📜
४. अट्ठकथाकण्डं
तिकअत्थुद्धारवण्णना
१३८४. नयगमनन्ति ¶ ¶ नीयति, नेति, नीयन्ति वा एतेनाति नयो, गम्मति एतेनाति गमनं, नयोव, नयस्स वा गमनं नयगमनं. गति एव वा गमनं. पठमेन आदि-सद्देन अभिधम्मभाजनीयादिसङ्गहासङ्गहादिएककादिसुद्धिकसच्छि कट्ठादिमूलमूलादिका पञ्चपकरणिका नयगति सङ्गय्हति. अनुलोमादीति पन पच्चनीयअनुलोमपच्चनीयपच्चनीयानुलोमपकारा एकमूलादिप्पकारा च. एत्थ अत्थेसु निच्छितेसूति एतस्मिं अट्ठकथाकण्डे चित्तुप्पादवसेन भूमन्तरविसेसयोगतो सब्बेसं मातिकापदानं अत्थेसु सङ्खेपतो ववत्थापितेसु.
पञ्हुद्धारन्तिआदीसु ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया’’तिआदिना (पट्ठा. १.१.२५) कुसलपदं आदिं कत्वा कुसलाकुसलाब्याकतन्ता तिस्सो कुसलादिका, कुसलाब्याकतअकुसलाब्याकतकुसलाकुसलन्ता तिस्सो, कुसलाकुसलाब्याकतन्ता एकाति कुसलादिका सत्त पुच्छा, तथा अकुसलादिका, अब्याकतादिका, कुसलाब्याकतादिका, अकुसलाब्याकतादिका, कुसलाकुसलादिका, कुसलाकुसलाब्याकतादिकाति सत्तन्नं सत्तकानं वसेन धम्मानुलोमे कुसलत्तिकं निस्साय हेतुपच्चये एकूनपञ्ञास पुच्छा, तथा सेसपच्चयेसु सेसतिकेसु धम्मपच्चनीयादीसु च. तं सन्धाय ‘‘एकूनपञ्ञासाय एकूनपञ्ञासाया’’ति वुत्तं. ‘‘सिया हेतुं धम्मं पटिच्च हेतुधम्मो उप्पज्जेय्य हेतुपच्चया’’तिआदिना (पट्ठा. ३.१.१) ‘‘हेतुं पटिच्च हेतु, हेतुं पटिच्च नहेतु, हेतुं पटिच्च हेतु च नहेतु च. नहेतुं पटिच्च नहेतु, नहेतुं पटिच्च हेतु, नहेतुं पटिच्च हेतु च नहेतु च. हेतुञ्च नहेतुञ्च पटिच्च हेतु, हेतुञ्च नहेतुञ्च पटिच्च नहेतु, हेतुञ्च नहेतुञ्च ¶ पटिच्च हेतु च नहेतु चा’’ति एकेकस्मिं दुके हेतुपच्चयादीसु एकमेकस्मिं पच्चये नव नव पुच्छा होन्ति. ता सन्धाय ‘‘नवसु नवसु पञ्हेसू’’ति वुत्तं.
लब्भमानस्साति कुसलत्तिके ताव पटिच्चवारे हेतुपच्चये ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया, कुसलं एकं ¶ खन्धं पटिच्च तयो खन्धा’’तिआदिना (पट्ठा. १.१.५३) कुसलेन कुसलं, कुसलेन अब्याकतं, कुसलेन कुसलाब्याकतं, अकुसलेन अकुसलं, अकुसलेन अब्याकतं, अकुसलेन अकुसलाब्याकतं, अब्याकतेन अब्याकतं, कुसलाब्याकतेन अब्याकतं, अकुसलाब्याकतेन अब्याकतन्ति नवन्नं नवन्नं पञ्हानं अत्थतो सम्भवन्तस्स पञ्हस्स विस्सज्जनवसेन उद्धरणं, तथा सेसपच्चयवारत्तिकादीसु. तेसुयेवाति यथावुत्तेसु एव पञ्हेसु अत्थसम्भवतो यथाविभत्तानं पञ्हविस्सज्जनानं ‘‘हेतुया नवा’’तिआदिना गणनाठपनं. पसटे धम्मेति यथा हेट्ठा कण्डद्वये ‘‘यस्मिं समये कामावचरं कुसलं चित्त’’न्तिआदिना (ध. स. १) विप्पकिण्णे मुत्तपुप्फे विय फस्सादयो धम्मे. अविसिट्ठनिद्देसो सामञ्ञनिद्देसो. विञ्ञातधम्मस्स पुग्गलस्साति अधिप्पायो.
यदि चित्तुप्पादरूपकण्डेसु चतुभूमिचित्तुप्पादादिवसेन विञ्ञातधम्मस्स अत्थुद्धारदेसना आरद्धा, एवं सन्ते इध कस्मा कुसलत्तिकनिद्देसो वुत्तोति आह ‘‘यदिपि कुसलत्तिकवित्थारो’’तिआदि. धम्मविसेसनभावतोति ‘‘धम्मा’’ति पदस्स पधानभावं दस्सेति. अतो हि तदभिधेय्या पुच्छितब्बा जाता. विञ्ञाताहीति भूमीनं विसेसनलक्खणयोगमाह. एत्थ पधानन्ति किञ्चापि उद्देसे कुसलपदेन धम्मा विसेसितब्बा, ‘‘चतूसु भूमीसु कुसल’’न्ति इमस्मिं पन निद्देसे भूमीहि विसेसितब्बत्ता कुसलपदं पधानन्ति विसेसनभावेन वचनिच्छाय अभावतो सतिपि विसेसितब्बधम्मानं कामावचरादिफस्सादिभेदे तदनपेक्खं अनवज्जसुखविपाकतासङ्खातं अत्तनो कुसलाकारमेव गहेत्वा पवत्तमानत्ता ‘‘एकत्तमेव उपादाय पवत्तती’’ति वुत्तं. सब्बेपि हि कुसला धम्मा अनवज्जसुखविपाकताय एकसभावायेवाति.
१३८५. यथायोगं योजेतब्बन्ति चतूहि भूमीहि आधारभूताहि विसेसेत्वा समयफस्सादिभेदं अनामसित्वा विपाकभावेन एकत्तं नेत्वा ‘‘चतूसु भूमीसु विपाको’’ति वुत्तन्ति योजेतब्बं. एस नयो ‘‘तीसु भूमीसु किरियाब्याकत’’न्तिआदीसुपि.
उप्पज्जति ¶ एत्थाति उप्पादो, चेतसिका. ते हि चित्तस्स सब्बथापि निस्सयादिपच्चयभावतो एत्थ च उप्पत्तिया आधारभावेन अपेक्खिता. यथा ¶ च चेतसिका चित्तस्स, एवं चित्तम्पि चेतसिकानं निस्सयादिपच्चयभावतो आधारभावेन वत्तब्बतं अरहतीति यथावुत्तं उप्पादसद्दाभिधेय्यतं न विनिवत्तति. इदं वुत्तं होति – ‘‘चित्तुप्पादो’’ति एत्थ उप्पादस्स विसेसनभावेन पवत्तमानम्पि चित्तं अत्तनि यथावुत्तउप्पादअत्थसम्भवतो अपरिच्चत्तविसेसितब्बभावमेव हुत्वा तस्स विसेसनभावं पटिपज्जतीति. यदाह ‘‘अवयवेन समुदायोपलक्खणवसेन अत्थो सम्भवती’’ति. चित्तसमानगतिकस्स इध चित्तग्गहणेन गहेतब्बताय ‘‘द्वेपञ्चविञ्ञाणानी’’ति निदस्सनेन वक्खमानत्ता ‘‘चित्त…पे… गहणं कत’’न्ति वुत्तं. तत्थ अञ्ञस्साति रूपस्स.
१४२०. पञ्चद्वारे वत्तब्बमेव नत्थि एकन्तपरित्तारम्मणत्ता पञ्चद्वारिकचित्तानं. इट्ठानिट्ठारम्मणानुभवनन्ति विपाकस्स पकप्पेत्वा आरम्मणग्गहणाभावमाह. ततो कम्मानुरूपं पवत्तमानो विपाको परित्तकम्मविपाकताय परित्तारम्मणेयेव पवत्तितुमरहति, न महग्गतप्पमाणारम्मणेति अधिप्पायो. समाधिप्पधानस्सपि कस्सचि कम्मस्स अप्पनाअप्पत्तस्स एकन्तेन सदिसविपाकताअभावतो ‘‘अप्पनाप्पत्तस्सा’’ति कम्मं विसेसितं. वण्णलक्खणादिं अग्गहेत्वा लोकसञ्ञानुरोधेनेव गहिते पथवादिके परिकम्मसञ्ञाय समुप्पादितत्ता पटिभागनिमित्तसङ्खातं सञ्ञावसं आरम्मणं अस्साति सञ्ञावसारम्मणं. तादिसेनेवाति समाधिप्पधानताय अप्पनाप्पत्तीहि विय सञ्ञावसारम्मणताय च निब्बिसेसेनेव. सोपीति पि-सद्दो सम्पिण्डनत्थो. तेनेतं दस्सेति ‘‘अत्तनो कम्मस्स समानभूमिकधम्मारम्मणताय विय तस्स आरम्मणारम्मणतायपि विपाको कम्मानुरूपोयेव नाम होती’’ति.
यदि एवं कस्मा महग्गतप्पमाणारम्मणस्स परित्तकम्मस्स विपाको तदारम्मणारम्मणो न होतीति? अप्पनाप्पत्तकम्मविपाकस्स विय तस्स कम्मारम्मणारम्मणताय नियमाभावतो कम्मानुरूपताय च अनेकरूपत्ता. यथा अत्तनो कम्मसदिसस्स महग्गतजवनस्स परित्तारम्मणस्सपि तदारम्मणं नानुबन्धकं परिचयाभावतो, एवं अत्तनो कम्मस्स निमित्तभूतेपि तस्स सहकारीकारणाहि अपरियादिन्ने महग्गतप्पमाणे आरम्मणे परिचयाभावतो परित्तविपाको न पवत्तति, कम्मनिमित्तारम्मणो पन जायमानो परित्तेनेव तेन होतीति आह ¶ ‘‘पटिसन्धिआदिभूतो’’तिआदि. यस्मा पनातिआदिना पाळियाव यथावुत्तमत्थं ¶ निच्छिनोति. नानाक्खणिककम्मपच्चयो हि एत्थ अधिप्पेतो पच्चयपच्चयुप्पन्नानं भिन्नारम्मणताय वुत्तत्ता. न चातिआदिना परित्तविपाका एव इध पच्चयुप्पन्नभावेन वुत्ताति दस्सेति. इधाति इमस्मिं अत्थुद्धारकण्डे.
सतिवेपुल्लप्पत्तानं सतिविरहितस्स कायकम्मस्स सम्भवं दस्सेतुं ‘‘वासनावसेना’’ति वुत्तं. अवीतरागानं अपरित्तेपि कत्थचि आरम्मणे सिया चेतसो उप्पिलावितत्तन्ति ‘‘किलेसविरहे’’ति विसेसेत्वा वुत्तं. आदराकरणवसेनेवाति आदराकरणमत्तवसेनेवाति विसेसनिवत्तिअत्थो एव-सद्दो तमेव निवत्तेतब्बं विसेसं दस्सेति, नाञ्ञथा. कोसज्जादीति आदि-सद्देन दोसादयो सङ्गण्हाति. आदराकरणं निरुस्सुक्कता एवाति आदरं करोन्ता निरुस्सुक्कभावेनेव न होन्ति, न पन आदरं न करोन्तियेवाति दट्ठब्बं. एकच्चे पन ‘‘अकम्मञ्ञसरीरताय अञ्ञविहितताय च खीणासवानं असक्कच्चदानादिपवत्ति न अनादरवसेना’’ति वदन्ति.
१४२१. अतिपगुणानन्ति सुभावितानं सुट्ठुतरं वसिप्पत्तानं. एवं पगुणज्झानेसुपि पवत्ति होति तत्थ विचारणुस्साहस्स मन्दभावतोति अधिप्पायो. पुब्बे दस्सितन्ति ‘‘तीणि लक्खणानीति अहन्ति वा’’तिआदिना पुब्बे दस्सितं. ‘‘अविज्जमानो अपरमत्थभावतो, विज्जमानो च लोकसङ्केतसिद्धिया सम्मुतिसच्चभावतो अत्थो अरीयति चित्तेन गम्मति ञायती’’ति आचरिया वदन्ति. यतो तब्बिसया चित्तुप्पादा नवत्तब्बं आरम्मणं एतेसन्ति नवत्तब्बारम्मणाति अञ्ञपदत्थसमासवसेन वुच्चन्ति. अयं पन वादो हेवत्थिकवादो विय होतीति तस्स अच्चन्तं अविज्जमानतं मञ्ञन्तो इतो च अञ्ञथा अविज्जमानपञ्ञत्तिं दस्सेतुं ‘‘सम्मुतिसच्चे पना’’तिआदिमाह. कथं पन तस्स अच्चन्तमविज्जमानत्ते तब्बिसयानं धम्मानं पवत्ति नवत्तब्बारम्मणभावो चाति आह ‘‘अविज्जमानम्पी’’तिआदि. परित्तादिआरम्मणाति न वत्तब्बाति वुत्ताति परित्तादयो विय तस्स विसुं ववत्थितभावं निसेधेति.
विक्खिपनं नानारम्मणेसु चित्तस्स पवत्तनं. अनवट्ठानं एकस्मिंयेव पवत्तितुं अप्पदानं. दुतियादिमग्गपुरेचारिकं फलसमापत्तिपुरेचारिकञ्च कामावचरञाणं ¶ निब्बानारम्मणताय लोकुत्तरचित्तस्स आवज्जनट्ठानियताय च पठममग्गपुरेचारिकञाणेन समानन्ति कत्वा वुत्तं ‘‘गोत्रभुवोदाने गोत्रभूति गहेत्वा’’ति.
सब्बत्थपादकन्ति ¶ निप्फादेतब्बे, पयोजने वा भुम्मं ‘‘चेतसो अवूपसमे’’तिआदीसु विय. तेन सब्बेसु विपस्सनादीसु निप्फादेतब्बेसूति अत्थो. तेनेवाह ‘‘सब्बेसू’’तिआदि. अतीतंसञाणस्स कामावचरत्ता इद्धिविधादीसु तस्स अग्गहणं दट्ठब्बं. तस्स पन अतीतसत्तदिवसतो हेट्ठा याव पच्चुप्पन्नपटिसन्धि, ताव विसयोति वदन्ति. अतीतसत्तदिवसेसुपि खन्धपटिबद्धानं तस्स विसयभावो युत्तो विय दिस्सति.
पादकज्झानचित्तं परिकम्मेहि गहेत्वाति पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘इदं चित्तं विय अयं कायो सीघगमनो होतू’’ति पुब्बभागपरिकम्मेहि रूपकायस्स विय पादकज्झानचित्तस्सपि गहेतब्बतं सन्धाय वुत्तं. इदं पन अधिट्ठानं एवं पवत्ततीति वेदितब्बं. अधिप्पेतट्ठानपापुणनत्थं गन्तुकामतं पुरक्खत्वा पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘इदं चित्तं विय अयं कायो सीघगमनो होतू’’ति करजकायारम्मणं परिकम्मं कत्वा भवङ्गं ओतरित्वा वुट्ठाय पादकज्झानं समापज्जित्वा पुन भवङ्गे ओतिण्णे मनोद्वारावज्जनं रूपकायं आरम्मणं कत्वा उप्पज्जति अनुलोमानि च. ततो अधिट्ठानचित्तम्पि तमेवारम्मणं कत्वा उप्पज्जति. तस्सानुभावेन यथाधिप्पेतट्ठानं गतोयेव होति. एवं अदिस्समानेन कायेन गच्छन्तो पनायं किं तस्स अधिट्ठानचित्तस्स उप्पादक्खणे गच्छति, उदाहु ठितिक्खणे भङ्गक्खणे वाति? तीसु खणेसु गच्छतीति इच्छन्ति. चित्तेति पादकज्झानचित्ते. समोदहतीति चित्तानुगतिकं चित्तं विय सीघगमनं करोतीति अत्थो. यथा हि चित्तं इच्छितक्खणे अतिदूरेपि विसयं आरब्भ पवत्तति, एवं रूपकायस्सपि लहुपरिवत्तिभावापादनं चित्तवसेन कायपरिणामनं. न चेत्थ रूपधम्मानं दन्धपरिवत्तिभावतो एकचित्तक्खणेन देसन्तरुप्पत्ति न युज्जतीति वत्तब्बा अधिट्ठानचित्तेन रूपकायस्स लहुपरिवत्तिभावस्स आपादितत्ता. तेनेवाह ‘‘चित्तवसेन कायं अधिट्ठहित्वा सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा अदिस्समानेन कायेन ब्रह्मलोकं गच्छती’’ति (विसुद्धि. २.३९७). अचिन्तेय्यो हि इद्धिमन्तानं इद्धिविसयोति.
चित्तसन्तानं ¶ रूपकाये समोदहितन्ति यत्तकेहि चित्तेहि दिस्समानेन कायेन यथाधिप्पेतट्ठानप्पत्ति, तत्तकानं चित्तानं पबन्धस्स दन्धगमनकरणतो इमस्स अधिट्ठानस्स करजकाये आरोपितं तदनुगुणन्ति अत्थो. इदम्पि अधिट्ठानपादकज्झानं समापज्जित्वा वुट्ठाय ‘‘अयं कायो विय इदं चित्तं दन्धगमनं होतू’’ति समापज्जित्वा वुट्ठितज्झानचित्तारम्मणं परिकम्मं ¶ कत्वा भवङ्गं ओतरित्वा भवङ्गतो वुट्ठाय पादकज्झानं समापज्जित्वा पुन भवङ्गे ओतिण्णे मनोद्वारावज्जनं पादकज्झानं आरम्मणं कत्वा उप्पज्जति अनुलोमानि च. ततो अधिट्ठानचित्तम्पि तमेवारम्मणं कत्वा उप्पज्जति. तस्सानुभावेन अन्तरा पञ्चविञ्ञाणादीसु उप्पन्नेसुपि अपतन्तो इच्छितट्ठानं गच्छति. एवं गच्छन्तो च सचे इच्छति, पथवीकसिणवसेन आकासे मग्गं निम्मिनित्वा पदसा गच्छति. सचे इच्छति, वायोकसिणवसेन वायुं अधिट्ठहित्वा तूलपिचु विय वायुना गच्छति. अपिच गन्तुकामताव एत्थ पमाणं. सति हि गन्तुकामताय एवं कताधिट्ठानो अधिट्ठानवेगक्खित्तोवेसो इस्सासपक्खित्तो सरो विय दिस्समानो गच्छतीति. तत्थ आकासे मग्गं निम्मिनित्वा गच्छन्तो विनापि अभिञ्ञाञाणेन पकतिपथवियं विय गच्छति. तेनेव ‘‘पदसा गच्छती’’ति वुत्तं. वायुं अधिट्ठहित्वा गच्छन्तो अभिञ्ञाञाणसमुट्ठितवायोधातुपरम्पराय गच्छति. उभयत्थापि अन्तरा वनरामणीयकादीनि पेक्खमानो आपाथगते सद्दे च सुणमानो गच्छतीति वदन्ति. केचि पन ‘‘अदिस्समानेन कायेन एकचित्तक्खणेनेव इच्छितट्ठानगमने दिस्समानेन कायेन पदसा वायुना च गमने अभिञ्ञाचित्तसमुट्ठितकायविञ्ञत्तिविप्फारेन गमन’’न्ति वदन्ति. अपरे ‘‘अभिञ्ञाचित्तस्स विञ्ञत्तिनिब्बत्तनकिच्चं नत्थी’’ति वदन्ति.
अधिट्ठानद्वयन्ति चित्तकायवसेन कायचित्तपरिणामनभूतं रूपकायपादकज्झानचित्तारम्मणं उभयं अधिट्ठानं. तंसम्पयुत्तायाति यथावुत्तअधिट्ठानद्वयसम्पयुत्ताय. सुखसञ्ञालहुसञ्ञाभावतोति सुखसञ्ञालहुसञ्ञासब्भावतो, तब्भावं आपज्जनतोति अत्थो. सुखसञ्ञाति चेत्थ उपेक्खासम्पयुत्ता सञ्ञा. उपेक्खा हि ‘‘सन्तं सुख’’न्ति वुत्ता. सायेव च सञ्ञा नीवरणेहि चेव वितक्कादीहि पच्चनीकेहि च विमुत्तत्ता ‘‘लहुसञ्ञा’’तिपि वेदितब्बा. ताहि समोक्कन्ताहि रूपकायोपि तूलपिचु विय सल्लहुको होति. सो एवं वातक्खित्ततूलपिचुना ¶ विय सल्लहुकेन एकचित्तक्खणेन अदिस्समानेन च कायेन यथारुचि गच्छतीति.
‘‘मुत्तो वतम्हि ताय अनत्थसंहिताय दुक्करकारिकाय, साधु वतम्हि सम्मासम्बोधिं सम्बुज्झ’’न्ति (सं. नि. १.१३७) पवत्तं भगवतो चेतोपरिवितक्कमञ्ञाय मारो ‘‘अमुत्तभावमस्स करिस्सामी’’ति,
‘‘तपोकम्मा ¶ अपक्कम्म, यं न सुज्झन्ति माणवा;
असुद्धो मञ्ञसि सुद्धो, सुद्धिमग्गा अपरद्धो’’ति. (सं. नि. १.१३७) –
आहाति एवमादिं सन्धाय ‘‘मारादीनम्पि भगवतो चित्तजाननं वुत्त’’न्ति वुत्तं. निब्बानपच्चवेक्खणञ्च पुब्बेनिवासानुस्सतिञाणेन निब्बाना…पे… ञातेसु पवत्ततीति सम्बन्धो. निब्बाना…पे… ञातेसूति इदं अभिञ्ञाञाणस्स परतो पवत्तमानं पच्चवेक्खणं अभिञ्ञाञाणस्स विसये विय अभिञ्ञाञाणविसयविसयेपि कदाचि पवत्तितुं अरहतीति कत्वा वुत्तं. अप्पमाणारम्मणतन्ति अप्पमाणखन्धारम्मणतन्ति अत्थो. तस्माति यस्मा पुब्बेनिवासानुस्सतिञाणस्स निब्बानारम्मणभावदीपको कोचि पाठो नत्थि, तस्मा. पच्चवेक्खणकिच्चे वुच्चमानेति रुळ्हिं अग्गहेत्वा मग्गादीनं अतीतानं पति पति अवेक्खनं अनुस्सरणं पच्चवेक्खणन्ति पुब्बेनिवासानुस्सतिञाणस्स किच्चंयेव पच्चवेक्खणन्ति वुच्चमानेति अत्थो. अनुञ्ञाताति दिस्सतीति ‘‘मग्गफलनिब्बानपच्चवेक्खणतो’’ति इदमेव सन्धाय वुत्तं. अयञ्हेत्थ अत्थो – पुब्बेनिवासानुस्सतिञाणेन निब्बानारम्मणे खन्धे दिस्वा ‘‘इमे धम्मा किं नु खो आरब्भ पवत्ता’’ति आवज्जेन्तस्स पुब्बेनिवासानुस्सतिञाणं निब्बानारम्मणे पवत्ततीति. अनागतंसञाणेपि एसेव नयो.
यदि एवं कस्मा परित्तत्तिके ‘‘अप्पमाणो धम्मो महग्गतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१२.५८) एत्थ ‘‘अप्पमाणा खन्धा चेतोपरियञाणस्स पुब्बेनिवासअनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति अज्झत्तत्तिके च ‘‘बहिद्धाधम्मो बहिद्धाधम्मस्स, बहिद्धाधम्मो अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति एतेसं विभङ्गेसु ‘‘बहिद्धा खन्धा ¶ इद्धिविधञाणस्स चेतोपरियपुब्बेनिवासयथाकम्मूपगअनागतंसआवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.२०.२९) एत्तकमेव वुत्तं, न वुत्तं निब्बानन्ति. चेतोपरियइद्धिविधादिञाणेहि सह वुत्तत्ताति चे, एवम्पि विसुं विभजितब्बं सिया. न हि विसुं विभजनारहं सह विभजतीति? न, अवचनस्स अञ्ञकारणत्ता. यानि हि पुथुज्जनानं पुब्बेनिवासअनागतंसञाणानि, तेसं अविसयो एव निब्बानं. अरियानं पन मग्गफलपच्चवेक्खणेहि सच्छिकतनिब्बानानं इमेहि ञाणेहि पच्चक्खकरणे पयोजनं नत्थीति साधारणेन इद्धिविधञाणादीनं गहितत्ता निब्बानं न वुत्तन्ति दट्ठब्बं ¶ . निब्बत्तक्खन्धजाननमाह, न निब्बत्तकक्खन्धजाननं. यथाकम्मूपगञाणकिच्चञ्हि तन्ति. अत्थो सम्भवतीति इदं अनागतंसञाणस्सपि अनिब्बानारम्मणतं सन्धाय वुत्तं.
१४२९. मग्गारम्मणत्तिके यस्मा चित्तुप्पादकण्डे बोधितेसु चित्तुप्पादेसु एकन्ततो मग्गारम्मणायेव केचि नत्थि, मग्गारम्मणायेव पन कदाचि मग्गाधिपतिनो होन्ति, तस्मा ‘‘कतमे धम्मा मग्गारम्मणा’’ति एकमेव पुच्छं कत्वा तयोपि कोट्ठासा लब्भमानवसेन विभत्ता. इमिना नयेन परतोपि एवरूपेसु ठानेसु अत्थो वेदितब्बो. ‘‘चित्तुप्पादा’’ति, ‘‘मग्गारम्मणा’’ति च वुत्तधम्मानंयेव मग्गहेतुकत्ताभावं साधेतुं ‘‘असहजातत्ता’’ति इदं हेतुवचनन्ति ‘‘असम्पयुत्तत्ताति अत्थो’’ति वुत्तं. तेनेवाह ‘‘न हि अरूपधम्मान’’न्तिआदि. ‘‘अञ्ञधम्मारम्मणकाले एवा’’ति अवधारणस्स अग्गहितत्ता गरुं अकत्वा मग्गारम्मणकालेपि मग्गाधिपतिभावेन न वत्तब्बाति अयम्पि अत्थो अट्ठकथायं परिग्गहितोयेवाति दट्ठब्बं. ‘‘गरुं कत्वा पच्चवेक्खणकाले’’ति हि वुत्तत्ता गरुं अकत्वा पच्चवेक्खणकालेपि अत्थि एव. तदा च मग्गाधिपतिभावेन न वत्तब्बा ते धम्माति भिय्योपि सिद्धोवायमत्थो.
१४३४. अतीतारम्मणावाति उद्धटं, ‘‘अतीतारम्मणा’’ति पन अट्ठकथापाठो बहूसु पोत्थकेसु दिस्सति. तस्माति यस्मा पटिच्चसमुप्पादविभङ्गवण्णनायं (विभ. अ. २२७) ‘‘मरणसमये ञातका ‘अयं, तात, तवत्थाय बुद्धपूजा करीयति, चित्तं पसादेही’ति वत्वा’’तिआदिना पञ्चद्वारे रूपादिआरम्मणूपसंहरणं तत्थ तदारम्मणपरियोसानानं चुद्दसन्नं ¶ चित्तानं पवत्तिञ्च वत्वा तस्मिंयेव एकचित्तक्खणट्ठितिके आरम्मणे पटिसन्धिचित्तं उप्पज्जतीति पच्चुप्पन्नारम्मणभावं पटिसन्धिया वक्खति, तस्माति अत्थो. द्वे भवङ्गानि आवज्जनं मरणस्सासन्नभावेन मन्दीभूतवेगत्ता पञ्च जवनानि द्वे तदारम्मणानि चुतिचित्तन्ति एकादस चित्तक्खणा अतीताति आह ‘‘पञ्चचित्तक्खणावसिट्ठायुके’’ति. इतरत्थाति अञ्ञतदारम्मणाय चुतिया. इदानि तमेव ‘‘इतरत्था’’ति सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘यदा ही’’तिआदिमाह. चुतिया तदारम्मणरहितत्ता पटिसन्धिया च पच्चुप्पन्नारम्मणत्ता ‘‘रूपा…पे… ज्जन्तस्सा’’ति उदाहटं. छ भवङ्गानि पच्चुप्पन्नारम्मणानि होन्ति, नव चित्तक्खणा अतीताति सत्तचित्तक्खणावसिट्ठायुके गतिनिमित्ते पटिसन्धिया पवत्तत्ताति दट्ठब्बं.
विज्जमानमेव ¶ कायं आरम्मणं करोतीति एतेन सुखलहुसञ्ञोक्कमनेन पच्चुप्पन्नस्सेव भूतुपादायरूपसङ्घातस्स लहुपरिवत्तिभावापादनं, न भाविनोति दस्सेति.
एत्थन्तरेति अपाकटकालतो पट्ठाय याव पाकटकालो, एतस्मिं अन्तरे. यस्मा पन कस्सचि किञ्चि सीघं पाकटं होति, कस्सचि दन्धं, तस्मा ‘‘एकद्वेसन्ततिवारा’’ति अनियमेत्वा वुत्तं. ‘‘वचनसिलिट्ठतावसेन वुत्त’’न्ति एके, केचि पन ‘‘एत्थन्तरे पवत्ता रूपधम्मा अरूपधम्मा च पच्चुप्पन्नाति गहिते एको सन्ततिवारो होति, तं पन द्विधा विभजित्वा अपाकटकालं आदिं कत्वा येभुय्येन पाकटकालतो ओरभावो एको कोट्ठासो येभुय्येन पाकटकालं आदिं कत्वा याव सुपाकटकालो एकोति एते द्वे सन्ततिवारा. इमिना नयेन सेससन्ततिवारभेदापि वेदितब्बा. तत्थ कालवसेन सब्बेसं समानभावं अग्गहेत्वा धम्मानं सदिसप्पवत्तिवसेन सन्ततिपरिच्छेदो दीपितब्बो’’ति वदन्ति. किञ्चि किञ्चि कालं सदिसं पवत्तमानापि हि उतुचित्तादिसमुट्ठाना रूपधम्मा सन्ततिवाराति वुच्चन्ति. यदाह ‘‘अतिपरित्ता’’तिआदिना, अरूपसन्ततिपि चेत्थ यथावुत्तरूपसन्ततिपरिच्छिन्ना सङ्गहितायेवाति दट्ठब्बं. पच्चुप्पन्नेसु धम्मेसु संहीरतीति तण्हादिट्ठीहि आकड्ढनीयट्ठानभावेन वुत्तं. ‘‘यो चावुसो, मनो ये च धम्मा’’ति विसयिविसयभूता एकभवभूता च एकसन्ततिपरियापन्ना धम्मा विभागं अकत्वा गय्हमाना अद्धापच्चुप्पन्नं होति, सति पन विभागकरणे ¶ खणसन्ततिपच्चुप्पन्नता लब्भतीति आह ‘‘अद्धापच्चुप्पन्नं होन्तं एतं उभयं होती’’ति.
तस्साति महाजनस्स. अतीतादिविभागं अकत्वाति आवज्जनादीनं समानाकारप्पवत्तिया उपायं दस्सेति. सिद्धं होतीति खणपच्चुप्पन्नारम्मणत्तेपि परिकम्मचेतोपरियञाणानं अयं पाळि सुट्ठु नीता होतीति अत्थो. अतीतत्तिको च एवं अभिन्नो होतीति एवं खणपच्चुप्पन्नेयेव धम्मे इध पच्चुप्पन्नोति गय्हमाने अञ्ञपदसङ्गहितस्सेव अनन्तरपच्चयभावं पकासेन्तो अतीतत्तिको च पट्ठाने अभेदतो सम्मा अत्थस्स उद्धटत्ता अविनासितो होति. अथ वा अतीतत्तिकोति पट्ठाने अतीतत्तिकपाळि, इमाय अतीतत्तिकपाळिया यथावुत्तकारणतोयेव अभिन्नो अविसिट्ठो अञ्ञदत्थु संसन्दति समेतीति अत्थो.
यथासम्भवन्ति आवज्जनाय अनागतारम्मणता, जवनानं पच्चुप्पन्नातीतारम्मणता अनागतपच्चुप्पन्नातीतारम्मणताति ¶ योजेतब्बं. नानारम्मणता न सिया अद्धावसेन पच्चुप्पन्नारम्मणत्ताति अधिप्पायो. अयञ्च अत्थो एकिस्सा जवनवीथिया एकस्मिंयेव चित्ते पवत्तियं आवज्जनादीनं अनागतादिआरम्मणता सम्भवतीति सम्भवदस्सनवसेन वुत्तोति यथाधिप्पेतस्स अभिञ्ञाचित्तस्स खणपच्चुप्पन्ने पवत्तिं योजेत्वा दस्सेतुं ‘‘तेना’’तिआदिमाह. तीणीति ‘‘अतीतारम्मणो धम्मो अतीतारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो, अनागतारम्मणो धम्मो अनागतारम्मणस्स धम्मस्स, पच्चुप्पन्नारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो’’ति (पट्ठा. २.१९.३४) पदन्तरसङ्गहितधम्मानपेक्खा धम्मा तीणि पञ्हविस्सज्जनानीति अत्थो. अनासेवनं नत्थीति आसेवनलाभे सति यथाधम्मसासने अवचनस्स कारणं नत्थीति अवचनेन तत्थ इतरेसं पञ्हानं पटिसेधो विञ्ञायतीति अधिप्पायो.
एतस्स वादस्साति ‘‘आवज्जनजवनानं अनागतपच्चुप्पन्नारम्मणत्तेपि चेतोपरियञाणं सिद्ध’’न्ति वादस्स. निस्सयभावोति अत्थसम्भवतो यथावुत्तनयस्स जोतकभावो. यन्ति चित्तं. तस्साति आवज्जनजवनानं ¶ खणपच्चुप्पन्ननिरुद्धारम्मणतावचनस्स. एत्थ च कालविसेसं आमसति, अनागतायेव च आवज्जना पवत्ततीति नयिदं युज्जमानकं. अथ ‘‘यं इमस्स चित्तं भविस्सति, तं जानामी’’ति आभोगं करोति, एवं सति परिकम्माभिञ्ञाचित्तानम्पि अनागतारम्मणत्तमेवाति सब्बत्थ आवज्जनजवनानं अनागतपच्चुप्पन्नारम्मणता न सिज्झतीति आह ‘‘पवत्ति…पे… वुत्तत्ता’’ति. दोसापत्तियाति दोसापज्जनेन, दोसापत्तितो वा. रासिएकदेसावज्जनपटिवेधेति यथारुतवसेनेव पुरिमवादिपक्खमाह, सम्पत्तसम्पत्तावज्जनजाननेति अत्तना निद्धारितपक्खं. पुरिमवादिनो नानुजानेय्युन्ति अद्धासन्ततिपच्चुप्पन्नपदत्थता अभिधम्ममातिकायं आगतपच्चुप्पन्नपदस्स नत्थीति अधिप्पाये ठत्वा नानुजानेय्युं. एत्थ च सतिपि सभावभेदे आकारभेदाभावतो एकत्तनयवसेन आवज्जनपरिकम्माभिञ्ञाचित्तानं नानारम्मणतादोसो नत्थीति खणपच्चुप्पन्नारम्मणता चेतोपरियञाणस्स पुरिमवादीनं अधिप्पायविभावनमुखेन दस्सिता. अट्ठकथायं पन ‘‘सभावभेदे सति नानारम्मणतादोसाभावो नत्थि एवाति एकस्मिं एव चित्ते अद्धासन्ततिवसेन पच्चुप्पन्नारम्मणता विभाविता’’ति द्वीसुपि वादेसु यं युत्तं, तं विचारेत्वा गहेतब्बं.
तेनेवाति यस्मा अतीतत्तिके उप्पन्नत्तिके च चेतोपरियञाणस्स वत्तमानधम्मारम्मणभावजोतनो पाठो न दिस्सति, तेनेव कारणेन. द्वीसु ञाणेसूति पुब्बेनिवासचेतोपरियञाणेसु ¶ . कम्ममुखेन गय्हन्तीति सतिपि आरम्मणभावे चत्तारो खन्धा यथाकम्मूपगञाणेन कम्मद्वारेन कुसलाकुसला इच्चेव गय्हन्ति, न पन विभागसोति दस्सेति. लोभादिसम्पयोगविसेसेन दुच्चरितभावो, अलोभादिसम्पयोगविसेसेन च सुचरितभावो लक्खीयतीति दुच्चरितसुचरितानि विभावेन्तं लोभादयोपि विभावेतियेव नाम होतीति आह ‘‘दुच्चरित…पे… भावनं होती’’ति.
१४३५. असभावधम्मस्स ‘‘अह’’न्तिआदिपञ्ञत्तिया अज्झत्तधम्मुपादानताय सिया कोचि अज्झत्तपरियायो, न पन सभावधम्मस्स असत्तसन्तानेव तस्साति वुत्तं ‘‘सभाव…पे… अहोन्त’’न्ति. तथा हि ‘‘अत्तनो खन्धादीनि पच्चवेक्खन्तस्सा’’ति एत्थ ‘‘अज्झत्तारम्मणा’’ति पदस्स अत्थविवरणवसेन ‘‘अज्झत्तं गय्हमानं अहन्ति पञ्ञत्तिं आदि-सद्देन गण्हाती’’ति ¶ वक्खति. यदि एवं तस्स अज्झत्तत्तिकेपि अज्झत्तभावो वत्तब्बो सिया? न, बहिद्धाभावस्स विय अज्झत्तभावस्सपि अज्झत्तत्तिके निप्परियायवसेन अधिप्पेतत्ताति. यदाह ‘‘असभा…पे… न वुत्त’’न्ति. आकिञ्चञ्ञायतनादीति आदि-सद्देन सावज्जनानि तस्स पुरेचारिकउपचारचित्तानि तस्स आरम्मणेन पवत्तनकपच्चवेक्खणअस्सादनादिचित्तानि च सङ्गण्हाति.
आकिञ्चञ्ञायतनं तं-सद्देन आकड्ढित्वा वदति, न पन तं सब्बन्ति वुत्तं, यञ्च तस्स पुरेचारिकन्ति अत्थो. लेसवचनन्ति एकदेससारुप्पेन समानारम्मणभावेन एकदेसस्सेव वचनं. लिस्सति सिलिस्सति एकदेसेन अल्लीयतीति हि लेसो. येसन्ति कामावचरकुसलाकुसलमहाकिरियावज्जनचित्तानं कुसलकिरियाभेदस्स रूपावचरचतुत्थस्स च. एवं उपेक्खासहगतनिद्देसादीसूति येसं अदुक्खमसुखाय वेदनाय सम्पयुत्तता वुत्ता, तेसु एकमेव उपेक्खासहगतनिद्देसं वत्वा इतरं न वत्तब्बं सियाति अत्थो. आदि-सद्देन हेतुसम्पयुत्तकामावचरादिनिद्देसे सङ्गण्हाति. तत्थापि हि परित्तसहेतुकादिभावेन वुत्तेसु धम्मेसु एकमेव वत्वा इतरं न वत्तब्बं सियाति. अभावनानिट्ठप्पवत्तियाति अभावनानिट्ठप्पवत्तिया अभावनाकारस्स उक्कंसप्पवत्तियाति अत्थो, अभावस्स वा उक्कंसप्पवत्तिया. नवत्तब्बं जातं अज्झत्तारम्मणादिभावेनाति अधिप्पायो. तानीति आकिञ्चञ्ञायतनेन समानारम्मणानि आवज्जनादीनि. यदि एवं ‘‘अभावनासामञ्ञे’’ति कस्मा वुत्तं. न हि आकिञ्चञ्ञायतनारम्मणस्स पच्चवेक्खणअस्सादनादिवसेन पवत्तचित्तानं अभावनाकारेन पवत्ति ¶ अत्थीति? न, अभावेतब्बताय अधिप्पेतत्ता. न भावीयतीति हि अभावनं, न न भावेतीति.
गहणविसेसनिम्मितानीतिआदीसु अयमधिप्पायो – यदिपि भावनाञाणनिम्मिताकारमत्तेसु सभावतो अविज्जमानेसु विसयेसु येभुय्येन महग्गता धम्मा पवत्तन्ति, बहिद्धाकारग्गहणवसेन पन कसिणादीनं बहिद्धाभावोति तदारम्मणधम्मा बहिद्धारम्मणाति वुत्तं. कसिणानञ्हि सन्तानं मुञ्चित्वा उपट्ठानं विसेसतो वड्ढितकसिणवसेन विञ्ञायति, पठमारुप्पविञ्ञाणाभावस्स पन न बहिद्धाकारो, नापि अज्झत्ताकारोति ¶ उभयाकारविधुरे तस्मिं अनञ्ञसाधारणेन पवत्तियाकारेन पवत्तमानं आकिञ्चञ्ञायतनमेव नवत्तब्बारम्मणं वुत्तं, न इतरे इतराकारप्पवत्तितोति. कामावचरकुसलानन्ति निदस्सनमत्तं दट्ठब्बं.
आकिञ्चञ्ञायतनविपाकं नेवसञ्ञानासञ्ञायतनस्स विपाकादिकस्साति अत्थवसेन विभत्ति परिणामेतब्बा. अभिनीहारासम्भवतोति समापत्तिचित्तस्स अभिनीहरणासम्भवतो. कुसलमेव विपाकस्स आरम्मणन्ति कत्वा ‘‘विपाकस्सा’’तिआदि वुत्तं.
असभावधम्मत्तेपि बहिद्धाकारेन गहणीयभावतो कसिणानं बहिद्धाभावो विय एकन्ततो इध अज्झत्तधम्मुपादानताय अहन्ति पञ्ञत्तिया सिया अज्झत्तभावोति वुत्तं ‘‘अज्झत्त’’न्तिआदि. ‘‘खन्धादीति आदि-सद्देन धातुआयतनादि सङ्गय्हती’’ति च वदन्ति. एस नयोति ‘‘अरूपक्खन्धे खन्धाति गहेत्वा’’तिआदिकं वण्णनानीतिं आह. परेसं खन्धादिग्गहणेति परेसं खन्धादीति इमस्स पदस्स कथने उच्चारणे. सब्बं उपादापञ्ञत्तिं आह आदिसद्देनाति सम्बन्धो.
तिकअत्थुद्धारवण्णना निट्ठिता.
दुकअत्थुद्धारवण्णना
१४७३. अञ्ञथाति ¶ वुत्तप्पकारस्स दस्सने. वुत्तप्पकारस्स दस्सनतो एव हि अट्ठकथायं ससङ्खारिकानं थिनमिद्धविरहे असङ्खारिकसदिसी योजना न दस्सिता. भवरागादीसूति भवरागमूलिकादीसु योजनासु.
१५११. द्वेति उद्धच्चाविज्जानीवरणानि. तीणीति कामच्छन्दब्यापादविचिकिच्छासु एकेकेन उद्धच्चाविज्जानीवरणानि. द्वे वा तीणि वाति पाळियं वा-सद्दस्स लुत्तनिद्दिट्ठतं आह. अथ वा निपातसद्दसन्निधानेपि नामपदादीहि एव समुच्चयादिअत्थो वुच्चति, न निपातपदेहि तेसं अवाचकत्ताति अन्तरेनपि निपातपदं अयमत्थो लब्भति. तथा वचनिच्छाय सम्भवो एव हेत्थ पमाणन्ति पाळियं ‘‘द्वे तीणी’’ति वुत्तं. यत्थ ¶ सहुप्पत्तीतिआदिना ‘‘द्वे तीणी’’ति लक्खणवचनन्ति सब्बसाधारणमत्थमाह. तथा हि ‘‘एवञ्च कत्वा किलेसगोच्छके चा’’ति वुत्तं. तस्सायमधिप्पायो – किलेसद्वयसहितस्सेव चित्तुप्पादस्स अभावेपि पाळियं द्विग्गहणं कतं, किलेसानञ्च सम्भवन्तानं सब्बेसं सरूपेन गहणं न कतन्ति द्वे तयोति लक्खणकरणन्ति विञ्ञायतीति.
यदि सब्बाकुसले उप्पज्जनकस्सपि उद्धच्चस्स एको एव चित्तुप्पादो विसयभावेन वुच्चति, अविज्जानीवरणस्सपि तथा वत्तब्बन्ति अधिप्पायेन ‘‘कस्मा वुत्त’’न्तिआदिना चोदेति. इतरो उद्धच्चनीवरणस्सेव तथा वत्तब्बतं अविज्जानीवरणस्स तथा वत्तब्बताभावञ्च दस्सेतुं ‘‘सुत्तन्ते’’तिआदिमाह. तत्थ सुत्तन्ते वुत्तेसु पञ्चसु नीवरणेसूति उद्धच्चसहगते उद्धच्चस्स अविज्जानीवरणेन नीवरणसहिततं आसङ्कित्वा वुत्तं. ननु च सुत्तन्तेपि ‘‘अविज्जानीवरणानं सत्तान’’न्तिआदीसु (सं. नि. २.१२४) अविज्जा ‘‘नीवरण’’न्ति वुत्ताति? सच्चमेतं, झानङ्गानं पटिपक्खभावेन पन सुत्तन्ते बहुलं कामच्छन्दादयो पञ्चेव नीवरणानि वुत्तानीति येभुय्यवुत्तिवसेन एतं वुत्तन्ति दट्ठब्बं.
केचि पन ‘‘यथा निक्खेपकण्डे कुसलपटिपक्खभूतानि दुब्बलानिपि नीवरणानि पट्ठाने विय दस्सितानि. तथा हि पट्ठाने (पट्ठा. ३.८.१) ‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति न पुरेजातपच्चया. अरूपे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरण’न्तिआदि ¶ वुत्तं, न एवं अट्ठकथाकण्डे. अट्ठकथाकण्डे पन झानपटिपक्खभूतानियेव नीवरणानि निद्दिट्ठानीति ‘उद्धच्चनीवरणं उद्धच्चसहगते चित्तुप्पादे उप्पज्जती’ति वुत्तं. अट्ठकथायं पन उद्धच्चनीवरणस्स कामच्छन्दादीहि एकतो उप्पत्तिदस्सनं निक्खेपकण्डानुसारेन कतं एकतो उप्पत्तिया पभेददस्सनत्थं. तत्थ हि पाळियंयेव तानि वित्थारतो वुत्तानी’’ति वदन्ति. अयञ्च वादो ‘‘उद्धच्चनीवरणं उद्धच्चसहगते चित्तुप्पादे उप्पज्जती’’ति इदमेव वचनं ञापकन्ति कत्वा वुत्तो. अञ्ञथा अविज्जानीवरणं विय वत्तब्बं सिया. न ति इतो अञ्ञं परियुट्ठानपट्ठायीनियेव नीवरणानि अत्थुद्धारकण्डे अधिप्पेतानीति इमस्स अत्थस्स साधकं वचनं अत्थि, इदं वचनं द्वेतीणिवचनस्स सामञ्ञेन सब्बनीवरणसङ्गाहकत्ता यथावुत्तवचनस्स विसयविसेसप्पकासनसङ्खातेन ¶ पयोजनन्तरेन वुत्तभावस्स दस्सितत्ता च ञापकं न भवतीति दिस्सति, तस्मा विचारेत्वा गहेतब्बं.
अग्गहेत्वाति यथारुतवसेनेव अत्थं अग्गहेत्वा यथा निक्खेपकण्डपट्ठानादीहि न इमिस्सा पाळिया विरोधो होति, एवं अधिप्पायो गवेसितब्बोति यथावुत्तमेवत्थं निगमेति.
१५७७. तेसन्ति लोभादितो अञ्ञेसं. दस्सिताति कथं दस्सिता? मानो ताव लोभमोहउद्धच्चअहिरिकानोत्तप्पेहि, लोभमोहथिनउद्धच्चअहिरिकानोत्तप्पेहि, तथा दिट्ठि, विचिकिच्छा मोहउद्धच्चअहिरिकानोत्तप्पेहि, थिनं लोभमोहदिट्ठिउद्धच्चअहिरिकानोत्तप्पेहि, लोभमोहमानउद्धच्चअहिरिकानोत्तप्पेहि, लोभमोहउद्धच्चअहिरिकानोत्तप्पेहि, दोसमोहउद्धच्चअहिरिकानोत्तप्पेहि, उद्धच्चं लोभमोहदिट्ठिअहिरिकानोत्तप्पेहि, लोभमोहदिट्ठिथिनअहिरिकानोत्तप्पेहि, लोभमोहमानअहिरिकानोत्तप्पेहि, लोभमोहमानथिनअहिरिकानोत्तप्पेहि, लोभमोहथिनअहिरिकानोत्तप्पेहि, लोभमोहअहिरिकानोत्तप्पेहि, दोसमोहअहिरिकानोत्तप्पेहि, दोसमोहथिनअहिरिकानोत्तप्पेहि, मोहविचिकिच्छाअहिरिकानोत्तप्पेहि, मोहअहिरिकानोत्तप्पेहि एकतो उप्पज्जति.
यथा च उद्धच्चं, एवं अहिरिकानोत्तप्पानि च योजेत्वा वेदितब्बानि. कथं? अहिरिकं लोभमोहदिट्ठिउद्धच्चानोत्तप्पेहि, लोभमोहदिट्ठिथिनउद्धच्चानोत्तप्पेहि, लोभमोहमानउद्धच्चानोत्तप्पेहि, लोभमोहमानथिनउद्धच्चानोत्तप्पेहि, लोभमोहथिनउद्धच्चानोत्तप्पेहि, लोभमोहउद्धच्चानोत्तप्पेहि, दोसमोहउद्धच्चानोत्तप्पेहि, दोसमोहथिनउद्धच्चानोत्तप्पेहि, मोहविचिकिच्छाउद्धच्चानोत्तप्पेहि ¶ , मोहउद्धच्चानोत्तप्पेहि च एकतो उप्पज्जति. अनोत्तप्पं लोभमोहदिट्ठिउद्धच्चाहिरिकेहि, लोभमोहदिट्ठिथिनउद्धच्चाहिरिकेहि, लोभमोहमानउद्धच्चाहिरिकेहि, लोभमोहमानथिनउद्धच्चाहिरिकेहि, लोभमोहथिनउद्धच्चाहिरिकेहि, लोभमोहउद्धच्चाहिरिकेहि, दोसमोहउद्धच्चाहिरिकेहि, दोसमोहथिनउद्धच्चाहिरिकेहि, मोहविचिकिच्छाउद्धच्चाहिरिकेहि ¶ , मोहउद्धच्चाहिरिकेहि च एकतो उप्पज्जतीति एवमेत्थ मानादीनम्पि एकतो उप्पत्ति वेदितब्बा. सेसं उत्तानत्थमेव.
अट्ठकथाकण्डवण्णना निट्ठिता.
इति धम्मसङ्गणीमूलटीकाय लीनत्थपदवण्णना
धम्मसङ्गणी-अनुटीका समत्ता.