📜
पुग्गलपञ्ञत्तिपकरण-अनुटीका
१. मातिकावण्णना
१. ‘‘धातुकथं ¶ ¶ देसयित्वा अनन्तरं तस्स आह पुग्गलपञ्ञत्ति’’न्ति वुत्ते तत्थ कारणं समुदागमतो पट्ठाय विभावेन्तो ‘‘धम्मसङ्गहे’’तिआदिमाह. तत्थ यदिपि धम्मसङ्गहे फस्सादीनं पथवीआदीनञ्च धम्मानं नानानयविचित्तो अनुपदविभागोपि कतो, न सङ्गहो एव, सो पन तेसं कुसलत्तिकादिहेतुदुकादितिकदुकेहि सङ्गहसन्दस्सनत्थोति वुत्तं ‘‘धम्मसङ्गहे तिकदुकादिवसेन सङ्गहितानं धम्मान’’न्ति. तेनेव हि तं पकरणं ‘‘धम्मसङ्गहो’’ति समञ्ञं लभि. कामञ्च धम्मसङ्गहेपि ‘‘तस्मिं खो पन समये चत्तारो खन्धा होन्ती’’तिआदिना (ध. स. ५८) खन्धादिविभागो दस्सितो, सो पन न तथा सातिसयो, यथा विभङ्गपकरणेति सातिसयं तं गहेत्वा आह ‘‘विभङ्गे खन्धादिविभागं दस्सेत्वा’’ति, यतो तं ‘‘विभङ्गो’’त्वेव पञ्ञायित्थ. धातुकथायाति आधारे भुम्मं, तथा ‘‘धम्मसङ्गहे विभङ्गे’’ति एत्थापि. आधारो हि सङ्गहणविभजनप्पभेदवचनसङ्खातानं ¶ अवयवकिरियानं तंसमुदायभूतानि पकरणानि यथा ‘‘रुक्खे साखा’’ति. करणवचनं वा एतं, धातुकथाय करणभूतायाति अत्थो.
एत्थ च अभिञ्ञेय्यधम्मे देसेन्तो देसनाकुसलो भगवा तिकदुकवसेन ताव नेसं सङ्गहं दस्सेन्तो धम्मसङ्गणिं देसेत्वा सङ्गहपुब्बकत्ता विभागस्स तदनन्तरं खन्धादिवसेन विभागं दस्सेन्तो विभङ्गं देसेसि. पुन यथावुत्तविभागसङ्गहयुत्ते धम्मे सङ्गहासङ्गहादिनयप्पभेदतो दस्सेन्तो धातुकथं देसेसि तस्सा अब्भन्तरबाहिरमातिकासरीरकत्ता. न हि सक्का खन्धादिके कुसलादिके च विना सङ्गहासङ्गहादिनयं नेतुन्ति. तेनाह ‘‘तथासङ्गहितविभत्तान’’न्ति. एवं सङ्गहतो विभागतो पभेदतो च धम्मानं देसना यस्सा ¶ पञ्ञत्तिया वसेन होति, यो चायं यथावुत्तधम्मुपादानो पुग्गलवोहारो, तस्स च समयविमुत्तादिवसेन विभागो, तं सब्बं विभावेतुं पुग्गलपञ्ञत्ति देसिताति इदमेतेसं चतुन्नं पकरणानं देसनानुक्कमकारणं दट्ठब्बं.
तेसन्ति धम्मानं. सभावतोति ‘‘फस्सो वेदना’’तिआदिसभावतो. उपादायाति ‘‘पुग्गलो सत्तो पोसो’’तिआदिना खन्धे उपादाय. पञ्ञापनं याय तज्जाउपादादिभेदाय पञ्ञत्तिया होति, तं पञ्ञत्तिं. पभेदतोति खन्धादिसमयविमुत्तादिविभागतो. याय पञ्ञत्तिया सभावतो उपादाय च पञ्ञापनन्ति सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘तत्थ ये धम्मे’’तिआदिमाह. तत्थ असभावपञ्ञत्तियापि मूलभूतं उपादानं सभावधम्मो एव, केवलं पन तेसं पवत्तिआकारभेदसन्निस्सयतो विसेसोति दस्सेन्तो ‘‘ये धम्मे…पे… होती’’ति आह. तत्थ पुब्बापरियभावेन पवत्तमानेति इमिना पबन्धसन्निस्सयतं दस्सेन्तो सन्तानपञ्ञत्तिं वदति, असभावसमूहवसेनाति इमिना सेसपञ्ञत्तिं. तिस्सो हि पञ्ञत्तियो सन्तानपञ्ञत्ति समूहपञ्ञत्ति अवत्थाविसेसपञ्ञत्तीति. तत्थ पबन्धो सन्तानो. समुदायो समूहो. उप्पादादिको दहरभावादिको च अवत्थाविसेसो. तेसु असभावग्गहणेन विना पबन्धसमूहानं असभावत्ते सिद्धे असभावसमूहवसेनाति असभावग्गहणं पबन्धसमूहविनिमुत्तपञ्ञत्तिसन्दस्सनत्थन्ति तेन अवत्थाविसेसपञ्ञत्तिया परिग्गहो वुत्तोति वेदितब्बो.
तेसन्ति पुब्बे यं-सद्देन परामट्ठानं इन्द्रियबद्धधम्मानं. तेनेवाह ‘‘अञ्ञेसञ्च बाहिररूपनिब्बानान’’न्ति. ससभावसमूहससभावप्पभेदवसेनाति रूपक्खन्धादिससभावसमूहवसेन चक्खायतनादिससभावविसेसवसेन च. ‘‘ससभावसमूहसभावभेदवसेना’’ति च पाठो. तत्थ समूहसभावोति ¶ सभावसन्तानं अवत्थाविसेसविधुरं समूहवसेन लक्खणमेवाह. तथा हि खन्धपञ्ञत्तियापि सभावपञ्ञत्तिता वुत्ता. तायाति आयतनपञ्ञत्तिआदिप्पभेदाय सभावपञ्ञत्तिया. विभत्ता सभावपञ्ञत्तीति ‘‘फस्सो फुसना’’तिआदिना (ध. स. २) विभत्ता फस्सादिसभावपञ्ञत्ति. सब्बापीति पि-सद्देन सभावधम्मेसु सामञ्ञवसेन पवत्तं कुसलादिपञ्ञत्तिं सङ्गण्हाति. रूपादिधम्मानं समूहो सन्तानेन ¶ पवत्तमानो अवत्थाविसेससहितो एकत्तग्गहणनिबन्धनो सत्तोति वोहरीयतीति सो सभावधम्मो नाम पन न होतीति आह ‘‘पुग्गलपञ्ञत्ति पन असभावपञ्ञत्ती’’ति. तायाति पुग्गलपञ्ञत्तिया. यस्मा पन धम्मानं पबन्धो समूहो च धम्मसन्निस्सितोति वत्तब्बतं अरहति, तस्मा ‘‘परिञ्ञेय्यादिसभावधम्मे उपादाय पवत्तितो’’ति वुत्तं.
विज्जमानपञ्ञत्ति पन ‘‘सभावपञ्ञत्ती’’ति वुत्ता, अविज्जमानपञ्ञत्ति ‘‘असभावपञ्ञत्ती’’ति वुत्ता. सब्बा पञ्ञत्तियोति उपादायपञ्ञत्तिकिच्चपञ्ञत्तिआदयो सब्बा पञ्ञत्तियो. यदि सब्बा पञ्ञत्तियो इध दस्सिता होन्ति, कथं ‘‘पुग्गलपञ्ञत्ती’’ति नामं जातन्ति आह ‘‘खन्धादिपञ्ञत्तीसू’’तिआदि. अञ्ञत्थाति धम्मसङ्गहादीसु. ये धम्मेति ये खन्धादिधम्मे. पञ्ञत्तिया वत्थुभावेनाति पञ्ञापनस्स अधिट्ठानभावेन. अधिट्ठानञ्हि पञ्ञापेतब्बधम्मा पञ्ञापनस्स. एवञ्च कत्वा खन्धादीहि सद्धिं पुग्गलो गहितो. ये धम्मेति वा ये पञ्ञत्तिधम्मे. पञ्ञापेतुकामोति निक्खिपितुकामो वत्थुभेदतो असङ्करतो ठपेतुकामो. पञ्ञत्तिपरिच्छेदन्ति च वत्थुभेदभिन्नं पञ्ञत्तिभूतं परिच्छेदं. एवमेत्थ अत्थो दट्ठब्बो.
सामञ्ञप्पभेदपञ्ञापनाति सामञ्ञभूतानं विसेसभूतानञ्च अत्थानं पञ्ञापना. तेसन्ति अत्थ-सद्दापेक्खाय पुल्लिङ्गनिद्देसो. तत्थाति पञ्ञापनाय अत्थदस्सनभूतेसु दस्सनादीसु. इदमेवंनामकन्ति इदं रुप्पनादिअत्थजातं इत्थन्नामकं रूपक्खन्धवेदनाक्खन्धादिसमञ्ञं. तंतंकोट्ठासिककरणन्ति रूपवेदनादितंतंअत्थविभागपरियापन्नतापादनं. तथा सञ्ञुप्पादानमेवाति आह ‘‘बोधनमेव निक्खिपना’’ति. बोधनञ्हि बोधनेय्यसन्ताने बोधेतब्बस्स अत्थस्स ठपनन्ति कत्वा ‘‘निक्खिपना’’ति वुत्तं. ‘‘पञ्ञापना’’तिआदिना भावसाधनेन वत्वा साधनन्तरामसनेन अत्थन्तरपरिकप्पासङ्का सियाति तं निवारेतुं ‘‘यो पनायं…पे… वेदितब्बो’’ति आह. तेसं तेसं धम्मानन्ति तंतंपञ्ञापेतब्बधम्मानं. दस्सनभूताय नामपञ्ञत्तिया दिट्ठताय, ठपनभूताय ठपितताय. तंनिमित्ततन्ति तस्स दस्सनस्स ठपनस्स च निमित्तकारणतं. निमित्तञ्हि कत्तुभावेन ¶ वोहरीयति यथा ‘‘भिक्खा वासेती’’ति, ‘‘अरियभावकरानि सच्चानि अरियसच्चानी’’ति च.
पाळियं ¶ अनागततन्ति विज्जमानतादिविसेसवचनेन सह पाठानारुळ्हतं. विज्जमानस्स सतोति विज्जमानस्स समानस्साति इममत्थं दस्सेन्तो ‘‘विज्जमानभूतस्साति अत्थो’’ति आह. तथाति सच्चिकट्ठपरमत्थवसेन अविज्जमानस्स अनुपलब्भमानस्स. तं पन अनुपलब्भमानतं तथा-सद्देन ब्यतिरेकवसेन दीपितं पाकटतरं कातुं ‘‘यथा कुसलादीनी’’तिआदिमाह. तत्थ विनिवत्तसभावानीति विभत्तसभावानि. उपलद्धीति गहणं. तेनाकारेनाति तेन रूपवेदनादिआकारेन अविज्जमानस्स. अञ्ञेनाकारेनाति ततो रूपवेदनादितो अञ्ञेन तब्बिनिमुत्तेन पञ्ञापेतब्बपञ्ञापनाकारेन विज्जमानस्स. पञ्ञत्तिदुके वुत्तमेव ‘‘अयञ्च वादो सेवत्थिकथाय पटिसिद्धो’’तिआदिना. लोकनिरुत्तिमत्तसिद्धस्साति एत्थ मत्तग्गहणं तस्स पञ्ञत्तिवत्थुस्स न केवलं विज्जमानसभावतानिवत्तनत्थमेव, अथ खो विपरीतग्गाहनिवत्तनत्थम्पीति दस्सेन्तो ‘‘अनभिनिवेसेन चित्तेना’’ति आह. चतुसच्चपञ्चक्खन्धादिविनिमुत्तं सच्चन्तरखन्धन्तरादिकं पञ्चमसच्चादिकं. सचे तं कोचि अत्थीति पटिजानेय्य, अयाथावगहितस्स तं वाचावत्थुमत्तमेवस्साति दस्सेन्तो आह ‘‘साभिनिवेसेन…पे… वुत्त’’न्ति. उद्देसे निद्देसे च सत्तवन्तं पधानभावेन आगमनं सन्धायाह ‘‘सरूपतो तिस्सन्नं आगतत’’न्ति. गुणभावेन पन उद्धंसोतपञ्ञाविमुत्तपासाणलेखादिग्गहणेसु इतरापि तिस्सो पञ्ञत्तियो इमस्मिं पकरणे आगता एव.
यथावुत्तस्स…पे… अविरोधेनाति ‘‘विज्जमानपञ्ञत्ति अविज्जमानपञ्ञत्ती’’ति एवं वुत्तप्पकारस्स अविलोमनेन. आचरियवादाति चेत्थ अत्तनोमतियो वेदितब्बा, अञ्ञत्थ पन अट्ठकथा च. यथा च अविरोधो होति, तं दस्सेन्तो ‘‘तस्मा’’तिआदिमाह. तत्थ अविज्जमानत्ता पञ्ञापेतब्बमत्तत्थेन पञ्ञत्तीति एतेन ‘‘अविज्जमाना पञ्ञत्ति अविज्जमानपञ्ञत्ती’’ति इमं समासविकप्पमाह. अविज्जमानपञ्ञत्तीति एत्थ हि द्वे समासा अविज्जमानस्स, अविज्जमाना वा पञ्ञत्तीति अविज्जमानपञ्ञत्ति. तेसु पुरिमेन नामपञ्ञत्ति वुत्ता, दुतियेन उपादापञ्ञत्तिआदिभेदा इतरापि. ससभावं वेदनादिकं. तज्जपरमत्थनामलाभतोति तज्जस्स तदनुरूपस्स परमत्थस्स अन्वत्थस्स नामस्स लभनतो, अनुभवनादिसभावानं धम्मानं परमत्थिकस्स वेदनादिनामस्स लभनत्ताति अत्थो ¶ . एतेन विसेसनिवत्तिअत्थो ¶ मत्त-सद्दो, तेन चायं विसेसो निवत्तितोति दस्सेति. परतो लभितब्बन्ति परं उपादाय लद्धब्बं यथा रूपादिके उपादाय सत्तोति निस्सभावसमूहसन्तानादि पञ्ञत्तिवत्थु. एकत्तेनाति अनञ्ञत्तेन. अनुपलब्भसभावता ञाणेन अग्गहेतब्बसभावता, यतो ते नवत्तब्बाति वुच्चन्ति.
ससूकसालिरासिआदिआकारेन संकुचितग्गो वासववासुदेवादीनं विय मोलिविसेसो किरीटं, सो पन मकुटविसेसोपि होतियेवाति आह ‘‘किरीटं मकुट’’न्ति. सब्बसमोरोधोति सब्बासं विज्जमानपञ्ञत्तिआदीनं छन्नं पञ्ञत्तीनं अन्तोकरणं. सङ्खातब्बप्पधानत्ताति इदं लक्खणवचनं. न हि सब्बापि उपनिधापञ्ञत्तिसङ्खावसेन पवत्ता, नापि सब्बा सङ्खातब्बप्पधाना. दुतियं ततियन्तिआदिकं पन उपनिधापञ्ञत्तिया, द्वे तीणीतिआदिकं उपनिक्खित्तपञ्ञत्तिया एकदेसं उपलक्खणवसेन दस्सेन्तो तस्स च सङ्ख्येय्यप्पधानतायाह ‘‘सङ्खातब्बप्पधानत्ता’’ति. पूरणत्थो हि सद्दो तदत्थदीपनमुखेन पूरेतब्बमत्थं दीपेति. सो च सङ्खाविसयो पधानोवाति दुतियादीनं पञ्ञत्तीनं सङ्खातब्बप्पधानता वुत्ता. याव हि दससङ्खा सङ्ख्येय्यप्पधानाति. तथा द्वे तीणीतिआदीनम्पि पञ्ञत्तीनं. सङ्खातब्बो पन अत्थो कोचि विज्जमानो, कोचि अविज्जमानो, कोचि सह विसुञ्च तदुभयं मिस्सोति छपि पञ्ञत्तियो भजतीति.
इतराति उपादासमोधानतज्जासन्ततिपञ्ञत्तियो वुत्तावसेसा उपनिधापञ्ञत्तिउपनिक्खित्तपञ्ञत्तियो च. सत्तरथादिभेदा उपादापञ्ञत्ति, दीघरस्सादिभेदा उपनिधापञ्ञत्ति च अविज्जमानपञ्ञत्ति. हत्थगतादिविसिट्ठा उपनिधापञ्ञत्ति, समोधानपञ्ञत्ति च अविज्जमानेनअविज्जमानपञ्ञत्ति. तथेव ‘‘सुवण्णवण्णो ब्रह्मस्सरो’’तिआदिका विज्जमानगब्भा विज्जमानेनअविज्जमानपञ्ञत्तिं भजन्तीति आह ‘‘यथायोगं तं तं पञ्ञत्ति’’न्ति. तेन वुत्तं ‘‘दुतियं ततियं…पे… भजन्ती’’ति. यञ्हीतिआदि यथावुत्तउपनिधाउपनिक्खित्तपञ्ञत्तीनं अविज्जमानेनअविज्जमानपञ्ञत्तिभावसमत्थनं. तत्थ तञ्च सङ्खानन्ति यं ‘‘पठमं एक’’न्तिआदिकं सङ्खानं, तञ्च सङ्खामुखेन गहेतब्बरूपं. च-सद्देन सङ्ख्येय्यं सङ्गण्हाति. तम्पि हि पञ्ञापेतब्बं पञ्ञत्तीति. तस्सा पन परमत्थतो अभावो वुत्तोयेव. किञ्चि ¶ नत्थीति परमत्थतो किञ्चि नत्थि. तथाति इमिना अविज्जमानेनअविज्जमानभावन्ति एतं आकड्ढति. तेनाह ‘‘न हि…पे… विज्जमानो’’ति.
ओकासेति ¶ अवीचिपरनिम्मितवसवत्तीपरिच्छिन्ने पदेसे. सो हि कामाधिट्ठानतो ‘‘कामो’’ति वुच्चति. कम्मनिब्बत्तक्खन्धेसूति इमिना उत्तरपदलोपेन कामभवं ‘‘कामो’’ति वदति. भणनं सद्दो चेतना वा, तंसमङ्गिताय तब्बिसिट्ठे पुग्गले भाणकोति पञ्ञत्तीति आह ‘‘विज्जमानेनअविज्जमानपञ्ञत्तिपक्खं भजती’’ति. येभुय्येन रूपायतनग्गहणमुखेन रूपसङ्खातेन सण्ठानं गय्हतीति तस्स तेन अभेदोपचारं कत्वा वुत्तं ‘‘रूपायतनसङ्खातेन सण्ठानेना’’ति. यं अभेदोपचारं भिन्दितुं अजानन्ता निकायन्तरिया रूपायतनं सण्ठानसभावं पटिजानन्ति. ‘‘किसो पुग्गलो, थूलो पुग्गलो, किसो दण्डो, थूलो दण्डो’’तिआदिना पुग्गलादीनं पञ्ञापना तथातथासन्निविट्ठे रूपसङ्खाते किसादिसण्ठानपञ्ञत्ति, न रूपायतनमत्तेति आह ‘‘सण्ठानन्ति वा रूपायतने अग्गहिते’’ति. पच्चत्तधम्मनामवसेनाति ‘‘पथवी फस्सो’’तिआदिना धम्मानं तंतंनामवसेन. किच्चपञ्ञत्तिआदिविभागेन पवत्तो अयम्पि आचरियवादो ‘‘किच्चपञ्ञत्ति एकच्चा भूमिपञ्ञत्ति पच्चत्तपञ्ञत्ति असङ्खतपञ्ञत्ति च विज्जमानपञ्ञत्ति, लिङ्गपञ्ञत्ति एकच्चा पच्चत्तपञ्ञत्ति च अविज्जमानपञ्ञत्ति, एकच्चा किच्चपञ्ञत्ति विज्जमानेनअविज्जमानपञ्ञत्ति, एकच्चा भूमिसण्ठानपञ्ञत्ति विज्जमानेन वा अविज्जमानेन वा अविज्जमानपञ्ञत्ती’’ति दस्सितत्ता ‘‘धम्मकथा इत्थिलिङ्ग’’न्तिआदीनं विज्जमानेनविज्जमानपञ्ञत्तिभावो, अविज्जमानेनअविज्जमानपञ्ञत्तिभावो च दस्सितनयोति आह ‘‘सब्बसङ्गाहकोति दट्ठब्बो’’ति. उपादापञ्ञत्तिआदिभावो चेत्थ किच्चपञ्ञत्तिआदीनं किच्चपञ्ञत्तिआदिभावो च तासं यथारहं विभावेतब्बो.
२. सङ्खेपप्पभेदवसेनाति ‘‘यावता पञ्चक्खन्धा’’ति सब्बेपि खन्धे खन्धभावसामञ्ञेन संखिपनवसेन, ‘‘यावता रूपक्खन्धो’’तिआदिना खन्धानं ततो सामञ्ञतो पकारेहि भिन्दनवसेन च. अयं अत्थोति अयं पञ्ञत्तिसङ्खातो अत्थो. सामञ्ञतो वा हि धम्मानं पञ्ञापनं होति विसेसतो वा. विसेसो चेत्थ अत्तनो सामञ्ञापेक्खाय वेदितब्बो, विसेसापेक्खाय पन सोपि सामञ्ञं सम्पज्जतीति ‘‘कित्तावता खन्धानं खन्धपञ्ञत्ती’’ति पुच्छाय सङ्खेपतो विस्सज्जनवसेन ¶ ‘‘यावता पञ्चक्खन्धा’’ति वुत्तन्ति तत्थापि ‘‘खन्धानं खन्धपञ्ञत्ती’’ति आनेत्वा योजेतब्बन्ति आह ‘‘यावता…पे… पञ्ञत्ती’’ति. ‘‘यावता पञ्चक्खन्धा, एत्तावता खन्धानं खन्धपञ्ञत्ति. यावता रूपक्खन्धो…पे… विञ्ञाणक्खन्धो, एत्तावता खन्धानं खन्धपञ्ञत्ती’’ति एवमेत्थ पाळियोजना कातब्बा. एवञ्हि सङ्खेपतो पभेदतो च खन्धपञ्ञत्ति विस्सज्जिता होति. तथा हि इमस्सेव अत्थस्स अट्ठकथायं वुत्तभावं ¶ दस्सेन्तो ‘‘यत्तकेन…पे… आदिकेना’’ति आह. तत्थाति तस्मिं विस्सज्जनस्स अत्थवचने, तस्मिं वा विस्सज्जनपाठे तदत्थवचने च. पभेदनिदस्सनमत्तन्ति पभेदस्स उदाहरणमत्तं. अवुत्तोपि सब्बो भूतुपादिको, सुखादिको च पभेदो. तं पन भूमिमुखेन दस्सेतुं ‘‘रूपक्खन्धो कामावचरो’’तिआदि वुत्तन्ति दट्ठब्बं.
एवं अट्ठकथायं आगतनयेन पाळिया अत्थयोजनं दस्सेत्वा इदानि तं पकारन्तरेन दस्सेतुं ‘‘अयं वा’’तिआदि वुत्तं. तत्थ अयं वाति वुच्चमानं सन्धायाह. एत्थाति एतस्मिं खन्धपञ्ञत्तिविस्सज्जने. इदन्ति इदं पदं. यत्तको…पे… खन्धपञ्ञत्तिया पभेदोति इमिना सङ्खेपतो वित्थारतो च खन्धानं पभेदं पति पञ्ञत्तिविभागोति दस्सितं होति. तेनाह ‘‘वत्थुभेदेन…पे… दस्सेती’’ति. पकरणन्तरेति विभङ्गपकरणे. तत्थ हि सातिसयं खन्धानं विभागपञ्ञत्ति वुत्ता. तेनाह अट्ठकथायं ‘‘सम्मासम्बुद्धेन हि…पे… कथिता’’ति. एत्थ च पठमनये समुखेन, दुतिये वत्थुमुखेन पञ्ञत्तिया विभागा दस्सिताति अयमेतेसं विसेसो.
एस नयोति इमिना खन्धपञ्ञत्तिया वुत्तमत्थं आयतनपञ्ञत्तियादीसु अतिदिसति. तत्थ ‘‘यावता पञ्चक्खन्धा’’ति, ‘‘खन्धानं खन्धपञ्ञत्ती’’ति इदं पञ्ञत्तिनिद्देसपाळिया आदिपरियोसानग्गहणमुखेन दस्सनं. ‘‘यावता द्वादसायतनानी’’ति, ‘‘आयतनानं आयतनपञ्ञत्ती’’ति इमस्स अत्थो ‘‘यत्तकेन पञ्ञापनेन सङ्खेपतो द्वादसायतनानी’’ति एतेन दस्सितो, ‘‘यावता चक्खायतन’’न्तिआदिकस्स पन ‘‘पभेदतो चक्खायतन’’न्तिआदिकेनाति. तत्थ ‘‘चक्खायतनं…पे… धम्मायतन’’न्ति पभेदनिदस्सनमत्तमेतं. एतेन अवुत्तोपि सब्बो सङ्गहितो होतीति ‘‘तत्रापि दसायतना कामावचरा’’तिआदि वुत्तं. अयं वा एत्थ पाळिया अत्थयोजना – ‘‘यावता’’ति इदं सब्बेहि पदेहि ¶ योजेत्वा ‘‘यत्तकानि द्वादसायतनानि…पे… यत्तको द्वादसन्नं आयतनानं, तप्पभेदानञ्च चक्खायतनादीनं पभेदो, तत्तको आयतनानं आयतनपञ्ञत्तिया पभेदो’’ति पकरणन्तरे वुत्तेन वत्थुपभेदेन आयतनपञ्ञत्तिया पभेदं दस्सेतीतिआदिना इतरपञ्ञत्तीसुपि नयो योजेतब्बो.
७. ‘‘छ पञ्ञत्तियो…पे… पुग्गलपञ्ञत्ती’’ति इमं अपेक्खित्वा ‘‘कित्तावता…पे… एत्तावता इन्द्रियानं इन्द्रियपञ्ञत्ती’’ति अयं पाळिपदेसो निद्देसोपि समानो ¶ पकरणन्तरे वत्थुभेदेन वुत्तं खन्धादिपञ्ञत्तिप्पभेदं उपादाय उद्देसोयेव होतीति आह ‘‘उद्देसमत्तेनेवाति अत्थो’’ति.
मातिकावण्णना निट्ठिता.
२. निद्देसवण्णना
१. एककनिद्देसवण्णना
१. पच्चनीकधम्मानं ¶ ¶ झापनट्ठेन झानं, ततो सुट्ठु विमुच्चनट्ठेन विमोक्खोति निप्परियायेन झानङ्गानेव विमोक्खोति अट्ठकथाअधिप्पायो. टीकाकारेन पन ‘‘अभिभायतनं विय ससम्पयुत्तं झानं विमोक्खो’’ति मञ्ञमानेन ‘‘अधिप्पायेनाहा’’ति वुत्तं. झानधम्मा हि सम्पयुत्तधम्मेहि सद्धिंयेव पटिपक्खतो विमुच्चन्ति, न विना, तथा अभिरतिवसेन आरम्मणे निरासङ्कप्पवत्तिपीति अधिप्पायो. यथा वा झानङ्गानं झानपच्चयेन पच्चयभावतो सविसेसो झानपरियायो, एवं विमोक्खकिच्चयोगतो तेसं सविसेसो विमोक्खपरियायो, तदुपचारेन सम्पयुत्तानं वेदितब्बो. पठमं समङ्गिभावत्थन्ति पटिलाभं सन्धायाह. ‘‘फुसित्वा विहरतीति पटिलभित्वा इरियती’’ति हि वुत्तं. अट्ठकथायं ‘‘येन हि सद्धिं…पे… पटिलद्धा नाम होन्ती’’ति तेहि साधेतब्बसहजातादिपच्चयलाभोयेवेत्थ पटिलाभो दट्ठब्बो. यथा फस्सो यत्थ उप्पन्नो, तं आरम्मणं फुसतीति वुच्चति, एवं सम्पयुत्तधम्मेपि तंसभावत्ताति आह ‘‘सम्फस्सेन फुसनत्थ’’न्ति. तस्स ‘‘विवरती’’ति इमिना सम्बन्धो. इतरेहीति उपचारम्पीतिआदिना उपचारपुरिमप्पनापरप्पनानं पटिलाभकारणन्ति वचनेहि. इतरे कारणत्थेति ‘‘उपचारेन…पे… फुसतियेवा’’ति वुत्ते कारणत्थदीपके अत्थे. फुसति फलं अधिगच्छति एतायाति कारणभावस्स फुसनापरियायो वेदितब्बो.
पठमत्थमेवाति समङ्गिभावत्थमेव. तानि अङ्गानीति इमिना झानकोट्ठासभावेन वुत्तधम्मायेव गहिता, न फस्सपञ्चमकइन्द्रियट्ठकादिभावेनाति वुत्तं ‘‘सेसा…पे… सङ्गहितानी’’ति. एवं सतीति सुखसङ्खातझानङ्गतो वेदनासोमनस्सिन्द्रियानं सेसितब्बभावे ¶ सति. एवञ्हि नेसं फस्सकता इतरस्स फस्सितब्बताव सिया. तेनाह ‘‘सुखस्स फुसितब्बत्ता’’ति. वेदयिताधिपतेय्यट्ठेहीति आरम्मणानुभवनसङ्खातेन वेदयितसभावेन, तस्सेव सातविसेससङ्खातेन सम्पयुत्तेहि अनुवत्तनीयभावेन च. उपनिज्झायनभावोपि यथावुत्तवेदयिताधिपतेय्यट्ठविसिट्ठो ओळारिकस्स आरम्मणस्स निज्झायनभावो. अभिन्नसभावोपि हि धम्मो पुरिमविसिट्ठपच्चयविसेससम्भवेन विसेसेन ¶ भिन्नाकारो हुत्वा विसिट्ठफलभावं आपज्जति. यथेकंयेव कम्मं चक्खादिनिब्बत्तिहेतुभूतं कम्मं. तेन वुत्तं ‘‘वेदयिता…पे… वुत्तत्ता’’ति. अङ्गानीति नायं तप्परभावेन बहुवचननिद्देसो अनन्तभावतो, केवलञ्च अङ्गानं बहुत्ता बहुवचनं, तेन किं सिद्धं? पच्चेकम्पि योजना सिद्धा होति. तेन वुत्तं ‘‘पच्चेकम्पि योजना कातब्बा’’ति. यदि ‘‘सुखं ठपेत्वा’’ति योजनायं सेसा तयो खन्धा होन्ति, सेसा तयो, चत्तारो च खन्धा होन्तीति वत्तब्बं सियाति? न, चतूसु तिण्णं अन्तोगधत्ता. तेनाह ‘‘सब्बयोजना…पे… वुत्त’’न्ति.
२. असमयविमोक्खेनाति हेट्ठामग्गविमोक्खेन. सो हि लोकियविमोक्खो विय अधिगमवळञ्जनत्थं पकप्पेतब्बसमयविसेसाभावतो एवं वुत्तो. अग्गमग्गविमोक्खो पन एकच्चासवविमुत्तिवचनतो इध नाधिप्पेतो. तेनाह ‘‘एकच्चे आसवा परिक्खीणा होन्ती’’ति. एकच्चेहि आसवेहि विमुत्तोति दिट्ठासवादीहि समुच्छेदविमुत्तिया विमुत्तो. असमय…पे… लाभेनाति यथावुत्तअसमयविमोक्खस्स उपनिस्सयभूतस्स अधिगमेन. ततो एव सातिसयेन, एकच्चेहि कामासवेहि विमुत्तो विक्खम्भनवसेनाति अत्थो. सो एव एकच्चसमयविमोक्खलाभी यथावुत्तो समयविमुत्तो असमयविमोक्खविसेसस्स वसेन समयविमोक्खपञ्ञत्तिया अधिप्पेतत्ता. सोति असमयविमोक्खूपनिस्सयसमयविमोक्खलाभी. तेन सातिसयेन समयविमोक्खेन. तथाविमुत्तोव होतीति एत्थ इति-सद्दो हेतुअत्थो. यस्मा तथाविमुत्तो होति, तस्मा समयविमुत्तपञ्ञत्तिं लद्धुं अरहतीति परिञ्ञातत्थं हेतुना पतिट्ठापेति. ब्यतिरेकमुखेनपि तमत्थं पाकटतरं कातुं ‘‘पुथुज्जनो पना’’तिआदि वुत्तं. तत्थ समुदाचारभावतोति समुदाचारस्स सम्भवतो. सोति झानलाभी पुथुज्जनो.
यदि पुनरावत्तकधम्मताय पुथुज्जनो समयविमुत्तोति न वुत्तो, तदभावतो कस्मा अरहा तथा न वुत्तोति आह ‘‘अरहतो पना’’तिआदि. तदकारणभावन्ति तेसं विमोक्खानं, तस्स वा समयविमुत्तिभावस्स अकारणभावं. सब्बोति सुक्खविपस्सकोपि समथयानिकोपि अट्ठविमोक्खलाभीपि ¶ . बहिअब्भन्तरभावा अपेक्खासिद्धा, वत्तु अधिप्पायवसेन गहेतब्बरूपा चाति आह ‘‘बाहिरानन्ति लोकुत्तरतो बहिभूतान’’न्ति.
३. रूपतो ¶ अञ्ञं न रूपन्ति तत्थ रूपपटिभागं कसिणरूपादि रूप-सद्देन गहितन्ति तदञ्ञं पठमततियारुप्पविसयमत्तं अरूपक्खन्धनिब्बानविनिमुत्तं अरूप-सद्देन गहितं दट्ठब्बं. पटिपक्खभूतेहि किलेसचोरेहि अमूसितब्बं झानमेव चित्तमञ्जूसं. समाधिन्ति वा समाधिसीसेन झानमेव वुत्तन्ति वेदितब्बं.
४. अत्तनो अनुरूपेन पमादेनाति एत्थ अनागामिनो अधिकुसलेसु धम्मेसु असक्कच्चअसातच्चकिरियादिना. खीणासवस्स पन तादिसेन पमादपतिरूपकेन, तादिसाय वा असक्कच्चकिरियाय. सा चस्स उस्सुक्काभावतो वेदितब्बा. पटिप्पस्सद्धसब्बुस्सुक्का हि ते उत्तमपुरिसा. समयेन समयन्ति समये समये. भुम्मत्थे हि एतं करणवचनं उपयोगवचनञ्च. अनिप्फत्तितोति समापज्जितुं असक्कुणेय्यतो. अस्साति ‘‘तेसञ्ही’’तिआदिना वुत्तस्स इमस्स अट्ठकथावचनस्स. तेनाति यथाभतेन सुत्तेन.
५. येनाधिप्पायेन ‘‘धम्मेही’’ति वत्तब्बन्ति वुत्तं, तं विवरन्तो ‘‘इधा’’तिआदिमाह. तत्थ इधाति ‘‘परिहानधम्मो अपरिहानधम्मो’’ति एतस्मिं पदद्वये. तत्थाति ‘‘कुप्पधम्मो अकुप्पधम्मो’’ति पदद्वये. सति वचननानत्ते अत्थेव वचनत्थनानत्तन्ति आह ‘‘वचनत्थनानत्तमत्तेन वा’’ति. वचनत्थग्गहणमुखेन गहेतब्बस्स पन विभावनत्थस्स नत्थेत्थ नानत्तं, यतो तेसं परियायन्तरतासिद्धि.
७-८. समापत्तिचेतनाति याय चेतनाय समापत्तिं निब्बत्तेति समापज्जति च. तेनाह ‘‘तदायूहना’’ति. आरक्खपच्चुपट्ठाना सतीति कत्वा आह ‘‘अनुरक्खणा…पे… सती’’ति. तेनाह ‘‘एकारक्खो सतारक्खेन चेतसा विहरती’’ति. तथा हि सा ‘‘कुसलाकुसलानं धम्मानं गतियो समन्नेसती’’ति वुत्ता.
११. अग्गमग्गट्ठोपि इतरमग्गट्ठा विय अनुपच्छिन्नभयत्ता भयूपरतवोहारं लभतीति आह ‘‘अरहत्तमग्गट्ठो च…पे… भयूपरतो’’ति.
१२. केचीति ¶ तिहेतुकपटिसन्धिके मन्दबुद्धिके सन्धायाह. तेन वुत्तं ‘‘दुप्पञ्ञाति इमिना गय्हन्ती’’ति. दुब्बला पञ्ञा येसं ते दुप्पञ्ञाति.
१४. अनियतधम्मसमन्नागतस्सेव ¶ पच्चयविसेसेन नियतधम्मपटिलाभोति आह ‘‘यत्थ…पे… होन्ती’’ति. तदभावाति नियतानियतवोमिस्साय पवत्तिया अभावा.
१६. परियादियितब्बानीति परियादकेन मग्गेन खेपेतब्बानि. तण्हादीनं पलिबुधनादिकिरियाय मत्थकप्पत्तिया सीसभावो वेदितब्बो, निब्बानस्स पन विसङ्खारभावतो सङ्खारसीसता. तेनाह ‘‘सङ्खारविवेकभूतो निरोधो’’ति. केचि पन ‘‘सङ्खारसीसं निरोधसमापत्ती’’ति वदन्ति, तं तेसं मतिमत्तं पञ्ञत्तिमत्तस्स सीसभावानुपपत्तितो तदुद्धञ्च सङ्खारप्पवत्तिसब्भावतो. सह वियाति एकज्झं विय. एतेन सम-सद्दस्स अत्थमाह. सहत्थो हेस सम-सद्दो. संसिद्धिदस्सनेनाति संसिद्धिया निट्ठानस्स उपरमस्स दस्सनेन.
इधाति इमिस्सा पुग्गलपञ्ञत्तिपाळिया, इमिस्सा वा तदट्ठकथाय. किलेसपवत्तसीसानन्ति किलेससीसपवत्तसीसानं. तेसु हि गहितेसु इतरम्पि परियादियितब्बं किलेसभावेन परियादियितब्बतासामञ्ञेन च गहितमेव होतीति किलेसवट्टपरियादानेन मग्गस्स इतरवट्टानम्पि परियादियनं. वट्टुपच्छेदकेन मग्गेनेव हि जीवितिन्द्रियम्पि अनवसेसतो निरुज्झतीति. कस्मा पनेत्थ पवत्तसीसं विसुं गहितन्ति चोदनं सन्धायाह ‘‘पवत्तसीसम्पी’’तिआदि. ओधिसो च अनोधिसो च किलेसपरियादाने सति सिज्झमाना पच्चवेक्खणवारा तेन निप्फादेतब्बाति वुत्ता. तेनेवाह ‘‘किलेसपरियादानस्सेव वारा’’ति. इदानि तमत्थं आगमेन साधेन्तो ‘‘विमुत्तस्मि’’न्तिआदिमाह. चुतिचित्तेन होतीति इदं यथावुत्तस्स किलेसपरियादानसमापनभूतस्स पच्चवेक्खणवारस्स चुतिचित्तेन परिच्छिन्नत्ता वुत्तं, तस्मा चुतिचित्तेन परिच्छेदकेन परिच्छिन्नं होतीति अत्थो.
१७. तिट्ठेय्याति न उपगच्छेय्य. ठानञ्हि गतिनिवत्ति. तेन वुत्तं ‘‘नप्पवत्तेय्या’’ति.
१८. पयिरुपासनाय बहूपकारत्ता पयिरुपासितब्बत्ता.
२०. अग्गविज्जा ¶ यस्स अनधिगतविज्जाद्वयस्स होति, सो चे पच्छा विज्जाद्वयं अधिगच्छति, तस्स पठमं अधिगतविज्जाद्वयस्स विय अतेविज्जताभावा ¶ यदिपि निप्परियायता तेविज्जता, पठमं अधिगतविज्जाद्वयस्स पन सा सविसेसाति दस्सेन्तो ‘‘याय कतकिच्चता’’तिआदिमाह. तत्थ अग्गविज्जाति आसवक्खयञाणं, अग्गमग्गञाणमेव वा वेदितब्बं. सा च तेविज्जताति योजना.
२२. तत्थेवाति सच्चाभिसम्बोधे एव.
२४. तन्ति निरोधसमापत्तिलाभिनो उभतोभागविमुत्ततावचनं. वुत्तलक्खणूपपत्तिकोति द्वीहि भागेहि द्वे वारे विमुत्तोति एवं वुत्तलक्खणेन उपपत्तितो युत्तितो समन्नागतो. एसेव नयोति यथा चतुन्नं अरूपसमापत्तीनं एकेकतो निरोधतो च वुट्ठाय अरहत्तं पत्तानं वसेन पञ्च उभतोभागविमुत्ता वुत्ता, तथा सेक्खभावं पत्तानं वसेन पञ्च कायसक्खिनो होन्तीति कत्वा वुत्तं.
दस्सनकारणाति इमिना ‘‘दिस्वा’’ति एत्थ त्वा-सद्दो हेतुअत्थोति दस्सेति यथा ‘‘सीहं दिस्वा भयं होती’’तिआदीसु. दस्सने सति परिक्खयो, नासतीति आह ‘‘दस्सनायत्तपरिक्खयत्ता’’ति. पुरिमकिरियाति आसवानं खयकिरियाय पुरिमकिरिया. समानकालत्तेपि हि कारणकिरिया फलकिरियाय पुरिमसिद्धा विय वोहरीयति. ततो नामकायतो मुच्चनतो. यतो हि येन मुच्चितब्बं, तं निस्सितो होतीति वुत्तं ‘‘नामनिस्सितको’’ति. तस्साति कायद्वयविमुत्तिया उभतोभागविमुत्तभावस्स. अरूपलोके हि ठितारहन्तवसेनायमत्थो वुत्तो. तेनाह ‘‘सुत्ते ही’’तिआदि.
द्वीहि भागेहीति विक्खम्भनसमुच्छेदभागेहि. द्वे वारेति किलेसानं विक्खम्भनसमुच्छिन्दनवसेन द्विक्खत्तुं. किलेसेहि विमुत्तोति इदं पठमततियवादानं वसेन वुत्तं, इतरं दुतियवादस्स. अरूपज्झानं यदिपि रूपसञ्ञादीहि विमुत्तं तंसमतिक्कमादिना पत्तब्बत्ता, पवत्तिनिवारकेहि पन कामच्छन्दादीहियेवस्स विमुत्ति सातिसयाति दस्सेन्तो ‘‘नीवरणसङ्खातनामकायतो विमुत्त’’न्ति आह. यञ्चापि अरूपज्झानं रूपलोके विवेकट्ठतावसेनपि रूपकायतो विमुत्तं, तं पन रूपपटिबन्धछन्दरागविक्खम्भनेनेव होतीति विक्खम्भनमेव ¶ पधानन्ति वुत्तं ‘‘रूपतण्हाविक्खम्भनेन ¶ रूपकायतो च विमुत्तत्ता’’ति. एकदेसेन उभतोभागविमुत्तं नाम होति समुच्छेदविमुत्तिया अभावा.
२५. ‘‘सत्तिसयो’’ति विय समुदाये पवत्तो वोहारो अवयवेपि दिस्सतीति दस्सेन्तो आह ‘‘अट्ठविमोक्खेकदेसेन…पे… वुच्चती’’ति.
२६. फुट्ठानन्ति फस्सितानं, अधिगतानन्ति अत्थो. अन्तोति अन्तसदिसो फस्सनाय परकालो. तदनन्तरो हि तप्परियोसानो विय होतीति. कालविसयो चायं अन्त-सद्दो, न पन कालत्थो. तेनाह ‘‘अधिप्पायो’’ति. नामकायेकदेसतोति नीवरणसङ्खातनामकायेकदेसतो. आलोचितो पकासितो विय होति विबन्धविक्खम्भनेन आलोचने पकासने समत्थस्स ञाणचक्खुनो अधिट्ठानसमुप्पादनतो. न तु विमुत्तोति विमुत्तोति न वुच्चतेव.
२८. इमं पन नयन्ति ‘‘अपिच तेस’’न्तिआदिना आगतविधिं. येन विसेसेनाति येन कारणविसेसेन. सोति दिट्ठिप्पत्तसद्धाविमुत्तानं यथावुत्तो पञ्ञाय विसेसो. पटिक्खेपो कतो कारणस्स अविभावितत्ता. उभतोभागविमुत्तो विय, पञ्ञाविमुत्तो विय वा सब्बथा अविमुत्तस्स सावसेसविमुत्तियम्पि दिट्ठिप्पत्तस्स विय पञ्ञाय सातिसयाय अभावतो सद्धामत्तेन विमुत्तभावो दट्ठब्बो. सद्धाय अधिमुत्तोति इदं आगमनवसेन सद्धाय अधिकभावं सन्धाय वुत्तं, मग्गाधिगमतो पनस्स पच्चक्खमेव ञाणदस्सनं.
३१. ‘‘सोतोति अरियमग्गस्स नाम’’न्ति निप्परियायेन तंसमङ्गी सोतापन्नोति अधिप्पायेन चोदको ‘‘अपि-सद्दो कस्मा वुत्तो’’ति चोदनं उट्ठापेत्वा ‘‘ननू’’तिआदिना अत्तनो अधिप्पायं विवरति. इतरो ‘‘नापन्न’’न्तिआदिना परिहरति. समन्नागतो एव नाम लोकुत्तरधम्मानं अकुप्पसभावत्ता. इतरेहीति दुतियमग्गट्ठादीहि. सो एवाति पठमफलट्ठो एव. इधाति इमस्मिं सत्तक्खत्तुपरमनिद्देसे. सोतं वा अरियमग्गं आदितो पन्नो अधिगतोति सोतापन्नोति वुच्चमाने दुतियमग्गट्ठादीनं ¶ नत्थेव सोतापन्नभावापत्ति. सुत्ते पन सोतं अरियमग्गं आदितो मरियादं अमुञ्चित्वाव पन्नो पटिपज्जतीति कत्वा मग्गसमङ्गी ‘‘सोतापन्नो’’ति वुत्तो. परियायेन इतरोपि तस्स अपरिहानधम्मत्ता सोतापन्नोति वेदितब्बं. पहीनावसिट्ठकिलेसपच्चवेक्खणाय समुदयसच्चं विय दुक्खसच्चम्पि पच्चवेक्खितं होति सच्चद्वयपरियापन्नत्ता ¶ किलेसानन्ति आह ‘‘चतुसच्चपच्चवेक्खणादीन’’न्ति. आदि-सद्देन फलपच्चवेक्खणउपरिमग्गफलधम्मे च सङ्गण्हाति.
३२. महाकुलमेवाति उळारकुलमेव वुच्चति ‘‘कुलीनो कुलपुत्तो’’तिआदीसु विय.
३३. सज्झानको अपरिहीनज्झानो कालकतो ब्रह्मलोकूपगो हुत्वा वट्टज्झासयो चे, उपरूपरि निब्बत्तित्वा निब्बायतीति आह ‘‘अनागामिसभागो’’ति. यतो सो झानानागामीति वुच्चति. तेनाह ‘‘अनावत्तिधम्मो’’ति.
३६. परयोगे त्वा-सद्दो तदन्तो हुत्वा ‘‘परसद्दयोगे’’ति वुत्तो, अप्पत्वाति वुत्तं होतीति ‘‘अप्पत्तं हुत्वा’’ति इमिना वुच्चति.
३७. तेनाति ‘‘उपहच्चा’’ति पदेन. ननु च वेमज्झातिक्कमो ‘‘अतिक्कमित्वा वेमज्झ’’न्ति इमिना पकासितो होतीति अधिप्पायो.
४०. तण्हावट्टसोता तण्हावट्टबन्धा. तस्साति सोतस्स. सम्बन्धे चेतं सामिवचनं. उद्धंसोतस्स उपरिभवूपगता एकंसिकाति आह ‘‘यत्थ वा तत्थ वा गन्त्वा’’ति. तस्साति उद्धंसोतस्स. तत्थाति अविहेसु. लहुसालहुसगतिकाति लहुकालहुकायुगतिका, लहुकालहुकञाणगतिका वा. उप्पज्जित्वाव निब्बायनकादीहीति आदि-सद्देन ‘‘आकासं लङ्घित्वा निब्बायती’’तिआदिना वुत्ता तिस्सो उपमा सङ्गण्हाति. अन्तराउपहच्चपरिनिब्बायीहि अधिमत्तता, उद्धंसोततो अनधिमत्तता च असङ्खारससङ्खारपरिनिब्बायीनं न वेदितब्बाति योजना. ते एवाति अन्तराउपहच्चपरिनिब्बायिउद्धंसोता एव. यदि एवं असङ्खारससङ्खारपरिनिब्बायीनं उपमावचनेन ततो महन्ततरेहि कस्मा वुत्तन्ति चोदनं सन्धायाह ‘‘ततो महन्त…पे… दस्सनत्थ’’न्ति.
तेनाति ¶ ‘‘नो चस्स, नो च मे सिया’’ति वचनेन. तेनाति वा यथावुत्तेन तस्स अत्थवचनेन. इमस्स दुक्खस्साति इमस्स सम्पति वत्तमानस्स विञ्ञाणादिदुक्खस्स. उदयदस्सनं ञाणं. चतूहिपीति ‘‘नो चस्सा’’ति चतूहि पदेहि. यं अत्थीति यं परमत्थतो विज्जति ¶ . तेनाह ‘‘भूतन्ति ससभाव’’न्ति, भूतन्ति खन्धपञ्चकन्ति अत्थो. यथाह ‘‘भूतमिदन्ति, भिक्खवे, समनुपस्सथा’’ति. विवट्टमानसो विविच्चमानहदयो तण्हादिसोततो निवत्तज्झासयो. उपेक्खको होतीति चत्तभरियो विय पुरिसो भयं नन्दिञ्च पहाय उदासिनो होति.
अविसिट्ठेति हीने. विसिट्ठेति उत्तमे. ‘‘भवे’’ति वत्वा ‘‘सम्भवे’’ति वुच्चमानं अवुत्तवाचकं होतीति दस्सेन्तो ‘‘पच्चुप्पन्नो’’तिआदिमाह. भूतमेव वुच्चतीति यं भूतन्ति वुच्चति, तदेव भवोति च वुच्चति, भवति अहोसीति वा. सम्भवति एतस्माति सम्भवो. तदाहारो तस्स भवस्स पच्चयो. अनुक्कमेन मग्गपञ्ञायाति विपस्सनानुक्कमेन लद्धाय अरियमग्गपञ्ञाय. तेनाति सेक्खेन.
एककनिद्देसवण्णना निट्ठिता.
२. दुकनिद्देसवण्णना
६३. कस्सचीति कस्सचिपि. कथञ्चीति केनचि पकारेन, विक्खम्भनमत्तेनापीति वुत्तं होति. अज्झत्तग्गहणस्साति अत्तानं अधिकिच्च उद्दिस्स पवत्तग्गाहस्स.
८३. पुरिमग्गहितन्ति ‘‘करिस्सति मे’’तिआदिना चित्तेन पठमं गहितं. तं कतन्ति तं तादिसं उपकारं. पुञ्ञफलं उपजीवन्तो कतञ्ञुपक्खे तिट्ठतीति वुत्तं ‘‘पुञ्ञफलं अनुपजीवन्तो’’ति.
९०. गुणपारिपूरिया परिपुण्णो यावदत्थो इध तित्तोति आह ‘‘निट्ठितकिच्चताय निरुस्सुक्को’’ति.
दुकनिद्देसवण्णना निट्ठिता.
३. तिकनिद्देसवण्णना
९१. सेससंवरभेदेनाति ¶ ¶ कायिकवाचसिकवीतिक्कमतो सेसेन संवरविनासेन. सो पन द्वारवसेन वुच्चमानो मनोद्वारिको होतीति आह ‘‘मनोसंवरभेदेना’’ति. इदानि तं पकारभेदेन दस्सेन्तो ‘‘सतिसंवरादिभेदेन वा’’ति आह, मुट्ठसच्चादिप्पवत्तियाति अत्थो. यं किञ्चि सभावभूतं चरितम्पि ‘‘सील’’न्ति वुच्चतीति अकुसलस्सपि सीलपरियायो वुत्तो.
९४. समानविसयानन्ति पठमफलादिको समानो एवरूपो विसयो एतेसन्ति समानविसया, तेसं.
१०७. तदत्थो तप्पयोजनो लोकुत्तरसाधकोति अत्थो. तस्स परमत्थसासनस्स. मूलेकदेसत्ताति मूलभावेन एकदेसत्ता.
१२३. सीलस्स अनुग्गण्हनं अपरिसुद्धियं सोधनं अपारिपूरियं पूरणञ्चाति आह ‘‘सोधेतब्बे च वड्ढेतब्बे चा’’ति. अधिसीलं निस्सायाति अधिसीलं निस्सयं कत्वा उप्पन्नपञ्ञाय.
१२४. गूथसदिसत्तमेव दस्सेति, न गूथकूपसदिसत्तन्ति अधिप्पायो. गूथवसेनेव हि कूपस्सपि जिगुच्छनीयताति. अयञ्च अत्थो गूथरासियेव गूथकूपोति इमस्मिं पक्खे नवत्तब्बो सिया.
१३०. सरभङ्गसत्थारादयो रूपभवादिकामादिपरिञ्ञं कत्वा पञ्ञपेन्तो लोकियं परिञ्ञं सम्मदेव पञ्ञपेन्तीति आह ‘‘येभुय्येन न सक्कोन्ती’’ति. असमत्थभावं वा सन्धाय नो च पञ्ञापेतुं सक्कोन्तीति वुत्तन्ति योजना.
तिकनिद्देसवण्णना निट्ठिता.
४. चतुक्कनिद्देसवण्णना
१३३. परेनाति ¶ ¶ अञ्ञेन, आणत्तेनाति अत्थो. आणत्तिया अत्तना चाति आणापकस्स आणत्तिया, अत्तना च आणत्तेन कतं तञ्च तस्स आणापकस्स यं वचीपयोगेन कतन्ति योजना. आणत्तिया पापस्साति आणापनवसेन पसुतपापस्स.
१४८. देसनाय करणभूताय. धम्मानन्ति देसनाय यथाबोधेतब्बानं सीलादिधम्मानं.
१५२. अनन्तरन्ति ञाणस्स उपट्ठितन्ति अनन्तरं वुत्तं. किं पन तन्ति आह ‘‘वचन’’न्ति. लुज्जतीति इदं येन कारणेन लोक-सद्दो तदत्थे पवत्तो, तं दस्सेतीति आह ‘‘कारणयुत्त’’न्ति.
१५६. सहितासहितस्साति कुसलसद्दयोगेन सामिवचनं भुम्मत्थेति दस्सेन्तो आह ‘‘सहितासहितेति अत्थो’’ति. सहितभासनेन देसकसम्पत्ति, सहितासहितकोसल्लेन सावकसम्पत्ति वेदितब्बा. परिससम्पत्तिपि ञाणसम्पन्नस्स धम्मकथिकस्स पटिभानसम्पदाय कारणं होतीति आह ‘‘सावकसम्पत्तिया बोधेतुं समत्थताया’’ति.
१५७. कुसलधम्मेहीति समथविपस्सनाधम्मेहि. चतुत्थो वुत्तो, यो नेव सङ्घं निमन्तेति, न दानं देति.
१६६. यमिदं ‘‘कालेना’’ति वुत्तन्ति ‘‘यो तत्थ अवण्णो, तम्पि भणति कालेन. योपि तत्थ वण्णो, तम्पि भणति कालेना’’ति यं इदं पाळियं वुत्तं, तत्र तस्मिं वचने वाक्ये यो पुग्गलो ‘‘कालेन भणती’’ति वुत्तो, सो कीदिसोति विचारणाय तस्स दस्सनत्थं ‘‘कालञ्ञू होती’’तिआदि पाळियं वुत्तन्ति दस्सेन्तो सङ्गहे आहाति योजना.
१६८. पुब्बुप्पन्नपच्चयविपत्तीति तस्मिं अत्तभावे पठमुप्पन्नपच्चयविपत्ति. तेसं विपत्ति पवत्तप्पच्चयविपत्तीति योजना.
१७३. तेसन्ति ¶ ¶ पहीनावसिट्ठकिलेसानं. विमुत्तिदस्सनमेव होति विमुत्तिअत्थत्ता तंदस्सनस्स.
१७४. तन्तावुतानं वत्थानन्ति निद्धारणे सामिवचनं.
१७८. नामकायोति नामसमूहो. इदमेव च द्वयन्ति सीलसंवरपूरणं, साजीवावीतिक्कमनञ्चाति इदमेव द्वयं. ततोति साजीवावीतिक्कमनतो. कथाय हलिद्दरागादिसदिसताति योजना. तेनाह ‘‘न पुग्गलस्सा’’ति.
१७९. इति-सद्देनाति ‘‘दारुमासको’’ति एत्थ वुत्तइति-सद्देन. एवंपकारेति इमिनापि सलाकादिके सङ्गण्हाति.
१८१. अविसटसुखन्ति अविक्खेपसुखं.
१८७. खन्धधम्मेसूति सङ्खतधम्मेसु. तदलाभेनाति मग्गफलालाभेन. अत्थेनाति सीलादिअत्थेन.
चतुक्कनिद्देसवण्णना निट्ठिता.
५. पञ्चकनिद्देसवण्णना
१९१. यथा तेसु पटिपज्जितब्बन्ति तेसु पञ्चसु पुग्गलेसु यथारहं उपमेय्योपमादस्सनमुखेन हितूपदेसपटिपत्तिया यथा अञ्ञेहि पटिपज्जितब्बन्ति अत्थो. किरियावाची आरम्भ-सद्दो अधिप्पेतो, न ‘‘आरम्भकत्तुस्स कसावपुच्छा’’तिआदीसु विय धम्मवाचीति आह ‘‘आरम्भकिरियावाचको सद्दो’’ति. ‘‘निरुज्झन्ती’’ति वुत्तत्ता ‘‘मग्गकिच्चवसेना’’ति वुत्तं.
१९२. गहणं ¶ ‘‘एवमेत’’न्ति सम्पटिच्छनं.
१९९. न एवं सम्बन्धो असमानजातिकत्ता.
पञ्चकनिद्देसवण्णना निट्ठिता.
६. छक्कनिद्देसवण्णना
२०२. इदं ¶ सच्चाभिसम्बोधादिकं सङ्गहितं होति फलस्स हेतुना अविनाभावतो. तेनाह ‘‘साम’’न्तिआदि. अनाचरियकेन अत्तना उप्पादितेनाति इदं सब्बञ्ञुतञ्ञाणे विज्जमानगुणकथनं, न तब्बिधुरधम्मन्तरनिवत्तनं तथारूपस्स अञ्ञस्स अभावतो. तेनस्स साचरियकता, परतो च उप्पत्ति पटिक्खित्ताति इममत्थमाह ‘‘तत्था’’तिआदिना. तत्थ साचरियकत्तं परूपदेसहेतुकता, परतो उप्पत्ति उपदेसेन विनापि सन्निस्साय निब्बत्तीति अयमेतेसं विसेसो.
छक्कनिद्देसवण्णना निट्ठिता.
७. सत्तकनिद्देसवण्णना
२०३. कुसलेसु धम्मेसूति आधारे भुम्मं, न विसयेति दस्सेन्तो ‘‘कुसलेसु धम्मेसु अन्तोगधा’’ति आह. इदानि विसयलक्खणं एतं भुम्मन्ति दस्सेन्तो ‘‘बोधिपक्खियधम्मेसु वा’’तिआदिमाह. ‘‘तदुपकारताया’’ति इदं कुसलेसु धम्मेसु साधेतब्बेसूति इममत्थं सन्धाय वुत्तं. उम्मुज्जनपञ्ञायाति उम्मुज्जापनपञ्ञाय, उम्मुज्जनाकारेन वा पवत्तपञ्ञाय. तेनेवाति उम्मुज्जनमत्तत्ता एव. यथा हि ञाणुप्पादो संकिलेसपक्खतो उम्मुज्जनं, एवं सद्धुप्पादोपीति आह ‘‘सद्धासङ्खातमेव उम्मुज्जन’’न्ति. चित्तवारोति चित्तप्पबन्धवारो. पच्चेकं ठानविपस्सनापतरणपतिगाधप्पत्तिनिट्ठत्ता ¶ तेसं पुग्गलानं ‘‘अनेके पुग्गला’’ति वुत्तं. कस्मा? तेनत्तभावेन अरहत्तस्स अग्गहणतो. ततियपुग्गलादिभावन्ति उम्मुज्जित्वा ठितपुग्गलादिभावं.
सत्तकनिद्देसवण्णना निट्ठिता.
१०. दसकनिद्देसवण्णना
२०९. सोतापन्नादयोति ¶ वुत्तविसेसयुत्ता सोतापन्नसकदागामिझानानागामिनो. असा…पे… पनाति एत्थ पन-सद्दो विसेसत्थदीपनो. तेन ‘‘अज्झत्तसंयोजनानं समुच्छिन्नत्ता’’ति इदं विसेसं दीपेतीति वेदितब्बं.
दसकनिद्देसवण्णना निट्ठिता.
पुग्गलपञ्ञत्तिपकरण-अनुटीका समत्ता.