानुप्पन्नताय सुक्कसोणितानं आयुविसेसहेतुभावमाह सुक्कसोणितवसेनपि वण्णादिविसेसदस्सनतो, येन ‘‘पितूनं आकारं पुत्तो अनुविदहती’’ति वुच्चति. तंमूलकानन्ति अप्पायुकसंवत्तनियकम्ममूलकानं. आहारादीति आदि-सद्देन विसमूपक्कमादयो परिग्गण्हाति.

विपाकुद्धारकथावण्णना

यतो तिहेतुकादिकम्मतो. यस्मिञ्च ठानेति पटिसन्धिआदिट्ठाने, सुगतिदुग्गतियं वा. तिहेतुकतो दुहेतुकं अनिच्छन्तो पटिसन्धिन्ति अधिप्पायो. पवत्तिविपाकं पन तिहेतुकतो दुहेतुकम्पि इच्छति एव. तथा हि वक्खति अट्ठकथायं ‘‘यं पुरिमाय हेतुकित्तनलद्धिया न युज्जती’’ति (ध. स. अट्ठ. ४९८).

ये ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति, ‘‘एकपुप्फं यजित्वान, असीति कप्पकोटियो (थेरगा. ९६). दुग्गतिं नाभिजानामी’’ति (अप. थेर २.४६.६४) च एवमादिवचनस्स अधिप्पायं अजानन्ता ‘‘किं नु खो एकेनपि कम्मेन अनेका पटिसन्धि होती’’ति, ‘‘दिस्वा कुमारं सतपुञ्ञलक्खण’’न्तिआदिवचनस्स (दी. नि. ३.२०५) अत्थं असल्लक्खेत्वा ‘‘किन्नु खो नानाकम्मेहि एका पटिसन्धि होती’’ति संसयपक्खन्दा, तेसं बीजङ्कुरोपमाय ‘‘एकस्मा एका, अनेकस्मा च अनेका पटिसन्धि होती’’ति विनिच्छितत्ता कम्मपटिसन्धिववत्थानतो साकेतपञ्हे विपाकुद्धारकथाय उस्सदकित्तनगहणस्स सम्बन्धं आह ‘‘कम्मवसेन…पे… दस्सेतु’’न्ति. पटिसन्धिजनककम्मवसेन पटिसन्धिविपाको एव अलोभलोभादिगुणदोसातिरेकभावहेतूति अत्थो दट्ठब्बो. तथा हि वुत्तं ‘‘सो तेन कम्मेन दिन्नपटिसन्धिवसेन निब्बत्तो लुद्धो होती’’तिआदि. एत्थ च लोभवसेन, दोस, मोह , लोभदोस, लोभमोह, दोसमोह, लोभदोसमोहवसेनाति तयो एकका, तयो द्विका, एको तिकोति लोभादिदस्सनवसेन अकुसलपक्खेयेव सत्त वारा. तथा कुसलपक्खे अलोभादिदस्सनवसेनाति चुद्दस वारा लब्भन्ति.

तत्थ ‘‘अलोभदोसामोहा, अलोभादोसमोहा, अलोभदोसामोहा बलवन्तो’’ति आगतेहि कुसलपक्खे ततियदुतियपठमवारेहि दोसुस्सदमोहुस्सददोसमोहुस्सदवारा गहिता. तथा अकुसलपक्खे ‘‘लोभादोसमोहा, लोभदोसामोहा, लोभादोसामोहा बलवन्तो’’ति आगतेहि ततियदुतियपठमवारेहि अदोसुस्सदअमोहुस्सदअदोसामोहुस्सदवारा गहितायेवाति अकुसलकुसलपक्खे तयो तयो वारे अन्तोगधे कत्वा अट्ठेव वारा दस्सिता. ये पन उभयेसं वोमिस्सतावसेनेव लोभालोभुस्सदवारादयो अपरे एकूनपञ्ञास वारा दस्सेतब्बा, ते असम्भवतो एव न दस्सिता. न हि एकस्मिं सन्ताने अन्तरेन अवत्थन्तरं लोभो बलवा अलोभो चाति युज्जति. पटिपक्खतोयेव हि एतेसं बलवदुब्बलभावो, सहजातधम्मतो वा. तेसु लोभस्स ताव पटिपक्खतो अलोभेन अनभिभूतताय बलवभावो, तथा दोसमोहानं अदोसामोहेहि. अलोभादीनं पन लोभादिअभिभवनतो सब्बेसञ्च समानजातियं समभिभूय पवत्तिवसेनेव सहजातधम्मतो बलवभावो. तेन वुत्तं अट्ठकथायं ‘‘लोभो बलवा, अलोभो मन्दो, अदोसामोहा बलवन्तो, दोसमोहा मन्दा’’ति. सो च तेसं मन्दबलवभावो पुरिमूपनिस्सयतो आसयस्स परिभावितताय वेदितब्बो. एत्थ च पठमदुतियेहि, सत्तमपठमेहि वा वारेहि तिहेतुककम्मतो पटिसन्धिपवत्तिवसेन तिहेतुकविपाको, इतरेहि तिहेतुकदुहेतुककम्मतो यथासम्भवं पटिसन्धिपवत्तिवसेन दुहेतुकाहेतुकविपाका दस्सिताति अयम्पि विसेसो वेदितब्बो.

इधाति विपाकुद्धारमातिकायं. तेन हेतुकित्तनं विसेसेति. जच्चन्धादिविपत्तिनिमित्तं मोहो, सब्बाकुसलं वा. यं पन वुत्तन्ति सम्बन्धो. तेन पटिसम्भिदामग्गवचनेन. गतिसम्पत्तिया सति ञाणसम्पयुत्ते पटिसन्धिम्हि निप्फादेतब्बे. अञ्ञत्थाति निकन्तिपटिसन्धिक्खणेसु. कम्मसरिक्खकोति इध सातिसयो सरिक्खभावो अधिप्पेतोति दट्ठब्बो. इतरथा तिहेतुकदुहेतुकापि अञ्ञमञ्ञं सरिक्खायेवाति दस्सितमेतन्ति. चक्खुविञ्ञाणादीनीति एत्थ पञ्चविञ्ञाणानि विय अपुब्बनिस्सयपवत्तिनी विजाननविसेसरहिता च मनोधातु इट्ठादिभागग्गहणे न समत्थाति ‘‘पाकटायेवा’’ति न वुत्ता, आदि-सद्देन वा सङ्गहिता. तदारम्मणपच्चयसब्बजवनवताति तदारम्मणस्स पच्चयभूतसकलजवनप्पवत्तिसहितेन. यं सन्धाय ‘‘इध परिपक्कत्ता आयतनान’’न्ति वुत्तं. अञ्ञकालेति अबुद्धिपवत्तिकाले.

अनुलोमेति धम्मानुलोमे. आसेवनपच्चयाति आसेवनभूता पच्चया. न मग्गे अमग्गपच्चये . सोपि मोघवारो लब्भेय्याति यदि वोट्ठब्बनम्पि आसेवनपच्चयो सिया, यथा ‘‘सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति आसेवनपच्चया न (पट्ठा. १.२.३) मग्गपच्चया’’ति (पट्ठा. १.२.१४) अनुलोमपच्चनीये, पच्चनीयानुलोमे च ‘‘सुखा…पे… न मग्गपच्चया आसेवनपच्चया’’ति च वुत्तं हसितुप्पादचित्तवसेन, एवं वोट्ठब्बनवसेन ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्चा’’तिआदिना पुब्बे वुत्तनयेन पाठो सिया, तथा च सति वारद्वयवसेन गणनायं ‘‘आसेवनपच्चया न मग्गे द्वे. न मग्गपच्चया आसेवने द्वे’’ति च वत्तब्बं सिया, न पन वुत्तं, तस्मा न लब्भेय्यायं मोघवारोति अधिप्पायो.

वोट्ठब्बनम्पि यदि आसेवनपच्चयो सिया, दुतियमोघवारे अत्तनो विय ततियचतुत्थवारेसुपि सिया, तथा सति अत्तनापि कुसलाकुसलानं सिया. न हि…पे… अवुत्तो अत्थि ‘‘पुरिमा पुरिमा कुसला धम्मा’’तिआदिना अनवसेसतो वुत्तत्ता. वोट्ठब्बनस्स…पे… अवुत्तो ‘‘अब्याकतो धम्मो कुसलस्स धम्मस्स आसेवनपच्चयेन पच्चयो. अकुसलस्स…पे… पच्चयो’’ति वचनाभावतो. न केवलं अवुत्तो, अथ खो कुसलं…पे… पटिक्खित्तोव. अथापि सियातिआदि मग्गसोधनत्थमेव वुच्चति. समानवेदनानं एव आसेवनपच्चयभावस्स दस्सनतो ‘‘असमानवेदनानं वसेना’’ति वुत्तं. एवं ‘‘आसेवन पच्चयेन पच्चयो’’तिपि वत्तब्बं सिया, समानवेदनावसेनाति अधिप्पायो. अभिन्नजातिकस्स चाति -सद्दो अभिन्नवेदनस्स चाति सम्पिण्डनत्थो. वेदनात्तिकेपि वोट्ठब्बनस्स आसेवनपच्चयत्तस्स अभावाति योजना. कुसलत्तिकादीसु यथादस्सितपाळिप्पदेसेसुपीति सम्पिण्डनत्थो पि-सद्दो. गणनाय कारणभूताय गणनाय निद्धारियमानाय सति गणनाय वा अब्भन्तरे. दुतियो मोघवारो वीमंसितब्बोति आसेवनपच्चयत्ताभावा जवनट्ठाने ठातुं न युज्जति. न हि विना आसेवनं जवनप्पवत्ति अत्थीति अधिप्पायो.

अपिचेत्थ ‘‘यं जवनभावप्पत्तं, तं छिन्नमूलकरुक्खपुप्फं विया’’ति (ध. स. अट्ठ. ५६६) वक्खमानत्ता अनुपच्छिन्नभवमूलानं पवत्तमानस्स वोट्ठब्बनस्स किरियभावो न सिया, वुत्तो च ‘‘यस्मिं समये मनोविञ्ञाणधातु उप्पन्ना होति किरिया नेव कुसला नाकुसला न च कम्मविपाका उपेक्खासहगता’’ति, तस्मा ‘‘जवनट्ठाने ठत्वाति जवनस्स उप्पज्जनट्ठाने द्विक्खत्तुं पवत्तित्वा, न जवनभावेना’’ति, ‘‘आसेवनं लभित्वाति च आसेवनं विय आसेवन’’न्ति वुच्चमाने न कोचि विरोधो, विप्फारिकस्स पन सतो द्विक्खत्तुं पवत्तियेवेत्थ आसेवनसदिसता. विप्फारिकताय हि विञ्ञत्तिसमुट्ठापकत्तञ्चस्स वुच्चति. विप्फारिकम्पि जवनं विय अनेकक्खत्तुं अप्पवत्तिया दुब्बलत्ता न निप्परियायतो आसेवनपच्चयभावेन पवत्तेय्याति न इमस्स पाठे आसेवनत्थं वुत्तं, अट्ठकथायं पन परियायतो वुत्तं यथा ‘‘फलचित्तेसु मग्गङ्गं मग्गपरियापन्न’’न्ति. अयमेत्थ अत्तनोमति. अयम्पि पोराणकेहि असंवण्णितत्ता साधुकं उपपरिक्खितब्बो.

एवञ्च कत्वाति वोट्ठब्बनावज्जनानं अनत्थन्तरभावतो ‘‘आवज्जना’’इच्चेव वुत्तं, वोट्ठब्बनट्ठानेपीति अधिप्पायो. तस्माति यस्मा वोट्ठब्बनं आवज्जनायेव अत्थतो उपेक्खासहगताहेतुककिरियमनोविञ्ञाणधातुभावतो, तस्मा. तं आवज्जना विय सति उप्पत्तियं कामावचरकुसलाकुसलकिरियजवनानं एकन्ततो अनन्तरपच्चयभावेनेव वत्तेय्य, नो अञ्ञथाति अधिप्पायेन ‘‘वोट्ठब्बनतो’’तिआदिमाह. चतुन्नन्ति मुञ्छामरणासन्नवेलादीसु मन्दीभूतवेगताय चत्तारिपि जवनानि उप्पज्जेय्युन्ति अधिप्पायेन वुत्तं. अयमेतस्स सभावोति आरम्मणमुखेनपि चित्तनियामंयेव दस्सेति. यदिपि ‘‘जवनापारिपूरिया…पे… युत्तो’’ति वुत्तं, ‘‘आवज्जनादीनं पच्चयो भवितुं न सक्कोती’’ति पन वुत्तत्ता चित्तप्पवत्तिवसेन पठममोघवारतो एतस्स न कोचि विसेसो. तेनेवाह ‘‘अयम्पि…पे… रेतब्बो’’ति. पटिसन्धिचित्तेयेव पवत्तियं ‘‘भवङ्ग’’न्ति वुच्चमाने न तस्स हेतुवसेन भेदोति ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.१०२) न सक्का वत्तुं, वुत्तञ्च, तस्मा सहेतुकं भवङ्गन्ति तदारम्मणं वुत्तन्ति विञ्ञायति.

सभावकिच्चेहि अत्तनो फलस्स पच्चयभावो, सभावकिच्चानं वा फलभूतानं पच्चयभावो सभावकिच्चपच्चयभावो. अप्पटिसिद्धं दट्ठब्बन्ति ‘‘दुहेतुकसोमनस्ससहगतअसङ्खारिकजवनावसाने एवा’’ति इमस्स अत्थस्स अनधिप्पेतत्ता. यथा च अहेतुकदुहेतुकपटिसन्धिकानं तिहेतुकजवनावसाने अहेतुकदुहेतुकतदारम्मणं अप्पटिसिद्धं, एवं तिहेतुकपटिसन्धिकस्स तिहेतुकजवनानन्तरं दुहेतुकतदारम्मणं, दुहेतुकपटिसन्धिकस्स च दुहेतुकानन्तरं अहेतुकतदारम्मणं अप्पटिसिद्धं दट्ठब्बं. ‘‘तिहेतुककम्मं तिहेतुकम्पि दुहेतुकम्पि अहेतुकम्पि विपाकं देती’’ति (ध. स. अट्ठ. ४९८) हि वुत्तं. परिपुण्णविपाकस्साति इमिनापि तिहेतुकजवनतो यथावुत्ततदारम्मणस्स अप्पटिसिद्धंयेव साधेति. न हि पच्चयन्तरसामग्गिया असति तदारम्मणं सब्बं अविपच्चन्तं कम्मं परिपुण्णविपाकं होतीति. मुखनिदस्सनमत्तमेव यथावुत्ततदारम्मणप्पवत्तिया अविभावितत्ता. तिहेतुकादिकम्मस्स हि उक्कट्ठस्स तिहेतुककम्मस्स सोळस, इतरस्स द्वादस, उक्कट्ठस्सेव दुहेतुककम्मस्स द्वादस, इतरस्स अट्ठाति एवं सोळसविपाकचित्तादीनि योजेतब्बानि. तस्माति यस्मा परिपुण्णविपाकस्स पटिसन्धिजनककम्मस्स वसेन विपाकविभावनाय मुखनिदस्सनमत्तमेवेतं, तस्मा.

एवञ्च कत्वाति नानाकम्मतो तदारम्मणुप्पत्तियं इतो अञ्ञथापि सम्भवतोति अत्थो. ‘‘उपेक्खा…पे… उप्पज्जती’’ति एत्थ केन किच्चेन उप्पज्जतीति? तदारम्मणकिच्चं ताव न होति जवनारम्मणस्स अनालम्बणतो, नापि सन्तीरणकिच्चं तथा अप्पवत्तनतो, पटिसन्धिचुतीसु वत्तब्बमेव नत्थि, पारिसेसतो भवङ्गकिच्चन्ति युत्तं सिया. न हि पटिसन्धिभूतंयेव चित्तं ‘‘भवङ्ग’’न्ति वुच्चतीति.

तन्निन्नन्ति आपाथगतविसयनिन्नं आवज्जनन्ति सम्बन्धो. अञ्ञस्स विय पठमज्झानादिकस्स विय. एतस्सपि सावज्जनताय भवितब्बन्ति अधिप्पायो. अतदत्थाति एत्थ तं-सद्देन निरोधं पच्चामसति. उप्पत्तियाति उप्पत्तितो. न्ति नेवसञ्ञानासञ्ञायतनं. तस्स निरोधस्स. तथा च उप्पज्जतीति ‘‘अनन्तरपच्चयो होती’’ति पदस्स अत्थं विवरति. यथावुत्ता वुत्तप्पकारा. वोदानं दुतियमग्गादीनं पुरेचारिकञाणं. एतेसन्ति अरियमग्गचित्तमग्गानन्तरफलचित्तानं. एतस्साति यथावुत्तविपाकचित्तस्स.

उपनिस्सयतो तस्सेव चक्खुविञ्ञाणादिविपाकस्स दस्सनत्थं चक्खादीनं दस्सनादिअत्थतो दस्सनादिफलतो, दस्सनादिप्पयोजनतो वा. पुरिमचित्तानि आवज्जनादीनि. वत्थन्तररहितत्ते दस्सेतब्बे वत्थन्तरे विय आरम्मणन्तरेपि न वत्ततीति ‘‘वत्थारम्मणन्तररहित’’न्ति वुत्तं.

यदि विपाकेन कम्मसरिक्खेनेव भवितब्बं, एवं सति इमस्मिं वारे अहेतुकविपाकानं असम्भवो एव सिया तेसं अकम्मसरिक्खकत्ताति इममत्थं मनसि कत्वा आह ‘‘अहेतुकानं पना’’ति. अभिनिपातमत्तन्ति पञ्चन्नं विञ्ञाणानं किच्चमाह. ते हि आपाथगतेसु रूपादीसु अभिनिपातनमत्तेनेव वत्तन्ति. आदि-सद्देन सम्पटिच्छनादीनि सङ्गण्हाति. कुसलेसु कुसलाकुसलकिरियेसुपि वा विज्जमाना ससङ्खारिकासङ्खारिकता अञ्ञमञ्ञं असरिक्खत्ता पहानावट्ठानतो च विरुद्धा वियाति विपाकेसु सा तदनुकूला सिया, सा पन मूलाभावेन न सुप्पतिट्ठितानं सविसयाभिनिपतनमत्तादिवुत्तीनं नत्थीति वुत्तं ‘‘न ससङ्खारिकविरुद्धो’’तिआदि. उभयेनपि तेसं निब्बत्तिं अनुजानाति यथा ‘‘कटत्तारूपान’’न्ति अधिप्पायो. ‘‘विपाकधम्मधम्मो विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाकधम्मधम्मे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दोमनस्सं उप्पज्जति, कुसलाकुसले निरुद्धे’’तिआदिना (पट्ठा. १.३.९३) विपाकत्तिके विय सिया कुसलत्तिकेपि पाळीति कत्वा ‘‘कुसलत्तिके चा’’तिआदि वुत्तं. तत्थ हि ‘‘कुसलो धम्मो अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति उद्दिसित्वा ‘‘सेक्खा वा पुथुज्जना वा कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, कुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति, कुसलं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि, विचिकिच्छा, उद्धच्चं, दोमनस्सं उप्पज्जति, अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति वुत्तं. अविज्जमानत्ता एव अवचनन्ति अधिप्पायेन तत्थ युत्तिं दस्सेति ‘‘विप्फारिकञ्ही’’तिआदिना.

एत्थ केचि ‘‘छळङ्गुपेक्खावतोपि किरियमयचित्तताय किरियजवनस्स विप्फारिककिरियभावो न सक्का निसेधेतुन्ति निदस्सनभावेन पण्णपुटमुपनीतं असमानं. किरियजवनानन्तरं तदारम्मणाभावस्स पाळियं अवचनम्पि अकारणं लब्भमानस्सपि कत्थचि केनचि अधिप्पायेन अवचनतो. तथा हि धम्मसङ्गहे अकुसलनिद्देसे लब्भमानोपि अधिपति न वुत्तो, तस्मा किरियजवनानन्तरं तदारम्मणाभावो वीमंसितब्बो’’ति वदन्ति. सतिपि किरियमयत्ते सब्बत्थ तादिभावप्पत्तानं खीणासवानं जवनचित्तं न इतरेसं विय विप्फारिकं, सन्तसभावताय पन सन्निसिन्नरसं सियाति तस्स पण्णपुटं दस्सितं. धम्मसङ्गहे अकुसलनिद्देसे अधिपतिनो विय पट्ठाने किरियजवनानन्तरं तदारम्मणस्स लब्भमानस्स अवचने न किञ्चि कारणं दिस्सति. तथा हि वुत्तं तत्थ अट्ठकथायं ‘‘हेट्ठा दस्सितनयत्ता’’ति (ध. स. अट्ठ. ४२९). न चेत्थ दस्सितनयत्ताति सक्का वत्तुं विपाकधम्मधम्मेहि कुसलाकुसलेहि अतंसभावानं नयदस्सनस्स अयुज्जमानकत्ता. अपिच तत्थ वीमंसाय केसुचि सब्बेसञ्च अधिपतीनं अभावतो एकरसं देसनं दस्सेतुं ‘‘उद्धटो’’ति च सक्का वत्तुं, इध पन न तादिसं अवचने कारणं लब्भतीति ‘‘अवचने कारणं नत्थी’’ति वुत्तं.

अधिप्पायेनाति अकुसलानन्तरं सहेतुकतदारम्मणं नत्थीति तस्स थेरस्स मतिमत्तन्ति दस्सेति. ‘‘कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जती’’ति (पट्ठा. ३.१.९८) वचनतो पन अकुसलानन्तरं सहेतुकतदारम्मणम्पि विज्जतियेवाति उप्पत्तिं वदन्तस्स युत्तग्गहणवसेनाति अधिप्पायो.

न एत्थ कारणं दिस्सतीति एतेन तिहेतुकजवनानन्तरं तिविधम्पि तदारम्मणं युत्तन्ति दस्सेति. येन अधिप्पायेनाति पठमथेरेन ताव एकेन कम्मुना अनेकतदारम्मणं निब्बत्तमानं कम्मविसेसाभावा तंतंजवनसङ्खातपच्चयविसेसेन विसिट्ठं होतीति इमिना अधिप्पायेन जवनवसेन तदारम्मणस्स ससङ्खारादिविधानं वुत्तं, विपाकेन नाम कम्मसरिक्खेन भवितब्बं, न कम्मविरुद्धसभावेन. अञ्ञथा अनिट्ठप्पसङ्गो सियाति एवमधिप्पायेन दुतियत्थेरो कम्मवसेनेव तदारम्मणविसेसं आह. ञाणस्स जच्चन्धादिदुग्गतिविपत्तिनिमित्तपटिपक्खता विय सुगतिविपत्तिनिमित्तपटिपक्खतापि सियाति मञ्ञमानो ततियत्थेरो ‘‘तिहेतुककम्मतो दुहेतुकपटिसन्धिम्पि नानुजानाती’’ति इमिना नयेन तेसु वादेसु अधिप्पायाविरोधवसेन युत्तं गहेतब्बं. महापकरणे आगतपाळियाति ‘‘सहेतुको धम्मो अहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.१०२) इमस्स विभङ्गे ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो, सहेतुका खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो’’ति एवमादिना पट्ठाने सहेतुकदुकादीसु आगतपाळियाति अत्थो.

कामावचरकुसलविपाकवण्णना निट्ठिता.

रूपावचरारूपावचरविपाककथावण्णना

४९९. तस्मिं खणे विज्जमानानं छन्दादीनन्ति एतेन विपाकज्झाने दुक्खापटिपदादिभावस्स अविज्जमानतं दस्सेति. न हि कुसलज्झानं विय विपाकज्झानं परिकम्मवसेन निब्बत्ततीति. न चेत्थ पटिपदाभेदो विय कुसलानुरूपो विपाकस्स आरम्मणभेदोपि न परमत्थिको सियाति सक्का वत्तुं एकन्तेन सारम्मणत्ता अरूपधम्मानं विपाकस्स च कम्मनिमित्तारम्मणताय अञ्ञत्रापि विज्जमानत्ता. नानाक्खणेसु नानाधिपतेय्यन्ति ‘‘यस्मिं खणे यं झानं यदधिपतिकं, ततो अञ्ञस्मिं खणे तं झानं एकन्तेन तदधिपतिकं न होती’’ति कत्वा वुत्तं. चतुत्थज्झानस्सेवाति च पटिपदा विय अधिपतयो न एकन्तिकाति इममेवत्थं दस्सेति.

रूपावचरारूपावचरविपाककथावण्णना निट्ठिता.

लोकुत्तरविपाककथावण्णना

५०५. तण्हाविज्जादीहि आहितविसेसं लोकियकम्मं विपाकुप्पादनसमत्थं होति, न अञ्ञथाति वुत्तं ‘‘तण्हादीहि अभिसङ्खत’’न्ति. इतरस्साति सुञ्ञताप्पणिहितनामरहितस्स. यो सुद्धिकपटिपदाय विभावितो, यो च सुत्तन्तपरियायेन अनिमित्तोति वुच्चति. तेनेवाह ‘‘अनिच्चानुपस्सनानन्तरस्सपि मग्गस्सा’’तिआदि. वळञ्जन…पे… भेदो होति मग्गागमनवसेनाति अधिप्पायो. ‘‘मग्गानन्तरफलचित्तस्मिं येवा’’ति वचनं अपेक्खित्वा ‘‘सुञ्ञतादिनामलाभे सती’’ति सासङ्कं आह. अनिमित्तनामञ्च लभति मग्गागमनतो फलस्स नामलाभे विसेसाभावतोति अधिप्पायो. तादिसाय एवाति यादिसा मग्गे सद्धा, तादिसाय एव फले सद्धाय.

५५५. ‘‘कतमे धम्मा निय्यानिका? चत्तारो मग्गा’’ति वचनतो (ध. स. १२९५, १६०९) अनिय्यानिकपदनिद्देसे च ‘‘चतूसु भूमीसु विपाको’’ति (ध. स. १६१०) वुत्तत्ता न निप्परियायेन फलं निय्यानसभावं, निय्यानसभावस्स पन विपाको किलेसानं पटिप्पस्सद्धिप्पहानवसेन पवत्तमानो परियायतो तथा वुच्चतीति आह ‘‘निय्यानिकसभावस्सा’’तिआदि. पञ्चङ्गिको चाति एतेन मग्गविभङ्गे सब्बवारेसुपि फलस्स मग्गपरियायो आगतोति दस्सेति. तत्थ हि अरियमग्गक्खणे विज्जमानासुपि विरतीसु तदवसिट्ठानं पञ्चन्नं कारापकङ्गानं अतिरेककिच्चतादस्सनत्थं पाळियं पञ्चङ्गिकोपि मग्गो उद्धटोति. एवं बोज्झङ्गापीति यथा मग्गो, एवं मग्गबोज्झङ्गविभङ्गेसु फलेसु च बोज्झङ्गा उद्धटाति अत्थो.

लोकुत्तरविपाककथावण्णना निट्ठिता.

किरियाब्याकतकथावण्णना

५६८. पुरिमा पवत्तीति महाकिरियचित्तप्पवत्तिं आह. ताय हि खीणासवो एवं पच्चवेक्खति. तेनेवाह ‘‘इदं पन चित्तं विचारणपञ्ञारहित’’न्ति. एवन्ति यथा सोतद्वारे, एवं घानद्वारादीसुपि महाकिरियचित्तेहि तस्मिं तस्मिं विसये इदमत्थिकताय परिच्छिन्नाय इदं चित्तं वत्ततीति दस्सेति. पञ्चद्वारानुगतं हुत्वा लब्भमानन्ति पञ्चद्वारे पवत्तमहाकिरियचित्तानं पिट्ठिवट्टकभावेन इमस्स चित्तस्स पवत्तिं सन्धाय वुत्तं, पञ्चद्वारे एव वा इदमेव पवत्तन्ति सम्बन्धो. ‘‘लोलुप्प…पे… भूत’’न्ति वुत्तत्ता पञ्चद्वारे पठमं इमिना चित्तेन सोमनस्सितो हुत्वा पच्छा महाकिरियचित्तेहि तं तं अत्थं विचिनोतीति अयमत्थो वुत्तो विय दिस्सति. पुब्बेयेव पन मनोद्वारिकचित्तेन पधानसारुप्पट्ठानादिं परिच्छिन्दन्तस्स पञ्चद्वारे तादिसस्सेव तादिसेसु रूपादीसु इदं चित्तं पवत्ततीति वदन्ति. अयम्पि अत्थो पञ्चद्वारे एव पवत्तं लोलुप्पतण्हापहानादिपच्चवेक्खणाहेतु यथावुत्तकारणभूतं जातन्ति एवं योजेत्वा सक्का वत्तुं. एवञ्च सति इमस्स चित्तस्स पच्चयभूता पुरिमा पवत्तीति इदम्पि वचनं समत्थितं होति.

एत्थ च पञ्चद्वारे इमिना चित्तेन सोमनस्सुप्पादनमत्तं दट्ठब्बं, न हासुप्पादनं पञ्चद्वारिकचित्तानं अविञ्ञत्तिजनकत्ता, मनोद्वारे पन हासुप्पादनं होति. तेनेव हि अट्ठकथायं पञ्चद्वारे ‘‘सोमनस्सितो होती’’ति एत्तकमेव वुत्तं, मनोद्वारे च ‘‘हासयमान’’न्ति. इमिना हसितुप्पादचित्तेन पवत्तियमानम्पि भगवतो सितकरणं पुब्बेनिवासअनागतंससब्बञ्ञुतञ्ञाणानं अनुवत्तकत्ता ञाणानुपरिवत्तियेवाति. एवं पन ञाणानुपरिवत्तिभावे सति न कोचि पाळिअट्ठकथानं विरोधो, एवञ्च कत्वा अट्ठकथायं ‘‘तेसं ञाणानं चिण्णपरियन्ते इदं चित्तं उप्पज्जती’’ति वुत्तं. अवस्सञ्च एतं एवं इच्छितब्बं, अञ्ञथा आवज्जनचित्तस्सपि भगवतो पवत्ति न युज्जेय्य. तस्सपि हि विञ्ञत्तिसमुट्ठापकभावस्स निच्छितत्ता, न च विञ्ञत्तिसमुट्ठापकत्ते तंसमुट्ठिताय विञ्ञत्तिया कायकम्मादिभावं आवज्जनभावो विबन्धतीति.

ततो एवाति मूलाभावेन न सुप्पतिट्ठितत्ता एव. ‘‘अहेतुकानं झानङ्गानि बलानि चा’’ति सम्पिण्डनत्थो झानङ्गानि चाति -सद्दो. यदि अपरिपुण्णत्ता बलभावस्स इमस्मिं अहेतुकद्वये बलानि अनुद्दिट्ठानि असङ्गहितानि च, अथ कस्मा निद्दिट्ठानीति आह ‘‘यस्मा पना’’तिआदि. सम्मा निय्यानिकसभावानं कुसलानं पटिभागभूतो विपाकोपि फलं विय तंसभावो सियाति सहेतुकविपाकचित्तानि अग्गहेत्वा किरियचित्तकतत्ता वा ‘‘महाकिरियचित्तेसू’’ति वुत्तं. अथ वा महाकिरियचित्तेसुचाति -सद्देन सहेतुकविपाकचित्तानिपि गहितानीति वेदितब्बानि.

५७४. ‘‘इन्द्रिय…पे… इमस्सानन्तरं उप्पज्जमानानी’’ति वुत्तं तेसं ञाणानं कामावचरत्ता. इतरेसं महग्गतत्ता ‘‘परिकम्मानन्तरानी’’ति वुत्तं.

५७७. आहितो अहं मानो एत्थाति अत्ता, सो एव भवति उप्पज्जति, न परपरिकप्पितो विय निच्चोति अत्तभावो. अत्ताति वा दिट्ठिगतिकेहि गहेतब्बाकारेन भवति पवत्ततीति अत्तभावो.

किरियाब्याकतकथावण्णना निट्ठिता.

चित्तुप्पादकण्डवण्णना निट्ठिता.