📜
धातुकथापकरण-अनुटीका
गन्थारम्भवण्णना
धातुकथापकरणदेसनाय ¶ ¶ देसदेसकपरिसापदेसा वुत्तप्पकारा एवाति कालापदेसं दस्सेन्तो ‘‘धातुकथापकरणं देसेन्तो’’तिआदिमाह. ‘‘तस्सेव अनन्तरं अदेसयी’’ति हि इमिना विभङ्गानन्तरं धातुकथा देसिताति तस्सा देसनाकालो अपदिट्ठो होति. ये पन ‘‘विभङ्गानन्तरं ¶ कथावत्थुपकरणं देसित’’न्ति वदन्ति, तेसं वादं पटिक्खिपन्तो ‘‘विभङ्गानन्तरं…पे… दस्सेतु’’न्ति आह.
‘‘कामा ते पठमा सेना’’तिआदिवचनतो (सु. नि. ४३८; महानि. २८; चूळनि. नन्दमाणवपुच्छानिद्देस ४७) किलेसविद्धंसनम्पि देवपुत्तमारस्स बलविधमनन्ति सक्का वत्तुं, ‘‘अप्पवत्तिकरणवसेन किलेसाभिसङ्खारमारान’’न्ति पन वुच्चमानत्ता खन्तिबलसद्धाबलादिआनुभावेन उस्साहपरिसाबलभञ्जनमेव देवपुत्तमारस्स बलविद्धंसनं दट्ठब्बं. विसयातिक्कमनं कामधातुसमतिक्कमो. समुदयप्पहानपरिञ्ञावसेनाति पहानाभिसमयपरिञ्ञाभिसमयानं वसेन. ननु चेतं पञ्चन्नं मारानं भञ्जनं सावकेसुपि लब्भतेवाति चोदनं मनसि कत्वा आह ‘‘परूपनिस्सयरहित’’न्तिआदि. वीरस्स भावो वीरियन्ति कत्वा वुत्तं ‘‘महावीरियोति महावीरो’’ति. महावीरियता च परिपुण्णवीरियपारमिताय चतुरङ्गसमन्नागतवीरियाधिट्ठानेन ¶ अनञ्ञसाधारणचतुब्बिधसम्मप्पधानसम्पत्तिया च वेदितब्बा. ततो एव हिस्स वीरियाहानिसिद्धिपीति.
खन्धादिके धम्मे अधिट्ठाय निस्साय विसयं कत्वा अभिधम्मकथा पवत्ताति आह ‘‘अभिधम्मकथाधिट्ठानट्ठेन वा’’ति. तेसं कथनतोति तेसं खन्धादीनं कथाभावतो. एतेन अत्थविसेससन्निस्सयो ब्यञ्जनसमुदायो पकरणन्ति वुत्तं होति. अथ वा धातुयो कथीयन्ति एत्थ, एतेन वाति धातुकथा, तथापवत्तो ब्यञ्जनत्थसमुदायो. यदि एवं सत्तन्नम्पि पकरणानं धातुकथाभावो आपज्जतीति चोदनं सन्धायाह ‘‘यदिपी’’तिआदि. तत्थ सातिसयन्ति सविसेसं विचित्तातिरेकवसेन अनवसेसतो च देसनाय पवत्तत्ता. तथा हि वुत्तं ‘‘सब्बापि धम्मसङ्गणी धातुकथाय मातिका’’ति (धातु. ५). तेनेवाह ‘‘एकदेसकथनमेव हि अञ्ञत्थ कत’’न्ति.
इदानि सासने येसु धातु-सद्दो निरुळ्हो, तेसं वसेन अञ्ञेहिपि असाधारणं इमस्स पकरणस्स धातुकथाभावं दस्सेन्तो ‘‘खन्धायतनधातूहि वा’’तिआदिमाह. तत्थ तत्थाति खन्धायतनधातूसु. महन्तो पभेदानुगतो विसयो एतासन्ति महाविसया, धातुयो, न खन्धायतनानि अप्पतरपदत्ता. येन वा सभावेन धम्मा सङ्गहासङ्गहसम्पयोगविप्पयोगेहि उद्देसनिद्देसे लभन्ति, सो सभावो धातु. सा धातु इध सातिसयं देसिताति सविसेसं धातुया कथनतो इदं पकरणं ‘‘धातुकथा’’ति वुत्तं. सभावत्थो हि अयं धातु-सद्दो ‘‘धातुसो, भिक्खवे ¶ , सत्ता संसन्दन्ती’’तिआदीसु (सं. नि. २.९८) विय. धातुभेदन्ति धातुविभागं. पकरणन्ति वचनसेसो. कुतो पकरण-सद्दो लब्भतीति आह ‘‘सत्तन्नं पकरणानं कमेन वण्णनाय पवत्तत्ता’’ति. तेन योजनं कत्वाति तेन पकरण-सद्देन ‘‘धातुकथाव पकरणं धातुकथापकरण’’न्ति योजनं कत्वा. तं दीपनन्ति तं धातुकथापकरणस्स अत्थदीपनं, अत्थदीपनाकारेन पवत्तं वण्णनं. ‘‘अत्थं दीपयिस्सामी’’ति वत्वा ‘‘तं सुणाथा’’ति वदन्तो सोतद्वारानुसारेन तत्थ उपधारणे नियोजेतीति आह ‘‘तंदीपनवचनसवनेन उपधारेथाति अत्थो’’ति.
गन्थारम्भवण्णना निट्ठिता.
१. मातिकावण्णना
१. नयमातिकावण्णना
१. चुद्दसविधेनाति ¶ ¶ चुद्दसप्पकारेन, चुद्दसहि पदेहीति अत्थो. तत्थ ‘‘सङ्गहो असङ्गहो’’ति इदमेकं पदं, तथा ‘‘सम्पयोगो विप्पयोगो’’ति. ‘‘सङ्गहितेन सम्पयुत्तं विप्पयुत्त’’न्तिआदीनि पन तीणि तीणि पदानि एकेकं पदं. इतरेसु पदविभागो सुविञ्ञेय्योव. एतेहीति सङ्गहादिप्पकारेहि. नयनं पापनं, तं पन पवत्तनं ञापनञ्च होतीति ‘‘पवत्तीयति ञायन्ती’’ति च द्विधापि अत्थो वुत्तो. नया एव उद्दिसियमाना मातिका. अत्थद्वयेपि पवत्तनञाणकिरियानं करणभावेन सङ्गहादिप्पकारा नयाति वुत्ता. तेनाह अट्ठकथायं ‘‘इमिना सङ्गहादिकेन नयेना’’ति (धातु. अट्ठ. १). पदानन्ति अत्थदीपकानं वचनानं. पज्जति एतेन अत्थोति हि पदं. पदानन्ति च संसामिसम्बन्धे सामिवचनं, पकरणस्साति पन अवयवावयवीसम्बन्धे.
२. अब्भन्तरमातिकावण्णना
२. तदत्थानीति पटिच्चसमुप्पादत्थानि. पटिच्च समुप्पज्जति सङ्खारादिकं एतस्माति हि पटिच्चसमुप्पादो, पच्चेकं अविज्जादिको पच्चयधम्मो. तथा हि वुत्तं सङ्खारपिटके ‘‘द्वादस पच्चया, द्वादस पटिच्चसमुप्पादा’’ति. तेसन्ति खन्धादीनं. तथादस्सितानन्ति गणनुद्देसविभागमत्तेन दस्सितानं. कस्मा पनेत्थ पटिच्चसमुप्पादो द्वादसभावेनेव गहितो, ननु तत्थ भवो कम्मभवादिभेदेन, सोकादयो च सरूपतोयेव इध पाळियं गहिताति चोदनं सन्धायाह ‘‘तत्था’’तिआदि. तत्थ तत्थाति तस्मिं ‘‘पञ्चवीसाधिकेन पदसतेना’’ति एवं वुत्ते अट्ठकथावचने. कम्मभवस्स भावनभावेन, उपपत्तिभवस्स भवनभावेन. पदत्थतो पन कम्मभवो ¶ भवति एतस्माति भवो, इतरो भवति, भवनं वाति. तन्निदानदुक्खभावेनाति जरामरणनिदानदुक्खभावेन.
‘‘सब्बापि धम्मसङ्गणी धातुकथाय मातिका’’ति इदम्पि धातुकथाय मातिकाकित्तनमेवाति ‘‘सब्बापि…पे… मातिकाति अयं धातुकथामातिकातो बहिद्धा वुत्ता’’ति वचनं असम्भावेन्तो ‘‘अथ वा’’तिआदिमाह ¶ . पकरणन्तरगता वुत्ता धातुकथाय मातिकाभावेनाति अत्थो. कामञ्चेत्थ मातिकाभावेन वुत्ता, पकरणन्तरगतत्ता पन अञ्ञतो गहेतब्बरूपा इतो बहिभूता नाम होन्ति, सरूपतो गहिताव पञ्चक्खन्धातिआदिका अब्भन्तरा. तेनाह ‘‘सरूपतो दस्सेत्वा ठपितत्ता’’ति. मातिकाय असङ्गहितत्ताति मातिकाय सरूपेन असङ्गहितत्ता, न अञ्ञथा. न हि मातिकाय असङ्गहितो कोचि पदत्थो अत्थि. विकिण्णभावेनाति खन्धविभङ्गादीसु विसुं विसुं किण्णभावेन विसटभावेन.
३. नयमुखमातिकावण्णना
३. नयानं सङ्गहादिप्पकारविसेसानं पवत्ति देसना, तस्सा विनिग्गमट्ठानताय द्वारं. यथावुत्तधम्मा यथारहं खन्धायतनधातुयो अरूपिनो च खन्धाति तेसं उद्देसो नयमुखमातिका. तेनाह ‘‘नयान’’न्तिआदि. वियुज्जनसीला, वियोगो वा एतेसं अत्थीति वियोगिनो, तथा सहयोगिनो, सङ्गहासङ्गहधम्मा च वियोगीसहयोगीधम्मा च सङ्गहा…पे… धम्मा, सङ्गण्हनासङ्गण्हनवसेन वियुज्जनसंयुज्जनवसेन च पवत्तनकसभावाति अत्थो. चुद्दसपीतिआदिना तमेवत्थं पाकटतरं करोति. येहीति येहि खन्धादीहि अरूपक्खन्धेहि च. ते चत्तारोति ते सङ्गहादयो चत्तारो. सच्चादीहिपीति सच्चइन्द्रियपटिच्चसमुप्पादादीहिपि सह. यथासम्भवन्ति सम्भवानुरूपं, यं यं पदं सङ्गहितो असङ्गहितोति च वत्तुं युत्तं, तं तन्ति अत्थो.
सो पनाति सङ्गहासङ्गहो. सङ्गाहकभूतेहीति सङ्गहणकिरियाय कत्तुभूतेहि. तेहीति सच्चादीहि. न सङ्गहभूतेहीति सङ्गहणकिरियाय करणभूतेहि सच्चादीहि सङ्गहासङ्गहो न वुत्तो. तत्थापि हि खन्धायतनधातुयो एव करणभूताति दस्सेति. खन्धादीहेव सङ्गहेहीति खन्धादीहियेव सङ्गण्हनकिरियाय करणभूतेहि, ‘‘खन्धसङ्गहेन सङ्गहिता, आयतनसङ्गहेन असङ्गहिता ¶ , धातुसङ्गहेन असङ्गहिता, ते धम्मा चतूहि खन्धेहि, द्वीहायतनेहि, अट्ठहि धातूहि असङ्गहिता’’ति सङ्गहासङ्गहो नियमेत्वा वुत्तो. तस्माति यस्मा सच्चादीनि सङ्गाहकभावेन वुत्तानि, न सङ्गहभावेन, खन्धादीनियेव च सङ्गहभावेन वुत्तानि, तस्मा.
कस्मा ¶ पनेत्थ सच्चादयो सङ्गहवसेन न वुत्ताति? तथादेसनाय असम्भवतो. न हि सक्का रूपक्खन्धादीनं समुदयसच्चादीहि, सञ्ञादीनं वा इन्द्रियादीहि सङ्गहनयेन पुच्छितुं विस्सज्जितुं वाति. तथा अरियफलादीसु उप्पन्नवेदनादीनं सच्चविनिमुत्तताय ‘‘वेदनाक्खन्धो कतिहि सच्चेहि सङ्गहितो’’ति पुच्छित्वापि ‘‘एकेन सच्चेन सङ्गहितो’’तिआदिना नियमेत्वा सङ्गहं दस्सेतुं न सक्काति. यथासम्भवन्ति येहि सम्पयोगो, येहि च विप्पयोगो, तदनुरूपं.
रूपं रूपेन निब्बानेन वा विप्पयुत्तं न होति, निब्बानं वा रूपेन. कस्मा? सम्पयुत्तन्ति अनासङ्कनीयसभावत्ता. चतुन्नञ्हि खन्धानं अञ्ञमञ्ञं सम्पयोगीभावतो ‘‘रूपनिब्बानेहिपि सो अत्थि नत्थी’’ति सिया आसङ्का, तस्मा तेसं इतरेहि, इतरेसञ्च तेहि विप्पयोगो वुच्चति, न पन रूपस्स रूपेन, निब्बानेन वा, निब्बानस्स वा रूपेन कत्थचि सम्पयोगो अत्थीति तदासङ्काभावतो विप्पयोगोपि रूपस्स रूपनिब्बानेहि, निब्बानस्स वा तेन न वुच्चति, अरूपक्खन्धेहियेव पन वुच्चतीति आह ‘‘चतूहेवा’’तिआदि. अनारम्मणस्स चक्खायतनादिकस्स. अनारम्मणअनारम्मणमिस्सकेहीति अनारम्मणेन सोतायतनादिना अनारम्मणमिस्सकेन च धम्मायतनादिना. मिस्सकस्स धम्मायतनादिकस्स. अनारम्मणअनारम्मणमिस्सकेहि न होतीति योजेतब्बं. येसं पन येहि होति, तं दस्सेतुं ‘‘अनारम्मणस्स पना’’तिआदि वुत्तं. यथा हि सारम्मणस्स अनारम्मणेन अनारम्मणमिस्सकेन च विप्पयोगो होति, एवं सारम्मणेनपि सो होतियेव. तेन विय अनारम्मणस्स अनारम्मणमिस्सकस्स चाति दट्ठब्बं.
४. लक्खणमातिकावण्णना
४. विसुं योजना कातब्बाति यो तीहि सङ्गहो चतूहि च सम्पयोगो वुत्तो, तं सभागो भावो पयोजेति, यो च तीहि असङ्गहो चतूहि च विप्पयोगो वुत्तो, तं विसभागो भावोति इममत्थं दस्सेन्तो ‘‘सङ्गहो…पे… विञ्ञायती’’ति आह. यस्स सङ्गहो, सो धम्मो खन्धादिको ¶ सभागो. यस्स असङ्गहो, सो विसभागो. तथा सम्पयोगेसुपि वेदितब्बं. इदानि यथावुत्तं सभागतं सरूपतो निद्धारेत्वा दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. तत्थ ¶ समानभावो सङ्गहे सभागता, एकुप्पादादिको सम्पयोगेति इमिना रुप्पनादिविधुरो असमानसभावो असङ्गहे विसभागता, नानुप्पादादिको विप्पयोगेति अयमत्थो अत्थसिद्धोति न वुत्तोति.
५. बाहिरमातिकावण्णना
५. एतेन ठपनाकारेनाति सरूपेन अग्गहेत्वा यथावुत्तेन पकरणन्तरमातिकाय इध मातिकाभावकित्तनसङ्खातेन ठपनाकारेन. पकरणन्तरठपिताय मातिकाय अविभागेन पच्छतो गहणं बहि ठपनन्ति आह ‘‘बहि पिट्ठितो ठपितत्ता’’ति. इध अट्ठपेत्वाति इमिस्सा धातुकथाय सरूपेन अवत्वा. तथा पकासितत्ताति मातिकाभावेन जोतितत्ता. धम्मसङ्गणीसीसेन हि धम्मसङ्गणियं आगतमातिकाव गहिताति. येहि नयेहि धातुकथाय निद्देसो, तेसु नयेसु, तेहि विभजितब्बेसु खन्धादीसु, तेसं नयानं पवत्तिद्वारलक्खणेसु च उद्दिट्ठेसु धातुकथाय उद्देसवसेन वत्तब्बं वुत्तमेव होतीति यं उद्देसवसेन वत्तब्बं, तं वत्वा पुन यथावुत्तानं खन्धादीनं कुसलादिविभागदस्सनत्थं ‘‘सब्बापि धम्मसङ्गणी धातुकथाय मातिका’’ति वुत्तन्ति एवमेत्थ मातिकाय निक्खेपविधि वेदितब्बो.
‘‘गावीति अयमाहा’’ति एत्थ गावी-सद्दो विय ‘‘सङ्गहो असङ्गहो’’ति एत्थ पदत्थविपल्लासकारिना इति-सद्देन अत्थपदत्थको सङ्गहासङ्गह-सद्दो सद्दपदत्थको जायतीति अधिप्पायेनाह ‘‘अनिद्धारितत्थस्स सद्दस्सेव वुत्तत्ता’’ति. तेन अत्थुद्धारतो सङ्गहसद्दं संवण्णेतीति दस्सेति. अनिद्धारितविसेसोति असङ्गहितजातिसञ्जातिआदिविसेसो. सामञ्ञेन गहेतब्बतन्ति सङ्गहसद्दाभिधेय्यतासामञ्ञेन विञ्ञायमानो वुच्चमानो वा. न चेत्थ सामञ्ञञ्च एकरूपमेवाति चोदना कातब्बा भेदापेक्खत्ता तस्स. यत्तका हि तस्स विसेसा, तदपेक्खमेव तन्ति. ‘‘अत्तनो जातिया’’ति विञ्ञायति यथा ‘‘मत्तेय्या’’ति वुत्ते अत्तनो मातु हिताति.
धम्मविसेसं अनिद्धारेत्वाति सङ्गहिततादिना पुच्छितब्बविस्सज्जेतब्बधम्मानं विसेसनं अकत्वा. सामञ्ञेनाति अविसेसेन. धम्मानन्ति खन्धादिधम्मानं. अवसेसा निद्धारेत्वाति ‘‘सङ्गहितेन ¶ असङ्गहित’’न्तिआदिका अवसेसा ¶ द्वादसपि पुच्छितब्बविस्सज्जेतब्बधम्मविसेसं निद्धारेत्वा धम्मानं पुच्छनविस्सज्जननयउद्देसाति योजना. ननु च ‘‘सङ्गहितेन असङ्गहित’’न्तिआदयोपि यथावुत्तविसेसं अनिद्धारेत्वा सामञ्ञेन धम्मानं पुच्छनविस्सज्जननयुद्देसाति चोदनं सन्धायाह ‘‘सङ्गहितेन असङ्गहित’’न्तिआदि. यस्स अत्थो ञायति, सद्दो च न पयुज्जति, सो लोपोति वेदितब्बो, आवुत्तिआदिवसेन वा अयमत्थो दीपेतब्बो. तेनाति लुत्तनिद्दिट्ठेन असङ्गहित-सद्देन. सङ्गहितविसेसविसिट्ठोति चक्खायतनेन खन्धसङ्गहेन सङ्गहितताविसेसविसिट्ठो, तेन सोतायतनादिभावेन असङ्गहितो सोतपसादादिको यो रुप्पनसभावो धम्मविसेसो. तन्निस्सितो तं धम्मविसेसं निस्साय लब्भमानो. ‘‘ते धम्मा कतिहि खन्धेहि…पे… चतूहि खन्धेहि असङ्गहिता’’तिआदिना असङ्गहिततासङ्खातो पुच्छाविस्सज्जननयो परतो पुच्छित्वा विस्सज्जियमानो इध उद्दिट्ठो होति. विसेसने करणवचनन्ति इमिना तस्स धम्मस्स यथावुत्तसङ्गहितताविसेसविसिट्ठतंयेव विभावेति. एवमेते पुच्छितब्बविस्सज्जेतब्बधम्मविसेसं निद्धारेत्वा पुच्छनविस्सज्जननयुद्देसा पवत्ताति वेदितब्बा.
ननु च ‘‘सङ्गहितेन असङ्गहित’’न्ति एत्तावतापि अयमत्थो लब्भतीति? न लब्भति तस्स धम्ममत्तदीपनतो. नयुद्देसो हेसो, न धम्मुद्देसो. तथा हि पाळियं सङ्गहितेनअसङ्गहितपदनिद्देसे ‘‘चक्खायतनेन ये धम्मा खन्धसङ्गहेन सङ्गहिता, आयतन…पे… धातुसङ्गहेन असङ्गहिता’’ति वत्वा ‘‘ते धम्मा कतिहि खन्धेहि…पे… असङ्गहिता’’ति (धातु. १७१) पुच्छित्वा ‘‘ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि असङ्गहिता’’ति दुतियं असङ्गहितपदं गहितं. अञ्ञथा ‘‘चक्खायतनेन ये धम्मा खन्धसङ्गहेन सङ्गहिता, ते धम्मा आयतनसङ्गहेन असङ्गहिता, धातुसङ्गहेन असङ्गहिता. ते कतमे’’इच्चेव निद्दिसितब्बं सिया.
एस नयोति अतिदेसेन दस्सितमत्थं पाकटतरं कातुं ‘‘तेसुपी’’तिआदि वुत्तं. ततियपदेनाति लुत्तनिद्देसेन गहेतब्बन्ति वुत्तपदं सन्धायाह. कत्तुअत्थे करणनिद्देसो सङ्गहितासङ्गहितेहि तेहि धम्मेहि धम्मानं सङ्गहिततासङ्गहितताय वुत्तत्ता. तथा ¶ हि तत्थ पाळियं ‘‘तेहि धम्मेहि ये धम्मा’’ति धम्ममुखेनेव सङ्गहिततासङ्गहितता वुत्ता. दुतियततियेसु पन सङ्गहिततासङ्गहिततासङ्खातविसेसनद्वारेन धम्मानं असङ्गहिततासङ्गहितता वुत्ताति तत्थ ‘‘विसेसने करणवचन’’न्ति वुत्तं. तेनाह ‘‘तत्थ हि…पे… धम्मन्तरस्सा’’ति. तत्थ सभावन्तरेनाति सङ्गहिततासङ्गहिततासङ्खातेन ¶ सभावन्तरेन पकारन्तरेन. सभावन्तरस्साति असङ्गहिततासङ्गहिततासङ्खातस्स सभावन्तरस्स. एतेसूति चतुत्थपञ्चमेसु. धम्मन्तरेनाति अञ्ञधम्मेन. धम्मन्तरस्साति ततो अञ्ञस्स धम्मस्स विसेसनं कतं. तत्थ हि अन्तरेन पकारविसेसामसनं धम्मेनेव धम्मो विसेसितोति. आदिपदेनेवाति ‘‘सङ्गहितेना’’तिआदिना वुत्तेन पठमपदेनेव. इतरेहीति ‘‘सम्पयुत्तं विप्पयुत्त’’न्तिआदिना वुत्तेहि दुतियततियपदेहि. एत्थाति एकादसमादीसु चतूसु. दुतियततियेसु विय विसेसने एव करणवचनं दट्ठब्बं, न चतुत्थपञ्चमेसु विय कत्तुअत्थेति अधिप्पायो. पुच्छाविस्सज्जनानन्तिआदिना तमेवत्थं विभावेति.
विविधकप्पनतोति विविधं बहुधा कप्पनतो, सङ्गहासङ्गहानं विसुं सह च विसेसनविसेसितब्बभावकप्पनतोति अत्थो. तं पन विकप्पनं वुत्ताकारेन विभजनं होतीति आह ‘‘विभागतोति अत्थो’’ति. सन्निट्ठानलक्खणेन अधिमोक्खेन सम्पयुत्तधम्मा आरम्मणे निच्छयनाकारेन पवत्तिया सन्निट्ठानवसेन वुत्तधम्मा. ते च तेहि सद्धिं तदवसिट्ठे द्विपञ्चविञ्ञाणविचिकिच्छासहगतधम्मे च सङ्गहेत्वा आह ‘‘सन्निट्ठानवसेन वुत्ता च सब्बे च चित्तुप्पादा सन्निट्ठानवसेन वुत्तसब्बचित्तुप्पादा’’ति. इतरेति फस्सादयो. सब्बेसन्ति एकूननवुतिया चित्तुप्पादानं. परिग्गहेतब्बाति सङ्गहादिवसेन परिग्गण्हितब्बा. महाविसयेन अधिमोक्खेन. अञ्ञेसन्ति वितक्कादीनं. वचनं सन्धायाति ‘‘अधिमुच्चनं अधिमोक्खो, सो सन्निट्ठानलक्खणो’’ति धम्मसङ्गहवण्णनायं (ध. स. अट्ठ. येवापनकवण्णना) ‘‘तण्हापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो’’ति पटिच्चसमुप्पादविभङ्गे च आगतं वचनं सन्धाय. अत्थे सतीति ‘‘सन्निट्ठान…पे… साधारणतो’’ति एवमत्थे वुच्चमाने. वत्तब्बेसूति सङ्गहादिपरिग्गहत्थं वत्तब्बेसु. वुत्ता फस्सादयो मनसिकारपरियोसाना. तादिसस्साति ¶ फस्सादिसदिसस्स साधारणस्स अधिमोक्खसदिसस्स असाधारणस्स अञ्ञस्स धम्मस्स अभावा.
ननु जीवितिन्द्रियचित्तट्ठितियोपि साधारणाति? सच्चं साधारणा, अत्थि पन विसेसोति दस्सेन्तो आह ‘‘जीवितिन्द्रियं पना’’तिआदि. असमाधिसभावा बलभावं अप्पत्ता सामञ्ञसद्देनेव वत्तब्बाति योजना. सामञ्ञविसेससद्देहि चाति सामञ्ञविसेससद्देहि वत्तब्बा च समाधिसभावा चित्तेकग्गता. विसेससद्दवचनीयं अञ्ञन्ति बलप्पत्तसमाधितो अञ्ञं सामञ्ञसद्देन ब्यापेतब्बं, विसेससद्देन च निवत्तेतब्बं नत्थि समाधिसभावाय एव चित्तेकग्गताय गहितत्ता. न अञ्ञब्यापकनिवत्तको सामञ्ञविसेसो अनञ्ञ…पे… विसेसो ¶ , तस्स दीपनतो. तस्सेव धम्मस्साति तस्सेव बलप्पत्तसमाधिधम्मस्स. भेददीपकेहीति विसेसदीपकेहि समाधिबलादिवचनेहि वत्तब्बा. वुत्तलक्खणा अनञ्ञब्यापकनिवत्तकसामञ्ञविसेसदीपना सद्दा. ततो विपरीतेहि अञ्ञं ब्यापेतब्बं निवत्तेतब्बञ्च गहेत्वा पवत्तेहि सामञ्ञविसेससद्देहेव न सुखादिसभावा वेदना विय वत्तब्बा. तस्माति यस्मा असमाधिसभावा समाधिसभावाति द्वेधा भिन्दित्वा गहिता चित्तेकग्गता, तस्मा. असमाधिसभावमेव पकासेय्य विसेससद्दनिरपेक्खं पवत्तमानत्ता. इतरोति समाधिबलादिको विसेससद्दो. इधाति इमस्मिं अब्भन्तरमातिकुद्देसे, साधारणे फस्सादिके, महाविसये वा अधिमोक्खे उद्दिसियमाने. ननु च अभिन्दित्वा गय्हमाना चित्तेकग्गता वेदना विय साधारणा होतीति चोदनं सन्धायाह ‘‘अभिन्नापि वा’’तिआदि. ‘‘चित्तस्स ठिति चित्तेकग्गता अविसाहटमानसता (ध. स. ११, १५). अरूपीनं धम्मानं आयु ठिती’’ति (ध. स. १९) वचनतो समाधिजीवितिन्द्रियानं अञ्ञधम्मनिस्सयेन वत्तब्बता वेदितब्बा. न अरहतीति इध उद्देसं न अरहति समुखेनेव वत्तब्बेसु फस्सादीसु उद्दिसियमानेसूति अत्थो.
मातिकावण्णना निट्ठिता.
२. निद्देसवण्णना
१. पठमनयो सङ्गहासङ्गहपदवण्णना
१. खन्धपदवण्णना
६. ‘‘अभिञ्ञेय्यधम्मभावेन ¶ ¶ वुत्ता चत्तारो खन्धा होन्ती’’तिआदिना, ‘‘रूपक्खन्धो अभिञ्ञेय्यो’’तिआदिना च अभिञ्ञातलक्खणविसयाति आह ‘‘सभावतो अभिञ्ञातान’’न्ति. परिञ्ञेय्यतादीति आदि-सद्देन पहातब्बसच्छिकातब्बभावेतब्बता सङ्गय्हति. अधिपतियादीति अधिपतिपच्चयभावउपट्ठानपदहनादीनि. सच्चादिविसेसो वियाति दुक्खसच्चादिपरियायो अभिञ्ञेय्यपीळनट्ठादिविसेसो विय. एवञ्च कत्वाति नयमुखमातिकाय अभिञ्ञेय्यनिस्सयेन वुच्चमानत्ता एव. तेसं रूपधम्मानं पञ्चन्नं खन्धानं खन्धभावेन विय रूपक्खन्धभावेन सभागता होति, न वेदनाक्खन्धादिभावेनाति सङ्गहलक्खणमाह. इतीति तस्मा, यस्मा रूपधम्मा अञ्ञमञ्ञं रूपक्खन्धभावेन सभागा, तस्माति अत्थो. रूपक्खन्धभावसङ्खातेन रूपक्खन्धभावेन अत्थमुखेनेव गहणे. सद्दद्वारेन पन गहणे रूपक्खन्धवचनसङ्खातेन वा रूपक्खन्धवचनवचनीयतासङ्खातेन. इदानि तमेवत्थं पाकटतरं कातुं ‘‘रूपक्खन्धोति ही’’तिआदि वुत्तं.
पुरिमेनाति रूपक्खन्धेन. सञ्ञाक्खन्धमूलकातिआदीसु ‘‘पुरिमेन योजियमाने’’तिआदिं आनेत्वा यथारहं योजेतब्बं. अभेदतो पञ्चकपुच्छाविस्सज्जनं खन्धपदनिद्देसे सब्बपच्छिममेवाति आह ‘‘भेदतो पञ्चकपुच्छाविस्सज्जनानन्तर’’न्ति.
आयतनपदादिवण्णना
४०. यदिपि ¶ एककेपि सदिसं विस्सज्जनं विस्सज्जनं समुदयमग्गसच्चानं ‘‘समुदयसच्चं एकेन खन्धेन…पे… मग्गसच्चं एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहितं, चतूहि खन्धेहि एकादसहि आयतनेहि सत्तरसहि धातूहि असङ्गहित’’न्ति (धातु. ४१) निद्दिट्ठत्ता. एत्थाति एतस्मिं इन्द्रियपदनिद्देसे ¶ . चक्खुसोतचक्खुसुखिन्द्रियदुकानन्ति चक्खुसोतदुकं चक्खुसुखिन्द्रियदुकन्ति एतेसं दुकानं. चक्खुसोतसुखिन्द्रियानञ्हि ‘‘एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहितं, चतूहि खन्धेहि एकादसहि आयतनेहि सत्तरसहि धातूहि असङ्गहित’’न्ति एकके सदिसं विस्सज्जनं. चक्खुसोतिन्द्रियदुकस्स पन ‘‘चक्खुन्द्रियञ्च सोतिन्द्रियञ्च एकेन खन्धेन द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता, चतूहि खन्धेहि दसहायतनेहि सोळसहि धातूहि असङ्गहिता’’ति, ‘‘चक्खुन्द्रियञ्च सुखिन्द्रियञ्च द्वीहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता, तीहि खन्धेहि दसहायतनेहि सोळसहि धातूहि असङ्गहिता’’ति चक्खुसुखिन्द्रियदुकस्स च असदिसं विस्सज्जनं. नापि दुकेहि तिकस्साति चक्खुसोतचक्खुसुखिन्द्रियादिदुकेहि चक्खुसोतसुखिन्द्रियादितिकस्स नापि सदिसं विस्सज्जनं. इधाति सच्चपदनिद्देसे. तिकेन चाति दुक्खसमुदयमग्गादितिकेन च. ‘‘पञ्चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता, न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता’’ति सदिसं विस्सज्जनं.
६. पटिच्चसमुप्पादवण्णना
६१. अविज्जावचनेनाति ‘‘अविज्जापच्चया सङ्खारा’’ति एत्थ अविज्जाग्गहणेन. विसेसनं न कत्तब्बं, ‘‘सब्बम्पि विञ्ञाण’’न्ति वत्तब्बन्ति अधिप्पायो. तत्थ कारणमाह ‘‘कुसलादीनम्पी’’तिआदिना. विस्सज्जनासदिसेन सब्बविञ्ञाणादिसङ्गहणतो. तेसन्ति विञ्ञाणादिपदानं. इधाति इमस्मिं पठमनये. अकम्मजानम्पि सङ्गहितता विञ्ञायति सद्दायतनस्सपि गहितत्ता.
७१. जायमान…पे… मानानन्ति जायमानादिअवत्थानं धम्मानं. जायमानादिभावमत्तत्ताति निब्बत्तनादिअवत्थामत्तभावतो. विनिब्भुज्जित्वाति अवत्थाभावतो विनिब्भोगं कत्वा. परमत्थतो अविज्जमानानि, सभावमत्तभूतानीति परमत्थधम्मानं अवत्थाभावमत्तभूतानि ¶ . अपरमत्थसभावानिपि रूपधम्मस्स निब्बत्तिआदिभावतो रुप्पनभावेन गय्हन्ति. ततो ‘‘रूपक्खन्धस्स सभागानि, अरूपानं पन जातिजरामरणानी’’ति आनेत्वा योजना. एकेकभूतानीति यथा एकस्मिं रूपकलापे जातिआदीनि एकेकानियेव होन्ति, एवं एकस्मिं अरूपकलापेपीति वुत्तं. तेनाह ¶ ‘‘रूपकलापजातिआदीनि विया’’तिआदि. अनुभवनसञ्जाननविजाननकिच्चानं वेदनादीनं निब्बत्तिआदिभूतानिपि जातिआदीनि तथा न गय्हन्तीति आह ‘‘वेदियन…पे… अगय्हमानानी’’ति. तेन वेदनाक्खन्धादीहि जातिआदीनं सङ्गहाभावमाह. ‘‘जाति, भिक्खवे, अनिच्चा सङ्खता’’तिआदिवचनतो जातिआदीनम्पि सङ्खतपरियायो अत्थीति सङ्खताभिसङ्खरणकिच्चेन सङ्खारक्खन्धेन तेसं सङ्गहोति वुत्तं ‘‘सङ्खता…पे… सभागानी’’ति. तेनेव च सङ्खारक्खन्धस्स अनेकन्तपरमत्थकिच्चता वेदितब्बा. तथा दुविधानीति वुत्तप्पकारेन रूपारूपधम्मानं निब्बत्तिआदिभावेन द्विप्पकारानि. तेनाति यथावुत्तसभागत्थेन. तेहि खन्धादीहीति रूपक्खन्धसङ्खारक्खन्धधम्मायतनधम्मधातूहि.
पठमनयसङ्गहासङ्गहपदवण्णना निट्ठिता.
२. दुतियनयो सङ्गहितेनअसङ्गहितपदवण्णना
१७१. ‘‘सङ्गहितेन असङ्गहित’’न्ति एत्थ सङ्गहितासङ्गहितसद्दा भिन्नाधिकरणा न गहेतब्बा विसेसनविसेसितब्बताय इच्छितत्ता. यो हि धम्मो सङ्गहितताविसेसविसिट्ठो असङ्गहितो हेट्ठा उद्दिट्ठो, स्वेव इध असङ्गहितभावेन पुच्छित्वा विस्सज्जीयतीति दस्सेन्तो ‘‘यं तं…पे… तदेव दस्सेन्तो’’ति आह. ये हि धम्मा चक्खायतनेन खन्धसङ्गहेन सङ्गहिता, आयतनधातुसङ्गहेन च असङ्गहिता, तेसंयेव पुन खन्धादीहि असङ्गहो पुच्छित्वा विस्सज्जितो. तेन वुत्तं ‘‘चक्खायतनेन…पे… आहा’’ति. सब्बत्थाति सब्बेसु नयेसु वारेसु च. खन्धादिसङ्गहसामञ्ञानन्ति ‘‘खन्धसङ्गहेना’’तिआदिना अविसेसेन वुत्तानं खन्धादिसङ्गहानं. ‘‘सामञ्ञजोतना विसेसे अवतिट्ठती’’ति आह ‘‘निच्चं विसेसापेक्खत्ता’’ति. विसेसावबोधनत्थानि पञ्हब्याकरणानीति वुत्तं ‘‘भेदनिस्सितत्ता च पुच्छाविस्सज्जनान’’न्ति. सविसेसाव खन्धादिगणनाति ‘‘खन्धसङ्गहेना’’तिआदिना अविसेसेन वुत्तापि ¶ रूपक्खन्धादिना सविसेसाव खन्धादिगणना, खन्धादिना सङ्गहोति अत्थो. सुद्धाति केवला अनवसेसा, सामञ्ञभूताति वुत्तं होति.
तत्थाति यथाधिकते दुतियनये. सामञ्ञजोतनाय विसेसनिद्दिट्ठत्ता आह ‘‘सङ्गहि…पे… निद्धारितत्ता’’ति. तीसु सङ्गहेसूति खन्धादिसङ्गहेसु ¶ तीसु. अञ्ञेहीति वुत्तावसेसेहि द्वीहि एकेन वा. एत्तकेनेव दस्सेतब्बा सियुं तावतापि सङ्गहितेन असङ्गहितभावस्स पकासितत्ता. तेसन्ति सङ्गहितेनअसङ्गहितभावेन वुत्तधम्मानं. एवंविधानन्ति ‘‘चक्खायतनं सोतायतन’’न्तिआदिना अनिद्धारितविसेसानं. असम्भवाति वुत्तप्पकारेन निद्दिसितुं असम्भवा. सङ्गहादिनयदस्सनमत्तं नयमातिकाय ब्यापारो, यत्थ पन सङ्गहादयो, ते खन्धादयो कुसलादयो च तेसं विसयभूताति तेहि विना सङ्गहादीनं पवत्ति नत्थि. तेनाह ‘‘नयमातिकाय अब्भन्तरबाहिरमातिकापेक्खत्ता’’ति. सङ्गाहकं असङ्गाहकञ्चाति वत्तब्बं. यो हि इध सङ्गाहकभावेन वुत्तो धम्मो असङ्गाहकभावेनपि वुत्तोयेवाति.
‘‘ये धम्मा खन्धसङ्गहेन सङ्गहिता, आयतनधातुसङ्गहेन असङ्गहिता’’ति, ‘‘ये धम्मा खन्धसङ्गहेन असङ्गहिता, आयतनधातुसङ्गहेन सङ्गहिता’’ति च यत्थ पुच्छितब्बविस्सज्जितब्बधम्मविसेसनिद्धारणं नत्थि, तत्थ पठमनये छट्ठनये च ‘‘रूपक्खन्धो कतिहि खन्धेहि सङ्गहितो? एकेन खन्धेना’’ति (धातु. ६), ‘‘रूपक्खन्धो कतिहि खन्धेहि सम्पयुत्तोति? नत्थि. चतूहि खन्धेहि विप्पयुत्तो’’ति (धातु. २२८) च एवं पुच्छितब्बविस्सज्जितब्बभावेन. इतरेसूति दुतियादिनयेसु. तस्स तस्साति यं पुच्छितब्बं विस्सज्जितब्बञ्च ‘‘ये धम्मा’’ति अनियमितरूपेन निद्धारितं, तस्स तस्स ‘‘ते धम्मा’’ति नियामकभावेन.
एत्थाति एतस्मिं पकरणे. येन येन चक्खायतनादिना सङ्गाहकेन. खन्धादिसङ्गहेसूति खन्धायतनधातुसङ्गहेसु. तेन तेनाति खन्धादिसङ्गहेन. अञ्ञन्ति ततो ततो सङ्गाहकतो अञ्ञं. तब्बिनिमुत्तं सङ्गहेतब्बासङ्गहेतब्बं यं धम्मजातं अत्थि, तं तदेव ‘‘चक्खायतनेन ये धम्मा खन्धसङ्गहेन सङ्गहिता, आयतनधातुसङ्गहेन असङ्गहिता’’ति सङ्गाहकासङ्गाहकभावेन उद्धटं. अञ्ञो धम्मो नत्थि तस्स सभागभावेन सङ्गाहकस्सेव अभावतो. सिया पनेतं सभागेन एकदेसेन सङ्गहोति, तं पटिक्खिपन्तो आह ‘‘न च सो…पे… होती’’ति. यञ्चातिआदिना वचनन्तरं परिहरति.
यदि ¶ ¶ चातिआदिनापि तस्सेव तेन सङ्गहाभावं पाठाभावदस्सनेन विभावेति. तत्थ सो एवाति यो रूपादिक्खन्धो सङ्गाहकभावेन वुत्तो, सो एव तेन रूपादिक्खन्धेन सङ्गय्हेय्य सङ्गहेतब्बो भवेय्य, तेनेव तस्स सङ्गहाभावे लक्खणं दस्सेन्तो आह ‘‘न हि सो एव तस्स सभागो विसभागो चा’’ति. एकदेसा विय चक्खायतनादयो समुदायस्स रूपक्खन्धादिकस्स. रूपक्खन्धो चक्खायतनादीनं न सङ्गाहको असङ्गाहको च सभागविसभागभावाभावतो. एस नयो सेसेसुपि. समुदायन्तोगधानन्तिआदिना वुत्तमेवत्थं पाकटतरं करोति. तत्थ येनाति विभागेन. तेति एकदेसा. तेसन्ति एकदेसानं. एत्थ तदन्तोगधताय विभागाभावो, विभागाभावेन सभागविसभागताभावो, तेन सङ्गाहकासङ्गाहकताभावो दस्सितोति वेदितब्बो.
यथा सब्बेन सब्बं सभागविसभागाभावेन एकदेसानं समुदायो सङ्गाहको असङ्गाहको च न होति, एवं एकदेससभागविसभागानन्ति दस्सेन्तो ‘‘तथा’’तिआदिमाह. तत्थ यथातिआदि उदाहरणदस्सनेन यथावुत्तस्स अत्थस्स पाकटकरणं. खन्धसङ्गहेन सङ्गाहकं असङ्गाहकञ्चाति योजना. तथा सेसेसुपि. न हि एकदेस…पे… विसभागं येन समुदायो सङ्गाहको असङ्गाहको च सियाति अधिप्पायो. एत्थ च सङ्गाहकत्तं ताव मा होतु, असङ्गाहकत्तं पन कस्मा पटिक्खिपीयतीति चोदनं मनसि कत्वा आह ‘‘तस्मा’’तिआदि. तत्थ तस्माति वुत्तमेवत्थं हेतुभावेन परामसति. अत्ततो अञ्ञस्स, अत्तनि अन्तोगधतो अञ्ञस्स, अत्तेकदेससभागतो अञ्ञस्स सतिपि असङ्गाहकत्तेति योजना. तं पनेतं ‘‘रूपक्खन्धो रूपक्खन्धेन सङ्गहितो असङ्गहितो च न होती’’तिआदिना वुत्ते तयो पकारे सन्धाय वुत्तं. सङ्गाहकत्तमेव एतेसं नत्थीति एतेसं अत्ता, अत्तनि अन्तोगधो, अत्तेकदेससभागो चाति वुत्तानं सङ्गाहकभावो एव नत्थि सभागाभावतो. तेन वुत्तं ‘‘न हि सो एव तस्स सभागो’’तिआदि. येनाति सङ्गाहकत्तेन. एवरूपानन्ति यथावुत्तानं तिप्पकारानं अग्गहणं वेदितब्बं सतिपि विसभागभावेति अधिप्पायो.
तेनाति ¶ ‘‘धम्मायतन’’न्तिआदिना वचनेन. एकदेसस्स वेदनाक्खन्धादिकस्स समुदायस्स धम्मायतनस्स सङ्गाहकत्तं एकदेसेन समुदायस्स सङ्गहितभावन्ति अत्थो, समुदायस्स रूपक्खन्धस्स एकदेसस्स चक्खायतनस्स सोतायतनस्स च सङ्गाहकत्तं समुदायेन एकदेसस्स सङ्गहितभावन्ति वुत्तं होति. यदि एवं न दस्सेति, अथ किं दस्सेतीति आह ‘‘चतुक्खन्धगणनभेदेही’’तिआदि. तत्थ चतुक्खन्धगणनभेदेहीति रूपादिचतुक्खन्धगणनविभागेहि ¶ . पञ्चधाति रूपादिचतुक्खन्धसङ्गहो विञ्ञाणक्खन्धसङ्गहोति एवं पञ्चप्पकारेन भिन्नतं. तेनाह ‘‘गणेतब्बागणेतब्बभावेना’’ति. ‘‘एकेन खन्धेना’’तिआदीसु करणत्थे करणवचनं, न कत्तुअत्थेति कत्वा आह ‘‘सङ्गाहकासङ्गाहकनिरपेक्खान’’न्ति. तेनेवाह ‘‘कम्मकरणमत्तसब्भावा’’ति. दुतियादयो पन नया. अगणनादिदस्सनानीति अगणनगणनदस्सनानि. ननु च दुतियादीसु गणनादीनिपि विज्जन्तीति? सच्चं विज्जन्ति, तानि पन विसेसनभूतानि अप्पधानानीति विसेसितब्बभूतानं पधानानं वसेनेवं वुत्तं. ‘‘चक्खायतनेन ये धम्मा खन्धसङ्गहेन सङ्गहिता’’तिआदिना कत्तुआदयो निद्दिट्ठाति आह ‘‘कत्तुकरणकम्मत्तयसब्भावा’’ति.
तथा तथाति तेन तेन रूपक्खन्धादिप्पकारेन. तंतंखन्धादिभावाभावो सभागविसभागताति रूपधम्मादीनं रूपक्खन्धादिभावो सभागता, वेदनाक्खन्धादिअभावो विसभागताति अत्थो. यथानिद्धारितधम्मदस्सनेति ‘‘ये धम्मा, ते धम्मा’’ति निद्धारितप्पकारधम्मनिरूपने. सङ्गाहकसङ्गहेतब्बानन्ति चक्खायतनादिकस्स सङ्गाहकस्स सोतायतनादिकस्स च सङ्गहेतब्बस्स. समानक्खन्धादिभावोति एकक्खन्धादिभावो, रूपक्खन्धादिभावोति अत्थो. तदभावोति तस्स समानक्खन्धादिभावस्स अभावो अञ्ञक्खन्धादिभावो. अयन्ति य्वायं पठमनये तथा तथा गणेतब्बागणेतब्बतासङ्खातो दुतियादिनयेसु यथावुत्तानं समानक्खन्धादिभावाभावसङ्खातो तंतंखन्धादिभावाभावो वुत्तो, अयमेतेसं द्विप्पकारानं नयानं सभागविसभागतासु विसेसो.
समुदयसच्चसुखिन्द्रियादीति आदि-सद्देन मग्गसच्चदुक्खिन्द्रियादि सङ्गय्हति. असङ्गाहकत्ताभावतोति सङ्गहितताविसिट्ठस्स असङ्गाहकत्तस्स अभावतो ¶ . न हि सक्का ‘‘समुदयसच्चेन ये धम्मा खन्धसङ्गहेन सङ्गहिता, आयतनधातुसङ्गहेन असङ्गहिता’’तिआदि वत्तुं. दुक्खसच्चसदिसानि अब्याकतपदादीनि. इतरेहीति आयतनधातुसङ्गहेहि सङ्गाहकत्तासङ्गाहकत्ताभावतो न उद्धटानीति योजना. एवन्तिआदि यथावुत्तस्स अत्थस्स निगमनवसेन वुत्तं. न रूपक्खन्धोति न सब्बो रूपक्खन्धधम्मोति अत्थो.
‘‘खन्धपदेना’’ति इदं करणत्थे करणवचनं, न कत्तुअत्थेति आह ‘‘खन्धपदसङ्गहेनाति अत्थो’’ति. तेनेवस्स कत्तुअत्थतं पटिसेधेतुं ‘‘न सङ्गाहकेना’’ति वुत्तं. करणं पन कत्तुरहितं ¶ नत्थीति आह ‘‘केनचि सङ्गाहकेनाति इदं पन आनेत्वा वत्तब्ब’’न्ति. सङ्गाहकेसु न युज्जति न सङ्गहेतब्बेसूति अधिप्पायो. रूपक्खन्धधम्मा हि ‘‘ये धम्मा खन्धसङ्गहेन सङ्गहिता’’ति वुत्ताति. समुदाये वुत्तविधि तदवयवेपि सम्भवतीति चोदनं समुट्ठापेन्तो ‘‘एतेन नयेना’’तिआदिमाह. पटियोगीनिवत्तनं एव-सद्देन करीयतीति आह ‘‘न हि अञ्ञमत्तनिवारणं एव-सद्दस्स अत्थो’’ति. तेनाह ‘‘सङ्गाहकतो अञ्ञनिवारणं एव-सद्दस्स अत्थो’’ति. सो च…पे… पेक्खन्ति इमिना तमेवत्थं पाकटतरं करोति. सङ्गाहकापेक्खत्ते हि ‘‘सो चा’’तिआदिवचनस्स ‘‘चक्खायतनेन रूपक्खन्धोव सङ्गहितो’’ति एत्थ चक्खायतनं सङ्गाहकन्ति यथाधिप्पेतस्स अत्थस्स असम्भवो एवाति इदानि तं असम्भवं विभावेन्तो ‘‘कथ’’न्तिआदिमाह, तं सुविञ्ञेय्यमेव.
एत्थाति ‘‘अड्ढेकादसहि आयतनधातूही’’ति एत्थ. ‘‘रूपक्खन्धेना’’ति आनेत्वा वत्तब्बं आयतनधातुविसेसनत्थं. न सो एव तस्स, समुदायो वा तदेकदेसानं सङ्गाहको असङ्गाहको च होतीति वुत्तोवायमत्थोति आह ‘‘रूपक्खन्धो…पे… न होती’’ति. इमिना परियायेनाति यस्मा वुत्तप्पकारं सङ्गाहकत्तं नत्थि ‘‘येन सङ्गहितस्स असङ्गाहकं सिया’’ति इमिना परियायेन. असङ्गहितताय अभावो वुत्तो अट्ठकथायं (धातु. अट्ठ. १७१) ‘‘सो च…पे… नत्थी’’ति. सङ्गहिततायाति निप्परियायेन सङ्गहितभावेन असङ्गहितताय अभावो वुत्तोति न युज्जतीति योजना. सा सङ्गहितताति अत्तना अत्तनो, अत्तेकदेसानं ¶ वा सङ्गहितता. तेनाति रूपक्खन्धेन. तेसन्ति रूपक्खन्धतदेकदेसानं. अत्थि च विप्पयुत्तता वेदनाक्खन्धादीहि. चक्खायतनादीहि वियाति विसदिसुदाहरणं. एतेहि रूपवेदनाक्खन्धादीहि अञ्ञेहि च एवरूपेहि. एतानि अञ्ञानि चाति एत्थापि एसेव नयो.
तेनेव तस्स सङ्गहितत्ताभावदस्सनेन हेट्ठा दस्सितेन. एत्थाति एतस्मिं वारे. अग्गहणेति अकथने, अदेसनायन्ति अत्थो. समुदयसच्चादीसूति समुदयसच्चसुखिन्द्रियादीसु युज्जेय्य तं कारणं. कस्मा? तेहि समुदयसच्चादीहि खन्धादिसङ्गहेन सङ्गहिते धम्मजाते सति तस्स आयतनसङ्गहादीहि असङ्गहितत्तस्स अभावतो. रूपक्खन्धादीहीति रूपक्खन्धवेदनाक्खन्धादीहि. सङ्गहितमेव नत्थि, कस्मा? ‘‘सो एव तस्स सङ्गाहको न होती’’ति वुत्तोवायमत्थो. यदिपि रूपक्खन्धादिना रूपक्खन्धादिकस्स अत्तनो…पे… नत्थीति सम्बन्धो. अञ्ञस्स पन वेदनाक्खन्धादिकस्स रूपक्खन्धादिना सङ्गहितत्ताभावेन असङ्गहितत्तं अत्थीति योजना. उभयाभावोति ¶ सङ्गहितत्तासङ्गहितत्ताभावो. एत्थ एतस्मिं वारे. धम्मायतनजीवितिन्द्रियादीनन्ति धम्मायतनादीनं खन्धचतुक्कसङ्गाहकत्ते, जीवितिन्द्रियादीनं खन्धदुकसङ्गाहकत्तेति योजना. पाळियं अनागतत्ता ‘‘सती’’ति सासङ्कं वदति. आदि-सद्देन पठमेन धम्मधातुसळायतनादीनं सुखिन्द्रियादीनञ्च, दुतियेन एकक्खन्धस्स सङ्गहो दट्ठब्बो. सुखिन्द्रियञ्हि वेदनाक्खन्धस्सेव सङ्गाहकं. तेसन्ति खन्धचतुक्कखन्धदुकादीनं असङ्गहितता न नत्थि अत्थेवाति तस्सा अभावो अनेकन्तिको. पुब्बे वुत्तनयेनाति ‘‘रूपक्खन्धादीहि पना’’तिआदिना वुत्तनयेन.
तत्थेवाति तस्मिंयेव पुब्बे वुत्ते सनिदस्सनसप्पटिघपदे. निवत्तेत्वा गण्हन्तोति पुब्बे वुत्तं पटिनिवत्तेत्वा गण्हन्तो पच्चामसन्तो. तदवत्तब्बताति तेसं सङ्गाहकासङ्गाहकसङ्गहितत्तासङ्गहितत्तानं अवत्तब्बता. असङ्गाहकत्ताभावतो एव…पे… न सङ्गाहकत्ताभावतोति यस्मा नेसं असङ्गाहकत्तं विय सङ्गाहकत्तम्पि नत्थि, ततो एव सङ्गहितत्तासङ्गहितत्तम्पीति दस्सेति.
दुतियनयसङ्गहितेनअसङ्गहितपदवण्णना निट्ठिता.
३. ततियनयो असङ्गहितेनसङ्गहितपदवण्णना
१७९. रूपक्खन्धेन ¶ खन्धसङ्गहेन असङ्गहितेसूति निद्धारणे भुम्मं. तस्माति यस्मा एकदेससभागता समुदायसभागता न होति, तस्मा. तेनाति रूपक्खन्धेन. तानीति वेदनादिक्खन्धत्तयनिब्बानानि. यथा च एकदेसविसभागताय न सङ्गहितता, एवं एकदेससभागताय असङ्गहिततापि नत्थीति दस्सेन्तो ‘‘न केवल’’न्तिआदिमाह. सङ्गहितानेव न न होन्तीति योजना. तेति वेदनादिक्खन्धत्तयनिब्बानसुखुमरूपधम्मा. तेहीति विञ्ञाणक्खन्धचक्खायतनादीहि. न कथञ्चि सम्मिस्साति केनचिपि पकारेन न सम्मिस्साति असम्मिस्सताय सङ्गहितत्ताभावं साधेति. रूपक्खन्धेन विय…पे… न होतीति यथा रूपक्खन्धेन सभागताभावतो निब्बानं न केनचिपि सङ्गहणेन सङ्गहितं, एवं विञ्ञाणक्खन्धचक्खायतनादीहि तं आयतनधातुसङ्गहेहि सङ्गहितं न होतीति खन्धसङ्गहाभावो पाकटो वुत्तोवाति एवं वुत्तं.
एवरूपानन्ति ¶ रूपक्खन्धविञ्ञाणक्खन्धचक्खायतनादीनं. न हि निब्बानं सन्धाय ‘‘रूपक्खन्धेन विञ्ञाणक्खन्धेन चक्खायतनेन ये धम्मा खन्धसङ्गहेन असङ्गहिता, आयतनधातुसङ्गहेन सङ्गहिता’’ति सक्का वत्तुं. तेन वुत्तं ‘‘सङ्गाहकत्ताभावतो एवा’’ति. तथा ‘‘अब्याकतेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता, आयतनधातुसङ्गहेन सङ्गहिता’’तिआदि न सक्का वत्तुं तादिसस्स धम्मस्स अभावतोति आह ‘‘सनिब्बान…पे… भावतोवा’’ति. अग्गहणं वेदितब्बन्ति योजना. तेनाह ‘‘न ही’’तिआदि. कञ्चीति कञ्चि धम्मजातं. तेति अब्याकतधम्मादयो. अत्तनोति अब्याकतधम्मादिं सन्धायाह. एकदेसोति रूपक्खन्धादि. अत्तेकदेससभागोति निब्बानं. तञ्हि धम्मायतनधम्मधातुपरियापन्नताय तदेकदेससभागो. असङ्गहितसङ्गाहकत्ताति खन्धसङ्गहेन असङ्गहितानं सञ्ञाक्खन्धादीनं आयतनधातुसङ्गहेन सङ्गाहकत्ताति अत्थो.
विसभागक्खन्धनिब्बानसमुदायत्ता खन्धसङ्गहेन धम्मायतनेन न कोचि धम्मो सङ्गहितो अत्थीति योजना. एतस्साति ‘‘धम्मायतनेन सङ्गहिता’’ति एतस्स पदस्स धम्मायतनगणनेन सङ्गहिताति अत्थो. ओळारिकरूपसम्मिस्सं धम्मायतनेकदेसं.
ततियनयअसङ्गहितेनसङ्गहितपदवण्णना निट्ठिता.
४. चतुत्थनयो सङ्गहितेनसङ्गहितपदवण्णना
१९१. तिण्णं ¶ सङ्गहानन्ति खन्धायतनधातुसङ्गहानं. सङ्गहणपुब्बं असङ्गहणं, असङ्गहणपुब्बं सङ्गहणञ्च वुच्चमानं सङ्गहणासङ्गहणानं पवत्तिविसेसेन वुत्तं होतीति आह ‘‘सङ्गहणा…पे… उद्दिट्ठा’’ति. सङ्गहाभावकतो असङ्गहो सङ्गहहेतुको सङ्गहस्स पवत्तिविसेसोयेव नाम होतीति आह ‘‘सङ्गहणप्पवत्तिविसेसविरहे’’ति. केनचि समुदयसच्चादिना तीहिपि सङ्गहेहि सङ्गहितेन सङ्खारक्खन्धपरियापन्नेन धम्मविसेसेन पुन तथेव सङ्गहितो सो एव समुदयसच्चादिको धम्मविसेसो सङ्गहितेन सङ्गहितो. सङ्गाहकत्ताभावसब्भावा सङ्गाहकभावेन न उद्धटा, न असङ्गाहकत्ता एव. यथा हि तीहि सङ्गहेहि न सङ्गाहका, एवं ¶ द्वीहि, एकेनपि सङ्गहेन न सङ्गाहका इध न उद्धटा. तेहि सङ्गहिताति तेहि तीहि सङ्गहेहि सङ्गहिता धम्मा. यस्साति यस्स अत्तनो सङ्गाहकस्स.
सकलवाचकेनाति अनवसेसं खन्धादिअत्थं वदन्तेन. तेन खन्धादिपदेनाति ‘‘तेनेव सङ्गहं गच्छेय्या’’ति एत्थ तेन खन्धादिपदेनाति एवं योजेतब्बं. एवं पन अयोजेत्वा ‘‘यं अत्तनो सङ्गाहकं सङ्गण्हित्वा पुन तेनेव सङ्गहं गच्छेय्य, तं अञ्ञं सङ्गहितं नाम नत्थी’’ति एवं न सक्का वत्तुं. कस्माति चे? न हि येन समुदयसच्चादिना यं सङ्खारक्खन्धपरियापन्नं धम्मजातं खन्धादिसङ्गहेहि सङ्गहितं, तेनेव समुदयसच्चादिना तस्स तदवसिट्ठस्स सङ्खारक्खन्धधम्मस्स, न च तस्सेव केवलस्स समुदयसच्चादिकस्स सङ्गहो पुच्छितो विस्सज्जितोति योजना, अथ खो तेन सङ्खारक्खन्धधम्मेन फस्सादिना. सङ्गहितस्साति सङ्गहितताविसिट्ठस्साति अत्थो. तस्मा अत्तनो सङ्गाहकं सकलक्खणादिं सङ्गण्हित्वा पुन तेन खन्धादिपदेन यं सङ्गहं गच्छेय्य, तं तादिसं नत्थीति अत्थो वेदितब्बो. वेदना सद्दो च खन्धो आयतनञ्चाति वेदना विसुं खन्धो, सद्दो च विसुं आयतनन्ति अत्थो. अञ्ञेन खन्धन्तरादिना. असम्मिस्सन्ति अब्याकतदुक्खसच्चादि विय अमिस्सितं. न हि…पे… एत्थाति सङ्गहितताविसिट्ठेन धम्मेन यो धम्मो सङ्गहितो, तस्स सङ्गहितताविसिट्ठोयेव यो सङ्गहो, सो न एत्थ वारे पुच्छितो विस्सज्जितो च. सङ्गहोवाति केवलो सङ्गहो ¶ , न कत्तापेक्खोति अत्थो. न सङ्गाहकेनाति इदं यथावुत्तेन अत्थेन निवत्तितस्स दस्सनं. न हीतिआदि तंसमत्थनं.
चतुत्थनयसङ्गहितेनसङ्गहितपदवण्णना निट्ठिता.
५. पञ्चमनयो असङ्गहितेनअसङ्गहितपदवण्णना
१९३. वुत्तनयेनाति यस्मा सङ्गहप्पवत्तिविसेसविरहितो असङ्गहितधम्मविसेसनिस्सितो पञ्चमनयो, तस्मा यो एत्थ केनचि असङ्गहितेन धम्मविसेसेन पुन असङ्गहितो धम्मविसेसो असङ्गहितेन असङ्गहितो असङ्गहितताय पुच्छितब्बो विस्सज्जितब्बो च. तमेव ताव यथानिद्धारितं ¶ दस्सेन्तो ‘‘रूपक्खन्धेन ये धम्मा खन्ध…पे… असङ्गहिता, तेहि धम्मेहि ये धम्मा खन्ध…पे… असङ्गहिताति आहा’’ति चतुत्थनये वुत्तनयानुसारेन. यथानिद्धारितधम्मदस्सनन्ति पाळियं निद्धारितप्पकारधम्मदस्सनं. सह सुखुमरूपेनाति ससुखुमरूपं, तेन सुखुमरूपेन सद्धिं गहितं विञ्ञाणं, तेन सहितधम्मसमुदाया ससुखुम…पे… दाया. के पन तेति आह ‘‘दुक्खसच्चा’’तिआदि. केसञ्चीति निब्बानचक्खायतनादीनं. तीहिपि सङ्गहेहि. परिपुण्णसङ्गहेहि तीहिपि सङ्गहेहि असङ्गाहका परिपुण्णसङ्गहासङ्गाहका. अब्याकतधम्मसदिसा नेवदस्सनेननभावनायपहातब्बनेवसेक्खानासेक्खादयो. इतरेति रूपक्खन्धादयो. तब्बिपरियायेनाति वुत्तविपरियायेन, तीहिपि सङ्गहेहि असङ्गहेतब्बस्स अत्थिताय परिपुण्णसङ्गहासङ्गाहकत्ताति अत्थो.
असङ्गाहकेसु निब्बानं अन्तोगधं, तस्मा तं अनिदस्सनअप्पटिघेहि असङ्गहेतब्बं न होतीति अत्थो. तेनाह ‘‘न च तदेव तस्स असङ्गाहक’’न्ति. ‘‘वेदनाक्खन्धेन ये धम्मा’’तिआदयो नव पञ्हा दुतियपञ्हादयो, ते पठमपञ्हेन सद्धिं दस, नामरूपपञ्हादयो पन चतुवीसतीति आह ‘‘सब्बेपि चतुत्तिंस होन्ती’’ति. रूपक्खन्धादिविसेसकपदन्ति ‘‘रूपक्खन्धेना’’तिआदिना असङ्गाहकत्तेन विसेसकं रूपक्खन्धादिपदं. पुच्छायाति च पुच्छनत्थन्ति अत्थो. ‘‘रूपक्खन्धेना’’तिआदि सब्बम्पि वा विञ्ञापेतुं इच्छितभावेन वचनं पञ्हभावतो पुच्छा. तेनाह अट्ठकथायं ¶ ‘‘पञ्हा पनेत्थ…पे… चतुत्तिंस होन्ती’’ति. ते हि लक्खणतो दस्सिताति ते निद्धारितधम्मा तेनेव असङ्गहितासङ्गहितताय निद्धारणसङ्खातेन लक्खणेन दस्सिता.
तदेवाति एव-सद्देनाति ‘‘तदेवा’’ति एत्थ एव-सद्देन. ‘‘यं पुच्छाय उद्धटं पदं, तं खन्धादीहि असङ्गहित’’न्ति एत्थ ‘‘खन्धादीहेवा’’ति अवधारणं निप्पयोजनं पकारन्तरस्स अभावतो. ‘‘तीहि असङ्गहो’’ति हि वुत्तं. तथा ‘‘असङ्गहितमेवा’’ति सङ्गहिततानिवत्तनस्स अनधिप्पेतत्ता. तदेवाति पन इच्छितं उद्धटस्सेव असङ्गहितेनअसङ्गहितभावस्स अवधारेतब्बत्ताति दस्सेन्तो ‘‘न कदाची’’तिआदिमाह. तत्थ अञ्ञस्साति अनुद्धटस्स. अनियततं दस्सेतीति इदं अवधारणफलदस्सनं. नियमतोति सक्का वचनसेसो योजेतुन्ति इदम्पि एव-कारेन सिद्धमेवत्थं पाकटतरं कातुं वुत्तं. यतो हि एव-कारो, ततो अञ्ञत्थ नियमोति. एवंपकारमेवाति पुच्छाय उद्धटप्पकारमेव, यं पकारं पुच्छाय उद्धटं, तंपकारमेवाति अत्थो. तस्साति ¶ असङ्गहितस्स. अञ्ञस्साति पुच्छाय अनुद्धटप्पकारस्स. एतेन यो पुच्छाय उद्धटो तीहिपि सङ्गहेहि असङ्गहितो, तस्सेव इध पुच्छितब्बविस्सज्जितब्बभावो, न अञ्ञस्साति दस्सेति. तेनाह ‘‘पुच्छाय उद्धटञ्ही’’तिआदि. आयतनधातुसङ्गहवसेन चेत्थ रूपक्खन्धादीनं अञ्ञसहितता, विञ्ञाणक्खन्धादीनं असहितता च वेदितब्बा.
अवसेसा वेदनादयो तयो खन्धा निब्बानञ्च सकलेन रूपक्खन्धेन तेसं सङ्गहो नत्थीति ‘‘सङ्गहिता’’ति न सक्का वत्तुं, एकदेसेन पन सङ्गहो अत्थीति ‘‘असङ्गहिता न होन्तीति एवं दट्ठब्ब’’न्ति आह. ‘‘रूपधम्मावा’’ति नियमनं पुच्छाय उद्धटभावापेक्खन्ति दस्सेन्तो ‘‘पुच्छाय…पे… अधिप्पायो’’ति आह. तेन वुत्तं ‘‘अनुद्धटा वेदनादयोपि हि असङ्गहिता एवा’’ति. एत्थाति एतस्मिं पञ्चमनयनिद्देसे. पठमे नयेति पठमे अत्थविकप्पे. तथा दुतियेति एत्थापि. रूपविञ्ञाणेहीति असुखुमरूपधम्मेहि विञ्ञाणेन चाति अयमेत्थ अधिप्पायोति दस्सेन्तो ‘‘ओळारिक…पे… अत्थो’’ति आह. कथं पन रूपधम्माति वुत्ते ओळारिकरूपस्सेव गहणन्ति आह ‘‘रूपेकदेसो हि एत्थ रूपग्गहणेन गहितो’’ति.
१९६. असङ्गाहकन्ति ¶ ‘‘चक्खायतनेन…पे… असङ्गहिता’’ति एवं असङ्गाहकभावेन वुत्तं पुच्छितब्बविस्सज्जेतब्बभावेन वुत्तम्पि कामं वेदनादीहेव चतूहि असङ्गहितं, तं पन न चक्खायतनमेवाति दस्सेतुं ‘‘चक्खायतनेन पना’’तिआदि वुत्तं. येहि धम्मेहीति खन्धादीसु येहि. सब्बं धम्मजातं तेव रूपादिके धम्मे उदानेति पाळियं. कस्मा पनेतं उदानेतीति आह ‘‘सदिसविस्सज्जना’’तिआदि. पठमेन उदानेन. द्वेति ‘‘बाहिरा उपादा द्वे’’ति एत्थ वुत्तं द्वे-सद्दं सन्धायाह. तस्स असङ्गहितस्स. यथादस्सितस्साति ‘‘रूप’’न्तिआदिना दस्सितप्पकारस्स. धम्मन्वयञाणुप्पादनं नयदानं. ‘‘रूपं धम्मायतन’’न्तिआदीनं पदानं वसेन द्वेवीसपदिको एस नयो.
पञ्चमनयअसङ्गहितेनअसङ्गहितपदवण्णना निट्ठिता.
६. छट्ठनयो सम्पयोगविप्पयोगपदवण्णना
२२८. ‘‘तत्था’’ति ¶ इमिना ‘‘सम्पयोगविप्पयोगपदं भाजेत्वा’’ति एत्थ सम्पयोगविप्पयोगपदं भाजितं, संवण्णेतब्बताय च पधानभूतं पच्चामट्ठं, न रूपक्खन्धादिपदन्ति दस्सेन्तो ‘‘यं लब्भति…पे… वेदितब्ब’’न्ति वत्वा पुन ‘‘रूपक्खन्धादीसु ही’’तिआदिना तमत्थं विवरति. तत्थ न लब्भतीति ‘‘सम्पयुत्तं विप्पयुत्त’’न्ति वा गहेतुं न लब्भति, अलब्भमानम्पि पुच्छाय गहितं पटिक्खेपेन विस्सज्जेतुं. पटिक्खेपोपि हि पुच्छाय विस्सज्जनमेव. तथा हि यमके (यम. १.खन्धयमक.५९-६१) ‘‘यस्स रूपक्खन्धो नुप्पज्जित्थ, तस्स वेदनाक्खन्धो नुप्पज्जित्था’’ति पुच्छाय ‘‘नत्थी’’ति विस्सज्जितं. तेन पनेत्थ रूपधम्मेसु सम्पयोगट्ठो न लब्भतीति अयमत्थो दस्सितो होति. अलब्भमानम्पि सम्पयोगपदं गहितन्ति सम्बन्धो. सब्बत्थाति रूपक्खन्धवेदनाक्खन्धादीसु. एतेसन्ति रूपनिब्बानानं. विसभागताति अतंसभागता. एकुप्पादादिभावो हि सम्पयोगे सभागता, न सङ्गहे विय समानसभागता, तस्मा एकुप्पादादिभावरहितानं रूपनिब्बानानं सा एकुप्पादादिता विसभागता वुत्ता. तदभावतोति तस्सा विसभागताय एकुप्पादादिताय अभावतो. विप्पयोगोपि निवारितो एव होति, विसभागो भावो विप्पयोगोति वुत्तोवायमत्थोति. ‘‘चतूसु ¶ ही’’तिआदिना वुत्तमेवत्थं पाकटतरं करोति. तत्थ तेसं तेहीति च अरूपक्खन्धे एव परामसति. विसभागता च होति रूपनिब्बानेसु अविज्जमानत्ताति अत्थो. तेनाह ‘‘न च रूपेकदेसस्सा’’तिआदि. तेनेवाति चतुक्खन्धसभागत्ता एव.
तीहि विञ्ञाणधातूहीति घानजिव्हाकायविञ्ञाणधातूहि विप्पयुत्ते अनारम्मणमिस्सके रूपधम्ममिस्सके धम्मे दीपेति रूपभवोति योजना. पञ्चहीति चक्खुविञ्ञाणादीहि पञ्चहि विञ्ञाणधातूहि. एकाय मनोधातुया. न सम्पयुत्तेति न सम्पयुत्ते एव. तथा हि ‘‘विप्पयुत्ते अहोन्ते सत्तहिपि सम्पयुत्ते सत्तपि वा ता’’ति वुत्तं. तेनाति विप्पयुत्ततापटिक्खेपेन. ताहीति सत्तविञ्ञाणधातूहि. सम्पयुत्ते दीपेन्तीति सम्पयुत्ते दीपेन्तियेव, न सम्पयुत्ते एवाति एवमवधारणं गहेतब्बं. एस नयो सेसेसुपि. सम्पयुत्ते वेदनादिके. सम्पयुत्तविप्पयुत्तभावेहि नवत्तब्बं, तंयेव विञ्ञाणधातुसत्तकं. सम्पयुत्तभावेन नवत्तब्बानि सम्पयुत्तनवत्तब्बानि, भिन्नसन्तानिकानि, नानाक्खणिकानि च अरूपानिपि धम्मजातानि. अनारम्मणमिस्सकसब्बविञ्ञाणधातुतंसम्पयुत्ता धम्मायतनादिपदेहि दीपेतब्बा, अनारम्मणमिस्सकसब्बविञ्ञाणधातुयो ¶ अचेतसिकादिपदेहि दीपेतब्बा, तदुभयसमुदाया दुक्खसच्चादिपदेहि दीपेतब्बाति वेदितब्बा.
यदि एवन्ति यदि अनारम्मणमिस्सानं धम्मानं विप्पयोगो नत्थि. अनारम्मणमिस्सोभयधम्माति रूपनिब्बानसहितसब्बविञ्ञाणधातुतंसम्पयुत्तधम्मा. खन्धादीहेवाति खन्धायतनधातूहि एव, न अरूपक्खन्धमत्तेन. अरूपक्खन्धेयेव पन सन्धाय ‘‘तेहि धम्मेहि ये धम्मा विप्पयुत्ता’’ति वुत्तन्ति नायं दोसोति दस्सेति. तदेकदेसाति ‘‘अनारम्मणमिस्सा’’तिआदिना वुत्तधम्मसमुदायस्स एकदेसा. तदेकदेसञ्ञसमुदायाति तस्सेव यथावुत्तस्स समुदायस्स एकदेसा हुत्वा अञ्ञेसं अवयवानं रूपक्खन्धादीनं समुदायभूता. विभागाभावतोति भेदाभावतो. भेदोति चेत्थ अच्चन्तभेदो अधिप्पेतो. न हि समुदायावयवानं सामञ्ञविसेसानं विय अच्चन्तभेदो अत्थि भेदाभेदयुत्तत्ता. तेसं अच्चन्तभेदमेव हि सन्धाय ‘‘समुदायन्तोगधानं एकदेसानं न विभागो अत्थी’’ति सङ्गहेपि वुत्तं. तेनाति अविभागसब्भावतो सभागविसभागत्ताभावेन. तेसन्ति अनारम्मणमिस्सकसब्बविञ्ञाणधातुआदीनं ¶ . ते च अकुसलाब्याकता. तेसन्ति कुसलाकुसलाब्याकतधम्मानं. तस्माति यस्मा विभत्तसभावानं न तेसं समुदायेकदेसादिभावो, तस्मा. यस्मा पन कुसलादयो एव खन्धादयोति खन्धादिआमसनेन समुदायेकदेसादिभावो आपन्नो एवाति वुत्तनयेन विप्पयोगाभावो होति, तस्मा तं परिहरन्तो ‘‘खन्धादीनि अनामसित्वा’’तिआदिमाह. तेसन्ति कुसलादीनं. अञ्ञमञ्ञविप्पयुत्तता वुत्ता ‘‘कुसलेहि धम्मेहि ये धम्मा विप्पयुत्ता’’तिआदिना. सब्बेसूति दुतियादिसब्बपञ्हेसु.
छत्तिंसाय पिट्ठिदुकपदेसु वीसति दुकपदानि इमस्मिं नये लब्भन्ति, अवसिट्ठानि सोळसेवाति आह ‘‘सोळसाति वत्तब्ब’’न्ति. ततो एव ‘‘तेवीसपदसत’’न्ति एत्थ ‘‘तेवीस’’न्ति इदञ्च ‘‘एकवीस’’न्ति वत्तब्बन्ति योजना. सब्बत्थाति सब्बपञ्हेसु. एककालेकसन्तानानं भिन्नकालभिन्नसन्तानानञ्च अनेकेसं धम्मानं समुदायभूता सङ्खारक्खन्धधम्मायतनधम्मधातुयोति आह ‘‘कालसन्तान…पे… धातून’’न्ति. एकदेससम्मिस्साति चित्तिद्धिपादादिना अत्तनो एकदेसेनेव खन्धन्तरादीहि सम्मिस्सा इद्धिपादादयो, अनारम्मणेहि रूपनिब्बानेहि च असम्मिस्सा. समानकालसन्तानेहीति एककालसन्तानेहि कालसन्तानभेदरहितेहि एकदेसन्तरेहि, सङ्खारक्खन्धादीनं एकदेसन्तरेहि, सङ्खारक्खन्धादीनं एकदेसविसेसभूतेहि ¶ सतिपट्ठानसम्मप्पधानसञ्ञाक्खन्धादीहि विभत्ता एव समुदयसच्चादयो सम्पयोगीविप्पयोगीभावेन, रूपक्खन्धादयो विप्पयोगीभावेन गहिताति योजना. तेहि समुदयसच्चादीहि. ते सञ्ञाक्खन्धादयो. केहिचि सहुप्पज्जनारहेहि एकदेसन्तरेहि विभत्तेहि. न हि सङ्खारक्खन्धादिपरियापन्नत्तेपि समुदयसच्चादयो मग्गसच्चादीहि सम्पयोगं लभन्ति. तेसन्ति वेदनाक्खन्धसञ्ञाक्खन्धादीनं. एकुप्पादा…पे… विसभागता चाति एकुप्पादादितासङ्खाता यथारहं सभागता विसभागता च. तेन यथावुत्तकारणेन सम्पयोगस्स विप्पयोगस्स च लभनतो.
भिन्नकालानं समुदायीनं समुदाया भिन्नकालसमुदाया. वत्तमाना च एकस्मिं सन्ताने एकेकधम्मा वत्तन्ति. तस्माति यस्मा एतदेव, तस्मा. तेसं वेदनाक्खन्धादीनं विभजितब्बस्स एकदेसभूतस्स अभावतो. सुखिन्द्रियादीनि वेदनाक्खन्धेकदेसभूतानिपि. तेन विभागाकरणेन ¶ . यदि समानकालस्स विभजितब्बस्स अभावतो चक्खुविञ्ञाणधातादयो विञ्ञाणक्खन्धस्स विभागं न करोन्ति, अथ कस्मा ‘‘चक्खुविञ्ञाणधातु…पे… मनोविञ्ञाणधातु सोळसहि धातूहि विप्पयुत्ता’’ति वुत्तन्ति चोदनं मनसि कत्वा आह ‘‘खन्धायतन…पे… विप्पयुत्ताति वुत्त’’न्ति. एवमेवन्ति यथा धातुविभागेन विभत्तस्स विञ्ञाणस्स, एवमेवं.
२३५. तंसम्पयोगीभावन्ति तेहि खन्धेहि सम्पयोगीभावं. यथा हि समानकालसन्तानेहि एकचित्तुप्पादगतेहि वेदनासञ्ञाविञ्ञाणक्खन्धेहि समुदयसच्चस्स सम्पयुत्तता, एवं भिन्नसन्तानेहि भिन्नकालेहि च तेहि तस्स विप्पयुत्तताति आह ‘‘एवं तंविप्पयोगीभावं…पे… न वुत्त’’न्ति. विसभागतानिबन्धस्स विभागस्स अभावेन अविभागेहि तेहि तीहि खन्धेहि. विभागे हीतिआदिना तमेवत्थं पाकटतरं करोति. विभागरहितेहीति समानकालसन्तानेहि एकचित्तुप्पादगतत्ता अविभत्तेहि वेदनाक्खन्धादीहि न युत्तं विप्पयुत्तन्ति वत्तुं. तेनाह ‘‘विज्जमानेहि…पे… भावतो’’ति. तत्थ विज्जमानस्स समानस्स समानजातिकस्साति अधिप्पायो. न हि विज्जमानं रूपारूपं अञ्ञमञ्ञस्स विसभागं न होति. अनुप्पन्ना धम्मा वियाति इदं विसदिसुदाहरणदस्सनं. यथा ‘‘अनुप्पन्ना धम्मा’’ति अनागतकालं वुच्चतीति आमट्ठकालभेदं, एवं यं आमट्ठकालभेदं न होतीति अत्थो. उद्धरितब्बं देसनाय देसेतब्बन्ति वुत्तं होति. विज्जमानस्सेव विज्जमानेन सम्पयोगो, सम्पयोगारहस्सेव ¶ च विप्पयोगोति अत्थिभावसन्निस्सया सम्पयुत्तविप्पयुत्तताति आह ‘‘पच्चुप्पन्नभावं निस्साया’’ति. तेनेवाह ‘‘अविज्जमानस्सा’’तिआदि. तञ्चाति उद्धरणं.
विभागरहितेहीति विसभागताभावतो अविभागेहि. अनामट्ठकालभेदेति अनामट्ठकालविसेसे. अविज्जमानस्स…पे… सम्पयोगो नत्थीति एतेन पारिसेसतो विज्जमानस्स च विज्जमानेन सम्पयोगो दस्सितो. अविज्जमानतादीपके भेदे गहितेति यथागहितेसु धम्मेसु तेहि विप्पयोगीनं अविज्जमानभावदीपके तेसंयेव विसेसे ‘‘अरूपभवो एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्तो’’तिआदिना (धातु. २४६) गहिते तेनेव रुप्पनादिना भेदेन तेसं ¶ अञ्ञमञ्ञं विसभागतापि गहिता एवाति विप्पयोगो होतीति योजना. भेदे पन अग्गहिते तेन तेन गहणेनाति यथावुत्ते अविज्जमानतादीपके विसेसे, विसभागे वा अग्गहिते ‘‘वेदना, सञ्ञा, सङ्खारक्खन्धो तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्तो’’तिआदिना तेन तेन गहणेन सभागतादीपनेन विसभागताय अग्गहितत्ता सभागताव होति. तथा च सति सभागत्ते का पनेत्थ सभागताति आह ‘‘विज्जमानताय…पे… होती’’ति. तस्साति सभागताय. तस्माति विसभागताय अलब्भमानत्ता, सभागताय च लब्भमानत्ता.
२६२. वितक्को वियाति सवितक्कसविचारेसु चित्तुप्पादेसु वितक्को विय. सो हि वितक्करहितत्ता अवितक्को विचारमत्तो च. तेनाह ‘‘कोट्ठासन्तरचित्तुप्पादेसु अलीना’’ति. ततो एव सो अप्पधानो, दुतियझानधम्मा एवेत्थ पधानाति आह ‘‘ये पधाना’’ति. तेनेवाति सवितक्कसविचारेसु चित्तुप्पादेसु वितक्कस्स अवितक्कविचारमत्तग्गहणेन इध अग्गहितत्ता, वितक्कत्तिके दुतियरासियेव च अधिप्पेतत्ता. अनन्तरनयेति सम्पयुत्तेनविप्पयुत्तपदनिद्देसे. समुदयसच्चेन समानगतिका सदिसप्पवत्तिका. इतीति इमिना कारणेन. ते अवितक्कविचारमत्ता धम्मा न गहिता, समुदयसच्चं विय न देसनारुळ्हा. न सवितक्कसविचारेहि समानगतिकाति योजना. यदि हि ते सवितक्कसविचारेहि समानगतिका सियुं, ‘‘अवितक्कविचारमत्तेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा न केहिचि खन्धेहि, न केहिचि आयतनेहि, एकाय धातुया विप्पयुत्ता’’ति वत्तब्बा सियुं. यस्मा पन ते समुदयसच्चेन समानगतिका. यथा हि ये समुदयसच्चेन सम्पयुत्तेहि विप्पयुत्ता, तेसं केहिचि विप्पयोगं वत्तुं न सक्का, एवं तेहिपि ¶ . तथा हि वक्खति ‘‘समुदयसच्चादीनी’’तिआदि. दसमो…पे… वुत्तोति एत्थ दसमनये तेहि अवितक्कविचारमत्तेहि विप्पयुत्तेहि विप्पयुत्तानं सोळसहि धातूहि विप्पयोगो वुत्तो, ओसाननये तेहि विप्पयुत्तानं अट्ठारसहि धातूहि सङ्गहो च वुत्तोति तस्मा न ते सवितक्कसविचारेहि समानगतिकाति दस्सेति.
वितक्कसहितेसूति ¶ सहवितक्केसु. तेसूति अवितक्कविचारमत्तेसु सह वितक्केन दुतियज्झानधम्मेसु, ‘‘अवितक्कविचारमत्ता’’ति गहितेसु वुत्तेसूति अत्थो. सब्बेपि तेति दुतियज्झानधम्मा वितक्को चाति सब्बेपि ते धम्मा सक्का वत्तुं. तथा हि सम्पयोगविप्पयोगपदनिद्देसे ‘‘अवितक्कविचारमत्ता धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता’’ति वुत्तं. तत्थ एकेन खन्धेनाति सङ्खारक्खन्धेन. सो हि समुदायोति ‘‘अवितक्कविचारमत्ता धम्मा’’ति वुत्तधम्मसमुदायो. ननु वितक्कोपेत्थ धम्मसङ्गहं गतो, सो च विचारतो अञ्ञेनपि सम्पयुत्तोति चोदनं सन्धायाह ‘‘न हि तदेकदेसस्स…पे… होती’’ति. यथातिआदिना तमेवत्थं इद्धिपादनिदस्सनेन विभावेति. तस्सत्थो – यथा इद्धिपादसमुदायस्स एकदेसभूतानं छन्दिद्धिपादादीनं तीहि खन्धेहि सम्पयोगो वुत्तो, तंसमुदायस्स न होति, एवं इधापि वितक्कस्स अञ्ञेहि सम्पयोगो अवितक्कविचारमत्तस्स समुदायस्स न होतीति.
यदि एवं ‘‘इद्धिपादो द्वीहि खन्धेहि सम्पयुत्तो’’तिआदि न वत्तब्बन्ति चे? नो न वत्तब्बन्ति दस्सेन्तो ‘‘यथा पना’’तिआदिमाह. तत्थ तेसूति इद्धिपादेसु. समुदायस्साति इद्धिपादसमुदायस्स. तेहि वेदनाक्खन्धादीहि सम्पयुत्तता वुत्ता ‘‘इद्धिपादो द्वीहि खन्धेहि सम्पयुत्तो’’तिआदिना. तेनाति विचारेन. न हीतिआदिना यथाधिगतधम्मानं सम्पयुत्तताय नवत्तब्बाभावं उदाहरणदस्सनवसेन विभावेति. केचि विचिकिच्छा तंसहगता च मोहवज्जा मोहेन सम्पयुत्ता, केचि असम्पयुत्ता. मोहेनाति विचिकिच्छासहगतमोहमेव सन्धाय वदति. इति इमिना कारणेन न समुदायो तेन मोहेन सम्पयुत्तो. अञ्ञो कोचि धम्मो हेतुभावो नापि अत्थि, येन हेतुना सो दस्सनेनपहातब्बहेतुकोति वुत्तो समुदायो. एवन्ति इमिना नयेन ‘‘भावना…पे… योपि सम्पयुत्ता’’ति नवत्तब्बताय निदस्सेतब्बाति अत्थो. एवन्ति यथा दस्सनेनपहातब्बहेतुकसमुदायस्स सम्पयुत्तता न वत्तब्बा, एवं येन धम्मेन अवितक्क…पे… सिया, तं न नत्थि. तस्माति यस्मा अवितक्कविचारमत्तेसु कोचिपि विचारेन ¶ असम्पयुत्तो नत्थि, तस्मा. तेति अवितक्कविचारमत्ता ¶ धम्मा. एकधम्मेपि…पे… कतो यथा ‘‘अप्पच्चया धम्मा असङ्खता धम्मा’’ति.
छट्ठनयसम्पयोगविप्पयोगपदवण्णना निट्ठिता.
७. सत्तमनयो सम्पयुत्तेनविप्पयुत्तपदवण्णना
३०६. तेहि समुदयसच्चादीहि खन्धत्तयखन्धेकदेसादिके सम्पयुत्ते सतिपि, सम्पयुत्तेहि च विप्पयुत्ते रूपनिब्बानादिके तदञ्ञधम्मे सतिपि विप्पयोगाभावतो. सङ्खेपेन वुत्तमत्थं वित्थारेन दस्सेतुं ‘‘न ही’’तिआदि वुत्तं. ततो लोभसहगतचित्तुप्पादतो अञ्ञधम्मानं अवसिट्ठानं कुसलाकुसलाब्याकतधम्मानं खन्धादीसु केनचि विप्पयोगो न हि अत्थि खन्धपञ्चकादीनं सङ्गण्हनतो तेसं. ते एव चित्तुप्पादाति ते लोभसहगतचित्तुप्पादा एव. तदञ्ञधम्मानन्ति तदञ्ञधम्मानम्पीति पि-सद्दलोपो दट्ठब्बो. तथाति इमिना न च ते एव धम्मा अड्ढदुतियायतनधातुयो, अथ खो ते च ततो अञ्ञे चाति इममत्थं उपसंहरति.
ननु तदञ्ञभावतो एव तेहि इतरेसं विप्पयोगो सिद्धोति आह ‘‘न चा’’तिआदि. तदञ्ञसमुदायेहीति ततो लोभसहगतचित्तुप्पादतो अञ्ञसमुदायेहि अञ्ञे लोभसहगता धम्मा विप्पयुत्ता न होन्ति. कस्मा? समुदाये…पे… विप्पयोगाभावतो. तस्सत्थो – समुदायेन लोभसहगततदञ्ञधम्मरासिना एकदेसानं लोभसहगतधम्मानं विप्पयोगाभावतो, तथा ये एकदेसा हुत्वा अञ्ञेसं अवयवानं समुदायभूता, तेसञ्च समुदायेन विप्पयोगाभावतोति. अनेन समुदायेन अवयवस्स समुदायस्स अवयवेन च तस्स न विप्पयोगो, अवयवस्सेव पन अवयवेनाति दस्सेति. एस नयोति य्वायं समुदयसच्चे वुत्तो विधि, एसेव मग्गसच्चसुखिन्द्रियादीसु अरूपक्खन्धेकदेसत्ता तेसन्ति दस्सेति. निरवसेसेसूति अबहिकतवितक्केसु. वितक्को हि समुदायतो अबहिकतो. ‘‘सो हि समुदायो’’तिआदिको वुत्तनयो लब्भतीति आह ‘‘अग्गहणे कारणं न दिस्सती’’ति.
अञ्ञेसुपि ¶ ¶ समुदयसच्चादीसु विस्सज्जनस्स…पे… दट्ठब्बं, यतो समुदयसच्चादि इध न गहितन्ति अधिप्पायो. सम्पयुत्ताधिकारतो ‘‘अञ्ञेना’’ति पदं सम्पयुत्ततो अञ्ञं वदतीति आह ‘‘असम्पयुत्तेन असम्मिस्सन्ति अत्थो’’ति. इदानि ब्यतिरेकेनपि तमत्थं पतिट्ठापेतुं ‘‘अदुक्खमसुखा…पे… गहितानी’’ति वुत्तं. एतेन लक्खणेनाति ‘‘असम्पयुत्तेन असम्मिस्स’’न्ति वुत्तलक्खणेन. चित्तन्ति ‘‘चित्तेहि धम्मेहि ये धम्मा’’ति पञ्हं उपलक्खेति. सहयुत्तपदेहि सत्ताति ‘‘चेतसिकेहि धम्मेहि ये धम्मा’’तिआदिना चित्तेन सहयुत्ते धम्मे दीपेन्तेहि पदेहि आगता सत्त पञ्हा. तिण्णं तिकपदानमग्गहणेन ऊनोति कत्वा. ये सन्धाय ‘‘तिके तयो’’ति वुत्तं. तं पन वेदनापीतित्तिकेसु पच्छिमं, वितक्कत्तिके पठमन्ति पदत्तयं वेदितब्बं.
३०९. उद्धटपदेन पकासियमाना अत्था अभेदोपचारेन ‘‘उद्धटपद’’न्ति वुत्ताति आह ‘‘उद्धटपदेन सम्पयुत्तेही’’ति. तेन च यथावुत्तेन उद्धटपदेन. मनेन युत्ताति एत्थ मननमत्तत्ता मनोधातु ‘‘मनो’’ति वुत्ताति आह ‘‘मनोधातुया एकन्तसम्पयुत्ता’’ति.
सत्तमनयसम्पयुत्तेनविप्पयुत्तपदवण्णना निट्ठिता.
८. अट्ठमनयो विप्पयुत्तेनसम्पयुत्तपदवण्णना
३१७. रूपक्खन्धेन विप्पयुत्ता नाम चत्तारो अरूपिनो खन्धा, तेसं अञ्ञेहि सम्पयोगो नाम नत्थि तादिसस्स अञ्ञस्स सम्पयोगिनो अभावतो. समुदायस्स च एकदेसेन सम्पयोगो नत्थीति वुत्तोवायमत्थो. वेदनाक्खन्धादीहि विप्पयुत्तं रूपं निब्बानञ्च, तस्स केनचि सम्पयोगो नत्थेवाति आह ‘‘रूपक्खन्धादीहि…पे… नत्थी’’ति. तेनाति ‘‘रूपक्खन्धेन ये धम्मा विप्पयुत्ता’’तिआदिवचनेन.
अट्ठमनयविप्पयुत्तेनसम्पयुत्तपदवण्णना निट्ठिता.
९. नवमनयो सम्पयुत्तेनसम्पयुत्तपदवण्णना
३१९. ‘‘समासपदं ¶ ¶ इद’’न्ति वत्वा अयं नाम समासोति दस्सेन्तो ‘‘यस्स खन्धादिनो’’तिआदिमाह, यस्स वेदनाक्खन्धादिनोति अत्थो. यं इध सम्पयुत्तं वुत्तन्ति इमस्मिं नवमनये यं धम्मजातं सम्पयुत्तन्ति वुत्तं. रूपक्खन्धादीसु अरणन्तेसु अब्भन्तरबाहिरमातिकाधम्मेसूति निद्धारणे भुम्मं. तञ्हि धम्मजातं अत्तना सम्पयुत्तेन वेदनाक्खन्धादिना सयं सम्पयुत्तन्ति निद्धारितं. अयोगोति असम्पयोगो. वक्खति दसमनये. तत्थ हि ‘‘रूपक्खन्धेन वेदनादयो विप्पयुत्ता, तेहि रूपक्खन्धो विप्पयुत्तो’’ति वत्वा निब्बानं कथन्ति चोदनं सन्धायाह ‘‘निब्बानं पन सुखुमरूपगतिकमेवा’’ति वुत्तं. ‘‘मनायतनं एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्त’’न्ति एत्थ हि यथा सुखुमरूपं विय सरूपतो अनुद्धटम्पि निब्बानं केहिचीतिपदेन गहितमेव होतीति एदिसेसु ठानेसु निब्बानं सुखुमरूपगतिकन्ति विञ्ञायति, एवमिधापि ‘‘रूपमिस्सकेहि वा’’ति एतेन अनुपादिन्नअनुपादानियादीहि निब्बानमिस्सकेहिपि असम्पयोगो वुत्तो होतीति दट्ठब्बो. अविकलचतुक्खन्धसङ्गाहकेहि पदेहि सहवत्तिनो अञ्ञस्स सम्पयोगिनो अभावतो अतीतानागतेहि च सम्पयोगो नत्थेवाति तस्स अयुज्जमानतं दस्सेन्तो ‘‘वत्तमानानमेव…पे… अरूपभवादीहीति अत्थो’’ति आह. इतरेति ये सम्पयोगं लभन्ति, के पन ते रूपेन असम्मिस्सा अरूपेकदेसभूता. तेनाह ‘‘वेदनाक्खन्धादयो’’ति.
नवमनयसम्पयुत्तेनसम्पयुत्तपदवण्णना निट्ठिता.
१०. दसमनयो विप्पयुत्तेनविप्पयुत्तपदवण्णना
३५३. ये विप्पयुत्तेन विप्पयुत्तभावेन पाळियं अग्गहिता, तेसु केचि विप्पयुत्तस्स धम्मन्तरस्स अभावतो केचि खन्धादीहि विप्पयोगस्सेव असम्भवतोति इममत्थं दस्सेन्तो ‘‘धम्मायतनादिधम्मा’’तिआदिमाह. तत्थ सब्बचित्तुप्पादगतधम्मभावतोति इमिना भिन्नकालतादिविसेसवतो अरूपक्खन्धस्स विप्पयुत्तस्स धम्मन्तरस्स अभावमाह, अनारम्मणमिस्सकभावतोति इमिना पन सब्बस्सपि. कामभवो ¶ उपपत्तिभवो सञ्ञीभवो पञ्चवोकारभवोति ¶ इमे चत्तारो महाभवा. विप्पयोगाभावतोति विप्पयोगासम्भवतो. न हि ये दुक्खसच्चादीहि विप्पयुत्ता, तेहि विप्पयुत्तानं तेसंयेव दुक्खसच्चादीनं खन्धादीसु केनचि विप्पयोगो सम्भवति.
दसमनयविप्पयुत्तेनविप्पयुत्तपदवण्णना निट्ठिता.
११. एकादसमनयो सङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना
४०९. तेति सङ्खारक्खन्धधम्मा. सेसेहीति अवसिट्ठेहि वेदनासञ्ञाविञ्ञाणक्खन्धेहि. ‘‘एतेन सह सम्बन्धो’’ति इमिना पदानं सम्बन्धदस्सनमुखेन ‘‘समुदयसच्चेन ये धम्मा सम्पयुत्ता’’ति पाळिया अत्थविवरणं पाकटतरं कत्वा केहिचीतिपदस्सत्थं कातुं ‘‘केहिचीति एतस्स पना’’तिआदिमाह. अत्थं दस्सेतुं आहाति सम्बन्धो. विसेसेत्वाति एत्थ तेसं धम्मानं तण्हावज्जानं सङ्खारक्खन्धधम्मायतनधम्मधातुपरियापन्नताकित्तनं विसेसनं दट्ठब्बं, यतो ते समुदयसच्चेन खन्धादिसङ्गहेन सङ्गहिताति वुत्ता. सयं अत्तना सम्पयुत्तो न होतीति वुत्तं ‘‘अत्तवज्जेही’’ति. तेन वुत्तं ‘‘चित्तं न वत्तब्बं चित्तेन सम्पयुत्तन्तिपि, चित्तेन विप्पयुत्तन्तिपी’’ति. सम्पयोगारहेहीति विसेसनं सुखुमरूपं निब्बानन्ति द्वे सन्धाय कतं, न तण्हादिके.
एकादसमनयसङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना निट्ठिता.
१२. द्वादसमनयो सम्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना
४१७. नवमनये सम्पयोगविसिट्ठा सम्पयुत्ता उद्धटा, द्वादसमनये च सम्पयोगविसिट्ठा सङ्गहितासङ्गहिताति उभयत्थापि सम्पयोगविसिट्ठाव गहिताति आह ‘‘द्वादसम…पे… लब्भन्ती’’ति.
द्वादसमनयसम्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना निट्ठिता.
१३. तेरसमनयो असङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना
४४८. येहीति ¶ ¶ रूपक्खन्धधम्मायतनादीहि. तीहिपि खन्धायतनादिसङ्गहेहि. पुन येहीति अरूपभवादीहि. ओळारिकायतनानेव होन्ति आयतनधातुसङ्गहेहिपि असङ्गहितत्ता. तेति चतुवोकारभवादयो. वुत्तावसेसाति रूपक्खन्धधम्मायतनादीहि अवसिट्ठा. सतिपि असङ्गाहकत्ते तेहि असङ्गहितानं सम्पयोगो न सम्भवतीति वेदनाक्खन्धादयो इध तेरसमनये विस्सज्जनं न रुहन्ति नारोहन्ति. तेनाह अट्ठकथायं ‘‘वेदनाक्खन्धेन हि खन्धादिवसेन रूपारूपधम्मा असङ्गहिता होन्ति, तेसञ्च सम्पयोगो नाम नत्थी’’ति (धातु. ४४८) असङ्गाहका एव न होन्ति अविकलपञ्चक्खन्धादिसमुदायभावतो.
तेति ‘‘दुक्खसच्चादी’’ति आदि-सद्देन वुत्तधम्मा. असब्ब…पे… सियुं अवितक्काविचारादिधम्मा विय. न तेसं विप्पयोगो नत्थि तब्बिनिमुत्तस्स चित्तुप्पादस्स सम्भवतो. वेदनाक्खन्धेन असङ्गहितानं अनारम्मणमिस्सकत्ता न ‘‘विप्पयोगस्स अत्थिताया’’ति वुत्तं. तथा चाह ‘‘रूपारूपधम्मा असङ्गहिता’’ति. उभयाभावतोति सम्पयोगविप्पयोगाभावतो. अनारम्मणसहितसब्बविञ्ञाणतंधातुसम्पयुत्ततदुभयधम्मा अचेतसिकचेतसिकलोकियपदादीनं वसेन वेदितब्बा.
तेरसमनयअसङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना निट्ठिता.
१४. चुद्दसमनयो विप्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना
४५६. धम्मसभावमत्तत्ताति सभावधम्मानं धम्ममत्तत्ता अवत्थाविसेसमत्तत्ता.
समुच्छिज्जति एतेनाति समुच्छेदो. सङ्गहादिविचारपरिनिट्ठानभूतो चुद्दसमनयो. तेनाह ‘‘परियोसाने नये’’ति. विस्सज्जेतब्बधम्मविवित्ता पुच्छा मोघपुच्छा, सा तथाभूतापि विस्सज्जेतब्बधम्माभावस्स ञापिका होतीति आह ‘‘तेसं पुच्छाय मोघत्ता ते न लब्भन्ती’’ति. मोघा पुच्छा एतस्साति मोघपुच्छको. अट्ठमो नयो ¶ तत्थ सब्बपुच्छानं मोघत्ता ¶ . तेन च सहाति तेन अट्ठमनयेन सद्धिं इमस्मिं ओसाननये अट्ठमनये च ओसाननये च एते धम्मायतनादयो सब्बप्पकारेन न लब्भन्ति. विप्पयोगस्सपि अभावाति तत्थ कारणमाह.
चुद्दसमनयविप्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना निट्ठिता.
धातुकथापकरण-अनुटीका समत्ता.