📜
कथावत्थुपकरण-अनुटीका
गन्थारम्भवण्णना
समुदाये ¶ ¶ एकदेसा अन्तोगधाति समुदायो तेसं अधिट्ठानभावेन वुत्तो यथा ‘‘रुक्खे साखा’’ति दस्सेति ‘‘कथासमुदायस्सा’’तिआदिना. तत्थ कथानन्ति तिस्सो कथा वादो जप्पो वितण्डाति. तेसु येन पमाणतक्केहि पक्खपटिपक्खानं पतिट्ठापनपटिक्खेपा होन्ति, सो वादो. एकाधिकरणा हि अञ्ञमञ्ञविरुद्धा धम्मा पक्खपटिपक्खा यथा ‘‘होति तथागतो परं मरणा, न होति तथागतो परं मरणा’’ति (दी. नि. १.६५). नानाधिकरणा पन अञ्ञमञ्ञविरुद्धापि पक्खपटिपक्खा नाम न होन्ति यथा ‘‘अनिच्चं रूपं, निच्चं निब्बान’’न्ति. येन छलजातिनिग्गहट्ठानेहि पक्खपटिपक्खानं पतिट्ठापनं पटिक्खेपारम्भो, सो जप्पो. आरम्भमत्तमेवेत्थ, न अत्थसिद्धीति दस्सनत्थं आरम्भग्गहणं. याय पन छलजातिनिग्गहट्ठानेहि पटिपक्खपटिक्खेपाय वायमन्ति, सा वितण्डा. तत्थ अत्थविकप्पुपपत्तिया वचनविघातो छलं यथा ‘‘नवकम्बलोयं पुरिसो, राजा नो सक्खी’’ति एवमादि ¶ . दूसनभासा जातयो, उत्तरपतिरूपकाति अत्थो. निग्गहट्ठानानि परतो आवि भविस्सन्ति. एवं वादजप्पवितण्डप्पभेदासु तीसु कथासु इध वादकथा ‘‘कथा’’ति अधिप्पेता. सा च खो अविपरीतधम्मताय पतिट्ठापनवसेन, न विग्गाहिककथाभावेनाति वेदितब्बं. मातिकाठपनेनेवाति उद्देसदेसनाय एव. ठपितस्साति देसितस्स. देसना हि देसेतब्बमत्थं विनेय्यसन्तानेसु ठपनतो निक्खिपनतो ठपनं, निक्खेपोति च वुच्चति.
गन्थारम्भवण्णना निट्ठिता.
निदानकथावण्णना
परिनिब्बानमेव ¶ …पे… वुत्तं. अभिन्नसभावम्पि हि अत्थं तदञ्ञधम्मतो विसेसावबोधनत्थं अञ्ञं विय कत्वा वोहरन्ति यथा ‘‘अत्तनो सभावं धारेन्तीति धम्मा’’ति (ध. स. अट्ठ. १). साति असङ्खता धातु. करणभावेन वुत्ता यथावुत्तस्स उपसमस्स साधकतमभावं सन्धाय. धम्मवादी…पे… दुब्बलता वुत्ता तथारूपाय पञ्ञाय भावे तादिसानं पक्खभावाभावतो. लद्धियाति ‘‘अत्थि पुग्गलो सच्चिकट्ठपरमत्थेन, परिहायति अरहा अरहत्ता’’तिआदिलद्धिया. सुत्तन्तेहीति देवतासंयुत्तादीहि. लिङ्गाकप्पभेदं परतो सयमेव वक्खति.
भिन्दित्वा मूलसङ्गहन्ति मूलसङ्गीतिं विनासेत्वा, भेदं वा कत्वा यथा सा ठिता, ततो अञ्ञथा कत्वा. सङ्गहिततो वा अञ्ञत्राति मूलसङ्गीतिया सङ्गहिततो अञ्ञत्र. तेनाह ‘‘असङ्गहितं सुत्त’’न्ति. नीतत्थं यथारुतवसेन विञ्ञेय्यत्थत्ता. नेय्यत्थं विपरिणामदुक्खतादिवसेन निद्धारेतब्बत्थत्ता. तीहि ठानेहीति ‘‘सूरा सतिमन्तो इध ब्रह्मचरियवासो’’ति (अ. नि. ९.२१) एवं वुत्तेहि तीहि कारणेहि. अञ्ञं सन्धाय भणितन्ति एकं पब्बज्जासङ्खातं ब्रह्मचरियवासं सन्धाय भणितं. अञ्ञं अत्थं ठपयिंसूति सब्बस्सपि ब्रह्मचरियवासस्स वसेन ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’तिआदिकं (कथा. २६९) अञ्ञं अत्थं ठपयिंसु. सुत्तञ्च अञ्ञं सन्धाय भणितं ततो अञ्ञं सन्धाय भणितं कत्वा ¶ ठपयिंसु, तस्स अत्थञ्च अञ्ञं ठपयिंसूति एवमेत्थ योजना वेदितब्बा. सुञ्ञतादीति आदि-सद्देन अनिच्चतादिं सङ्गण्हाति.
गम्भीरं एकदेसं महापदेसपरिवारादिं. एकच्चे सकलं अभिधम्मं विस्सज्जिंसु छड्डयिंसु सेय्यथापि सुत्तन्तिका. ते हि तं न जिनवचनन्ति वदन्ति. कथावत्थुस्स सविवादत्तेतिआदि हेट्ठा निदानट्ठकथाय आगतनयं सन्धाय वुत्तं. केचि पन पुग्गलपञ्ञत्तियापि सविवादत्तं मञ्ञन्ति. ‘‘ततियसङ्गीतितो पुब्बे पवत्तमानानं वसेना’’ति इदं कस्मा वुत्तं, ननु ततियसङ्गीतितो पुब्बेपि तं मातिकारूपेन पवत्ततेव? निद्देसं वा सन्धाय तथा वुत्तन्ति वेदितब्बं. अञ्ञानीति अञ्ञाकारानि अभिधम्मपकरणादीनि अकरिंसु, पवत्तन्तानिपि तानि अञ्ञथा कत्वा पठिंसूति अत्थो ¶ . मञ्जुसिरीति इदं कस्मा वुत्तं. न हि तं नामं पिटकत्तयं अनुवत्तन्तेहि भिक्खूहि गय्हति? इतरेहि गय्हमानम्पि वा सासनिकपरिञ्ञेहि न सासनावचरं गय्हतीति कत्वा वुत्तं. निकायनामन्ति महासङ्घिकादिनिकायनामं, दुत्तगुत्तादिवग्गनामञ्च.
सङ्कन्तिकानं भेदो सुत्तवादीति सङ्कन्तिकानं अनन्तरे एको निकायभेदो सुत्तवादी नाम भिज्जित्थ. सहाति एकज्झं कत्वा, गणियमानाति अत्थो.
उप्पन्ने वादे सन्धायाति ततियसङ्गीतिकाले उप्पन्ने वादे सन्धाय. उप्पज्जनकेति ततो पट्ठाय याव सद्धम्मन्तरधाना एत्थन्तरे उप्पज्जनके. सुत्तसहस्साहरणञ्चेत्थ परवादभञ्जनत्थञ्च सकवादपतिट्ठापनत्थञ्च. सुत्तेकदेसोपि हि ‘‘सुत्त’’न्ति वुच्चति समुदायवोहारस्स अवयवेसुपि दिस्सनतो यथा ‘‘पटो दड्ढो, समुद्दो दिट्ठो’’ति च. ते पनेत्थ सुत्तपदेसा ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’तिआदिना आगता वेदितब्बा.
निदानकथावण्णना निट्ठिता.
महावग्गो
१. पुग्गलकथा
१. सुद्धसच्चिकट्ठो
१. अनुलोमपच्चनीकवण्णना
१. सम्बरादीहि ¶ ¶ पकप्पितविज्जा, तथाभिसङ्खतानि ओसधानि च ‘‘माया’’ति वुच्चन्ति, इध पन मायाय आहितविसेसा अभूतञ्ञेय्याकारा अधिप्पेताति दस्सेन्तो ‘‘मायाय अमणिआदयो मणिआदिआकारेन दिस्समाना मायाति वुत्ता’’ति आह. सच्चञ्ञेव सच्चिकं, सो एव अत्थो अविपरीतस्स ञाणस्स विसयभावट्ठेनाति सच्चिकट्ठो. तेनाह ‘‘भूतट्ठो’’ति. अविपरीतभावतो एव परमो पधानो अत्थोति परमत्थो, ञाणस्स पच्चक्खभूतो धम्मानं अनिद्दिसितब्बसभावो. तेन वुत्तं ‘‘उत्तमत्थो’’ति.
अत्थीति वचनसामञ्ञेनाति ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’तिआदीसु (अ. नि. ४.९६; कथा. २२) ‘‘अत्थी’’ति पवत्तवचनसामञ्ञेन. अत्थविकप्पुपपत्तिया वचनविघातो छलन्ति वदन्ति. पतिट्ठं पच्छिन्दन्तोति हेतुं दूसेन्तो, अहेतुं करोन्तोति अत्थो. हेतु हि पटिञ्ञाय पतिट्ठापनतो पतिट्ठा, तं पन हेतुं अत्थमत्ततो दस्सेन्तो ‘‘यदि सच्चिकट्ठेना’’तिआदिमाह. पयोगतो पन दूसनेन सद्धिं परतो आवि भविस्सति. ओकासं अददमानोति यथानुरूपं युत्तिं वत्तुं अवसरं अदेन्तो. अथ वा पतिट्ठं पच्छिन्दन्तो, पटिञ्ञं एव परिवत्तेन्तोति अत्थो. उपलब्भति पुग्गलोति हि सकवादिं उद्दिस्स परवादिनो पटिञ्ञाव ¶ न युत्ता अप्पसिद्धत्ता विसेसितब्बस्स. तेनेवाह ‘‘अनुपलब्भनेय्यतो न तव वादो तिट्ठतीति निवत्तेन्तो’’ति. रूपञ्च उपलब्भति…पे… दस्सेतीति एतेन परवादिना अधिप्पेतहेतुनो विपरीतत्थसाधकत्तं दस्सेति.
उपलब्भमानं नाम होतीति आकारतो तंआकारवन्तानं अनञ्ञत्ताति अधिप्पायो. अञ्ञथाति आकार, आकारवन्तानं भेदे. एतिस्साति ‘‘ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमट्ठेना’’ति एवं ¶ वुत्ताय दुतियपुच्छाय. एस विसेसोति यो यथावुत्तो द्विन्नं पुच्छानं विसयस्स सभावाकारभेदो, एस द्विन्नं पुच्छानं विसेसो. सभावधम्मानं सामञ्ञलक्खणेन अभिन्नानम्पि सलक्खणतो भेदोयेवाति अञ्ञधम्मस्स अञ्ञेनाकारेन न कदाचिपि उपलब्भो भवेय्य. यदि सिया, अञ्ञत्तमेव न सियाति रुप्पनादिसपच्चयादिआकारेन अनुपलब्भमानोपि पुग्गलो अत्तनो भूतसभावट्ठेन उपलब्भतेवाति वदन्तं परवादिनं पति ‘‘यो सच्चिकट्ठो’’तिआदि चोदना अनोकासाति दस्सेन्तो आह ‘‘यथा पन…पे… निग्गहो च न कातब्बो’’ति. तत्थ निग्गहोति ‘‘आजानाहि निग्गह’’न्ति एवं वुत्तनिग्गहो, पराजयारोपनेन परवादिनो निग्गण्हनन्ति अत्थो.
स्वायं पन यस्मा तस्स वादापराधहेतुको, तस्मा तं दस्सेतुं अट्ठकथायं दोसापराधपरियायेहि विभावितो. अवजाननञ्हेत्थ निग्गहट्ठानं. तथा हि पटिञ्ञाहानि, पटिञ्ञान्तरं, पटिञ्ञाविरोधो, पटिञ्ञासञ्ञासो, हेत्वन्तरं, अत्थन्तरं, निरत्थकं, अविञ्ञातत्थं, असम्बन्धत्थं, अप्पत्तकालं, ऊनं, अधिकं, पुनरुत्तं, अननुभासनं, अविञ्ञातं, अप्पटिभा, विक्खेपो, मतानुञ्ञा, अनुयुञ्जितब्बस्स उपेक्खनं, अननुयुञ्जितब्बस्स अनुयोगो, अपसिद्धन्तरं, हेत्वाभासा चाति द्वावीसति निग्गहट्ठानानि ञायवादिनो वदन्ति.
तत्थ विसदिसूदाहरणधम्मानुजाननं पठमुदाहरणे पटिञ्ञाहानि. पटिञ्ञातत्थपटिसेधे तदञ्ञत्थनिद्देसो पटिञ्ञान्तरं. पटिञ्ञाविरुद्धहेतुकित्तनं पटिञ्ञाविरोधो. पटिञ्ञातत्थापनयनं पटिञ्ञासञ्ञासो. अविसेसवुत्ते हेतुम्हि पटिसिद्धे विसेसहेतुकथनं हेत्वन्तरं. अधिकतत्थानुपयोगिअत्थकथनं अत्थन्तरं. मातिकापाठो विय अत्थहीनं निरत्थकं. तिक्खत्तुं वुत्तम्पि सक्खिपटिवादीहि अविदितं अविञ्ञातत्थं. पुब्बापरवसेन सम्बन्धरहितं असम्बन्धत्थं. अवयवविपल्लासवचनं अप्पत्तकालं. अवयवविकलं ऊनं. अधिकहेतूदाहरणं अधिकं. ठपेत्वा ¶ अनुवादं सद्दत्थानं पुनप्पुनं वचनं अत्थापन्नवचनञ्च पुनरुत्तं. परिसाय विदितस्स तीहि वुत्तस्स अपच्चुदाहारो अननुभासनं. यं वादिना ¶ वुत्तं परिसाय विञ्ञातं पटिवादिना दुविञ्ञातं, तं अविञ्ञातं. तंवादिना वत्तब्बे वुत्ते परवादिनो पटिवचनस्स अनुपट्ठानं अप्पटिभा. किच्चन्तरप्पसङ्गेन कथाविच्छिन्दनं विक्खेपो. अत्तनो दोसानुजाननेन परपक्खस्स दोसप्पसञ्जनं परमतानुजाननं मतानुञ्ञा. निग्गहप्पत्तस्स निग्गण्हनं अनुयुञ्जितब्बस्स उपेक्खनं. सम्पत्तनिग्गहस्स अनिग्गहट्ठाने च निग्गण्हनं अनुयुञ्जितब्बस्स अनुयोगो. एकं सिद्धन्तमनुजानित्वा अनियमतो तदञ्ञसिद्धन्तकथाप्पसञ्जनं अपसिद्धन्तरं. असिद्धा अनेकन्तिका विरुद्धा च हेत्वाभासा, हेतुपतिरूपकाति अत्थो. तेसञ्च कथनं निग्गहट्ठानन्ति.
इमेसु द्वावीसतिया निग्गहट्ठानेसु इदं पटिञ्ञाय अपनयनतो सयमेव पच्चक्खानतो पटिञ्ञासञ्ञासो नाम निग्गहट्ठानं. तेनेवाह ‘‘अवजाननेनेव निग्गहं दस्सेती’’ति. असिद्धत्ताति एतेन पच्चक्खतो अनुमानतो च पुग्गलस्स अनुपलब्भमाह. न हि सो पच्चक्खतो उपलब्भति. यदि उपलब्भेय्य, विवादो एव न सिया, अनुमानम्पि तादिसं नत्थि, येन पुग्गलं अनुमिनेय्युं. तथा हि तं सासनिको पुग्गलवादी वदेय्य ‘‘पुग्गलो उपलब्भति, अत्थि पुग्गलो’’ति भगवता वुत्तत्ता रूपवेदनादि विय. यञ्हि भगवता ‘‘अत्थी’’ति यदि वुत्तं, तं परमत्थतो अत्थि यथा तं रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं. यं पन परमत्थतो नत्थि, न तं भगवता ‘‘अत्थी’’ति वुत्तं यथा तं पकतिवादिआदीनं पकतिआदीति, तं मिच्छा. एत्थ हि यदि वोहारतो पुग्गलस्स अत्थिभावो अधिप्पेतो, सिद्धं साधनं, अथ परमत्थतो, असिद्धो हेतु तथा अवुत्तत्ता. विरुद्धो च तस्स अनिच्चसङ्खतपटिच्चसमुप्पन्नादिभावासाधनतो रूपवेदनादीसु तथा दिट्ठत्तातिआदिना तस्स अहेतुकभावस्सेव पाकटभावतो.
यं पन बाहिरका पुथु अञ्ञतित्थिया वदन्ति. अत्थेव च परमत्थतो अत्ता ञाणाभिधानस्स पवत्तिया निमित्तभावतो रूपादि विय. अथ वा अत्तातिरित्तपदत्थन्तरो रूपक्खन्धो खन्धसभावत्ता यथा तं इतरक्खन्धा. यञ्हेत्थ पदत्थन्तरं, सो पुग्गलोति अधिप्पायो.
एत्थ ¶ च पुरिमस्स हेतुनो पञ्ञत्तिया अनेकन्तिकता असिद्धता च. न हि असतो सकवादिनं ¶ पति परमत्थतो ञाणाभिधानप्पवत्तिया निमित्तभावो सिज्झति. वोहारतो चे, तदसिद्धसाधनता रूपादिसभावविनिमुत्तरूपोपि पुग्गलो न होतीति एवमादिविरुद्धत्थता. पच्छिमस्स पन हेतुनो साधेतब्बत्थसामञ्ञपरिग्गहे सिद्धसाधनता, रूपक्खन्धतो पदत्थन्तरतो परमत्थन्तरभूतवेदनादिसम्भवस्स इच्छितत्ता च. तब्बिसेसपरिग्गहे च सकवादिनं पति उदाहरणाभावो परपरिकप्पितजीवपदत्थविरहतो. इतरक्खन्धानं वेदनादिविनिमुत्तउभयसिद्धजीवपदत्थसहितोपि रूपक्खन्धो न होति इतरक्खन्धा वियाति विरुद्धत्थता च.
यं पन काणादा ‘‘सुखादीनं निस्सयभावतो’’ति अनुमानं वदन्ति, ते इदं वत्तब्बा – किं सुखादीनं अत्तनि पटिबद्धं यतो सुखादिनिस्सयताय अत्ता अनुमीयति. यदि उप्पादो, एवं सन्ते सब्बेपि सुखादयो एकतो एव भवेय्युं कारणस्स सन्निहितभावतो अञ्ञनिरपेक्खतो च. अथ अञ्ञम्पि किञ्चि इन्द्रियादिकारणन्तरमपेक्खितब्बं, तदेव होतु कारणं, किमञ्ञेन अदिट्ठसामत्थियेन परिकप्पितेन पयोजनं. अथ पन तेसं अत्ताधीना वुत्तीति वदेय्युं, एवम्पि न सिज्झति उदाहरणाभावतो. न हि रूपादिविनिमुत्तो तादिसो कोचि सभावधम्मो सुखादिसन्निस्सयभूतो अत्थि, यतो अत्तनो अत्तत्थसिद्धिया उदाहरणं अपदिसेय्युं. इमिना नयेन असमासपदाभिधेय्यत्तातिआदीनम्पि अयुत्तत्ता निवारेतब्बा. तथा ‘‘अञ्ञस्स सच्चिकट्ठस्स असिद्धत्ता’’ति इमिना च पकतिअणुआदीनम्पि बाहिरपरिकप्पितानं असिद्धता वुत्तावाति वेदितब्बा. कथं पन तेसं असिद्धीति? पमाणेन अनुपलब्भनतो. न हि पच्चक्खतो पकति सिद्धा कपिलस्सपि इसिनो तस्स अपच्चक्खभावस्स कापिलेहि अनुञ्ञायमानत्ता.
यं पन ‘‘अत्थि पधानं भेदानं अन्वयदस्सनतो सकलकलापमत्तं विया’’ति ते अनुमानं वदन्ति. इमिना हि भेदानं सत्वादीनं विज्जमानपधानता पटिञ्ञाता. एत्थ च वुच्चते – सकलादीनं पधानं तब्बिभागेहि किं अञ्ञत्तं, उदाहु अनञ्ञन्ति, किञ्चेत्थ यदि अञ्ञत्तं, सब्बो लोको पधानमयोति समयविरोधो सिया, सण्ठानभेदेन अञ्ञत्थ पटिजाननतो ¶ न दोसोति चे? तं न, वलयकटकादिसण्ठानभेदेपि कनकाभेददस्सनतो. न हि सण्ठानं वत्थुभेदनिमित्तं तस्स अनुपादानत्ता. यं यस्स भेदनिमित्तं, न तं तस्स अनुपादानं यथा सुवण्णमत्तिकादिघटादीनं सुवण्णघटो मत्तिकाघटो कोसेय्यपटो कप्पासपटोति च साधेतब्बधम्मरहितञ्च उदाहरणं. न हि पधानेककारणपुब्बकत्तं सकलादीनं पकतिवादिनो ¶ सिद्धं, नापि कापिलानं कथञ्चि अञ्ञत्तानुजाननतो. अनञ्ञत्ते पन उदाहरणाभावो. न हि तदेव साधेतब्बं तदेव च उदाहरणं युत्तं, अन्वयदस्सनम्पि असिद्धं. न हि तदेव तेन अन्वितं युज्जति. पधानेन अन्वयदस्सनम्पि असिद्धं परवादिनोति गुणस्स पधानस्स अननुजाननतो. अथ यं किञ्चि कारणं पधानं ‘‘पधीयति एत्थ फल’’न्ति, एवम्पि असिद्धमेव कारणे फलस्स अत्थिभावाननुजाननतो, हेतुनो च असिद्धनिस्सयतापराभिमतभेदाननुजाननतो. अथ विसेसेन कारणायत्तवुत्तिता फलस्स साधीयति, न किञ्चि विरुद्धं धम्मानं यथासकं पच्चयेन पटिच्चसमुप्पत्तिया इच्छितत्ताति.
अपिच पकतिवादिनो ‘‘सत्वरजतमसङ्खातानं तिण्णं गुणानं समभावो पकति, सा च निच्चा सत्वादिविसमसभावतो अनिच्चतो महतादिविकारतो अनञ्ञा’’ति पटिजानन्ति. सा तेसं वुत्तप्पकारा पकति न सिज्झति ततो विरुद्धसभावतो विकारतो अनञ्ञत्ता. न हि अस्सस्स विसाणं दीघं, तञ्च रस्सतो गोविसाणतो अनञ्ञन्ति वुच्चमानं सिज्झति. किञ्च भिय्यो? तिण्णं एकभावाभावतो. सत्वादिगुणत्तयतो हि पकतिया अनञ्ञत्तं इच्छन्तानं तेसं सत्वादीनम्पि पकतिया अनञ्ञत्तं आपज्जति, न च युत्तं तिण्णं एकभावोति. एवम्पि पकति न सिज्झति. कथं? अनेकदोसापत्तितो. यदि हि ब्यत्तसभावतो विकारतो अब्यत्तसभावा पकति अनञ्ञा, एवं सन्ते हेतुमन्तता अनिच्चता अब्यापिता सकिरियता अनेकता निस्सितता लिङ्गता सावयवता परतन्त्रताति एवमादयो अनेके दोसा पकतिया आपज्जन्ति, न जातिविकारतो अनञ्ञा पटिजानितब्बा. तथा च सति समयविरोधोति कप्पनामत्तं पकतीति असिद्धा साति निट्ठमेत्थ गन्तब्बं.
पकतिया ¶ च असिद्धाय तंनिमित्तकभावेन वुच्चमाना महतादयोपि असिद्धा एव. यथा च पकति महतादयो च, एवं इस्सरपजापतिपुरिसकालसभावनियतियदिच्छादयोपि. एतेसु हि इस्सरो ताव न सिज्झति उपकारस्स अदस्सनतो. सत्तानञ्हि जातियं मातापितूनं बीजखेत्तभावेन कम्मस्स हीनतादिविभागकरणेन, ततो परञ्च उतुआहारानं ब्रूहनुपत्थम्भनेन, इन्द्रियानं दस्सनादिकिच्चसाधनेन उपकारो दिस्सति, न, एवमिस्सरस्स. हीनतादिविभागकरणमिस्सरस्साति चे? तं न, असिद्धत्ता. यथावुत्तो उपकारविसेसो इस्सरनिम्मितो, न कम्मुनाति साधनीयमेतं. इतरत्रापि समानमेतन्ति चे? न, कम्मतो फलनियमसिद्धत्ता ¶ . सति हि कतूपचिते कम्मस्मिं तत्थ यं अकुसलं, ततो हीनता, यं कुसलं, ततो पणीतताति सिद्धमेतं. इस्सरवादिनापि हि न सक्का कम्मं पटिक्खिपितुं.
अपिचेतस्स लोकविचित्तस्स इस्सरनिम्मानभावे बहू दोसा सम्भवन्ति. कथं? यदि सब्बमिदं लोकविचित्तं इस्सरनिम्मितं, सहेव वचनेन पवत्तितब्बं, न कमेन. न हि सन्निहितकारणानं फलानं कमेन उप्पत्ति युत्ता, कारणन्तरापेक्खाय इस्सरस्स सामत्थियहानि. चक्खादीनं चक्खुविञ्ञाणादीसु कारणभावो न युत्तो. करोतीति हि कारणन्ति. इस्सरो एव च कारकोति सब्बकारणानं कारणभावहानि. येहि पुथुविसेसेहि इस्सरो पसीदेय्य, तेसञ्च सयंकारता आपज्जति, तथा सब्बेसं हेतुकानं कारणभावो. यञ्जेतं निम्मानं, तञ्चस्स अत्तदत्थं वा सिया, परत्थं वा सिया. अत्तदत्थतायं अत्तनो इस्सरभावहानि अकतकिच्चताय इसितावसिताभावतो. तेन वा निम्मितेन यं अत्तनो कातब्बं, तं कस्मा सयमेव न करोति. परत्थतायं पन परो नामेत्थ लोको एवाति किमत्थियं तस्स निरयादिरोगादिविसादिनिम्मानं. या चस्स इस्सरता, सा सयंकता वा सिया परंकता वा अहेतुका वा. तत्थ सयंकता चे, ततो पुब्बे अनिस्सरभावापत्ति. परंकता चे, पच्छापि अनिस्सरभावापत्ति सउत्तरता च सिया. अहेतुका चे, न कस्सचि अनिस्सरताति एवमिस्सरस्सपि असिद्धि वेदितब्बा.
यथा च इस्सरो, एवं पजापति पुरिसो च. नाममत्तमेव हेत्थ विसेसो. तेहि वादीहि पकप्पितं यदिदं ‘‘पजापति पुरिसो’’ति. तंनिमित्तकं ¶ पन लोकप्पवत्तिं इच्छन्तानं पजापतिवादे पुरिसवादे च इस्सरवादे विय दोसा असिद्धि च विधातब्बा. यथा चेते इस्सरादयो, एवं कालोपि असिद्धो लक्खणाभावतो. परमत्थतो हि विज्जमानानं धम्मानं सभावसङ्खातं लक्खणं उपलब्भति. यथा पथविया कथिनता, न एवं कालस्स, तस्मा नत्थि परमत्थतो कालोति. कालवादी पनाह ‘‘वत्तनालक्खणो कालो’’ति. सो वत्तब्बो ‘‘का पनायं वत्तना’’ति. सो आह ‘‘समयमुहुत्तादीनं पवत्ती’’ति. तम्पि न, रूपादीहि अत्थन्तरभावेन अनिद्धारितत्ता. परमत्थतो हि अनिद्धारितसभावस्स वत्तनालक्खणतायं ससविसाणादीनम्पि तंलक्खणता आपज्जेय्य.
यं पन वदन्ति काणादा ‘‘अपरस्मिं अपरं युगपदि चिरं खिप्पमिति काललिङ्गानीति लिङ्गसब्भावतो ¶ अत्थि कालो’’ति, तं अयुत्तं लिङ्गिनो अनुपलब्भमानत्ता. सिद्धसम्बन्धेसु हि लिङ्गेसु लिङ्गमत्तग्गहणेन लिङ्गिनि अवबोधो भवेय्य. न च केनचि अविपरीतचेतसा तेन लिङ्गेन सह कदाचि कालसङ्खातो लिङ्गी गहितपुब्बोति. अतो न युत्तं ‘‘लिङ्गसब्भावतो अत्थि कालो’’ति. ‘‘अपरस्मिं अपर’’न्तिआदिकस्स विसेसस्स निमित्तभावतो युत्तन्ति चे? न, पठमजाततादिनिमित्तकत्ता तस्स. न च पठमजाततादि नाम कोचि धम्मो अत्थि अञ्ञत्र समञ्ञामत्ततोति नत्थेव परमत्थतो कालो. किञ्च भिय्यो, बहूनं एकभावापत्तितो. अतीतादिविभागेन हि लोकसमञ्ञावसेन बहू कालभेदा. त्वञ्चेतं एकं वदसीति बहूनं एकभावाभावतो नत्थेव परमत्थतो कालो. तथा एकस्स अनेकभावापत्तितो. यो हि अयं अज्ज वत्तमानकालो, सो हिय्यो अनागतो अहोसि, स्वे अतीतो भविस्सति. हिय्यो च वत्तमानो अज्ज अतीतो अहोसि, तथा स्वे वत्तमानोपि अपरज्ज. न चेकसभावस्स अनेकसभावता युत्ताति असिद्धो परमत्थतो कालो. धम्मप्पवत्तिं पन उपादाय कप्पनामत्तसिद्धाय लोकसमञ्ञाय अतीतादिविभागतो वोहरीयतीति वोहारमत्तकोति दट्ठब्बो.
सभावनियतियदिच्छादयोपि असिद्धा. किं कारणा? लक्खणाभावा. न हि सभावतो नियतियदिच्छा सम्भवति. अञ्ञथा एवंविधो कोचि ¶ भावो अत्थि चे, तेसं सभावसङ्खातेन लक्खणेन भवितब्बं, पतिट्ठापकहेतुना च न चत्थि. केवलं पनेते वादा विमद्दियमाना अहेतुवादे एव तिट्ठन्ति, न चाहेतुकं लोकविचित्तं विसेसाभावप्पसङ्गतो. अहेतुकभावे हि पवत्तिया य्वायं नरसुरनिरयतिरच्छानादीसु इन्द्रियादीनं विसेसो, तस्स अभावो आपज्जति, न चायं पण्डितेहि इच्छितो. किञ्च? दिट्ठभावतो. दिट्ठा हि चक्खादितो चक्खुविञ्ञाणादीनं बीजादितो अङ्कुरादीनं पवत्ति, तस्मापि हेतुतोवायं पवत्ति. तथा पुरे पच्छा च अभावतो. यतो यतो हि पच्चयसामग्गितो यं यं फलं निब्बत्तति, ततो पुब्बे पच्छा च न तस्स निब्बत्ति सम्भवति, किञ्च बहुना. यदि अहेतुतो पवत्ति सिया, अहेतुका पवत्तीति इमापि वाचा यथासकपच्चयसमवायतो पुरे पच्छा च भवेय्युं, न च भवन्ति अलद्धप्पच्चयत्ता, मज्झे एव च भवन्ति लद्धप्पच्चयत्ता. एवं सब्बेपि सङ्खता धम्माति न सिज्झति अहेतुवादो. तस्मिञ्च असिद्धे पवत्तिया अहेतुभावो विय अहेतुपरियायविसेसभूता सभावनियतियदिच्छादयोपि असिद्धा एव होन्तीति वेदितब्बा.
यं पन काणादा ‘‘परमाणवो निच्चा, तेहि द्विअणुकादिफलं निब्बत्तति, तञ्च अनिच्चं ¶ , तस्स वसेनेतं लोकविचित्त’’न्ति वदन्ति, तम्पि मिच्छापरिकप्पमत्तं. न हि परमाणवो नाम सन्ति अञ्ञत्र भूतसङ्घाता. सो पन अनिच्चोव, न च निच्चतो अनिच्चस्स निब्बत्ति युत्ता तस्स कारणभावानुपपत्तितो तथा अदस्सनतो च. यदि च सो कस्सचि कारणभावं गच्छेय्य, अनिच्चो एव सिया विकारापत्तितो. न चायं सम्भवो अत्थि, यं विकारं अनापज्जन्तमेव कारणं फलं निब्बत्तेय्याति. विकारञ्चे आपज्जति, कुतस्स निच्चतावकासो, तस्मा वुत्तप्पकारा परमाणवो सत्ता अनिच्चा, अञ्ञेपि निच्चादिभावेन बाहिरकेहि परिकप्पिता असिद्धा एवाति वेदितब्बं. तेन वुत्तं ‘‘धम्मप्पभेदतो पन अञ्ञस्स सच्चिकट्ठस्स असिद्धत्ता’’ति.
एत्थाह ‘‘यदि परमत्थतो पुग्गलो न उपलब्भति, एवं पन पुग्गले अनुपलब्भमाने अथ कस्मा भगवा ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’ति (अ. नि. ४.९५; कथा. २२), ‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि’न्ति ¶ (अ. नि. ४.९५; कथा. २२) च तत्थ तत्थ पुग्गलस्स अत्थिभावं पवेदेसी’’ति. विनेय्यज्झासयवसेन. तथा तथा विनेतब्बानञ्हि पुग्गलानं अज्झासयवसेन विनेय्यदमनकुसलो सत्था धम्मं देसेन्तो लोकसमञ्ञानुरूपं तत्थ तत्थ पुग्गलग्गहणं करोति, न परमत्थतो पुग्गलस्स अत्थिभावतो.
अपिच अट्ठहि कारणेहि भगवा पुग्गलकथं कथेति हिरोत्तप्पदीपनत्थं, कम्मस्सकतादीपनत्थं, पच्चत्तपुरिसकारदीपनत्थं, आनन्तरियदीपनत्थं, ब्रह्मविहारदीपनत्थं, पुब्बेनिवासदीपनत्थं, दक्खिणाविसुद्धिदीपनत्थं, लोकसम्मुतिया अप्पहानत्थञ्चाति. ‘‘खन्धा धातू आयतनानि हिरीयन्ति ओत्तप्पन्ती’’ति हि वुत्ते महाजनो न जानाति, सम्मोहं आपज्जति, पटिसत्तु वा होति ‘‘किमिदं खन्धा धातू आयतनानि हिरीयन्ति ओत्तप्पन्ति नामा’’ति. ‘‘इत्थी हिरीयति ओत्तप्पति, पुरिसो, खत्तियो, ब्राह्मणो’’ति पन वुत्ते जानाति, न सम्मोहं आपज्जति, न पटिसत्तु होति, तस्मा भगवा हिरोत्तप्पदीपनत्थं पुग्गलकथं कथेति. ‘‘खन्धा कम्मस्सका, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा कम्मस्सकतादीपनत्थम्पि पुग्गलकथं कथेति. ‘‘वेळुवनादयो महाविहारा खन्धेहि कारापिता, धातूहि, आयतनेही’’ति वुत्तेपि एसेव नयो. तथा ‘‘खन्धा मातरं जीविता वोरोपेन्ति, पितरं, अरहन्तं, रुहिरुप्पादकम्मं, सङ्घभेदकम्मं करोन्ति, धातुयो, आयतनानी’’ति वुत्तेपि, ‘‘खन्धा मेत्तायन्ति ¶ , धातुयो, आयतनानी’’ति वुत्तेपि, ‘‘खन्धा पुब्बेनिवासं अनुस्सरन्ति, धातुयो, आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा भगवा पच्चत्तपुरिसकारदीपनत्थं आनन्तरियदीपनत्थं ब्रह्मविहारदीपनत्थं पुब्बेनिवासदीपनत्थञ्च पुग्गलकथं कथेति. ‘‘खन्धा दानं पटिग्गण्हन्ति, धातुयो, आयतनानी’’ति वुत्तेपि महाजनो न जानाति, सम्मोहं आपज्जति, पटिसत्तु वा होति ‘‘किमिदं खन्धा धातू आयतनानि पटिग्गण्हन्ति नामा’’ति. ‘‘पुग्गलो पटिग्गण्हाती’’ति पन वुत्ते जानाति, न सम्मोहं आपज्जति, न पटिसत्तु होति, तस्मा भगवा दक्खिणाविसुद्धिदीपनत्थं पुग्गलकथं कथेति. लोकसम्मुतिञ्च बुद्धा भगवन्तो नप्पजहन्ति लोकसमञ्ञाय लोकाभिलापे ठितायेव धम्मं देसेन्ति, तस्मा भगवा लोकसम्मुतिया अप्पहानत्थम्पि पुग्गलकथं कथेतीति इमेहि अट्ठहि ¶ कारणेहि भगवा पुग्गलकथं कथेति, न परमत्थतो पुग्गलस्स अत्थिभावतोति वेदितब्बं.
धम्मप्पभेदाकारेनेवाति यथावुत्तरूपादिधम्मप्पभेदतो अञ्ञस्स सच्चिकट्ठस्स असिद्धत्ता रूपादिधम्मप्पभेदाकारेनेव पुग्गलस्स उपलद्धिया भवितब्बन्ति अत्थो. तेन ‘‘किं तव पुग्गलो उपलब्भमानो रुप्पनाकारेन उपलब्भति, उदाहु अनुभवनसञ्जाननाभिसङ्खरणविजाननेसु अञ्ञतराकारेना’’ति दस्सेति तब्बिनिमुत्तस्स सभावधम्मस्स लोके अभावतो. अविसेसविसेसेहि पुग्गलूपलब्भस्स पटिञ्ञापटिक्खेपपक्खा अनुजाननावजाननपक्खा. यदिपिमे द्वेपि पक्खा अनुलोमपटिलोमनयेसु लब्भन्ति, आदितो पन पठमं ठपेत्वा पवत्तो पठमनयो, इतरो दुतियन्ति इमं नेसं विसेसं दस्सेन्तो ‘‘अनुजानना…पे… वेदितब्बो’’ति आह. यथाधिकताय लद्धिया अनुलोमनतो चेत्थ पठमो नयो अनुलोमपक्खो, तब्बिलोमनतो इतरो पटिलोमपक्खोति वुत्तोति वेदितब्बन्ति.
तेन वत रेति एत्थ तेनाति कारणवचनं. येन पुग्गलूपलब्भो पतिट्ठपीयति, तेन हेतुना. स्वायं हेतु सासनिकस्स बाहिरकस्स च वसेन हेट्ठा दस्सितो एव. हेतुपतिरूपके चायं हेतुसमञ्ञा परमत्थस्स अधिप्पेतत्ता. हेट्ठा ‘‘आजानाहि निग्गह’’न्ति निग्गहस्स सञ्ञापनमत्तं कतं, तं इदानि ‘‘यं तत्थ वदेसी’’तिआदिना निगमनरूपेन मिच्छाभावदस्सनेन च विभावियमानं पाकटभावकरणतो आरोपितं पतिट्ठापितं होतीति अट्ठकथायं ‘‘आरोपितत्ता’’ति वुत्तं.
एत्थ ¶ च ‘‘पुग्गलो उपलब्भती’’ति पटिञ्ञावयवो सरूपेनेव दस्सितो. ‘‘तेना’’ति इमिना सामञ्ञतो हेतावयवो दस्सितो. य्वायं यस्मा पटिञ्ञाधम्मो हुत्वा सदिसपक्खे विज्जमानो, विसदिसपक्खे अविज्जमानोयेव हेतु लक्खणूपपन्नो नाम होति, न इतरो, तस्मा यत्थ सो विज्जति न विज्जति च, सो सदिसासदिसभावभिन्नो दुविधो दिट्ठन्तावयवो. यथा रूपादि उपलब्भति, तथा पुग्गलो. यथा च ससविसाणं न उपलब्भति, न तथा पुग्गलोति उपनयो. स्वायं ‘‘वत्तब्बे खो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति इमाय पाळिया दीपितो, यो अट्ठकथायं सद्धिं हेतुदाहरणेहि ‘‘पापना’’ति वुत्तो. निगमनं पाळियं सरूपेनेव आगतं, या अट्ठकथायं ‘‘रोपना’’ति ¶ वुत्ताति. एवं पोराणेन ञायक्कमेन साधनावयवा निद्धारेत्वा योजेतब्बा.
इदानि वत्तनेन परपक्खुपलक्खिते हेतुदाहरणे अन्वयब्यतिरेकदस्सनवसेन निद्धारेत्वा साधनपयोगो योजेतब्बो. कारणं वत्तब्बन्ति किमेत्थ वत्तब्बं. हेतुदाहरणेहियेव हि सपरपक्खानं साधनं दूसनं वा, न पटिञ्ञाय, तस्सा साधेतब्बादिभावतो. तं पन द्वयं ‘‘तेन वत रे’’तिआदिपाळिया विभावितं. अट्ठकथायं पापनारोपनासीसेन दस्सितं. पटिञ्ञाठपना पन तेसं विसयदस्सनं कथायं तंमूलतायाति वेदितब्बं. तेनाह ‘‘यं पन वक्खती’’तिआदि. तेनेव च अट्ठकथायं ‘‘इदं अनुलोम…पे… एकं चतुक्कं वेदितब्ब’’न्ति वक्खति. तथा चाह ‘‘यथा पन तत्था’’तिआदि. निग्गहोव विसुं वुत्तो, न पटिकम्मन्ति अधिप्पायो. विसुं वुत्तोति च पापनारोपनाहि असम्मिस्सं कत्वा विसुं अङ्गभावेन वुत्तो, न तदञ्ञतरो विय तदन्तोगधभावेन वुत्तो, नापि ठपना विय अगणनुपगभावेनाति अत्थो. ये पनाति पदकारे सन्धायाह. दुतिये…पे… आपज्जति तत्थ निग्गहस्स अयथाभूतत्ता पटिकम्मस्स च यथाभूतभावतोति अधिप्पायो.
२. परमत्थतो पुग्गलं नानुजानाति, वोहारतो पन अनुजानातीति सकवादिमतं जानन्तेनपि परवादिना छलवसेन विभागं अकत्वा ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति पुच्छाय कताय सकवादी तत्थ अयं पुग्गलवादी, इमस्स लद्धि पटिक्खिपितब्बाति परमत्थसच्चं सन्धायाह ‘‘आमन्ता’’ति. ‘‘न उपलब्भती’’ति हि वुत्तं होति. पुन इतरो सम्मुतिसच्चं सन्धाय ‘‘यो सच्चिकट्ठो’’तिआदिमाह. तस्सत्थो – यो लोकवोहारसिद्धो सच्चिकट्ठो, ततो एव केनचि अपटिक्खिपितब्बतो परमत्थतो ततो सो पुग्गलो ¶ नुपलब्भतीति. पुन सकवादी पुब्बे परमत्थसच्चवसेन पुग्गले पटिक्खित्ते इदानि सम्मुतिसच्चवसेनायं पुच्छाति मन्त्वा तं अप्पटिक्खिपन्तो ‘‘न हेवं वत्तब्बे’’ति आह. तेनाह ‘‘अत्तना अधिप्पेतं सच्चिकट्ठमेवाति सम्मुतिसच्चं सन्धायाति अधिप्पायो’’ति ¶ . एवमवट्ठिते ‘‘यदि परवादिना…पे… नारभितब्बा’’ति इदं न वत्तब्बं पठमपुच्छाय परमत्थसच्चस्स सच्चिकट्ठोति अधिप्पेतत्ता. ‘‘अथ सकवादिना…पे… आपज्जती’’ति इदम्पि न वत्तब्बं दुतियपुच्छाय सम्मुतिसच्चस्स सच्चिकट्ठोति अधिप्पेतत्ता.
यदि उभयं अधिप्पेतन्ति इदं यदि पठमपुच्छं सन्धाय, तदयुत्तं तस्सा परमत्थसच्चस्सेव वसेन पवत्तत्ता. अथ दुतियपुच्छं सन्धाय, तस्सा सम्मुतिसच्चवसेन पठमत्थं वत्वा पुन मिस्सकवसेन वत्तुं ‘‘सम्मुतिसच्चपरमत्थसच्चानि वा एकतो कत्वापि एवमाहा’’ति वुत्तत्ता तम्पि न वत्तब्बमेव. द्वेपि सच्चानीति सम्मुतिपरमत्थसच्चानि. तेसु परमत्थसच्चस्सेव निप्परियायेन सच्चिकट्ठपरमत्थभावो, इतरस्स उपचारेन. तथा च वुत्तं ‘‘माया मरीचि…पे… उत्तमट्ठो’’ति. तस्मा सम्मुतिसच्चवसेन उपलद्धिं इच्छन्तेनपि परमत्थसच्चवसेन अनिच्छनतो ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’तिआदिना अनुयोगो युत्तो. ‘‘पधानप्पधानेसु पधाने किच्चसिद्धी’’ति एतेनेव ‘‘न च सच्चिकट्ठेकदेसेन अनुयोगो’’तिआदि निवत्तितञ्च होति सच्चिकट्ठेकदेसभावस्सेव असिद्धत्ता. नास्स परमत्थसच्चता अनुयुञ्जितब्बाति अस्स सच्चिकट्ठस्स परमत्थसच्चता परवादिना न अनुयुञ्जितब्बा ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति सकवादिनोपि सच्चिकट्ठपरमत्थतो तस्स इच्छितब्बत्ताति अधिप्पायो. वोहरितसच्चिकट्ठस्स अत्तना अधिप्पेतसच्चिकट्ठतापि युत्ता तस्स तेन अधिप्पेतत्ता. स्वायमत्थो हेट्ठा दस्सितोयेव. वुत्तनयोव दोसोति ‘‘द्वेपि सच्चानी’’तिआदिना अनन्तरमेव वुत्तं सन्धायाह. तस्स पन अदोसभावो दस्सितोयेव. अथ न इति अथ न भूतसभावत्थेन उपलब्भेय्याति योजना. वत्तब्बोति यदेत्थ वत्तब्बं, तं ‘‘यो लोकवोहारसिद्धो’’तिआदिना वुत्तमेव, तस्मा एत्थ ‘‘परमत्थतो पुग्गलं नानुजानाती’’तिआदिना अधिप्पायमग्गनं दट्ठब्बं.
अनुञ्ञेय्यमेतं सियाति एतं अनुपलब्भनं पठमपुच्छायं विय दुतियपुच्छायम्पि अनुजानितब्बं सिया. न वा किञ्चि वत्तब्बन्ति अथ वा किञ्चि न वत्तब्बं ठपनीयत्ता पञ्हस्स. तथा हिस्स ठपनीयाकारं दस्सेन्तो ‘‘यथा ही’’तिआदिमाह. एत्थ च कामं सच्चद्वयाकारेन ¶ पुग्गलो नुपलब्भति, सम्मुतियाकारेन पन नुपलब्भतीति उपलब्भनभावस्स वसेन पटिक्खेपो कतोति अयमेत्थ अधिप्पायो दट्ठब्बो. अनुञ्ञातं पटिक्खित्तञ्चाति ¶ पठमपुच्छायं अनुञ्ञातं, दुतियपुच्छायं पटिक्खित्तं. एतं छलवादं निस्सायाति एतं एकंयेव वत्थुं उद्दिस्स अनुजाननपटिक्खिपनाकारं छलवचनं निस्साय. त्वं निग्गहेतब्बोति योजना. सम्भवन्तस्स सामञ्ञेनाति निग्गहट्ठानभावेन सम्भवन्तस्स अनुलोमनयेन अनुजाननपटिक्खेपस्स समानभावेन. असम्भवन्तस्स कप्पनन्ति पच्चनीकनयेन तस्स निग्गहट्ठानभावेन असम्भवन्तस्स तथा कप्पनं संविधानं छलवादो भवितुं अरहति. ‘‘अत्थविकप्पुपपत्तिया वचनविघातो छल’’न्ति वुत्तोवायमत्थो. तेनाति यथावुत्तकप्पनं छलवादोति वुत्तत्ता. वचनसामञ्ञमत्तं कप्पितं छलं वदति एतेनाति छलवादो. तेन वुत्तं ‘‘छलवादस्स कारणत्ता छलवादो’’ति. वचनसामञ्ञमत्तं अत्थभूतं तदत्थं छलवादं निस्साय. ‘‘विचारेतब्ब’’न्ति वुत्तं, किमेत्थ विचारेतब्बं. यदिपि पक्खस्स ठपनामूलकं अनुजाननावजाननानं मिच्छाभावदस्सनं तब्बिसयत्ता, पापनारोपनाहि एव पन सो विभावीयति, न ठपनायाति पाकटोयमत्थो.
४-५. तेनाति सकवादिना. तेन नियामेनाति येन नियामेन सकवादिना चतूहि पापनारोपनाहिस्स निग्गहो कतो, तेन नियामेन नयेन. सो निग्गहो दुक्कटो अनिग्गहोयेवाति दस्सेन्तो आह ‘‘अनिग्गहभावस्स वा उपगमितत्ता’’ति, पापितत्ताति अत्थो. एवमेवाति यथा ‘‘तया मम कतो निग्गहो’’तिआदिना अनिग्गहभावूपनयो वुत्तो, एवमेव. एतस्साति ‘‘तेन ही’’तिआदिना इमाय पाळिया वुत्तस्स.
अनुलोमपच्चनीकवण्णना निट्ठिता.
२. पच्चनीकानुलोमवण्णना
७-१०. अञ्ञेनाति सम्मुतिसच्चभूतेन. परस्साति सकवादिनो. सो हि परवादिना परो नाम होति. पटिञ्ञापटिक्खेपानं भिन्नविसयत्ता ‘‘अविरोधितत्ता’’ति वुत्तं. अभिन्नाधिकरणं ¶ विय हि अभिन्नविसयमेव विरुद्धं नाम सिया, न इतरन्ति अधिप्पायो. तमेवत्थं विभावेतुं ‘‘न हि…पे… आपज्जती’’ति आह. यदि एवं कथमिदं निग्गहट्ठानं जातन्ति आह ‘‘अत्तनो ¶ पना’’तिआदि. तेन पटिञ्ञान्तरं नाम अञ्ञमेवेतं निग्गहट्ठानन्ति दस्सेति.
पच्चनीकानुलोमवण्णना निट्ठिता.
सुद्धसच्चिकट्ठवण्णना निट्ठिता.
२. ओकाससच्चिकट्ठो
१. अनुलोमपच्चनीकवण्णना
११. सामञ्ञेन वुत्तं विसेसनिविट्ठं होतीति आह ‘‘सब्बत्थाति सब्बस्मिं सरीरेति अयमत्थो’’ति. सामञ्ञजोतना हि विसेसे अवतिट्ठतीति विसेसत्थिना विसेसो अनुपयुज्जितब्बोति. एतेनाति देसवसेन सब्बत्थ पटिक्खेपवचनेन.
३. कालसच्चिकट्ठो
१. अनुलोमपच्चनीकवण्णना
१२. मज्झिमजातिकालेति पच्चुप्पन्नत्तभावकाले. अत्तभावो हि इध ‘‘जाती’’ति अधिप्पेतो. ततो अतीतो पुरिमजातिकालो, अनागतो पच्छिमजातिकालो. इमेसु तीसूति सब्बत्थ, सब्बदा, सब्बेसूति इमेसु तीसु नयेसु. पाठस्स संखित्तता सुविञ्ञेय्याति तं ठपेत्वा अत्थस्स सदिसतं विभावेन्तो ‘‘इधापि हि…पे… योजेतब्ब’’न्ति आह. एत्थापि ‘‘न केनचि सभावेन पुग्गलो उपलब्भती’’ति अयमत्थो वुत्तो होति. न हि केनचि सभावेन उपलब्भमानस्स सकलेकदेसविनिमुत्तो पवत्तिकालो नाम अत्थीति.
४. अवयवसच्चिकट्ठो
१. अनुलोमपच्चनीकवण्णना
१३. ततियनये ¶ न सब्बेकधम्मविनिमुत्तं पवत्तिट्ठानं नाम अत्थीति योजेतब्बं.
ओकासादिसच्चिकट्ठो
२. पच्चनीकानुलोमवण्णना
१४. अनुलोमपञ्चकस्सातिआदिम्हि ¶ अट्ठकथावचने. पुन तत्थाति यथावुत्ते अट्ठकथावचने, तेसु वा अनुलोमपञ्चकपच्चनीकेसु. सब्बत्थ पुग्गलो नुपलब्भतीतिआदिकस्स पाठप्पदेसस्स अत्थो ‘‘सरीरं सन्धाया’’तिआदिना अट्ठकथायं वुत्तनयेन वेदितब्बो अत्थो. पटिकम्मादिपाळिन्ति पटिकम्मनिग्गहउपनयननिगमनपाळिं. तीसु मुखेसूति ‘‘सब्बत्था’’तिआदिना वुत्तेसु तीसु वादमुखेसु. पच्चनीकस्स पाळि वुत्ताति सम्बन्धो. तन्ति पाळिं. सङ्खिपित्वा आगतत्ता सरूपेन अवुत्ते. सुद्धिक…पे… वुत्तं होति तत्थ ‘‘सब्बत्था’’तिआदिना सरीरादिनो परामसनं नत्थि, इध अत्थीति अयमेव विसेसो, अञ्ञं समानन्ति.
सच्चिकट्ठवण्णना निट्ठिता.
५. सुद्धिकसंसन्दनवण्णना
१७-२७. सच्चिकट्ठस्स, सच्चिकट्ठे वा संसन्दनं सच्चिकट्ठसंसन्दनन्ति समासद्वयं भवतीति दस्सेन्तो ‘‘सच्चिकट्ठस्सा’’तिआदिमाह. तत्थ सच्चिकट्ठस्स पुग्गलस्साति सच्चिकट्ठसभावस्स परमत्थतो विज्जमानसभावस्स पुग्गलस्स. रूपादीहि सद्धिं संसन्दनन्ति सच्चिकट्ठतासामञ्ञेन रूपादीहि समीकरणं. सच्चिकट्ठेति सच्चिकट्ठहेतु, तत्थ वा तं अधिट्ठानं कत्वा. ‘‘तुल्ययोगे समुच्चयो’’ति समुच्चयत्थत्ता एव च-कारस्स सच्चिकट्ठेन उपलद्धिसामञ्ञेन ¶ इध रूपमाहटन्ति तस्स उदाहटभावो युत्तोति ‘‘यथारूप’’न्ति निदस्सनवसेन अत्थो वुत्तो, अञ्ञथा इध रूपस्स आहरणमेव किमत्थियं. एवं सेसधम्मेसुपि. या पनेत्थ अञ्ञत्तपुच्छा, सापि निदस्सनत्थं उपब्रूहेति अञ्ञत्तनिबन्धनत्ता तस्स. ओपम्मसंसन्दने पन निदस्सनत्थो गाहीयतीति इमस्मिं सुद्धिकसंसन्दने केवलं समुच्चयवसेनेव अत्थदस्सनं युत्तन्ति अधिप्पायो. रूपादीनि उपादापञ्ञत्तिमत्तत्ता पुग्गलस्स सो तेहि अञ्ञो, अनञ्ञो चाति न वत्तब्बोति अयं सासनक्कमोति आह ‘‘रूपादीहि…पे… समयो’’ति. अनुञ्ञायमानेति तस्मिं समये सुत्ते च अप्पटिक्खिपियमाने. अयञ्च अत्थो सासनिकस्स परवादिनो वसेन वुत्तोति वेदितब्बं.
‘‘आजानाहि ¶ निग्गह’’न्ति पाठो दिट्ठो भविस्सति, अञ्ञथा ‘‘पटिलोमपञ्चकानि दस्सितानि, पटिकम्मचतुक्कादीनि संखित्तानी’’ति न सक्का वत्तुन्ति अधिप्पायो. चोदनाय विना परवादिनो पटिजानापनं नत्थीति वुत्तं ‘‘पटिजानापनत्थन्ति…पे… चोदनत्थ’’न्ति. चोदनापुब्बकञ्हि तस्स पटिजानापनं. तेन फलवोहारेन कारणं वुत्तन्ति दस्सेति. अब्याकतत्ताति अब्याकरणीयत्ता, भगवता वा न ब्याकतत्ता. यदि ठपनीयत्ता पटिक्खिपितब्बन्ति इमस्मिं पच्चनीकनये ठपनीयत्ता पञ्हस्स सकवादिना पटिक्खिपितब्बं. परेनपीति परवादिनापि ठपनीयत्ता लद्धिमेव निस्साय अनुलोमनये पटिक्खेपो कतोति अयमेत्थ सुद्धिकसंसन्दनाय अधिप्पायो युत्तो अनुलोमेपि रूपादीहि अञ्ञत्तचोदनायमेव परवादिना पटिक्खेपस्स कतत्ताति अधिप्पायो.
सुद्धिकसंसन्दनवण्णना निट्ठिता.
६. ओपम्मसंसन्दनवण्णना
२८-३६. उपलद्धिसामञ्ञेन अञ्ञत्तपुच्छा चाति इमिना द्वयम्पि उद्धरति उपलद्धिसामञ्ञेन अञ्ञत्तपुच्छा, उपलद्धिसामञ्ञेन पुच्छा चाति. तत्थ पच्छिमं सन्धायाह ‘‘द्विन्नं समानता’’तिआदि. तस्सत्थो – द्विन्नं रूपवेदनानं विय रूपपुग्गलानं सच्चिकट्ठेन समानता ¶ तेसं अञ्ञत्तस्स कारणं युत्तं न होति. अथ खो…पे… उपलब्भनीयताति इदञ्च संसन्दनं विचारेतब्बं. अयं हेत्थ अधिप्पायो – यदि सच्चिकट्ठसामञ्ञेन रूपपुग्गलानं उपलद्धिसामञ्ञं इच्छितं, तेनेव नेसं अञ्ञत्तम्पि इच्छितब्बं. अथ परमत्थवोहारभेदतो तेसं अञ्ञत्तं न इच्छितं, ततो एव उपलद्धिसामञ्ञम्पि न इच्छितब्बन्ति.
३७-४५. उपलद्धीति पुग्गलस्स उपलद्धि विज्जमानता. ‘‘पटिकम्मपञ्चक’’न्ति विञ्ञायतीति योजना.
ओपम्मसंसन्दनवण्णना निट्ठिता.
७. चतुक्कनयसंसन्दनवण्णना
४६-५२. एकधम्मतोपीति ¶ सत्तपञ्ञासाय सच्चिकट्ठेसु एकधम्मतोपि. एतेन ततो सब्बतोपि पुग्गलस्स अञ्ञत्ताननुजाननं दस्सेति. तेनाह अट्ठकथायं ‘‘सकलं परमत्थसच्चं सन्धाया’’ति. रूपादिएकेकधम्मवसेन नानुयुञ्जितब्बो अवयवब्यतिरेकेन समुदायस्स अभावतो. यस्मा पन समुदायावयवा भिन्नसभावा, तस्मा ‘‘समुदायतो…पे… निग्गहारहो सिया’’ति परवादिनो आसङ्कमाह. एतं वचनोकासन्ति यदिपि सत्तपञ्ञासधम्मसमुदायतो पुग्गलस्स अञ्ञत्तं न इच्छति तब्बिनिमुत्तस्स सच्चिकट्ठस्स अभावतो, तदेकदेसतो पनस्स अनञ्ञत्तम्पि न इच्छतेव. न हि समुदायो अवयवो होतीति. तस्मा ‘‘तं पटिक्खिपतो किं निग्गहट्ठानन्ति वत्तुं मा लब्भेथा’’ति दस्सेतुं ‘‘अयञ्चा’’तिआदि वुत्तं. रूपादिधम्मप्पभेदविभागमुखेनेव अनवसेसतो पुग्गलोति गहणाकारदस्सनवसेन पवत्तो पठमविकप्पो, दुतियो पन अविभागतो परमत्थसच्चभावसामञ्ञेनाति अयं इमेसं द्विन्नं विकप्पानं विसेसो. इतीति वुत्तप्पकारपरामसनन्ति आह ‘‘एव’’न्ति.
सभावविनिब्भोगतोति सभावेन विनिब्भुज्जितब्बतो. सभावभिन्नो हि धम्मो तदञ्ञधम्मतो विनिब्भोगं लभति. तेनाह ‘‘रूपतो अञ्ञसभागत्ता’’ति. रूपवज्जेति रूपधम्मवज्जे ¶ . तीसुपीति ‘‘रूपस्मिं पुग्गलो, अञ्ञत्र रूपा, पुग्गलस्मिं रूप’’न्ति इमेसु एवं पवत्तेसु तीसुपि अनुयोगेसु. सासनिको एवायं पुग्गलवादीति कत्वा आह ‘‘न हि सो सक्कायदिट्ठिं इच्छती’’ति. ‘‘रूपवा’’ति इमिना रूपेन सकिञ्चनताव ञापीयति, न रूपायत्तवुत्तिताति आह ‘‘अञ्ञत्र रूपाति एत्थ च रूपवा पुग्गलोति अयमत्थो सङ्गहितो’’ति.
चतुक्कनयसंसन्दनवण्णना निट्ठिता.
निट्ठिता च संसन्दनकथावण्णना.
८. लक्खणयुत्तिवण्णना
५४. लक्खणयुत्तिकथायं ¶ ‘‘छलवसेन पन वत्तब्बं आजानाहि निग्गह’’न्ति पाठो गहेतब्बो.
लक्खणयुत्तिवण्णना निट्ठिता.
९. वचनसोधनवण्णना
५५-५९. पदद्वयस्स अत्थतो एकत्तेति पदद्वयस्स एकत्तत्थे सतीति अत्थो. परिकप्पवचनञ्हेतं दोसदस्सनत्थं ‘‘एवं सन्ते अयं दोसो’’ति. तयिदं एकत्तं उपलब्भति एवाति पच्छिमपदावधारणं वेदितब्बं. ‘‘केहिचि पुग्गलो केहिचि न पुग्गलो’’ति ब्यभिचारदस्सनतो परेन न सम्पटिच्छितन्ति कत्वा तमेव असम्पटिच्छितत्तं विभावेन्तो ‘‘पुग्गलस्स ही’’तिआदिमाह. तत्थ अविभजितब्बतन्ति ‘‘उपलब्भति चा’’ति एवं अविभजितब्बतं. विभजितब्बतन्ति ‘‘पुग्गलो च तदञ्ञञ्च उपलब्भती’’ति एवं विभजितब्बतं. एतेन ‘‘पुग्गलो उपलब्भति एवा’’ति पच्छिमपदावधारणं वेदितब्बं, न ‘‘पुग्गलो एव उपलब्भती’’ति इममत्थं दस्सेति. तं विभागन्ति यथावुत्तं विभजितब्बाविभजितब्बं विभागं वदतो सकवादिनो, अञ्ञस्स वा कस्सचि. एतस्साति परवादिनो ¶ . यथावुत्तविभागन्ति ‘‘पुग्गलो उपलब्भति…पे… केहिचि न पुग्गलो’’ति एवं पाळियं वुत्तप्पकारं विभागं. यथाआपादितेनाति ‘‘पुग्गलो उपलब्भतीति पदद्वयस्स अत्थतो एकत्ते’’तिआदिना आपादितप्पकारेन. न भवितब्बन्ति यदिपि तेन पुग्गलो उपलब्भति एव वुच्चति, उपलब्भतीति पन पुग्गलो एव न वुच्चति, अथ खो अञ्ञोपि, तस्मा यथावुत्तेन पसङ्गेन न भवितब्बं. तेनाह ‘‘मग्गितब्बो एत्थ अधिप्पायो’’ति.
६०. अत्थतो पुग्गलो नत्थीति वुत्तं होति अत्तसुञ्ञतादस्सनेन अनत्तलक्खणस्स विहितत्ता.
वचनसोधनवण्णना निट्ठिता.
१०. पञ्ञत्तानुयोगवण्णना
६१-६६. रूपकायाविरहं ¶ सन्धाय आह, न रूपतण्हासब्भावं. तथा सति अनेकन्तिकत्ता पटिक्खिपितब्बमेव सिया, न अनुजानितब्बन्ति. ‘‘अत्थिताया’’ति आहाति सम्बन्धो. कामीभावस्स अनेकन्तिकत्ता कस्सचि कामधातूपपन्नस्स कामधातुया आयत्तत्ताभावतो च कदाचि भावस्सेवाति योजना.
६७. कायानुपस्सनायाति कायानुपस्सनादेसनाय. सा हि कायकायानुपस्सीनं विभागग्गहणस्स कारणभूता, कायानुपस्सना एव वा. एवंलद्धिकत्ताति अञ्ञो कायो अञ्ञो पुग्गलोति एवंलद्धिकत्ता. आहच्च भासितन्ति ठानकरणानि आहन्त्वा कथितं, भगवता सामं देसितन्ति अत्थो.
पञ्ञत्तानुयोगवण्णना निट्ठिता.
११. गतिअनुयोगवण्णना
६९-७२. यानिस्स ¶ सुत्तानि निस्साय लद्धि उप्पन्ना, तेसं दस्सनतो परतो ‘‘तेन हि पुग्गलो सन्धावती’’तिआदिना पाळि आगता, पुरतो पन ‘‘न वत्तब्बं पुग्गलो सन्धावती’’तिआदिना, तस्मा वुत्तं ‘‘दस्सेन्तो…पे… भवितब्ब’’न्ति. दस्सेत्वाति वा वत्तब्बन्ति ‘‘यानिस्स…पे… तानि दस्सेत्वा ‘तेन हि पुग्गलो सन्धावती’तिआदिमाहा’’ति वत्तब्बन्ति अत्थो. दस्सेन्तोति वा इदं दस्सनकिरियाय न वत्तमानतामत्तवचनं, अथ खो तस्सा लक्खणत्थवचनं, हेतुभाववचनं वाति न कोचि दोसो.
९१. सो वत्तब्बोति सो जीवसरीरानं अनञ्ञतापज्जनाकारो वत्तब्बो, नत्थीति अधिप्पायो. ‘‘रूपी अत्ता’’ति इमिस्सा लद्धिया वसेन ‘‘येन रूपसङ्खातेन अत्तनो सभावभूतेन सरीरेन सद्धिं गच्छती’’ति एवं पन अत्थे सति सो आकारो वुत्तो एव होति, तथा च सति ‘‘रूपं पुग्गलोति अननुञ्ञातत्ता’’ति एवम्पि वत्तुं न सक्का. यस्मा पन ‘‘इध सरीरनिक्खेपा’’ति अनन्तरं वक्खति, तस्मा ¶ ‘‘सो वत्तब्बो’’ति वुत्तं. निरयूपगस्स पुग्गलस्स अन्तराभवं न इच्छतीति इदं पुरातनानं अन्तराभववादीनं वसेन वुत्तं. अधुनातना पन ‘‘उद्धंपादो तु नारको’’ति वदन्ता तस्सपि अन्तराभवं इच्छन्तेव, केचि पन असञ्ञूपगानं. अरूपूपगानं पन सब्बेपि न इच्छन्ति. तत्थ ये ‘‘सञ्ञुप्पादा च पन ते देवा तम्हा काया चवन्ती’’ति सुत्तस्स अत्थं मिच्छा गहेत्वा चुतूपपातकालेसु असञ्ञीनं सञ्ञा अत्थीति अन्तराभवतोव असञ्ञूपपत्तिं इच्छन्ति, तदञ्ञेसं वसेन ‘‘सवेदनो…पे… पटिक्खिपती’’ति दस्सेन्तो ‘‘ये पना’’तिआदिमाह. के पनेवं इच्छन्ति? सब्बत्थिवादीसु एकच्चे.
९२. नेवसञ्ञानासञ्ञायतनेति नेवसञ्ञानासञ्ञायतने भवे, अचित्तुप्पादे वा सञ्ञा अत्थीति इच्छन्तीति न वत्तब्बन्ति सम्बन्धो. यतो सो सञ्ञाभवेन असङ्गहितो, भवन्तरभावेन च सङ्गहितो.
९३. इन्धनुपादानो अग्गि विय इन्धनेन रूपादिउपादानो पुग्गलो रूपादिना विना नत्थीति एत्थ अयमधिप्पायविभावना – यथा न विना इन्धनेन अग्गि पञ्ञापीयति, न च तं अञ्ञं इन्धनतो सक्का पटिजानितुं, नापि अनञ्ञं. यदि हि अञ्ञं सिया, न उण्हं इन्धनं ¶ सिया, अथ अनञ्ञं, निदहितब्बंयेव दाहकं सिया, एवं न विना रूपादीहि पुग्गलो पञ्ञापीयति, न च तेहि अञ्ञो, नापि अनञ्ञो सस्सतुच्छेदभावप्पसङ्गतोति परवादिनो अधिप्पायो. तत्थ यदि अग्गिन्धनोपमा लोकवोहारेन वुत्ता, अपळित्तं कट्ठादिइन्धनं निदहितब्बञ्च, पळित्तं भासुरुण्हं अग्गिदाहकञ्च, तञ्च ओजट्ठमकरूपं पबन्धवसेन पवत्तं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं. यदि एवं पुग्गलो रूपादीहि अञ्ञो अनिच्चो च आपन्नो, अथ परमत्थतो च, तस्मिंयेव कट्ठादिसञ्ञिते रूपसङ्खातपळित्ते यं उसुमं सो अग्गि तंसहजातानि तीणिभूतानि इन्धनं. एवम्पि सिद्धं लक्खणभेदतो अग्गिन्धनानं अञ्ञत्तन्ति अग्गि विय इन्धनतो रूपादीहि अञ्ञो पुग्गलो अनिच्चो च आपज्जतीति.
गतिअनुयोगवण्णना निट्ठिता.
१२. उपादापञ्ञत्तानुयोगवण्णना
९७. नीलगुणयोगतो ¶ नीलो, नीलो एव नीलको, तस्स, अयं पनस्स नीलपञ्ञत्ति नीलरूपुपादानाति आह ‘‘नीलं…पे… पञ्ञत्ती’’ति. एवं पन पाठे ठिते नीलं उपादाय नीलोति कथमयं पदुद्धारोति आह ‘‘नीलं रूपं…पे… एत्थ यो पुट्ठो नीलं उपादाय नीलो’’ति. एत्थाति एतस्मिं वचने. तदादीसूति ‘‘पीतं रूपं उपादाया’’तिआदिकं अट्ठकथायं आदि-सद्देन गहितमेव तदत्थदस्सनवसेन गण्हाति.
९८. वुत्तन्ति ‘‘मग्गकुसलो’’तिआदीसु छेकट्ठं सन्धाय वुत्तं. कुसलपञ्ञत्तिं कुसलवोहारं.
११२. पुब्बपक्खं दस्सेत्वा उत्तरमाहाति परवादी पुब्बपक्खं दस्सेत्वा सकवादिस्स उत्तरमाह.
११५. ‘‘रूपं रूपवा’’तिआदिनयप्पवत्तं परवादिवादं भिन्दितुं ‘‘यथा न निगळो नेगळिको’’तिआदिना ¶ सकवादिवादो आरद्धोति आह ‘‘यस्स रूपं सो रूपवाति उत्तरपक्खे वुत्तं वचनं उद्धरित्वा’’ति.
११८. विञ्ञाणनिस्सयभावूपगमनन्ति चक्खुविञ्ञाणस्स निस्सयभावूपगमनं. तयिदं विसेसनं चक्खुस्साति इमिनाव सिद्धन्ति न कतं दट्ठब्बं.
उपादापञ्ञत्तानुयोगवण्णना निट्ठिता.
१३. पुरिसकारानुयोगवण्णना
१२३. कम्मानन्ति कुसलाकुसलकम्मानं. तग्गहणेनेव हि तंतंकिच्चकरणीये किरियानम्पि सङ्गहो दट्ठब्बो. निप्फादकप्पयोजकभावेनाति कारककारापकभावेन.
१२५. कम्मकारकस्स पुग्गलस्स यो अञ्ञो पुग्गलो कारको. तेनपीति कारककारकेनपि. तस्साति कारककारकस्स. अञ्ञन्ति अञ्ञं कम्मं. एवन्ति इमिना वुत्तप्पकारेन. तेहि तेहि कारकेहि पुग्गला विय अञ्ञानि कम्मानि करीयन्तीति दस्सेति. तेनाह ¶ ‘‘कम्मवट्टस्स अनुपच्छेदं वदन्ती’’ति. एवं सन्ते पुग्गलस्स कारको, कम्मस्स कारकोति अयं विभागो इध अनामट्ठो होति, तथा च सति कारकपरम्पराय वचनं विरुज्झेय्याति आह ‘‘पुग्गलस्स…पे… विचारेतब्बमेत’’न्ति. तस्स कारकन्ति पुग्गलस्स कारकं. इदञ्चाति न केवलं पुग्गलकारकस्स कम्मकारकतापत्तियेव दोसो, अथ खो इदं कम्मकारकताय कारकपरम्परापज्जनम्पि विचारेतब्बं, न युज्जतीति अत्थो. पुग्गलानञ्हि पटिपाटिया कारकभावो कारकपरम्परा.
१७०. एको अन्तोति ‘‘गाहो’’ति सस्सतगाहसङ्खातो अन्तोति अत्थो.
१७६. सिया अञ्ञो, सिया अनञ्ञो, सिया न वत्तब्बो ‘‘अञ्ञोति वा अनञ्ञोति वा’’ति ¶ , एवं पवत्तनिगण्ठवादसदिसत्ता सो एव एको नेव सो होति, न अञ्ञोति लद्धिमत्तं. तेनाह ‘‘इदं पन नत्थेवा’’ति. परस्स इच्छावसेनेवाति परवादिनो लद्धिवसेनेव. एकं अनिच्छन्तस्साति एकं ‘‘सो करोति, सो पटिसंवेदेती’’ति गहणं सस्सतदिट्ठिभयेन पटिक्खिपन्तस्स इतरं उच्छेदग्गहणं आपन्नं. तञ्च पटिक्खिपन्तस्स अञ्ञं मिस्सकं निच्चानिच्चग्गहणं, विक्खेपग्गहणञ्च आपन्नं. कारकवेदकिच्छाय ठत्वाति स्वेव कारको वेदको चाति इमस्मिं आदाये ठत्वा. तंतंअनिच्छायाति तस्स तस्स वादस्स असम्पटिच्छनेन. आपन्नवसेनपीति आपन्नगाहवसेनपि अयं अनुयोगो वुत्तोति योजना. सब्बेसं आपन्नत्ताति हेट्ठा वुत्तनयेन सब्बेसं विकप्पानं अनुक्कमेन आपन्नत्ता नायमनुयोगो कतोति योजना. एकेकस्सेवाति तेसु विसुं विसुं एकेकस्सेव आपन्नत्ता. तन्तिवसेन पन ते विकप्पा एकज्झं दस्सेत्वाति अधिप्पायो. एकतो योजेतब्बं चतुन्नम्पि पञ्हानं एकतो पुट्ठत्ता.
पुरिसकारानुयोगवण्णना निट्ठिता.
कल्याणवग्गो निट्ठितो.
१४. अभिञ्ञानुयोगवण्णना
१९३. विकुब्बतीति ¶ एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा. तेन ‘‘दिब्बाय सोतधातुया सद्दं सुणाती’’तिआदिकं सङ्गण्हाति. अभिञ्ञानुयोगो दट्ठब्बोति योजना. तदभिञ्ञावतोति आसवक्खयाभिञ्ञावतो. अरहतो साधनन्ति अरहतो सच्चिकट्ठपरमत्थेन पुग्गलत्ताभावसाधनं. तब्भावस्साति अरहत्तस्स. अरहत्तधारानञ्हि खन्धा नाम पुग्गलत्तं तस्सपि होतीति.
अभिञ्ञानुयोगवण्णना निट्ठिता.
१५-१८. ञातकानुयोगादिवण्णना
२०९. ततियकोटिभूतस्साति ¶ ततियकोटिसभावस्स सङ्खतासङ्खतविनिमुत्तसभावस्स. सभावस्साति च सभावधम्मस्स. लद्धिं निगूहित्वाति पुग्गलो नेव सङ्खतो, नासङ्खतोति लद्धिं अविभावेत्वा.
ञातकानुयोगादिवण्णना निट्ठिता.
१९. पटिवेधानुयोगादिवण्णना
२१८. पजाननं नाम न होति निब्बिदादीनं अप्पच्चयत्ता. परिच्छेदनसमत्थतञ्च दस्सेतीति सम्बन्धो.
२२८. सहरूपभावो रूपेन समङ्गिता, विनारूपभावो ततो विनिस्सटताति तदुभयं रूपस्स अब्भन्तरगमनं बहिनिक्खमनञ्च होति. तस्मा तं द्वयं सहरूपभावविनारूपभावानं लक्खणवचनन्ति वुत्तं.
२३७. ओळारिकोति थूलो. आहितो अहं मानो एत्थाति अत्ता, अत्तभावो. सो एव यथासकं कम्मुना पटिलभितब्बतो पटिलाभो. पदद्वयेनपि कामावचरत्तभावो कथितो. मनोमयो अत्तपटिलाभो रूपावचरत्तभावो. सो हि झानमनेन निब्बत्तत्ता ¶ मनोमयो. अरूपो अत्तपटिलाभोति अरूपावचरत्तभावो. सो हि रूपेन अमिस्सितत्ता अरूपोति एवमेत्थ अत्थो वेदितब्बो. ‘‘अत्ता’’ति पन जीवे लोकवोहारो निरुळ्हो, असतिपि जीवे तथानिरुळ्हं लोकवोहारं गहेत्वा सम्मासम्बुद्धापि वोहरन्तीति दस्सेन्तो ‘‘इति इमा लोकस्स समञ्ञा, याहि तथागतो वोहरती’’ति वत्वा इदानि यथा वोहरन्ति, तं पकारं विभावेन्तो ‘‘अपरामस’’न्तिआदिमाह.
पच्चत्तसामञ्ञलक्खणवसेनाति कक्खळफुसनादिसलक्खणवसेन अनिच्चतादिसामञ्ञलक्खणवसेन च. इमिनाति ‘‘पच्चत्तसामञ्ञलक्खणवसेना’’तिआदिना वुत्तेन परमत्थतो पुग्गलाभाववचनेन ¶ . इतो पुरिमाति तत्थ तत्थ सकवादिपटिक्खेपादिविभावनवसेन पवत्ता इतो अत्थसंवण्णनतो पुरिमा. इमिनाति वा ‘‘यथा रूपादयो धम्मा’’तिआदिना अट्ठकथायं वुत्तवचनेन. यथा चाति एत्थ च-सद्दो समुच्चयत्थो. तेन समञ्ञानतिधावनं सम्पिण्डेति. इदं वुत्तं होति – यथा परामासो च न होति जनपदनिरुत्तिया अभिनिविसितब्बतो, यथा च समञ्ञातिधावनं न होति, एवं इतो पुरिमा च अत्थवण्णना योजेतब्बा. समञ्ञातिधावने हि सति सब्बलोकवोहारूपच्छेदो सियाति.
तस्मा सच्चन्ति यस्मा तत्थ परमत्थाकारं अनारोपेत्वा समञ्ञं नातिधावन्तो केवलं लोकसम्मुतियाव वोहरति, तस्मा सच्चं परेसं अविसंवादनतो. तथकारणन्ति तथो अवितथो धम्मसभावो कारणं पवत्तिहेतु एतस्साति तथकारणं, परमत्थवचनं, अविपरीतधम्मसभावविसयन्ति अत्थो. तेनाह ‘‘धम्मानं तथताय पवत्त’’न्ति.
पटिवेधानुयोगादिवण्णना निट्ठिता.
पुग्गलकथावण्णना निट्ठिता.
२. परिहानिकथा
१. वादयुत्तिपरिहानिकथावण्णना
२३९. इदं ¶ ¶ सुत्तन्ति इदं लक्खणमत्तं दट्ठब्बं. ‘‘पञ्चिमे, भिक्खवे, धम्मा समयविमुत्तस्स भिक्खुनो परिहानाय संवत्तन्ती’’ति (अ. नि. ५.१४९-१५०) इदम्पि हि सुत्तं अनागामिआदीनंयेव परिहानिनिस्सयो, न अरहतो. समयविमुत्तोति अट्ठसमापत्तिलाभिनो सेक्खस्सेतं नामं. यथाह –
‘‘कतमो च पुग्गलो समयविमुत्तो? इधेकच्चो पुग्गलो कालेन कालं समयेन समयं अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो समयविमुत्तो’’ति (पु. प. १).
‘‘परिहानिधम्मो’’ति च पुथुज्जनो च एकच्चो च सेक्खो अधिप्पेतो, न अरहाति. तस्माति यस्मा यथादस्सितानि सुत्तानि अनागामिआदीनं परिहानिलद्धिया निस्सयो, न अरहतो, तस्मा. तं निस्साय तं अपेक्खित्वा यस्मा ‘‘अरहतोपी’’ति एत्थ अरहतोपि परिहानि, को पन वादो अनागामिआदीनन्ति अयमत्थो लब्भति, तस्मा पि-सद्दसम्पिण्डितमत्थं दस्सेन्तो ‘‘अरहतोपि…पे… योजेतब्ब’’न्ति आह. यस्मा वा कामञ्चेत्थ दुतियसुत्तं सेक्खवसेन आगतं, पठमततियसुत्तानि पन असेक्खवसेनपि आगतानीति तेसं लद्धि, तस्मा ‘‘अरहतोपी’’ति अट्ठकथायं वुत्तं. तेनाह ‘‘इदं सुत्तं अरहतो’’तिआदि.
ततियस्मिन्ति ‘‘सब्बेसञ्ञेव अरहन्तानं परिहानी’’ति एतस्मिं पञ्हे. सो हि ‘‘सब्बेव अरहन्तो’’तिआदिना ¶ आगतेसु ततियो पञ्हो. तेसन्ति मुदिन्द्रियानं. ततियस्मिम्पीति पि-सद्दो वुत्तत्थसमुच्चयो. तेन पठमपञ्हं समुच्चिनोति ‘‘तत्थपि तिक्खिन्द्रिया अधिप्पेता’’ति.
सोयेव न परिहायतीति सोतापन्नोयेव सोतापन्नभावतो न परिहायतीति अत्थो. न चेत्थ सकदागामिभावापत्तिया सोतापन्नभावापगमो परिहानि होति विसेसाधिगमभावतो. पत्तविसेसतो ¶ हि परिहानीति. इतरेति सकदागामिआदिका. उपरिमग्गत्थायाति उपरिमग्गत्तयपटिलाभत्थाय ‘‘नियतो’’ति वुत्तमत्थं अग्गहेत्वा.
वादयुत्तिपरिहानिकथावण्णना निट्ठिता.
२. अरियपुग्गलसंसन्दनपरिहानिकथावण्णना
२४१. ततोति अरहत्ततो. तत्थाति दस्सनमग्गफले. वायामेनाति विपस्सनुस्साहनेन. तदनन्तरन्ति सोतापत्तिफलानन्तरं. पठमं दस्सनमग्गफलानन्तरं अरहत्तं पापुणाति, ततो परिहीनो पुन वायमन्तो तदनन्तरं न अरहत्तं पापुणातीति का एत्थ युत्तीति अधिप्पायो. परवादी नाम युत्तम्पि वदति अयुत्तम्पीति किं तस्स वादे युत्तिगवेसनायाति पन दट्ठब्बं. अपरिहानसभावो भावनामग्गो अरियमग्गत्ता दस्सनादस्सनमग्गो विय. न चेत्थ असिद्धतासङ्का लोकुत्तरमग्गस्स परस्सपि अरियमग्गभावस्स सिद्धत्ता, नापि लोकियमग्गेन अनेकन्तिकता अरियसद्देन विसेसितत्ता. तथा न विरुद्धता दुतियमग्गादीनं भावनामग्गभावस्स ओळारिककिलेसप्पहानादीनञ्च परस्सपि आगमतो सिद्धत्ता.
अरियपुग्गलसंसन्दनपरिहानिकथावण्णना निट्ठिता.
३. सुत्तसाधनपरिहानिकथावण्णना
२६५. पुग्गलपञ्ञत्तिअट्ठकथायं ¶ ‘‘पत्ति, फुसना’’ति च पच्चक्खतो अधिगमो अधिप्पेतोति वुत्तं ‘‘पत्तब्बं वदतीति आह फुसनारह’’न्ति.
२६७. कतसन्निट्ठानस्साति इमस्मिं सत्ताहे मासे उतुम्हि अन्तोवस्से वा अञ्ञं आराधेस्सामीति कतनिच्छयस्स.
सुत्तसाधनपरिहानिकथावण्णना निट्ठिता.
परिहानिकथावण्णना निट्ठिता.
३. ब्रह्मचरियकथा
१. सुद्धब्रह्मचरियकथावण्णना
२६९. हेट्ठापीति ¶ ¶ परनिम्मितवसवत्तिदेवेहि हेट्ठापि. मग्गभावनम्पि न इच्छन्तीति विञ्ञायति ‘‘इध ब्रह्मचरियवासो’’ति इमिना ‘‘द्वेपि ब्रह्मचरियवासा नत्थि देवेसूति उपलद्धिवसेना’’ति वुत्तत्ता.
२७०. तस्सेवाति परवादिनो एव. पुग्गलवसेनाति ‘‘गिहीनञ्चेव एकच्चानञ्च देवान’’न्ति एवं पुग्गलवसेन. तस्साति परवादिनो. पटिक्खेपो न युत्तोति एवं पुग्गलवसेन अत्थयोजना न युत्ताति अधिप्पायो. पुग्गलाधिट्ठानेन पन कतापि अत्थवण्णना ओकासवसेन परिच्छिज्जतीति नायं दोसो. तस्सायं अधिप्पायोति अयं ‘‘गिहीनञ्चेवा’’तिआदिना वुत्तो तस्स परवादिनो यदि अधिप्पायो, एवं सञ्ञाय परवादिनो सकवादिना समानादायोति न निग्गहारहो सिया. तेनाह ‘‘सक…पे… तब्बो’’ति. पठमं पन अनुजानित्वा पच्छा पटिक्खेपेनेव निग्गहेतब्बता वेदितब्बा. केचि ‘‘यत्थ नत्थि पब्बज्जा, नत्थि तत्थ ब्रह्मचरियवासोति पुच्छाय एकच्चानं मनुस्सानं मग्गप्पटिवेधं सन्धाय परवादिनो पटिक्खेपो. यदिपि सो देवानं मग्गप्पटिलाभं न इच्छति, सम्भवन्तं पन सब्बं दस्सेतुं अट्ठकथायं ‘गिहीन’मिच्चेव अवत्वा ‘एकच्चानञ्च देवान’न्ति वुत्त’’न्ति वदन्ति, तं न सुन्दरं ‘‘सन्धाया’’ति वुत्तत्ता, पुरिमोयेवत्थो युत्तो.
सुद्धब्रह्मचरियकथावण्णना निट्ठिता.
२. संसन्दनब्रह्मचरियकथावण्णना
२७३. रूपावचरमग्गेनाति ¶ रूपावचरज्झानेन. तञ्हि रूपभवूपपत्तिया उपायभावतो मग्गोति वुत्तो. यथाह ‘‘रूपुपपत्तिया मग्गं भावेती’’ति (ध. स. १६०). इदन्ति इदं रूपावचरज्झानं. ‘‘इधविहायनिट्ठहेतुभूतो रूपावचरमग्गो’’तिआदिकं दीपेन्तं वचनं अनागामिमग्गस्स तब्भावदीपकेन ‘‘इध भावितमग्गो’’तिआदिकेन कथं समेतीति चोदेत्वा यथा समेति ¶ , तं दस्सेतुं ‘‘पुब्बे पना’’तिआदि वुत्तं. तत्थ ‘‘पुब्बे’’ति इमिना ‘‘इध भावितमग्गो’’तिआदिकं वदन्ति, इधापि पन ‘‘रूपावचरमग्गेना’’तिआदिकं. तत्थ अनागामी एवाति अनागामिफलट्ठो एव. झानानागामीति असमुच्छिन्नज्झत्तसंयोजनोपि रूपभवे उप्पज्जित्वा अनावत्तिधम्ममग्गं भावेत्वा तत्थेव परिनिब्बायनतो. अधिप्पायोति यथावुत्तो द्विन्नं अट्ठकथावचनानं अविरोधदीपको अधिप्पायो.
इधाति कामलोके. तत्थाति ब्रह्मलोके. एत्थ च परवादी एवं पुच्छितब्बो ‘‘तीहि, भिक्खवे, ठानेही’’ति सुत्तं किं यथारुतवसेन गहेतब्बत्थं, उदाहु सन्धायभासितन्ति? तत्थ जानमानो सन्धायभासितन्ति वदेय्य. अञ्ञथा ‘‘परनिम्मितवसवत्तिदेवे उपादाया’’तिआदि वत्तुं न सक्का ‘‘देवे च तावतिंसे’’ति वुत्तत्ता. यथा हि तस्स ‘‘सेय्यथापि देवेहि तावतिंसेहि सद्धिं मन्तेत्वा’’तिआदीसु विय सक्कं देवराजानं उपादाय कामावचरदेवेसु तावतिंसदेवा पाकटा पञ्ञाताति तेसं गहणं, न तेयेव अधिप्पेताति सुत्तपदस्स सन्धायभासितत्थं सम्पटिच्छितब्बं, एवं ‘‘इध ब्रह्मचरियवासो’’ति एत्थापि अनवज्जसुखअब्यासेकसुखनेक्खम्मसुखादिसन्निस्सयभावेन महानिसंसताय सासने पब्बज्जा ‘‘इध ब्रह्मचरियवासो’’ति इमस्मिं सुत्ते अधिप्पेता. सा हि उत्तरकुरुकानं देवानञ्च अनोकासभावतो दुक्करा दुल्लभा च. तत्थ सूरियपरिवत्तादीहिपि देवेसु मग्गपटिलाभाय अत्थिता विभावेतब्बा, उत्तरकुरुकानं पन विसेसानधिगमभावो उभिन्नम्पि इच्छितो एवाति.
संसन्दनब्रह्मचरियकथावण्णना निट्ठिता.
ब्रह्मचरियकथावण्णना निट्ठिता.
३. ओधिसोकथावण्णना
२७४. ओधिसोति ¶ भागसो, भागेनाति अत्थो. भागो नाम यस्मा एकदेसो होति, तस्मा ‘‘एकदेसेन एकदेसेना’’ति वुत्तं. तत्थ यदि चतुन्नं मग्गानं वसेन समुदयपक्खिकस्स किलेसगणस्स चतुभागेहि पहानं ‘‘ओधिसो पहान’’न्ति अधिप्पेतं, इच्छितमेवेतं सकवादिस्स ‘‘तिण्णं संयोजनानं परिक्खया दिट्ठिगतानं पहानाया’’ति ¶ च आदिवचनतो. यस्मा पन मग्गो चतूसु सच्चेसु नानाभिसमयवसेन किच्चकरो, न एकाभिसमयवसेनाति परवादिनो लद्धि, तस्मा यथा ‘‘मग्गो कालेन दुक्खं परिजानाति, कालेन समुदयं पजहती’’तिआदिना नानक्खणवसेन सच्चेसु पवत्ततीति इच्छितो, एवं पच्चेकम्पि नानक्खणवसेन पवत्तेय्य. तथा सति दुक्खादीनं एकदेसएकदेसमेव परिजानाति पजहतीति दस्सेतुं पाळियं ‘‘सोतापत्ति…पे… एकदेसे पजहती’’तिआदि वुत्तं. सति हि नानाभिसमये पठममग्गादीहि पहातब्बानं संयोजनत्तयादीनं दुक्खदस्सनादीहि एकदेसएकदेसप्पहानं सियाति एकदेससोतापत्तिमग्गट्ठादिता, ततो एव एकदेससोतापन्नादिता च आपज्जति अनन्तरफलत्ता लोकुत्तरकुसलानं, न च तं युत्तं. न हि कालभेदेन विना सो एव सोतापन्नो, असोतापन्नो चाति सक्का विञ्ञातुं. तेनाह ‘‘एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो’’तिआदि.
अपिचायं नानाभिसमयवादी एवं पुच्छितब्बो ‘‘मग्गञाणं सच्चानि पटिविज्झन्तं किं आरम्मणतो पटिविज्झति, उदाहु किच्चतो’’ति. यदि आरम्मणतोति वदेय्य, तस्स विपस्सनाञाणस्स विय दुक्खसमुदयानं अच्चन्तपरिच्छेदसमुच्छेदा न युत्ता ततो अनिस्सटत्ता, तथा मग्गदस्सनं. न हि सयमेव अत्तानं आरब्भ पवत्ततीति युत्तं, मग्गन्तरपरिकप्पनायं अनवट्ठानं आपज्जतीति, तस्मा तीणि सच्चानि किच्चतो, निरोधं किच्चतो आरम्मणतो च पटिविज्झतीति एवमसम्मोहतो पटिविज्झन्तस्स मग्गञाणस्स नत्थेव नानाभिसमयो. वुत्तञ्हेतं ‘‘यो, भिक्खवे, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सती’’तिआदि. न चेतं कालन्तरदस्सनं सन्धाय वुत्तं. ‘‘यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि…पे… दुक्खनिरोधगामिनिपटिपदम्पि सो पस्सती’’ति (सं. नि. ५.११००) एकसच्चदस्सनसमङ्गिनो अञ्ञसच्चदस्सनसमङ्गिभावविचारणायं तदत्थसाधनत्थं आयस्मता गवंपतित्थेरेन आभतत्ता पच्चेकञ्च सच्चत्तयदस्सनस्स योजितत्ता. अञ्ञथा पुरिमदिट्ठस्स पुन अदस्सनतो समुदयादिदस्सने दुक्खादिदस्सनमयोजनीयं ¶ सिया. न हि लोकुत्तरमग्गो लोकियमग्गो विय कतकारिभावेन पवत्तति समुच्छेदकत्ता. तथा योजने च सब्बं दस्सनं ¶ दस्सनन्तरपरन्ति दस्सनानुपरमो सिया. एवं आगमतो युत्तितो च नानाभिसमयस्स असम्भवतो पच्चेकं मग्गानं ओधिसो पहानं नत्थीति निट्ठमेत्थ गन्तब्बं.
ओधिसोकथावण्णना निट्ठिता.
४. जहतिकथावण्णना
१. नसुत्ताहरणकथावण्णना
२८०. यदिपि पाळियं ‘‘तयो मग्गे भावेती’’ति वुत्तं, मग्गभावना पन यावदेव किलेससमुच्छिन्दनत्थाति ञत्वा ‘‘किच्चसब्भावन्ति तीहि पहातब्बस्स पहीनत’’न्ति आह. तत्थ तीहीति हेट्ठिमेहि तीहि अरियमग्गेहि पहातब्बस्स अज्झत्तसंयोजनस्स पहीनतं समुच्छिन्दनन्ति अत्थो. तं पन किच्चन्ति अधोभागियसंयोजनेसु मग्गस्स पहानाभिसमयकिच्चं. तेनेव मग्गेनाति अनागामिमग्गेनेव. एतं न समेतीति एवं मग्गुप्पादतो पगेव कामरागब्यापादा पहीयन्तीति लद्धिकित्तनं इमिना मग्गस्स किच्चसब्भावकथनेन न समेति न युज्जति. तस्माति इमिना यथावुत्तमेव विरोधं पच्चामसति. पहीनानन्ति विक्खम्भितानं. यो हि झानलाभी झानेन यथाविक्खम्भिते किलेसे मग्गेन समुच्छिन्दति, सो इधाधिप्पेतो. तेनाह ‘‘दस्सनमग्गे…पे… अधिप्पायो’’ति.
जहतिकथावण्णना निट्ठिता.
५. सब्बमत्थीतिकथावण्णना
१. वादयुत्तिवण्णना
२८२. सब्बं ¶ अत्थीति एत्थ यस्मा पच्चुप्पन्नं विय अतीतानागतम्पि धरमानसभावन्ति परवादिनो लद्धि, तस्मा सब्बन्ति कालविभागतो अतीतादिभेदं सब्बं. सो पन ‘‘यम्पि नत्थि, तम्पि अत्थी’’ति कालविमुत्तस्स वसेन अनुयोगो, तं अतिप्पसङ्गदस्सनवसेन परवादिपटिञ्ञाय दोसारोपनं. नयदस्सनं वा अतीतानागतानं नत्थिभावस्स. अत्थीति ¶ पन अयं अत्थिभावो यस्मा देसकालाकारधम्मेहि विना न होति, तस्मा तं ताव तेहि सद्धिं योजेत्वा अनुयोगं दस्सेतुं ‘‘सब्बत्थ सब्बमत्थी’’तिआदिना पाळि पवत्ता. तत्थ यदिपि सब्बत्थाति इदं सामञ्ञवचनं, तं पन यस्मा विसेसनिविट्ठं होति, परतो च सब्बेसूति धम्मा विभागतो वुच्चन्ति, तस्मा ओळारिकस्स पाकटस्स रूपधम्मसमुदायस्स वसेन अत्थं दस्सेतुं अट्ठकथायं ‘‘सब्बत्थाति सब्बस्मिं सरीरे’’ति वुत्तं, निदस्सनमत्तं वा एतं दट्ठब्बं. तथा च काणादकापिलेहि पटिञ्ञायमाना आकासकालादिसत्तपकतिपुरिसा विय परवादिना पटिञ्ञायमानं सब्बं सब्बब्यापीति आपन्नमेव होतीति. ‘‘सब्बत्थ सरीरे’’ति च ‘‘तिले तेल’’न्ति विय ब्यापने भुम्मन्ति सरीरपरियापन्नेन सब्बेन भवितब्बन्ति वुत्तं ‘‘सिरसि पादा…पे… अत्थो’’ति.
सब्बस्मिं काले सब्बमत्थीति योजना. एतस्मिं पक्खेयेवस्स अञ्ञवादो परिदीपितो सिया ‘‘यं अत्थि, अत्थेव तं, यं नत्थि, नत्थेव तं, असतो नत्थि सम्भवो, सतो नत्थि विनासो’’ति. एवं सब्बेनाकारेन सब्बं सब्बेसु धम्मेसु सब्बं अत्थीति अत्थोति सम्बन्धो. इमेहि पन पक्खेहि ‘‘सब्बं सब्बसभावं, अनेकसत्तिनिचिताभावा असतो नत्थि सम्भवो’’ति वादो परिदीपितो सिया. योगरहितन्ति केनचि युत्तायुत्तलक्खणसंयोगरहितं. तं पन एकसभावन्ति संयोगरहितं नाम अत्थतो एकसभावं, एकधम्मोति अत्थो. एतेन देववादीनं ब्रह्मदस्सनं अत्थेवातिवादो परिदीपितो सिया. अत्थीति पुच्छतीति यदि सब्बमत्थीति तव वादो, यथावुत्ताय मम दिट्ठिया सम्मादिट्ठिभावो अत्थीति एकन्तेन तया सम्पटिच्छितब्बो, तस्मा ‘‘किं सो अत्थी’’ति पुच्छतीति अत्थो.
वादयुत्तिवण्णना निट्ठिता.
२. कालसंसन्दनकथावण्णना
२८५. अतीता ¶ …पे… करित्वाति एत्थायं सङ्खेपत्थो – अतीतं अनागतन्ति रूपस्स इमं विसेसं, एवं विसेसं वा रूपं अग्गहेत्वा पच्चुप्पन्नताविसेसविसिट्ठरूपमेव अप्पियं पच्चुप्पन्नरूपभावानं समानाधिकरणत्ता एतस्मिंयेव ¶ विसये अप्पेतब्बं, वचीगोचरं पापेतब्बं सतिपि नेसं विसेसनविसेसितब्बतासङ्खाते विभागे तथापि अविभजितब्बं कत्वाति. यस्मा पन पाळियं ‘‘पच्चुप्पन्नन्ति वा रूपन्ति वा’’ति पच्चुप्पन्नरूपसद्देहि तदत्थस्स वत्तब्बाकारो इतिसद्देहि दस्सितो, तस्मा ‘‘पच्चुप्पन्नसद्देन…पे… वुत्तं होती’’ति आह. रूपपञ्ञत्तीति रूपायतनपञ्ञत्ति. सा हि सभावधम्मुपादाना तज्जापञ्ञत्ति. तेनेवाह ‘‘सभावपरिच्छिन्ने पवत्ता विज्जमानपञ्ञत्ती’’ति. रूपसमूहं उपादायाति तंतंअत्तपञ्ञत्तिया उपादानभूतानं अभावविभावनाकारेन पवत्तमानानं रूपधम्मानं समूहं उपादाय. उपादानुपादानम्पि हि उपादानमेवाति. तस्माति समूहुपादायाधीनताय अविज्जमानपञ्ञत्तिभावतो. विगमावत्तब्बताति विगमस्स वत्थभावापगमस्स अवत्तब्बता. न हि ओदातताविगमेन अवत्थं होति. न पन युत्ता रूपभावस्स विगमावत्तब्बताति योजना. रूपभावोति च रूपायतनसभावो चक्खुविञ्ञाणस्स गोचरभावो. न हि तस्स पच्चुप्पन्नभावविगमे विगमावत्तब्बता युत्ता.
कालसंसन्दनकथावण्णना निट्ठिता.
वचनसोधनवण्णना
२८८. अनागतं वा पच्चुप्पन्नं वाति एत्थ वा-सद्दो अनियमत्थो यथा ‘‘खदिरे वा बन्धितब्बं पलासे वा’’ति. तस्मा ‘‘हुत्वा होती’’ति एत्थ होति-सद्दो अनागतपच्चुप्पन्नेसु यं किञ्चि पधानं कत्वा सम्बन्धं लभतीति दस्सेन्तो ‘‘अनागतं…पे… दट्ठब्ब’’न्ति आह. तत्थ पच्चुप्पन्नं होन्तन्ति पच्चुप्पन्नं जायमानं पच्चुप्पन्नभावं लभन्तं. तेनाह ‘‘तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति लद्धिवसेना’’ति. तम्पि हुत्वा होतीति यं अनागतं हुत्वा पच्चुप्पन्नभावप्पत्तिया ‘‘हुत्वा होती’’ति वुत्तं, किं तदपि पुन हुत्वा होतीति पुच्छति. तब्भावाविगमतोति पच्चुप्पन्नभावतो हुत्वाहोतिभावानुपगमतो. पच्चुप्पन्नाभावतोति पच्चुप्पन्नताय अभावतो.
वचनं ¶ ¶ अरहतीति इमिना वचनमत्ते न कोचि दोसोति दस्सेति. इदं वुत्तं होति – यदिपि तस्स पुन हुत्वा भूतस्स पुन हुत्वाहोतिभावो नत्थि, पुनप्पुनं ञापेतब्बताय पन दुतियं ततो परम्पि तथा वत्तब्बतं अरहतीति ‘‘आमन्ता’’ति पटिजानातीति. धम्मेति सभावधम्मे. तप्पटिक्खेपतो अधम्मे अभावधम्मे. तेनाह ‘‘ससविसाणे’’ति.
पटिक्खित्तनयेनाति ‘‘हुत्वा होति, हुत्वा होती’’ति एत्थ पुब्बे यदेतं तया ‘‘अनागतं हुत्वा पच्चुप्पन्नं होती’’ति वदता ‘‘तंयेव अनागतं तं पच्चुप्पन्न’’न्ति लद्धिवसेन ‘‘अनागतं वा पच्चुप्पन्नं वा हुत्वा होती’’ति वुत्तं, ‘‘किं ते तम्पि हुत्वा होती’’ति पुच्छिते यो परवादिना हुत्वा भूतस्स पुन हुत्वाअभावतो ‘‘न हेवा’’ति पटिक्खेपो कतो, तेन पटिक्खित्तनयेन. स्वायं यदेव रूपादि अनागतं, तदेव पच्चुप्पन्नन्ति सतिपि अत्थाभेदे अनागतपच्चुप्पन्नन्ति पन अत्थेव कालभेदोति तंकालभेदविरोधाय पटिक्खेपो पवत्तोति आह ‘‘पटिक्खित्तनयेनाति कालनानत्तेना’’ति. तेन हि सो अयञ्च पटिक्खेपो नीतो पवत्तितोति. पटिञ्ञातनयेनाति इदम्पि यथावुत्तपटिक्खेपानन्तरं यं पटिञ्ञातं, तं सन्धायाह. यथा हि सा पटिञ्ञा अत्थाभेदेन नीता पवत्तिता, तथायम्पि. तेनेवाह ‘‘अत्थानानत्तेना’’ति, अनागतादिप्पभेदाय कालपञ्ञत्तिया उपादानभूतस्स अत्थस्स अभेदेनाति अत्थो. यथा उपादानभूतरूपादिअत्थाभेदेपि तेसं खणत्तयानावत्ति तंसमङ्गिता अनागतपच्चुप्पन्नभावावत्तिता, तथा तत्थ वुच्चमाना हुत्वाहोतिभावा यथाक्कमं पुरिमपच्छिमेसु पवत्तिता पुरिमपच्छिमकिरियाति कत्वाति इममत्थं दस्सेन्तो ‘‘अत्थानानत्तं…पे… पटिजानाती’’ति वत्वा पुन ‘‘अत्थानानत्तमेव ही’’तिआदिना तमेव अत्थं समत्थेति. यथा पन ‘‘तं जीवं तं सरीर’’न्ति पटिजानन्तस्स जीवोव सरीरं, सरीरमेव जीवोति जीवसरीरानं अनञ्ञत्तं आपज्जति, एवं ‘‘तञ्ञेव अनागतं तं पच्चुप्पन्न’’न्ति च पटिजानन्तस्स अनागतपच्चुप्पन्नानं अनञ्ञत्तं आपन्नन्ति पच्चुप्पन्नानागतेसु वुत्ता होतिभावहुत्वाभावा अनागतपच्चुप्पन्नेसुपि आपज्जेय्युन्ति वुत्तं अट्ठकथायं ‘‘एवं सन्ते अनागतम्पि हुत्वाहोति नाम, पच्चुप्पन्नम्पि हुत्वाहोतियेव नामा’’ति.
अनुञ्ञातपञ्हस्साति ¶ ‘‘तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति? आमन्ता’’ति एवं अत्थानानत्तं सन्धाय अनुञ्ञातस्स अत्थस्स. ञातुं इच्छितो हि अत्थो पञ्हो. दोसो वुत्तोति अनागतं हुत्वा पच्चुप्पन्नभूतस्स पुन अनागतं हुत्वा पच्चुप्पन्नभावापत्तिसङ्खातो दोसो वुत्तो पुरिमनये ¶ . पच्छिमनये पन अनागतपच्चुप्पन्नेसु एकेकस्स हुत्वाहोतिभावापत्तिसङ्खातो दोसो वुत्तोति अत्थो. पटिक्खित्तपञ्हन्ति ‘‘तंयेव अनागतं तं पच्चुप्पन्नन्ति? न हेवं वत्तब्बे’’ति एवं कालनानत्तं सन्धाय पटिक्खित्तपञ्हं. तेनाति अनागतपच्चुप्पन्नानं होतिहुत्वाभावपटिक्खेपेन. चोदेतीति अनागतं तेन होति नाम, पच्चुप्पन्नं तेन हुत्वा नाम, उभयम्पि अनञ्ञत्ता उभयसभावन्ति चोदेति. एत्थाति ‘‘हुत्वा होती’’ति एतस्मिं पञ्हे कथं होति दोसोति चोदेतीति. ‘‘तस्सेवा’’ति परिहरति. कथं कत्वा चोदना, कथञ्च कत्वा परिहारो? अनुजाननपटिक्खेपानं भिन्नविसयताय चोदना, अत्थाभेदकालभेदविसयत्ता अभिन्नाधारताय तेसं परिहारो. तस्सेवाति हि परवादिनो एवाति अत्थो.
तदुभयं गहेत्वाति ‘‘तं अनागतं तं पच्चुप्पन्न’’न्ति उभयं एकज्झं गहेत्वा. एकेकन्ति तेसु एकेकं. एकेकमेवाति उभयं एकज्झं अग्गहेत्वा एकेकमेव विसुं विसुं इमस्मिं पक्खे तथा न युत्तन्ति अत्थो. एस नयोति अतिदेसं कत्वा संखित्तत्ता तं दुब्बिञ्ञेय्यन्ति ‘‘अनागतस्स ही’’तिआदिना विवरति. पटिजानितब्बं सिया अनागतपच्चुप्पन्नानं यथाक्कमं होतिहुत्वाभावतोति अधिप्पायो. ‘‘यदेतं तया’’तिआदिना पवत्तो संवण्णनानयो पुरिमनयो, तत्थ हि ‘‘यदि ते अनागतं हुत्वा’’तिआदिना हुत्वाहोतिभावो चोदितो. ‘‘अपरो नयो’’तिआदिको दुतियनयो. तत्थ हि ‘‘अनागतस्स…पे… हुत्वाहोतियेव नामा’’ति अनागतादीसु एकेकस्स हुत्वाहोतिनामता चोदिता.
वचनसोधनवण्णना निट्ठिता.
अतीतञाणादिकथावण्णना
२९०. कथं ¶ वुच्चतीति कस्मा वुत्तं. तेनाति हि इमिना दुतियपुच्छाय ‘‘अतीतं ञाण’’न्ति इदं पच्चामट्ठं, तञ्च पच्चुप्पन्नं ञाणं, अतीतधम्मारम्मणताय अतीतन्ति वुत्तं. तेनाह अट्ठकथायं ‘‘पुन पुट्ठो अतीतारम्मणं पच्चुप्पन्नं ञाण’’न्तिआदि.
अतीतञाणादिकथावण्णना निट्ठिता.
अरहन्तादिकथावण्णना
२९१. ‘‘अरहं ¶ खीणासवो’’तिआदिना सुत्तविरोधो पाकटोति इदमेव दस्सेन्तो ‘‘युत्तिविरोधो…पे… दट्ठब्बो’’ति आह. तत्थ अनानत्तन्ति अविसेसो. एवमादिकोति आदि-सद्देन कतकिच्चताभावो अनोहितभारताति एवमादीनं सङ्गहो दट्ठब्बो.
अरहन्तादिकथावण्णना निट्ठिता.
पदसोधनकथावण्णना
२९५. यो अतीतसद्दाभिधेय्यो अत्थो, सो अत्थिसद्दाभिधेय्योति द्वेपि समानाधिकरणत्थाति कत्वा वुत्तं ‘‘अतीतअत्थिसद्दानं एकत्थत्ता’’ति, न, अतीतसद्दाभिधेय्यस्सेव अत्थिसद्दाभिधेय्यत्ता. तेनाह ‘‘अत्थिसद्दत्थस्स च न्वातीतभावतो’’ति. तेन किं सिद्धन्ति आह ‘‘अतीतं न्वातीतं, न्वातीतञ्च अतीतं होती’’ति. इदं वुत्तं होति – यदि तव मतेन अतीतं अत्थि, अत्थि च न्वातीतन्ति अतीतञ्च नो अतीतं सिया, तथा अत्थि नो अतीतं अतीतञ्च नो अतीतं अतीतं सियाति, यथा ‘‘अतीतं अत्थी’’ति एत्थ अतीतमेव अत्थीति नायं नियमो गहेतब्बो अनतीतस्सपि अत्थिभावस्स इच्छितत्ता. तेनेवाह ‘‘अत्थि सिया अतीतं, सिया न्वातीत’’न्ति. येन हि आकारेन अतीतस्स अत्थिभावो परवादिना इच्छितो, तेनाकारेन अनतीतस्स अनागतस्स पच्चुप्पन्नस्स च सो इच्छितो. केन पन आकारेन इच्छितोति ¶ ? सङ्खताकारेन. तेन वुत्तं ‘‘तेनातीतं न्वातीतं, न्वातीतं अतीत’’न्ति. तस्मा अतीतं अत्थियेवाति एवमेत्थ नियमो गहेतब्बो. अत्थिभावे हि अतीतं नियमितं, न अतीते अत्थिभावो नियमितो, ‘‘न पन निब्बानं अत्थी’’ति एत्थ पन निब्बानमेव अत्थीति अयम्पि नियमो सम्भवतीति सो एव गहेतब्बो. यदिपि हि निब्बानं परमत्थतो अत्थिभावं उपादाय उत्तरपदावधारणं लब्भति तदञ्ञस्सपि अभावतो, तथापि असङ्खताकारेन अञ्ञस्स अनुपलब्भनतो तथा निब्बानमेव अत्थीति पुरिमपदावधारणे अत्थे गय्हमाने ‘‘अत्थि सिया निब्बानं, सिया नो निब्बान’’न्ति चोदना अनोकासा. अतीतादीसु पन पुरिमपदावधारणं परवादिना न गहितन्ति नत्थेत्थ अतिप्पसङ्गो. अग्गहणञ्चस्स पाळितो एव विञ्ञायति. एवमेत्थ ¶ अतीतादीनं अत्थितं वदन्तस्स परवादिस्सेवायं इट्ठविघातदोसापत्ति, न पन निब्बानस्स अत्थितं वदन्तस्स सकवादिस्साति. पटिपादना पतिट्ठापना वेदितब्बा.
एत्थाह ‘‘अतीतं अत्थी’’तिआदिना किं पनायं अतीतानागतानं परमत्थतो अत्थिभावो अधिप्पेतो, उदाहु न परमत्थतो. किञ्चेत्थ – यदि ताव परमत्थतो, सब्बकालं अत्थिभावतो सङ्खारानं सस्सतभावो आपज्जति, न च तं युत्तं आगमविरोधतो युत्तिविरोधतो च. अथ न परमत्थतो, ‘‘सब्बमत्थी’’तिआदिका चोदना निरत्थिका सिया, न निरत्थिका. सो हि परवादी ‘‘यं किञ्चि रूपं अतीतानागत’’न्तिआदिना अतीतानागतानम्पि खन्धभावस्स वुत्तत्ता असति च अतीते कुसलाकुसलस्स कम्मस्स आयतिं फलं कथं भवेय्य, तत्थ च पुब्बेनिवासञाणादि अनागते च अनागतंसञाणादि कथं पवत्तेय्य, तस्मा अत्थेव परमत्थतो अतीतानागतन्ति यं पटिजानाति, तं सन्धाय अयं कताति. एकन्तेन चेतं सम्पटिच्छितब्बं. येपि ‘‘सब्बं अत्थी’’ति वदन्ति अतीतं अनागतं पच्चुप्पन्नञ्च, ते सब्बत्थिवादाति.
चतुब्बिधा चेते ते सब्बत्थिवादा. तत्थ केचि भावञ्ञत्तिका. ते हि ‘‘यथा सुवण्णभाजनस्स भिन्दित्वा अञ्ञथा करियमानस्स सण्ठानस्सेव अञ्ञथत्तं, न वण्णादीनं, यथा च खीरं दधिभावेन परिणमन्तं रसवीरियविपाके परिच्चजति, न वण्णं, एवं धम्मापि अनागतद्धुनो पच्चुप्पन्नद्धं सङ्कमन्ता अनागतभावमेव जहन्ति, न अत्तनो सभावं. तथा ¶ पच्चुप्पन्नद्धुनो अतीतद्धं सङ्कमे’’ति वदन्ति. केचि लक्खणञ्ञत्तिका, ते पन ‘‘तीसु अद्धासु पवत्तमानो धम्मो अतीतो अतीतलक्खणयुत्तो, इतरलक्खणेहि अयुत्तो. तथा अनागतो पच्चुप्पन्नो च. यथा पुरिसो एकिस्सा इत्थिया रत्तो अञ्ञासु अरत्तो’’ति वदन्ति. अञ्ञे अवत्थञ्ञत्तिका, ते ‘‘तीसु अद्धासु पवत्तमानो धम्मो तं तं अवत्थं पत्वा अञ्ञो अञ्ञं निद्दिसीयति अवत्थन्तरतो, न सभावतो. यथा एकं अक्खं एकङ्गे निक्खित्तं एकन्ति वुच्चति, सतङ्गे सतन्ति, सहस्सङ्गे सहस्सन्ति, एवंसम्पदमिद’’न्ति. अपरे अञ्ञथञ्ञत्तिका, ते पन ‘‘तीसु अद्धासु पवत्तमानो धम्मो तं तं अपेक्खित्वा तदञ्ञसभावेन वुच्चति. यथा तं एका इत्थी माताति च वुच्चति धीता’’ति च. एवमेते चत्तारो सब्बत्थिवादा.
तेसु पठमो परिणामवादिताय कापिलपक्खिकेसु पक्खिपितब्बोति. दुतियस्सपि कालसङ्करो आपज्जति सब्बस्स सब्बलक्खणयोगतो. चतुत्थस्सपि सङ्करोव. एकस्सेव धम्मस्स ¶ पवत्तिक्खणे तयोपि काला समोधानं गच्छन्ति. पुरिमपच्छिमक्खणा हि अतीतानागता, मज्झिमो पच्चुप्पन्नोति. ततियस्स पन अवत्थञ्ञत्तिकस्स नत्थि सङ्करो धम्मकिच्चेन कालववत्थानतो. धम्मो हि सकिच्चक्खणे पच्चुप्पन्नो, ततो पुब्बे अनागतो, पच्छा अतीतोति.
तत्थ यदि अतीतम्पि धरमानसभावताय अत्थि अनागतम्पि, कस्मा तं अतीतन्ति वुच्चति अनागतन्ति वा, ननु वुत्तं ‘‘धम्मकिच्चेन कालववत्थानतो’’ति. यदि एवं पच्चुप्पन्नस्स चक्खुस्स किं किच्चं, अनवसेसपच्चयसमवाये फलुप्पादनं. एवं सति अनागतस्सपि चस्स तेन भवितब्बं अत्थिभावतोति लक्खणसङ्करो सिया. इदञ्चेत्थ वत्तब्बं, तेनेव सभावेन सतो धम्मस्स किच्चं, किच्चकरणे को विबन्धो, येन कदाचि करोति कदाचि न करोति पच्चयसमवायभावतो, किच्चस्स समवायाभावतोति चे? तं न, निच्चं अत्थिभावस्स इच्छितत्ता. ततो एव च अद्धुनं अववत्थानं. धम्मो हि तेनेव सभावेन विज्जमानो कस्मा कदाचि अतीतोति वुच्चति कदाचि अनागतोति कालस्स ववत्थानं न सिया. यो हि धम्मो अजातो, सो अनागतो. यो जातो न च निरुद्धो, सो पच्चुप्पन्नो. यो निरुद्धो, सो अतीतो. इदमेवेत्थ वत्तब्बं. यदि यथा वत्तमानं अत्थि ¶ , तथा अतीतं अनागतञ्च अत्थि, तस्स तथा सतो अजातता निरुद्धता च केन होतीति. तेनेव हि सभावेन सतो धम्मस्स कथमिदं सिज्झति अजातोति वा निरुद्धोति वा. किं तस्स पुब्बे नाहोसि, यस्स अभावतो अजातोति वुच्चति, किञ्च पच्छा नत्थि, यस्स अभावतो निरुद्धोति वुच्चति. तस्मा सब्बथापि अद्धत्तयं न सिज्झति, यदि अहुत्वा सङ्गति हुत्वा च विनस्सतीति न सम्पटिच्छन्ति. यं पन वुत्तं ‘‘सङ्खतलक्खणयोगतो न सस्सतभावप्पसङ्गो’’ति, तयिदं केवलं वाचावत्थुमत्तं उदयवयासम्भवतो, अत्थि च नाम सब्बदा सो धम्मो, न च निच्चोति कुतोयं वाचायुत्ति.
सभावो सब्बदा अत्थि, निच्चो धम्मो न वुच्चति;
धम्मो सभावतो नाञ्ञो, अहो धम्मेसु कोसलं.
यञ्च ¶ वुत्तं ‘‘यं किञ्चि रूपं अतीतानागत’’न्तिआदिना अतीतानागतानं खन्धभावस्स वुत्तत्ता अत्थेवाति, वदाम. अतीतं भूतपुब्बं, अनागतं यं सति पच्चये भविस्सति, तदुभयस्सपि रुप्पनादिसभावानातिवत्तनतो रूपक्खन्धादिभावो वुत्तो. यथाधम्मसभावानातिवत्तनतो अतीता धम्मा अनागता धम्माति, न धरमानसभावताय. को च एवमाह ‘‘पच्चुप्पन्नं विय तं अत्थी’’ति. कथं पनेतं अत्थीति? अतीतानागतसभावेन. इदं पन तवेव उपट्ठितं, कथं तं अतीतं अनागतञ्च वुच्चति, यदि निच्चकालं अत्थीति.
यं पन ‘‘न ताव कालं करोति, याव न तं पापं ब्यन्ती होती’’ति (म. नि. ३.२५०) सुत्ते वुत्तं, तं यस्मिञ्च सन्ताने कम्मं कतूपचितं, तत्थ तेनाहितं तंफलुप्पादनसमत्थतं सन्धाय वुत्तं, न अतीतस्स कम्मस्स धरमानसभावत्ता. तथा सति सकेन भावेन विज्जमानं कथं तं अतीतं नाम सिया. इत्थञ्चेतं एवं सम्पटिच्छितब्बं, यं सङ्खारा अहुत्वा सम्भवन्ति, हुत्वा पतिवेन्ति तेसं उदयतो पुब्बे वयतो च पच्छा न काचि ठिति नाम अत्थि, यतो अतीतानागतं अत्थीति वुच्चेय्य. तेन वुत्तं –
‘‘अनिधानगता भग्गा, पुञ्जो नत्थि अनागते;
उप्पन्ना येपि तिट्ठन्ति, आरग्गे सासपूपमा’’ति. (महानि. १०, ३९);
यदि ¶ चानागतं परमत्थतो सिया, अहुत्वा सम्भवन्तीति वत्तुं न सक्का. पच्चुप्पन्नकाले अहुत्वा सम्भवन्तीति चे? न, धम्मप्पवत्तिमत्तत्ता कालस्स. अथ अत्तनो सभावेन अहुत्वा सम्भवन्तीति, सिद्धमेतं अनागतं परमत्थतो नत्थीति. यञ्च वुत्तं ‘‘असति अतीते कुसलाकुसलस्स कम्मस्स आयतिं फलं कथं भवेय्या’’ति, न खो पनेत्थ अतीतकम्मतो फलुप्पत्ति इच्छिता, अथ खो तस्स कतत्ता तदाहितविसेसतो सन्तानतो. वुत्तञ्हेतं भगवता ‘‘कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होती’’ति (ध. स. ४३१). यस्स पन अतीतानागतं परमत्थतो अत्थि, तस्स फलं निच्चमेव अत्थीति किं तत्थ कम्मस्स सामत्थियं. उप्पादने चे, सिद्धमिदं अहुत्वा भवतीति. यं पन वुत्तं ‘‘असति अतीतानागते कथं तत्थ ञाणं पवत्तेय्या’’ति, यथा तं आलम्बणं, तं तथा अत्थि, कथञ्च तं आलम्बणं, अहोसि भविस्सति चाति. न हि कोचि अतीतं अनुस्सरन्तो अत्थीति अनुस्सरति, अथ खो अहोसीति. यथा पन वत्तमानं आरम्मणं अनुभूतं, तथा तं अतीतं ¶ अनुस्सरति. यथा च वत्तमानं भविस्सति, तथा बुद्धादीहि गय्हति. यदि च तं तथेव अत्थि, वत्तमानमेव तं सिया. अथ नत्थि, सिद्धं ‘‘असन्तं ञाणस्स आरम्मणं होती’’ति. विज्जमानं वा हि चित्तसञ्ञातं अविज्जमानं वा आरम्मणं एतेसं अत्थीति आरम्मणा, चित्तचेतसिका, न विज्जमानंयेव आरब्भ पवत्तनतो, तस्मा पच्चुप्पन्नमेव धरमानसभावं न अतीतानागतन्ति न तिट्ठति सब्बत्थिवादो. केचि पन ‘‘न अतीतादीनं अत्थितापटिञ्ञाय सब्बत्थिवादा, अथ खो आयतनसब्बस्स अत्थितापटिञ्ञाया’’ति वदन्ति, तेसं मतेन सब्बेव सासनिका सब्बत्थिवादा सियुन्ति.
पदसोधनकथावण्णना निट्ठिता.
सब्बमत्थीतिकथावण्णना निट्ठिता.
६. अतीतक्खन्धादिकथा
१. नसुत्तसाधनकथावण्णना
२९७. ‘‘अतीतं ¶ अनागतं पच्चुप्पन्न’’न्ति अयं कालविभागपरिच्छिन्नो वोहारो धम्मानं तं तं अवत्थाविसेसं उपादाय पञ्ञत्तो. धम्मो हि सकिच्चक्खणे पच्चुप्पन्नो, ततो पुब्बे अनागतो, पच्छा अतीतोति वुत्तोवायमत्थो. तत्थ यदिपि धम्मा अनिच्चताय अनवट्ठिता, अवत्था पन तेसं यथावुत्ता ववत्थिताति तदुपादाना कालपञ्ञत्तिपि ववत्थिता एव. न हि अतीतादि अनागतादिभावेन वोहरीयति, खन्धादिपञ्ञत्ति पन अनपेक्खितकालविसेसा. तीसुपि हि कालेसु रूपक्खन्धो रूपक्खन्धोव, तथा सेसा खन्धा आयतनधातुयो च. एवमवट्ठिते यस्मा परवादी ‘‘अत्थी’’ति इमं पच्चुप्पन्ननियतं वोहारं अतीतानागतेसुपि आरोपेति, तस्मा सो अद्धसङ्करं करोति. परमत्थतो अविज्जमाने विज्जमाने कत्वा वोहरतीति ततो विवेचेतुं ‘‘अतीतं खन्धा’’तिआदिका अयं कथा आरद्धा.
यस्मा पन रुप्पनादिसभावे अतीतादिभेदभिन्ने धम्मे एकज्झं गहेत्वा तत्थ रासट्ठं उपादाय खन्धपञ्ञत्ति, चक्खुरूपादीसु कारणादिअत्थं सुञ्ञतट्ठञ्च उपादाय आयतनपञ्ञत्ति धातुपञ्ञत्ति ¶ च, तस्मा सा अद्धत्तयसाधारणा, न अतीतादिपञ्ञत्ति विय अद्धविसेसाधिट्ठानाति आह ‘‘खन्धादिभावाविजहनतो अतीतानागतान’’न्ति. ते पनेते अतीतादिके खन्धादिके विय सभावधम्मतो सञ्जानन्तो परवादी ‘‘अत्थी’’ति पटिजानातीति आह ‘‘अतीतानागतानं अत्थितं इच्छन्तस्सा’’ति. सेसमेत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव.
‘‘तयोमे, भिक्खवे, निरुत्तिपथा’’ति सुत्तं निरुत्तिपथसुत्तं. तत्थ हि पच्चुप्पन्नस्सेव अत्थिभावो वुत्तो, न अतीतानागतानं. तेन वुत्तं ‘‘अत्थिताय वारितत्ता’’ति. यदि एवं ‘‘अत्थि, भिक्खवे, निब्बान’’न्ति इदं कथन्ति? तं सब्बदा उपलद्धितो वुत्तं निच्चसभावञापनत्थं असङ्खतधम्मस्स, इध पन सङ्खतधम्मानं खणत्तयसमङ्गिताय अत्थिभावो न ततो पुब्बे पच्छा चाति पञ्ञापनत्थं ‘‘यं, भिक्खवे, रूपं…पे… न तस्स सङ्खा भविस्सती’’ति वुत्तं. एतेन ‘‘अत्थी’’ति समञ्ञाय अनुपादानतो अतीतं अनागतं परमत्थतो ¶ नत्थीति दस्सितं होति. इमिनावूपायेनाति ‘‘खन्धादिभावाविजहनतो’’ति एवं वुत्तेन हेतुना. उपपत्तिसाधनयुत्ति हि इध ‘‘उपायो’’ति वुत्ता.
नसुत्तसाधनकथावण्णना निट्ठिता.
२. सुत्तसाधनकथावण्णना
२९८. एते धम्माति एते खन्धआयतनधातुधम्मा. सुत्ताहरणन्ति निरुत्तिपथसुत्ताहरणं. नेसन्ति अतीतानागतानं.
सुत्तसाधनकथावण्णना निट्ठिता.
अतीतक्खन्धादिकथावण्णना निट्ठिता.
७. एकच्चंअत्थीतिकथा
१. अतीतादिएकच्चकथावण्णना
२९९. ये ¶ कतूपचिता कुसलाकुसला धम्मा विपाकदानाय अकतोकासा, कतोकासा च ये ‘‘ओकासकतुप्पन्ना’’ति वुच्चन्ति. ये च विप्पकतविपाका, ते सब्बेपि ‘‘अविपक्कविपाका’’ति वेदितब्बा. तेसं विपाकदानसामत्थियं अनपगतन्ति अधिप्पायेन परवादी अत्थितं इच्छति. ये पन परवादी सब्बेन सब्बं विपक्कविपाका कुसलाकुसला धम्मा, तेसं अपगतन्ति नत्थितं इच्छति. तेनाह ‘‘अत्थीति एकच्चं अत्थि एकच्चं नत्थी’’तिआदि. एवं इच्छन्तस्स पन परवादिनो यथा अविपाकेसुपि एकच्चं नत्थीति आपज्जति, एवं विपक्कविपाकेसु अविपक्कविपाकेसु च आपज्जतेवाति दस्सेतुं ‘‘अविपक्कविपाका धम्मा एकच्चे’’तिआदिना पाळि पवत्ता. तेन वुत्तं ‘‘तिण्णं रासीनं वसेना’’तिआदि. वोहारवसेनाति फलस्स अनुपरमवोहारवसेन, हेतुकिच्चं पन अनुपरतं अनुपच्छिन्नं अत्थीति लद्धियं ठितत्ता चोदेतब्बोव. अविच्छेदवसेन पवत्तमानञ्हि फलस्स पबन्धवोहारं परवादी वोहारतो अत्थीति इच्छति, हेतु पनस्स कम्मं परमत्थतो च कम्मूपचयवादिभावतो पत्तिअप्पत्तिसभावतादयो ¶ विय चित्तविप्पयुत्तो कम्मूपचयो नाम एको सङ्खारधम्मो अविपन्नो, सोपि तस्सेव वेवचनन्ति परवादी. यं सन्धायाह –
‘‘नप्पचयन्ति कम्मानि, अपि कप्पसहस्सतो;
पत्वा पच्चयसामग्गिं, काले पच्चन्ति पाणिन’’न्ति.
यञ्च सन्धाय परतो परिभोगमयपुञ्ञकथाय ‘‘परिभोगमयं पन चित्तविप्पयुत्तं उप्पज्जतीति लद्धिया पटिजानाती’’ति वक्खति.
एकच्चंअत्थीतिकथावण्णना निट्ठिता.
८. सतिपट्ठानकथावण्णना
३०१. परमत्थसतिपट्ठानत्ताति एतेन लोकुत्तराय एव सम्मासतिया तत्थापि मग्गभूताय निप्परियायेन ¶ सतिपट्ठानभावो निय्यानिकत्ता इतराय परियायेनाति दस्सेति. मग्गफलसम्मासतिया धम्मानुस्सतिभावपरियायो अत्थीति ‘‘लोकियलोकुत्तरसतिपट्ठानसमुदायभूतस्सा’’ति वुत्तं. सतिसमुदायभूतस्स न सतिगोचरभूतस्साति अधिप्पायो. सतिगोचरस्स हि सतिपट्ठानतं चोदेतुं पाळियं ‘‘चक्खायतनं सतिपट्ठान’’न्ति आरद्धं. तेन वुत्तं ‘‘सब्बधम्मानं पभेदपुच्छावसेन वुत्त’’न्ति. सुत्तसाधनायं पन पठमं लोकियसतिपट्ठानवसेन, दुतियं मिस्सकवसेन, ततियं लोकुत्तरवसेन दस्सितन्ति वेदितब्बं.
सतिपट्ठानकथावण्णना निट्ठिता.
९. हेवत्थिकथावण्णना
३०४. हेवत्थिकथायं ‘‘सब्बो धम्मो सकभावेन अत्थि परभावेन नत्थी’’ति पवत्तो परवादीवादो यथा विभज्ज पटिपुच्छा वा न ब्याकातब्बो, एवं एकंसतो न ब्याकातब्बो विसेसाभावतो, केवलं ठपनीयपक्खे तिट्ठतीति अधिप्पायेनाह ‘‘अवत्तब्बुत्तरेना’’ति. यथा हि सब्बे ¶ वादा सप्पटिवादावाति पटिञ्ञा भूतकथनत्ता अवत्तब्बुत्तरा उपेक्खितब्बा, एवमयम्पीति वेदितब्बं. तेनाह ‘‘उपेक्खितब्बेना’’ति. अथ वा अवत्तब्बं उत्तरं अवत्तब्बुत्तरं. यथा अनिच्चवादिनं पति अनिच्चो सद्दो पच्चयाधीनवुत्तितोति, उत्तरं न वत्तब्बं सिद्धसाधनभावतो, एवं इधापि दट्ठब्बं. सिद्धसाधनञ्हि दड्ढस्स डहनसदिसत्ता निरत्थकमेव सिया, अट्ठकथायं पन यस्मा परवादिना येन सभावेन यो धम्मो अत्थि, तेनेव सभावेन सो विना कालभेदादिपरामसनेन नत्थीति पतिट्ठापीयति, तस्मा ‘‘अयोनिसो पतिट्ठापितत्ता’’ति वुत्तं.
एत्थ च ‘‘हेवत्थि, हेवं नत्थी’’ति पटिजानन्तेन परवादिना यथा सपरभावेहि रूपादीनं अत्थिता पटिञ्ञाता, एवं कालदेसादिभेदेहिपि सा पटिञ्ञाता एव. तेनेवाह ‘‘अतीतं अनागतपच्चुप्पन्नवसेन, अनागतपच्चुप्पन्नानि वा अतीतादिवसेन नत्थी’’ति. एवं सति निगण्ठाचेलकवादो परिदीपितो सिया. ते हि ‘‘सिया अत्थि, सिया नत्थि, सिया अत्थि च ¶ नत्थि चा’’तिआदिना सब्बपदत्थेसु पत्तभागे पटिजानन्ति. तत्थ यदि वत्थुनो सभावेनेव, देसकालसन्तानवसेन वा नत्थिता अधिप्पेता, तं सिद्धसाधनं सकवादिनोपि इच्छितत्ता. यस्स हि धम्मस्स यो सभावो, न सो ततो अञ्ञथा उपलब्भति. यदि उपलब्भेय्य, अञ्ञो एव सो सिया. न चेत्थ सामञ्ञलक्खणं निदस्सेतब्बं सलक्खणस्स अधिप्पेतत्ता तस्स नत्थिभावस्स अभावतो. यथा च परभावेन नत्थिताय न विवादो, एवं देसकालन्तरेसुपि इत्तरकालत्ता सङ्खारानं. न हि सङ्खारा देसन्तरं, कालन्तरं वा सङ्कमन्ति खणिकभावतो. एतेनेव परियायन्तरेन नत्थितापि पटिक्खित्ता वेदितब्बा. यथा च अत्थिता, नत्थिता विना कालभेदेन एकस्मिं धम्मे पतिट्ठं न लभन्ति अञ्ञमञ्ञविरुद्धत्ता, एवं सब्बदापि निच्चत्ता.
यं पन ते वदन्ति ‘‘यथा सुवण्णं कटकादिरूपेन ठितं रुचकादिभावं आपज्जतीति निच्चानिच्चं. तञ्हि सुवण्णभावाविजहनतो निच्चं कटकादिभावहानितो अनिच्चं, एवं सब्बधम्मा’’ति. ते इदं वत्तब्बा ‘‘किं कटकभावो कटकस्स, उदाहु सुवण्णस्सा’’ति. यदि कटकस्स, सुवण्णनिरपेक्खो सिया तदञ्ञभावो विय. अथ सुवण्णस्स, निच्चकालं तत्थ उपलब्भेय्य सुवण्णभावो विय. न च सक्का उभिन्नं एकभावोति वत्तुं कटकविनासेपि सुवण्णाविनासतो. अथ मतं, सुवण्णकटकादीनं परियायीपरियायभावतो ¶ नायं दोसोति. यथा हि कटकपरियायनिरोधेन रुचकपरियायुप्पादेपि परियायी तथेव तिट्ठति, एवं मनुस्सपरियायनिरोधे देवपरियायुप्पादेपि परियायी जीवद्रब्यं तिट्ठतीति निच्चानिच्चं, तथा सब्बद्रब्यानीति. तयिदं अम्बं पुट्ठस्स लबुजब्याकरणं. यं स्वेव निच्चो अनिच्चोति वा वदन्तो अञ्ञत्थ निच्चतं अञ्ञत्थ अनिच्चतं पटिजानाति, अथ परियायपरियायीनं अनञ्ञता इच्छिता, एवं सति परियायोपि निच्चो सिया परियायिनो अनञ्ञत्ता परियायसरूपं विय, परियायी वा अनिच्चो परियायतो अनञ्ञत्ता परियायसरूपं वियाति. अथ नेसं अञ्ञा अनञ्ञता, एवञ्च सति वुत्तदोसद्वयानतिवत्ति. अपिच कोयं परियायो नाम, यदि सण्ठानं, सुवण्णो ताव होतु, कथं जीवद्रब्ये अरूपिभावतो. यदि तस्सपि सण्ठानवन्तं इच्छितं, तथा सतिस्स एकस्मिम्पि सत्तसन्ताने बहुता आपज्जति सरूपता च सण्ठानवन्तेसुपि पीळकादीसु तथादस्सनतो. अथ पवत्तिविसेसो, एवम्पि बहुता खणिकता च आपज्जति, तस्मा परियायसरूपमेव ताव पतिट्ठपेतब्बं.
यं पन वुत्तं ‘‘सुवण्णं कटकादिरूपेन ठित’’न्ति, तत्थ सम्पत्तियोगतो विञ्ञायमानेसु विसिट्ठेसु ¶ रूपगन्धरसफोट्ठब्बेसु किं एकं, उदाहु तेसं समुदायो, तब्बिनिमुत्तं वा धम्मन्तरं सुवण्णन्ति? तत्थ न ताव रूपादीसु एकेकं सुवण्णं तेन सुवण्णकिच्चासिद्धितो, नापि तब्बिनिमुत्तं धम्मन्तरं तादिसस्स अभावतो. अथ समुदायो, तं पन पञ्ञत्तिमत्तन्ति न तस्स निच्चता, नापि अनिच्चता सम्भवति. यथा च सुवण्णस्स, एवं कटकस्सपि पञ्ञत्तिमत्तत्ताति. तयिदं निदस्सनं परवादिनो जीवद्रब्यस्सपि पञ्ञत्तिमत्तं तस्सेव साधेतीति कुतो तस्स निच्चानिच्चताति अलमतिप्पपञ्चेन.
हेवत्थिकथावण्णना निट्ठिता.
महावग्गवण्णना निट्ठिता.
२. दुतियवग्गो
१. परूपहारवण्णना
३०७. विक्खम्भितरागाव अविक्खम्भितरागानं अधिमानिकताय असम्भवतोति याव अधिमानिकं, ताव सम्पजाना निद्दं ओक्कमन्तीति अधिप्पायो. ‘‘अधिमानिकान’’न्ति ¶ इदं भूतपुब्बगतिया वुत्तन्ति आह ‘‘अधिमानिकपुब्बा अधिप्पेता सियु’’न्ति.
३०८. यं विमतिगाहकारणं वुच्चमानं, तं ‘‘हन्द ही’’ति परं जोतेतीति अधिप्पायेनाह ‘‘कारणत्थेति युत्त’’न्ति. विमतिगाहस्स पन निच्छिततं ‘‘हन्द ही’’ति परं जोतेतीति वुत्तं ‘‘वचसायत्थे’’ति.
परूपहारवण्णना निट्ठिता.
५. वचीभेदकथावण्णना
३२६. सोति ¶ पठममग्गट्ठो. तस्माति यस्मा ‘‘विरजं वीतमलं धम्मचक्खुं उदपादि ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’’न्ति सुत्तस्स अत्थं अञ्ञथा गहेत्वा उदयब्बयानुपस्सनानिस्सन्देन मग्गक्खणेपि दुक्खन्ति विपस्सना उपट्ठाति, तस्मा ‘‘सो दुक्खमिच्चेव वाचं भासती’’ति वदन्ति.
३२८. इच्छितेति परवादिना सम्पटिच्छिते. आरोपितेति युत्तिनिद्धारणेन तस्मिं अत्थे पतिट्ठापिते युज्जति, वचीसमुट्ठापनक्खणतो पन पच्छा तं सद्दं सुणातीति इच्छिते न युज्जति सोतविञ्ञाणस्स पच्चुप्पन्नारम्मणत्ताति अधिप्पायो. यस्मा पन अत्तना निच्छारितं सद्दं अत्तनापि सुणाति, तस्मा सोतविञ्ञाणं ‘‘येन तं सद्दं सुणाती’’ति अट्ठकथायं वुत्तन्ति दट्ठब्बं.
३३२. लोकुत्तरमग्गक्खणेति पठमज्झानिकस्स पठममग्गस्स खणे. अभिभूसुत्ताहरणे अधिप्पायो वत्तब्बोति एतेन तदाहरणस्स असम्बन्धतं दस्सेति. तेनाह ‘‘तस्मा असाधक’’न्ति.
वचीभेदकथावण्णना निट्ठिता.
७. चित्तट्ठितिकथावण्णना
३३५. एवन्ति ‘‘एकचित्तं यावतायुकं तिट्ठती’’ति वुत्ताकारेन. अञ्ञत्थाति अरूपभवतो अञ्ञस्मिं. एतेनाति ‘‘एकमेव चित्तं आरुप्पे तिट्ठति ¶ , यावतायुकं तिट्ठती’’ति एवंवादिना दुतियापि अड्ढकथा पस्सितब्बा पठमकथाय चिरकालावट्ठानवचनस्स अञ्ञदत्थु भावविभावनतोति अधिप्पायो. पुरिमायाति ‘‘यावतायुकं तिट्ठती’’ति पञ्हतो पुरिमाय. तत्थ हि ‘‘वस्ससतं तिट्ठती’’ति पुच्छाय ‘‘आमन्ता’’ति अनुञ्ञा कता, पच्छिमायं पन ‘‘मनुस्सानं एकं चित्तं यावतायुकं तिट्ठती’’ति ‘‘न हेवं वत्तब्बे’’ति पटिक्खेपो कतो. अविरोधो विभावेतब्बो, यतो तत्थेव अनुञ्ञा कता, न पच्छाति अधिप्पायो ¶ . वस्ससतादीति च आदि-सद्देन न केवलं ‘‘द्वे वस्ससतानी’’ति एवमादियेव सङ्गहितं, अथ खो ‘‘एकं चित्तं दिवसं तिट्ठती’’ति एवमादिपीति दट्ठब्बं. ‘‘मुहुत्तं मुहुत्तं उप्पज्जतीति पञ्हो सकवादिना पुच्छितो विय वुत्तो’’ति इदं विचारेतब्बं. ‘‘मुहुत्तं मुहुत्तं उप्पज्जती’’ति पञ्हो परवादिस्स. ‘‘उप्पादवयधम्मिनो’’तिआदिसुत्तत्थवसेन पटिञ्ञा सकवादिस्साति हि वुत्तं.
चित्तट्ठितिकथावण्णना निट्ठिता.
९. अनुपुब्बाभिसमयकथावण्णना
३३९. ‘‘तानि वा चत्तारिपि ञाणानि एको सोतापत्तिमग्गोयेवाति पटिजानाती’’ति इमं सन्धायाह ‘‘अथ वा’’तिआदि. चतुन्नं ञाणानन्ति दुक्खेञाणादीनं चतुन्नं ञाणानं. एकमग्गभावतोति सोतापत्तिआदिएकमग्गभावतो. कमेन पवत्तमानानिपि हि तानि ञाणानि तंतंमग्गकिच्चस्स साधनतो एकोयेव मग्गो होतीति अधिप्पायो. तेनाह ‘‘एकमग्गस्स…पे… पटिजानाती’’ति.
३४५. धम्मत्थानं हेतुफलभावतो धम्मत्थपटिसम्भिदानं सिया सोतापत्तिफलहेतुता, तदभावतो न इतरपटिसम्भिदानन्ति आह ‘‘निरुत्ति…पे… विचारेतब्ब’’न्ति. सब्बासम्पि पन पटिसम्भिदानं पठमफलसच्छिकिरियाहेतुता विचारेतब्बा मग्गाधिगमेनेव लद्धब्बत्ता फलानं विय, तस्मा ‘‘अट्ठहि ञाणेही’’ति एत्थ निक्खेपकण्डे आगतनयेन दुक्खादिञाणानं पुब्बन्तादिञाणानञ्च वसेन ‘‘अट्ठहि ञाणेही’’ति युत्तं विय दिस्सति.
अनुपुब्बाभिसमयकथावण्णना निट्ठिता.
१०. वोहारकथावण्णना
३४७. विसयविसयीसूति ¶ ¶ रूपचक्खादिके सन्धायाह. ते हि रूपक्खन्धपरियापन्नत्ता एकन्तेन लोकिया. विसयस्सेवाति सद्दस्सेव. सो हि वोहरितब्बतो वोहारकरणताय च ‘‘वोहारो’’ति पाळियं वुत्तो. नत्थेत्थ कारणं विसयीनं विसयस्सपि आसवादिअनारम्मणताभावतो. असिद्धलोकुत्तरभावस्स एकन्तसासवत्ता तस्स सद्दायतनस्स यथा लोकुत्तरता तव मतेनाति अधिप्पायो.
पटिहञ्ञेय्याति इदं परिकप्पवचनं. परिकप्पवचनञ्च अयाथावन्ति आह ‘‘न हि…पे… अत्थी’’ति. न हि जलं अनलन्ति परिकप्पितं दहति पचति वा. किं लोकियेन ञाणेन जानितब्बतो लोकियो रूपायतनादि विय, उदाहु लोकुत्तरो पच्चवेक्खियमानमग्गादि वियाति एवमेत्थ हेतुस्स अनेकन्तभावो वेदितब्बो. तेनाह ‘‘लोकिये लोकुत्तरे च सम्भवतो’’ति.
वोहारकथावण्णना निट्ठिता.
११. निरोधकथावण्णना
३५३. येसं द्विन्नन्ति येसं द्विन्नं दुक्खसच्चानं. द्वीहि निरोधेहीति अप्पटिसङ्खापटिसङ्खासङ्खातेहि द्वीहि निरोधेहि. तत्थ दुक्खादीनं पटिसङ्खाति पटिसङ्खा, पञ्ञाविसेसो. तेन वत्तब्बो निरोधो पटिसङ्खानिरोधो. यो सासवेहि धम्मेहि विसंयोगोति वुच्चति, यो पच्चयवेकल्लेन धम्मानं उप्पादस्स अच्चन्तविबन्धभूतो निरोधो, सो पटिसङ्खाय नवत्तब्बतो अप्पटिसङ्खानिरोधो नामाति परवादिनो लद्धि. पटिसङ्खाय विना निरुद्धाति पच्चयवेकल्लेन अनुप्पत्तिं सन्धाय वुत्तं. तेनाह ‘‘न उप्पज्जित्वा भङ्गा’’ति. अनुप्पादोपि हि निरोधोति वुच्चति यतो ‘‘इमस्सुप्पादा इदं उप्पज्जती’’ति लक्खणुद्देसस्स पटिलोमे ‘‘इमस्स ¶ निरोधा इदं निरुज्झती’’ति दस्सितो. तेनाति पटिसङ्खाय निरोधस्स खणिकनिरोधस्स च इध नाधिप्पेतत्ता.
निरोधकथावण्णना निट्ठिता.
दुतियवग्गवण्णना निट्ठिता.
३. ततियवग्गो
१. बलकथावण्णना
३५४. निद्देसतोति ¶ ‘‘अट्ठानमेतं अनवकासो’’तिआदिना निद्दिट्ठप्पकारतो. सो पन यस्मा वित्थारो होति, तस्मा वुत्तं ‘‘वित्थारतो’’ति. सब्बं किलेसावरणादिं, तमेव पच्चेकं पवत्तिआकारभेदतो सब्बाकारं. ‘‘सब्ब’’न्ति हि इदं सरूपतो गहणं, ‘‘सब्बाकारतो’’ति पवत्तिआकारभेदतो. भगवा हि धम्मे जानन्तो तेसं आकारभेदे अनवसेसेत्वाव जानाति. यथाह ‘‘सब्बे धम्मा सब्बाकारतो बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’ति (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. ३.५). उद्देसतोति एकदेसतो. एकदेसो च वित्थारो न होतीति आह ‘‘सङ्खेपतो’’ति. यथा जानन्तीति सम्बन्धो. उद्देसमत्तेनपीति दिट्ठिगतयथाभूतञाणादिप्पभेदानं आसयादीनं उद्देसमत्तेनपि. तेनाह ‘‘इन्द्रियानं तिक्खमुदुभावजाननमत्तं सन्धाया’’ति. थेरेनाति अनुरुद्धत्थेरेन. एवमेवाति उद्देसतो ठानादिमत्तजाननाकारेनेव. स्वायमत्थो सकवादिनापि इच्छितोयेवाति आह ‘‘कथमयं चोदेतब्बो सिया’’ति.
३५६. सेसेसूति इन्द्रियपरोपरियत्तञाणतो सेसेसु. पटिक्खेपोति असाधारणतापटिक्खेपो. ननु च सेसानं असाधारणतापि अत्थीति चोदनं सन्धायाह ‘‘ठाना…पे… अधिप्पायो’’ति.
बलकथावण्णना निट्ठिता.
२. अरियन्तिकथावण्णना
३५७. सङ्खारे ¶ सन्धाय पटिजानन्तस्साति दिट्ठिया परिकप्पितेन सत्तेन सुञ्ञे सङ्खारे सन्धाय ‘‘सुञ्ञतञ्च मनसि करोती’’ति पुच्छाय ‘‘आमन्ता’’ति पटिजानन्तस्स. द्विन्नं फस्सानं समोधानं कथं आपज्जति ठानाठानभूते सङ्खारे वुत्तनयेन सुञ्ञतं मनसि करोन्तस्साति अधिप्पायो. यथावुत्तनयेनाति ‘‘दिट्ठिया परिकप्पितेन सत्तेन सुञ्ञा ¶ पञ्चक्खन्धा’’ति पकारेन नयेन. अथ वा यथावुत्तनयेनाति ‘‘ठानाठानमनसिकारो सङ्खारारम्मणो, सुञ्ञतामनसिकारो निब्बानारम्मणो’’ति एवं वुत्तनयेन. ‘‘सङ्खारे सन्धाय पटिजानन्तस्सा’’ति वुत्तत्ता ‘‘द्विन्नं फस्सानं समोधानं कथं आपज्जती’’ति आह. सत्तसुञ्ञताय सुञ्ञत्तेपि सङ्खारानं अञ्ञोव ठानाठानमनसिकारो, अञ्ञो सुञ्ञतामनसिकारोति युज्जतेव द्विन्नं फस्सानं समोधानापत्तिचोदना, सङ्खारे सन्धाय पटिजानन्तस्स पन कथं अरियभावसिद्धि ठानाठानञाणादीनन्ति विचारेतब्बं. किं वा एताय युत्तिचिन्ताय. उम्मत्तकपच्छिसदिसो हि परवादिवादो. अञ्ञेसुपि ठानेसु ईदिसेसु एसेव नयो. आरोपेत्वाति इत्थिपुरिसादिआकारं, सत्ताकारमेव वा असन्तं रूपादिउपादाने आरोपेत्वा. अभूतारोपनञ्हेत्थ पणिदहनन्ति अधिप्पेतं. तेनाह ‘‘परिकप्पनवसेना’’ति. सोति यथावुत्तो पणिधि. एकस्मिम्पि खन्धे.
अरियन्तिकथावण्णना निट्ठिता.
४. विमुच्चमानकथावण्णना
३६६. मग्गक्खणे चित्तं एकदेसेन विमुत्तं एकदेसेन अविमुत्तन्ति अयं ‘‘विमुत्तं विमुच्चमान’’न्ति लद्धिया दोसो. तथा हि वुत्तं ‘‘एकदेसं विमुत्तं, एकदेसं अविमुत्त’’न्ति. अट्ठकथायञ्च ‘‘तञ्हि तदा समुच्छेदविमुत्तिया विमुत्तेकदेसेन विमुच्चमानन्तिस्स लद्धी’’ति दस्सितोवायमत्थो. विप्पकतनिद्देसेति विमुच्चनकिरियाय अपरियोसिततानिद्देसे. यं सन्धायाह ‘‘विमुत्तं विमुच्चमानन्ति विप्पकतभावेन वुत्तत्ता’’ति. तेनाति परवादिना. विमुच्च…पे… वुत्तं विमुच्चमानस्स विमुत्तभावाभावतो, विमुत्तभेदेन पन तथा वुत्तन्ति अधिप्पायो. सति च ¶ दोसे विप्पकतनिद्देसेति आनेत्वा योजेतब्बं. एकदेसो विसेसनं होति निप्पदेसविमुत्तिया अविच्छिन्नतो. फलचित्तेनाति पठमफलचित्तेन उप्पन्नेन.
विमुच्चमानकथावण्णना निट्ठिता.
५. अट्ठमककथावण्णना
३६८. पहीना ¶ नाम भवेय्युं, न पहिय्यमानाति अधिप्पायो.
अट्ठमककथावण्णना निट्ठिता.
६. अट्ठमकस्स इन्द्रियकथावण्णना
३७१. लोकुत्तरानंयेव सद्धादीनं इन्द्रियभावो, न लोकियानन्ति परवादिनो अधिप्पायवसेनाह ‘‘अप्पटिलद्धिन्द्रियत्ता’’तिआदि. तत्थ निय्यानिकानि भावेन्तोति यथा निय्यानिका होन्ति, एवं उप्पादेन्तो ब्रूहेन्तो वा. इन्द्रियभावं पन पत्तेसु तेसु पुन भावनाकिच्चं नत्थीति तस्स अधिप्पायोति दस्सेन्तो आह ‘‘न पन इन्द्रियानि भावेन्तो’’ति.
अट्ठमकस्स इन्द्रियकथावण्णना निट्ठिता.
७. दिब्बचक्खुकथावण्णना
३७३. विसिनोति विसेसेन बन्धति विसयीनं अत्तपटिबन्धं करोतीति विसयो, आरम्मणं ¶ , अनुभवति एतेनाति आनुभावो, सामत्थियं, बलन्ति अत्थो, गोचरकरणं गोचरो, विसये आनुभावगोचरा विसय…पे… चराति. तेहि यथा विसिट्ठं विसेसं होति, तथा पच्चयभूतेन झानधम्मेन आहितबलं कतबलाधानं. विसयग्गहणञ्चेत्थ आनुभावगोचरकरणानं पवत्तिट्ठानदस्सनं यत्थस्स तेहि उपत्थद्धत्ता बलाधानं पाकटं होति. तेनाह ‘‘यादिसे विसये’’तिआदि. बलाधानञ्च उत्तरिमनुस्सधम्मतो महग्गतधम्मविसेसतो उप्पन्नेहि पणीतेहि चित्तजरूपेहि विसेसापत्ति. यं निस्साय परावुत्तीति एके वदन्ति. पुरिमं मंसचक्खुमत्तमेवाति यथावुत्तबलाधानतो पुरिमं मंसचक्खुमत्तमेव. वदन्तो सङ्गहकारो. विसयग्गहणं पाळियं कतं. न विसयविसेसदस्सनत्थन्ति न विसयस्स विसेसदस्सनत्थं. यतो उभिन्नम्पि रूपायतनमेव विसयोति विसयस्स सदिसतं अविसेसं आह, सदिसस्स वा विसेसं दीपेतीति योजना.
धम्मुपत्थद्ध ¶ …पे… अधिप्पायो, अञ्ञथा लद्धियेव न सियाति भावो. मग्गोति उपायो, कारणन्ति अत्थो. पकतिचक्खुमतो एव हि दिब्बचक्खु उप्पज्जति. कस्मा? कसिणालोकं वड्ढेत्वा दिब्बचक्खुञाणस्स उप्पादनं, सो च कसिणमण्डले उग्गहनिमित्तेन विना नत्थि, तस्मा वुत्तं ‘‘मंसचक्खुपच्चयतादस्सनत्थमेव वुत्त’’न्ति. तेनाति ‘‘मग्गो’’ति वचनेन. रूपावचरज्झानपच्चयेनाति रूपावचरज्झानेन पच्चयभूतेन उप्पन्नानि रूपावचरज्झानचित्तसमुट्ठितानि. झानकम्मसमुट्ठितेसु वत्तब्बमेव नत्थि. तस्स हेसा लद्धि.
३७४. येन दिब्बचक्खुनो पञ्ञाचक्खुभावस्स इच्छनेन पटिजाननेन. तीणि चक्खूनि मंसदिब्बपञ्ञाचक्खूनि चक्खुन्तरभावं वदतो भवेय्युं, तस्मा तं न इच्छतीति अत्थो.
दिब्बचक्खुकथावण्णना निट्ठिता.
९. यथाकम्मूपगतञाणकथावण्णना
३७७. दिब्बचक्खुपादकत्ता ‘‘यथाकम्मूपगतञाणस्स उपनिस्सये दिब्बचक्खुम्ही’’ति वुत्तं, न यथाकम्मूपगतजाननकिच्चके दिब्बचक्खुम्हि तस्स तंकिच्चकताभावतो. यतो यं अनञ्ञं, तम्पि ¶ ततो अनञ्ञमेवाति आह ‘‘इमिना…पे… भवितब्ब’’न्ति. तत्थ अत्थन्तरभावं निवारेतीति दिब्बचक्खुञाणस्स पक्खिकत्ता यथाकम्मूपगतञाणस्स ततो अत्थन्तरभावं निवारेति. तस्स हि तं परिभण्डञाणं. दिब्बचक्खुस्स यथाकम्मूपगतञाणतो अत्थन्तरभावं न निवारेति अतप्पक्खिकत्ताति अधिप्पायो. दिब्बचक्खुस्स यथाकम्मूपगतञाणकिच्चता परवादिना इच्छिता, न यथाकम्मूपगतञाणस्स दिब्बचक्खुकिच्चताति तमत्थं ‘‘यथाकम्मूपगतञाणमेव दिब्बचक्खु’’न्ति एत्थ योजेत्वा दस्सेन्तो ‘‘एव-सद्दो चा’’तिआदिमाह.
यथाकम्मूपगतञाणकथावण्णना निट्ठिता.
१०. संवरकथावण्णना
३७९. आटानाटियसुत्ते ¶ ‘‘सन्ति, भिक्खवे, यक्खा येभुय्येन पाणातिपाता अप्पटिविरता’’ति (दी. नि. ३.२७६, २८६) आगतत्ता चातुमहाराजिकानं संवरासंवरसब्भावो अविवादसिद्धो. यत्थ पन विवादो, तमेव दस्सेन्तेन तावतिंसादयो गहिताति इममत्थं दस्सेतुं ‘‘चातुमहाराजिकान’’न्ति वुत्तं. एवं सतीति यदि तावतिंसेसु संवरासंवरो नत्थि, एवं सन्ते. सुरापानन्ति एत्थापि ‘‘सुय्यती’’ति पदं आनेत्वा सम्बन्धितब्बं. कथं सुय्यतीति? वुत्तञ्हेतं कुम्भजातके –
‘‘यं वे पिवित्वा पुब्बदेवा पमत्ता,
तिदिवा चुता सस्सतिया समाया;
तं तादिसं मज्जमिमं निरत्थं,
जानं महाराज कथं पिवेय्या’’ति. (जा. १.१६.५८);
तत्थ पुब्बदेवा नाम असुरा. ते हि तावतिंसानं उप्पत्तितो पुब्बदेवाति पञ्ञायिंसु. पमत्ताति सुरापानेन पमादं आपन्ना. तिदिवाति मनुस्सचातुमहाराजिकलोके उपादाय ततियलोकभूता देवट्ठाना, नाममेव वा एतं तस्स देवट्ठानस्स. सस्सतियाति केवलं दीघायुकतं ¶ सन्धाय वदति. समाया सह अत्तनो असुरमायाय, असुरमन्तेहि सद्धिं चुताति अत्थो. अट्ठकथायञ्च वुत्तं ‘‘आगन्तुकदेवपुत्ता आगताति नेवासिका गन्धपानं सज्जयिंसु. सक्को सकपरिसाय सञ्ञमदासी’’ति. तेनाह ‘‘तेसं सुरापानं असंवरो न होतीति वत्तब्बं होती’’ति. एत्थ च तावतिंसानं पातुभावतो पट्ठाय सुरापानम्पि तत्थ नाहोसि, पगेव पाणातिपातादयोति विरमितब्बाभावतो एव तावतिंसतो पट्ठाय उपरि देवलोकेसु समादानसम्पत्तविरतिवसेन पुरेतब्बा संवरा न सन्ति, लोकुत्तरा पन सन्तियेव. तथा तेहि पहातब्बा असंवरा. न हि अप्पहीनानुसयानं मग्गवज्झा किलेसा न सन्तीति.
संवरकथावण्णना निट्ठिता.
ततियवग्गवण्णना निट्ठिता.
४. चतुत्थवग्गो
१. गिहिस्स अरहातिकथावण्णना
३८७. गिहिछन्दरागसम्पयुत्ततायाति ¶ गिहिभावे कामभोगिभावे छन्दरागसहितताय.
गिहिस्स अरहातिकथावण्णना निट्ठिता.
४. समन्नागतकथावण्णना
३९३. पत्तिन्ति अधिगमो. अधिगमो नाम समन्नागमो होतीति पाळियं चतूहि फस्सादीहि समन्नागमो चोदितोति दट्ठब्बं.
समन्नागतकथावण्णना निट्ठिता.
५. उपेक्खासमन्नागतकथावण्णना
३९७. सब्बं ¶ योजेतब्बन्ति एत्थ यदि ते अरहा चतूहि खन्धेहि विय छहि उपेक्खाहि समन्नागतो, एवं सन्ते छ उपेक्खा पच्चेकं फस्सादिसहिताति ‘‘छहि फस्सादीहि समन्नागतो’’तिआदिना योजेतब्बं.
उपेक्खासमन्नागतकथावण्णना निट्ठिता.
६. बोधियाबुद्धोतिकथावण्णना
३९८. पत्तिधम्मवसेनाति ‘‘पत्तिधम्मो नामा’’तिआदिना वुत्तस्स चित्तविप्पयुत्तस्स सङ्खारस्स वसेन. ‘‘बोधिया बुद्धो’’ति पुच्छा. ‘‘बोधिया निरुद्धाय विगताय पटिप्पस्सद्धाय अबुद्धो होती’’ति अनुयोगो. एवमञ्ञत्थापि पुच्छानुयोगा वेदितब्बा.
बोधियाबुद्धोतिकथावण्णना निट्ठिता.
७. लक्खणकथावण्णना
४०२. तस्माति ¶ यस्मा अबोधिसत्तस्सपि चक्कवत्तिनो लक्खणेहि समन्नागमो बोधिसत्तस्सपि चरिमभवतो अञ्ञत्थ असमन्नागमो होति, तस्मा लक्खणसमन्नागतो बोधिसत्तोवाति इमस्सत्थस्स असाधकं. तेनाह ‘‘आभतम्पि अनाभतसदिसमेवा’’ति.
लक्खणकथावण्णना निट्ठिता.
८. नियामोक्कन्तिकथावण्णना
४०३. पारमीपूरणन्ति ¶ इदं बोधिचरियाय उपलक्खणं, न पारमीनं पुण्णभावदस्सनं. तेन तेसं आरम्भसमादानादीनम्पि सङ्गहो कतोति दट्ठब्बं. महाभिनीहारतो पट्ठाय हि महासत्ता नियताति वुच्चन्ति. यथाह – ‘‘एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा’’ति, ‘‘धुवं बुद्धो भविस्सती’’ति च, न नियामस्स नाम कस्सचि धम्मस्स उप्पन्नत्ता ब्याकरोन्ति, अथ खो एकंसेनायं पारमियो पूरेत्वा बुद्धो भविस्सतीति कत्वा ब्याकरोन्तीति परवादीपरिकप्पितं धम्मन्तरं पटिसेधेति, न बोधिया नियतत्तं. तेनाह ‘‘केवलञ्हि न’’न्तिआदि.
नियामोक्कन्तिकथावण्णना निट्ठिता.
१०. सब्बसंयोजनप्पहानकथावण्णना
४१३. सतिपि केसञ्चि संयोजनानं हेट्ठिममग्गेहि पहीनत्ते ‘‘पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया’’तिआदीसु विय वण्णभणनमुखेन अनवसेसतञ्च सन्धाय सब्बसंयोजनप्पहानकित्तनं परियायवचनन्ति आह ‘‘इमं परियायं अग्गहेत्वा’’ति. अरहत्तमग्गेन पजहनतो एवाति गण्हातीति अग्गमग्गो एव सब्बसंयोजनानि पजहतीति लद्धिं गण्हातीति वदन्ति पदकारा. एवं सतीति यदि अनवसेसतामत्तेन तथा पटिजानाति.
सब्बसंयोजनप्पहानकथावण्णना निट्ठिता.
चतुत्थवग्गवण्णना निट्ठिता.
५. पञ्चमवग्गो
१. विमुत्तिकथावण्णना
४१८. फलञाणं ¶ ¶ न होति, सेसानि विपस्सनामग्गपच्चवेक्खणञाणानि विमुत्तानीति न वत्तब्बानीति सम्बन्धो. एत्थाति एतेसु चतूसु ञाणेसु. विपस्सनाग्गहणेन गहितं मग्गादिकिच्चविदूरकिच्चत्ता विपस्सनापरियोसानत्ता च.
विमुत्तिकथावण्णना निट्ठिता.
२. असेखञाणकथावण्णना
४२१. असेखे आरब्भ पवत्तत्ता असेखञाणन्ति परस्स लद्धि, न असेखे असेखधम्मे परियापन्नन्ति इममत्थमाह ‘‘एतेन…पे… दस्सेती’’ति.
असेखञाणकथावण्णना निट्ठिता.
३. विपरीतकथावण्णना
४२४. असिवे सिवाति वोहारं विय अञ्ञाणे…पे… वदति.
विपरीतकथावण्णना निट्ठिता.
४. नियामकथावण्णना
४२८-४३१. यन्ति ¶ यं ञाणं. सच्चानुलोमन्ति सच्चप्पटिवेधानुकूलं. विपरीतानुयोगतो पभुति गणेत्वा ‘‘चतुत्थ’’न्ति आह न अनियतस्स नियामगमनायाति अविपरीतानुयोगतो पभुति गणेत्वा, तथा सति पञ्चमभावतो विसेसभावतो च.
नियामकथावण्णना निट्ठिता.
५. पटिसम्भिदाकथावण्णना
४३२-४३३. सब्बं ¶ ञाणन्ति इदं ‘‘अरियान’’न्ति इमिना न विसेसितन्ति अधिप्पायेनाह ‘‘अनरियानम्पि हि ञाणं ञाणमेवा’’ति. अथ वा पाळियं अविसेसेन सब्बं ञाणन्ति वुत्तं गहेत्वा एवमाह. अरियस्स चे ञाणन्ति, सो पन पटिक्खेपेय्याति आह ‘‘अनरियस्स एतं ञाणं सन्धाया’’ति.
पटिसम्भिदाकथावण्णना निट्ठिता.
७. चित्तारम्मणकथावण्णना
४३६-४३८. वत्तब्बपटिञ्ञाति फस्सारम्मणे ञाणं वत्तब्बं चेतोपरियञाणन्ति एवं पवत्ता पटिञ्ञा.
चित्तारम्मणकथावण्णना निट्ठिता.
८. अनागतञाणकथावण्णना
४३९-४४०. अनन्तरानागतेपि ¶ चित्ते ञाणं इच्छन्ति, तत्थ पन खणपच्चुप्पन्ने विय तादिसेन परिकम्मेन कदाचि ञाणं उप्पज्जेय्य. तेनाह ‘‘अनन्तरे एकन्तेनेव ञाणं नत्थी’’ति.
अनागतञाणकथावण्णना निट्ठिता.
९. पटुप्पन्नञाणकथावण्णना
४४१-४४२. ‘‘सब्बसङ्खारेसु अनिच्चतो दिट्ठेसू’’ति वुत्ते यं दस्सनभूतं ञाणं, तम्पि सङ्खारसभावत्ता तथादिट्ठं सियाति अत्थतो आपज्जति, एवंभूतं वचनं सन्धायाह ‘‘अत्थतो आपन्नं वचन’’न्ति. तं पन यस्मा ‘‘तम्पि ञाणं अनिच्चतो दिट्ठं होती’’ति पटिजाननवसेन पवत्तं, तस्मा ‘‘अनुजाननवचन’’न्ति वुत्तं. भङ्गानुपस्सनानं पबन्धवसेन पवत्तमानानं.
पटुप्पन्नञाणकथावण्णना निट्ठिता.
१०. फलञाणकथावण्णना
४४३-४४४. फलपरोपरियत्तं ¶ फलस्स उच्चावचता. बलेनाति ञाणबलेन.
फलञाणकथावण्णना निट्ठिता.
पञ्चमवग्गवण्णना निट्ठिता.
महापण्णासको समत्तो.
६. छट्ठवग्गो
१. नियामकथावण्णना
४४५-४४७. एतस्स ¶ अरियस्स पुग्गलस्स.
नियामकथावण्णना निट्ठिता.
२. पटिच्चसमुप्पादकथावण्णना
४५१. कारणट्ठेन ठितताति कारणभावेन ब्यभिचरणाभावमाह. यो हि धम्मो यस्स धम्मस्स यदा कारणं होति, न तस्स तदा अञ्ञथाभावो अत्थि, सा च अत्थतो कारणभावोयेवाति ‘‘कारणभावोयेवा’’ति आह.
पटिच्चसमुप्पादकथावण्णना निट्ठिता.
५. निरोधसमापत्तिकथावण्णना
४५७-४५९. सभावधम्मतं पटिसेधेति तदुभयलक्खणरहितस्स सभावधम्मस्स अभावा. ‘‘वोदानम्पि वुट्ठान’’न्ति वचनतो ‘‘वोदानञ्च वुट्ठानपरियायोवा’’ति आह. सभावधम्मत्ते सिद्धे सङ्खतविदूरताय असङ्खतं सियाति आह ‘‘सभावधम्मत्तासाधकत्ता’’ति.
निरोधसमापत्तिकथावण्णना निट्ठिता.
छट्ठवग्गवण्णना निट्ठिता.
७. सत्तमवग्गो
१. सङ्गहितकथावण्णना
४७१-४७२. सङ्गहिताति ¶ ¶ सङ्गहणादिवसेन सद्धिं गहिता. ते पन यस्मा एकविधतादिसामञ्ञेन बन्धा विय होन्ति, तस्मा आह ‘‘सम्बन्धा’’ति.
सङ्गहितकथावण्णना निट्ठिता.
२. सम्पयुत्तकथावण्णना
४७३-४७४. अनुप्पविसितब्बानुप्पविसनभावो तेसं भेदे सति युज्जेय्य, नाञ्ञथाति उपमाभिन्दनेन उपमेय्यस्स भिन्नतं दस्सेन्तो ‘‘नानत्तववत्था…पे… दस्सेती’’ति आह.
सम्पयुत्तकथावण्णना निट्ठिता.
३. चेतसिककथावण्णना
४७५-४७७. फस्सिकादयोति एत्थ आदि-सद्दो ववत्थावाची. तेन चित्तुप्पाददेसनायं दस्सितप्पभेदा वेदनादयो गय्हन्ति, न तंसमुट्ठाना रूपधम्माति आह ‘‘एकुप्पादतादिविरहिता सहजातता नत्थी’’ति.
चेतसिककथावण्णना निट्ठिता.
४. दानकथावण्णना
४७९. फलदानभावदीपनत्थन्ति ¶ फलदानसब्भावदीपनत्थं. फलदानं वुत्तं विय होतीति चित्तेन फलदानं पधानभावे वुत्तं विय होतीति अत्थो. अञ्ञथा दानभावोति न सक्का वत्तुं. दानभावोपि हि ‘‘दानं अनिट्ठफल’’न्तिआदिना वुत्तोयेवाति. तन्निवारणत्थन्ति फलदाननिवारणत्थं. एतन्ति ‘‘दानं अनिट्ठफल’’न्तिआदिवचनं. भेसज्जादिवसेन आबाधानिट्ठता देय्यधम्मस्स अनिट्ठफलतापरियायो दट्ठब्बो.
कथं ¶ तथेव सुत्तं सकवादिपरवादिवादेसु युज्जतीति चोदनाय ‘‘न पन एकेनत्थेना’’ति वुत्तं विभावेतुं ‘‘देय्यधम्मोव दान’’न्तिआदि वुत्तं. तत्थ निवत्तनपक्खेयेव एव-कारो युत्तो, न साधनपक्खे द्विन्नम्पि दानभावस्स इच्छितत्ता. तेनाह ‘‘चेतसिकोवाति अत्थो दट्ठब्बो, देय्यधम्मोवा’’ति च. तेनेवाह ‘‘द्विन्नञ्हि दानानन्तिआदि. सङ्करभावमोचनत्थन्ति सतिपि दानभावे सभावसङ्करमोचनत्थं. तेनाह ‘‘चेतसिकस्सा’’तिआदि.
दानकथावण्णना निट्ठिता.
५. परिभोगमयपुञ्ञकथावण्णना
४८५. तस्सा लद्धियाति पञ्चन्नं विञ्ञाणानं समोधानं होतीति लद्धिया. एतेसन्ति वत्तमानचित्तपरिभोगमयपुञ्ञानं.
४८६. अयं वादो हीयति परिभोगस्सेव अभावतो. चागचेतनाय एव पुञ्ञभावो, न चित्तविप्पयुत्तस्स. एवन्ति इमिना पकारेन, अपरिभुत्ते देय्यधम्मे पुञ्ञभावेनाति अत्थो. अपरिभुत्ते देय्यधम्मे पुञ्ञभावतो एव हि पुथुज्जनकाले दिन्नं अरहा हुत्वा परिभुञ्जन्ते तम्पि पुथुज्जने दानमेवाति निच्छितं. परवादीपटिक्खेपमुखेन सकवादं पतिट्ठापेति पठमो अत्थविकप्पो, दुतियो पन उजुकमेव सकवादं पतिट्ठापेतीति अयमेतेसं विसेसो.
परिभोगमयपुञ्ञकथावण्णना निट्ठिता.
६. इतोदिन्नकथावण्णना
४८८-४९१. तेनेव ¶ चीवरादिदानेनाति अनुमोदनं विना दायकेन पवत्तितचीवरादिदानेन. तेनाह ‘‘सयंकतेन कम्मुना विनापी’’ति. इमिना कारणेनाति अनुमोदितत्ताव तेसं तत्थ भोगा उप्पज्जन्तीति एतेन कारणेन. यदि यन्तिआदि परवादिनो लद्धिपतिट्ठापनाकारदस्सनं. तत्थ यदि न यापेय्युं, कथं अनुमोदेय्युं, चित्तं पसादेय्युं ¶ , पीतिं उप्पादेय्युं, सोमनस्सं पटिलभेय्युन्ति एकच्चे अञ्ञे पेते अनुमोदनादीनि कत्वा यापेन्ते दिस्वा अनुमोदनादीनि करोन्ति, तस्मा ते इतो दिन्नेन यापेन्तीति अधिप्पायो.
इतोदिन्नकथावण्णना निट्ठिता.
७. पथवीकम्मविपाकोतिकथावण्णना
४९२. अत्तवज्जेहीति फस्सवज्जेहि. न हि सो एव तेन सम्पयुत्तो होति. सोति फस्समेव पच्चामसति. सावज्जनेति आवज्जनसहिते, आवज्जनं पुरेचारिकं कत्वा एव पवत्तनकेति अत्थो. कम्मूपनिस्सयभूतमेवाति येन कम्मुना यथावुत्ता फस्सादयो निब्बत्तिता, तस्स कम्मस्स उपनिस्सयभूतमेव. दुक्खस्साति आयतिं उप्पज्जनकदुक्खस्स. ‘‘मूलतण्हा’’ति दस्सेतीति योजना, तथा ‘‘उपनिस्सयभूत’’न्ति एत्थापि. कम्मायूहनस्स कारणभूता पुरिमसिद्धा तण्हा कम्मस्स उपनिस्सयो, कतूपचिते कम्मे भवादीसु नमनवसेन पवत्ता हि विपाकस्स उपनिस्सयो.
४९३. ओकासकतुप्पन्नं अखेपेत्वा परिनिब्बानभावो सकसमयवसेन चोदनाय युज्जमानता.
४९४. कम्मे सतीति इमिना कम्मस्स पथवीआदीनं पच्चयतामत्तमाह, न जनकत्तं. तेनाह ‘‘तंसंवत्तनिकं नाम होती’’ति.
पथवीकम्मविपाकोतिकथावण्णना निट्ठिता.
८. जरामरणंविपाकोतिकथावण्णना
४९५. एकारम्मणाति ¶ इदं अनारम्मणतासाधनवसेन सम्पयोगलक्खणाभावस्स उद्धटत्ता वुत्तं, न तस्सेव सम्पयोगलक्खणत्ता.
४९६. अब्याकतानन्ति विपाकाब्याकतानं. इतरत्थ वत्तब्बमेव नत्थि.
४९७. तन्ति ‘‘अपरिसुद्धवण्णता जरायेवा’’ति वचनं.
जरामरणंविपाकोतिकथावण्णना निट्ठिता.
१०. विपाकोविपाकधम्मधम्मोतिकथावण्णना
५०१. विपाको ¶ विपाकस्स पच्चयो होन्तो अञ्ञमञ्ञपच्चयो होतीति अधिप्पायेनाह ‘‘यस्स विपाकस्स विपाको अञ्ञमञ्ञपच्चयो होती’’ति. ‘‘तप्पच्चयापि अञ्ञस्स विपाकस्स उप्पत्तिं सन्धाया’’तिआदिवचनतो पन जातिजरामरणादीनं उपनिस्सयपच्चयोति सक्का विञ्ञातुं. पुरिमपटिञ्ञायाति ‘‘विपाको विपाकधम्मधम्मो’’ति पटिञ्ञाय. इमस्स चोदनस्साति ‘‘विपाको च विपाकधम्मधम्मो चा’’तिआदिना पवत्तस्स चोदनस्स.
विपाकोविपाकधम्मधम्मोतिकथावण्णना निट्ठिता.
सत्तमवग्गवण्णना निट्ठिता.
८. अट्ठमवग्गो
१. छगतिकथावण्णना
५०३-५०४. वण्णा ¶ एव नीलादिवसेन निभातीति वण्णनिभा, वण्णायतनन्ति अत्थो. सण्ठानं दीघादि.
छगतिकथावण्णना निट्ठिता.
२. अन्तराभवकथावण्णना
५०५. अन्तरट्ठानानीति अन्तरिकट्ठानानि. निवारकट्ठानानि भिन्दित्वा च आकासेन च गमनतो. यदि सो भवानं अन्तरा न सियाति सो अन्तराभवो कामभवादीनं भवानं अन्तरे यदि न भवेय्य. न नाम अन्तराभवोति ‘‘सब्बेन सब्बं नत्थि नाम अन्तराभवो’’ति एवं पवत्तस्स सकवादिवचनस्स पटिक्खेपे कारणं नत्थि, तस्स पटिक्खेपे कारणं हदये ठपेत्वा न पटिक्खिपति, अथ खो तथा अनिच्छन्तो केवलं लद्धिया पटिक्खिपतीति अत्थो.
५०६. जातीति न इच्छतीति सम्बन्धो.
५०७. एवं ¶ तं तत्थ न इच्छतीति कामभवादीसु विय तं चुतिपटिसन्धिपरम्परं तत्थ अन्तराभवावत्थाय न इच्छति. सो हि तस्स भाविभवनिब्बत्तककम्मतो एव पवत्तिं इच्छति, तस्मा जातिजरामरणानि अनिच्चतो कुतो चुतिपटिसन्धिपरम्परा. अयञ्च वादो अन्तराभववादीनं एकच्चानं वुत्तो. ये ‘‘अप्पकेन कालेन सत्ताहेनेव वा पटिसन्धिं पापुणाती’’ति वदन्ति, ये पन ‘‘तत्थेव चवित्वा आयातीति सत्तसत्ताहानी’’ति वदन्ति, तेहि अनुञ्ञाताव चुतिपटिसन्धिपरम्पराति ते अधुनातना दट्ठब्बा पाळियं ‘‘अन्तराभवे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न हेवं वत्तब्बे’’ति आगतत्ता. यथा चेतं, एवं निरयूपगादिभावम्पिस्स अधुनातना पटिजानन्ति. तथा हि ते वदन्ति ‘‘उद्धंपादो तु ¶ नारको’’तिआदि. तत्थ यं निस्साय परवादी अन्तराभवं नाम परिकप्पेति, तं दस्सेतुं अट्ठकथायं ‘‘अन्तरापरिनिब्बायीति सुत्तपदं अयोनिसो गहेत्वा’’ति वुत्तं. इमस्स हि ‘‘अविहादीसु तत्थ तत्थ आयुवेमज्झं अनतिक्कमित्वा अन्तरा अग्गमग्गाधिगमेन अनवसेसकिलेसपरिनिब्बानेन परिनिब्बायति, अन्तरापरिनिब्बायी’’ति सुत्तपदस्स अयमत्थो, न अन्तराभवभूतोति. तस्मा वुत्तं ‘‘अन्तरापरिनिब्बायीति सुत्तपदं अयोनिसो गहेत्वा’’ति.
ये पन ‘‘सम्भवेसीति वचनतो अत्थेव अन्तराभवो. सो हि सम्भवं उपपत्तिं एसतीति सम्भवेसी’’ति वदन्ति, तेपि ये भूताव न पुन भविस्सन्ति, ते खीणासवा ‘‘भूतानं वा सत्तानं ठितिया’’ति एत्थ ‘‘भूता’’ति वुत्ता. तब्बिधुरताय सम्भवमेसन्तीति सम्भवेसिनो, अप्पहीनभवसंयोजनत्ता सेक्खा पुथुज्जना. चतूसु वा योनीसु अण्डजजलाबुजा सत्ता याव अण्डकोसं वत्थिकोसञ्च न भिन्दन्ति, ताव सम्भवेसी नाम, अण्डकोसतो वत्थिकोसतो च निक्खन्ता भूता नाम. संसेदजओपपातिका च पठमचित्तक्खणे सम्भवेसी नाम, दुतियचित्तक्खणतो पट्ठाय भूता नाम. येन वा इरियापथेन जायन्ति, याव ततो अञ्ञं न पापुणन्ति, ताव सम्भवेसी नाम, ततो परं भूता नामाति एवं उजुके पाळिअनुगते अत्थे सति किं अनिद्धारितस्स पत्थियेन अन्तराभवेन अत्तभावेन परिकप्पितेन पयोजनन्ति पटिक्खिपितब्बा.
यं ¶ पनेके ‘‘सन्तानवसेन पवत्तमानानं धम्मानं अविच्छेदेन देसन्तरेसु पातुभावो दिट्ठो. यथा तं वीहिआदिअविञ्ञाणकसन्ताने, एवं सविञ्ञाणकसन्तानेपि अविच्छेदेन देसन्तरे पातुभावेन भवितब्बं. अयञ्च नयो सति अन्तराभवे युज्जति, नाञ्ञथा’’ति युत्तिं वदन्ति, तेहि इद्धिमतो चेतोवसिप्पत्तस्स चित्तानुगतिकं कायं अधिट्ठहन्तस्स खणेन ब्रह्मलोकतो इधूपसङ्कमने इतो वा ब्रह्मलोकूपगमने युत्ति वत्तब्बा. यदि सब्बत्थेव विच्छिन्नदेसे धम्मानं पवत्ति न इच्छिता, यदिपि सिया ‘‘इद्धिमन्तानं इद्धिविसयो अचिन्तेय्यो’’ति, तं इधापि समानं ‘‘कम्मविपाको अचिन्तेय्यो’’ति वचनतो, तस्मा तं तेसं मतिमत्तमेव. अचिन्तेय्यसभावा हि सभावधम्मा, ते कत्थचि पच्चयवसेन विच्छिन्नदेसे पातुभवन्ति, कत्थचि अविच्छिन्नदेसे च. तथा हि मुखघोसादीहि पच्चयेहि अञ्ञस्मिं देसे आदासपब्बतपदेसादिके पटिबिम्बपटिघोसादिकं निब्बत्तमानं दिट्ठन्ति.
एत्थाह ¶ – पटिबिम्बं ताव असिद्धत्ता असदिसत्ता च न निदस्सनं. पटिबिम्बञ्हि नाम अञ्ञदेव रूपन्तरं उप्पज्जतीति असिद्धमेतं. सिद्धियम्पि असदिसत्ता न निदस्सनं सिया एकस्मिं ठाने द्विन्नं सहठानाभावतो. यत्थेव हि आदासरूपं पटिबिम्बरूपञ्च दिस्सति, न च एकस्मिं देसे रूपद्वयस्स सहभावो युत्तो निस्सयभूतदेसतो, असदिसञ्चेतं सन्धानतो. न हि मुखस्स पटिबिम्बसन्धानभूतं आदाससन्धानसम्बन्धत्ता सन्धानं उद्दिस्स अविच्छेदेन देसन्तरे पातुभावो वुच्चति, न असन्तानन्ति असमानमेव तन्ति.
तत्थ यं वुत्तं ‘‘पटिबिम्बं नाम अञ्ञदेव रूपन्तरं उप्पज्जतीति असिद्धं एकस्मिं ठाने द्विन्नं सहठानभावतो’’ति, तयिदं असन्तानमेव सहठानं चोदितं भिन्ननिस्सयत्ता. न हि भिन्ननिस्सयानं सहठानं अत्थि. यथा अनेकेसं मणिदीपादीनं पभारूपं एकस्मिं पदेसे पवत्तमानं अच्छितमानताय निरन्तरताय च अभिन्नट्ठानं विय पञ्ञायति, भिन्ननिस्सयत्ता पन भिन्नट्ठानमेव तं, गहणविसेसेन तथाअभिन्नट्ठानमत्तं, एवं आदासरूपपटिबिम्बरूपेसुपि दट्ठब्बं. तादिसपच्चयसमवायेन हि तत्थ तं उप्पज्जति चेव विगच्छति च, एवञ्चेतं सम्पटिच्छितब्बं चक्खुविञ्ञाणस्स गोचरभावूपगमनतो. अञ्ञथा आलोकेन विनापि पञ्ञायेय्य, चक्खुविञ्ञाणस्स वा न गोचरो विय सिया. तस्स पन सामग्गिया ¶ सो आनुभावो, यं तथा दस्सनं होतीति. अचिन्तेय्यो हि धम्मानं सामत्थियभेदोति वदन्तेनपि अयमेवत्थो साधितो भिन्ननिस्सयस्सपि अभिन्नट्ठानस्स विय उपट्ठानतो. एतेनेव उदकादीसु पटिबिम्बरूपाभावचोदना पटिक्खित्ता वेदितब्बा.
सिद्धे च पटिबिम्बरूपे तस्स निदस्सनभावो सिद्धोयेव होति हेतुफलानं विच्छिन्नदेसताविभावनतो. यं पन वुत्तं ‘‘असदिसत्ता न निदस्सन’’न्ति, तदयुत्तं. कस्मा? न हि निदस्सनं नाम निदस्सितब्बेन सब्बदा सदिसमेव होति. चुतिक्खन्धाधानतो विच्छिन्नदेसे उपपत्तिक्खन्धा पातुभवन्तीति एतस्स अत्थस्स साधनत्थं मुखरूपतो विच्छिन्ने ठाने तस्स फलभूतं पटिबिम्बरूपं निब्बत्ततीति एत्थ तस्स निदस्सनत्थस्स अधिप्पेतत्ता. एतेन असन्तानचोदना पटिक्खित्ता वेदितब्बा.
यस्मा वा मुखपटिबिम्बरूपानं हेतुफलभावो सिद्धो, तस्मापि सा पटिक्खित्ताव होति. हेतुफलभावसम्बन्धेसु हि सन्तानवोहारो. यथावुत्तद्वीहिकारणेहि पटिबिम्बं उप्पज्जति बिम्बतो ¶ आदासतो च, न चेवं उपपत्तिक्खन्धानं विच्छिन्नदेसुप्पत्ति. यथा चेत्थ पटिबिम्बरूपं निदस्सितं, एवं पटिघोसदीपमुद्दादयोपि निदस्सितब्बा. यथा हि पटिघोसदीपमुद्दादयो सद्दादिहेतुका होन्ति, अञ्ञत्र अगन्त्वा होन्ति, एवमेव इदं चित्तन्ति.
अपिचायं अन्तराभववादी एवं पुच्छितब्बो – यदि ‘‘धम्मानं विच्छिन्नदेसुप्पत्ति न युत्ता’’ति अन्तराभवो परिकप्पितो, राहुआदीनं सरीरे कथमनेकयोजनसहस्सन्तरिकेसु पादट्ठानहदयट्ठानेसु कायविञ्ञाणमनोविञ्ञाणुप्पत्ति विच्छिन्नदेसे युत्ता. यदि एकसन्तानभावतो, इधापि तंसमानं. न चेत्थ अरूपधम्मभावतो अलं परिहाराय पञ्चवोकारे रूपारूपधम्मानं अञ्ञमञ्ञं सम्बन्धत्ता. वत्तमानेहि ताव पच्चयेहि विच्छिन्नदेसे फलस्स उप्पत्ति सिद्धा, किमङ्गं पन अतीतेहि पञ्चवोकारभवेहि. यत्थ विपाकविञ्ञाणस्स पच्चयो, तत्थस्स निस्सयभूतस्स वत्थुस्स सहभावीनञ्च खन्धानं सम्भवोति लद्धोकासेन कम्मुना निब्बत्तियमानस्स अवसेसपच्चयन्तरसहितस्स विपाकविञ्ञाणस्स उप्पत्तियं नालं विच्छिन्नदेसता विबन्धाय. यथा च अनेककप्पसहस्सन्तरिकापि चुतिक्खन्धा उपपत्तिक्खन्धानं अनन्तरपच्चयोति न कालदूरता, एवं अनेकयोजनसहस्सन्तरिकापि ते तेसं अनन्तरपच्चयो होन्तीति न देसदूरता. एवं ¶ चुतिक्खन्धनिरोधानन्तरं उपपत्तिट्ठाने पच्चयन्तरसमवायेन पटिसन्धिक्खन्धा पातुभवन्तीति नत्थेव अन्तराभवो. असति च तस्मिं यं तस्स केचि ‘‘भाविभवनिब्बत्तककम्मुनो ततो एव भाविपुरिमकालभवाकारो सजातिसुद्धदिब्बचक्खुगोचरो अहीनिन्द्रियो केनचि अप्पटिहतगमनो गन्धाहारो’’ति एवमादिकारणाकारादिं वण्णेन्ति, तं वञ्झातनयस्स रस्सदीघसामतादिविवादसदिसन्ति वेदितब्बं.
अन्तराभवकथावण्णना निट्ठिता.
३. कामगुणकथावण्णना
५१०. सब्बेपीति कुसलाकुसलक्खन्धादयोपि. तेसम्पि हि आलम्बनत्थिकतालक्खणस्स कत्तुकम्यताछन्दस्स वसेन सिया कमनट्ठताति अधिप्पायो. धातुकथायं ‘‘कामभवो पञ्चहि खन्धेहि एकादसहि आयतनेहि सत्तरसहि धातूहि सङ्गहितो. कतिहि असङ्गहितो? न केहिचि ¶ खन्धेहि एकेनायतनेन एकाय धातुया असङ्गहितो’’ति आगतत्ता आह ‘‘उपादिन्नक्खन्धानमेव कामभवभावो धातुकथायं दस्सितो’’ति. पञ्चाति गणनपरिच्छेदो, तदञ्ञगणननिवत्तनत्थोति ‘‘पञ्च कामगुणा’’ति वचनं ततो अञ्ञेसं तब्भावं निवत्तेतीति आह ‘‘पञ्चेव कामकोट्ठासा कामोति वुत्ता’’ति. ततो एव कामधातूति वचनं न अञ्ञस्स नामं, तेसंयेव नामन्ति अत्थो. तयिदं परवादिनो मतिमत्तन्ति वुत्तं ‘‘इमिना अधिप्पायेना’’ति. एवं वचनमत्तन्ति एवं ‘‘पञ्चिमे कामगुणा’’ति वचनमत्तं निस्साय, न पनत्थस्स अविपरीतं अत्थन्ति अत्थो.
कामगुणकथावण्णना निट्ठिता.
५. रूपधातुकथावण्णना
५१५-५१६. रूपधातूति वचनतोति ‘‘कामधातुरूपधातुअरूपधातू’’ति एत्थ रूपधातूति वुत्तत्ता. रूपीधम्मेहेवाति रुप्पनसभावेहियेव धम्मेहि. ‘‘तयोमे भवा’’तिआदिना परिच्छिन्नाति तयोमे भवा ¶ , तिस्सो धातुयोति च एवं परिच्छिन्ना. ‘‘धातुया आगतट्ठाने भवेन परिच्छिन्दितब्बं, भवस्स आगतट्ठाने धातुया परिच्छिन्दितब्ब’’न्ति हि वुत्तं, तस्मा कामरूपारूपावचरधम्माव तंतंभुम्मभावेन परिच्छिन्ना एवं वुत्ता.
रूपधातुकथावण्णना निट्ठिता.
६. अरूपधातुकथावण्णना
५१७-५१८. पुरिमकथायन्ति रूपधातुकथायं. अविसेसेनाति पवत्तिट्ठानवसेन विसेसं अकत्वा.
अरूपधातुकथावण्णना निट्ठिता.
७. रूपधातुयाआयतनकथावण्णना
५१९. ओकासभावेनाति ¶ वत्थुभावेन. तथाविधन्ति घानादिआकारं.
रूपधातुयाआयतनकथावण्णना निट्ठिता.
८. अरूपेरूपकथावण्णना
५२४-५२६. निस्सरणं नाम निस्सरितब्बे सति होति, न असति, तस्मा ‘‘अरूपभवे सुखुमरूपं अत्थि, यतो निस्सरणं तं आरुप्प’’न्ति आह.
अरूपेरूपकथावण्णना निट्ठिता.
९. रूपंकम्मन्तिकथावण्णना
५२७-५३७. पकप्पयमानाति पकारेहि कप्पयमाना अत्तनो सम्पयुत्तानञ्च किच्चं समत्थयमाना. तेनाह ‘‘सम्पयुत्तेसु अधिकं ब्यापारं कुरुमाना’’ति.
रूपंकम्मन्तिकथावण्णना निट्ठिता.
१०. जीवितिन्द्रियकथावण्णना
५४०. अन्तं ¶ गहेत्वा वदतीति ‘‘अत्थि अरूपधम्मानं आयु ठिति यपना यापना इरियना ¶ वत्तना पालना, अत्थि अरूपजीवितिन्द्रिय’’न्ति तस्मिं पञ्हे ‘‘अत्थि अरूपजीवितिन्द्रिय’’न्ति इमं अन्तं परियोसानं गहेत्वा वदति. वत्तुं युत्तो समुदायस्स इच्छन्तो तदवयवस्स इच्छतीति. न हि अवयवेहि विना समुदायो नाम अत्थि.
५४१. तमेवाति अरूपं चित्तविप्पयुत्तमेव.
५४२. तदापीति समापज्जनवुट्ठानकालेपि.
५४४-५४५. सो युत्तो द्विन्नं रूपारूपजीवितिन्द्रियानं सकसमये इच्छितत्ता.
जीवितिन्द्रियकथावण्णना निट्ठिता.
११. कम्महेतुकथावण्णना
५४६. ‘‘पाणातिपातकम्मस्स हेतू’’तिआदिकस्स परिहानिकथायं अनागतत्ता यो तत्थ आगतनयो, तमेव दस्सेन्तो ‘‘सेसन्ति…पे… वदती’’ति आह. सम्पटिच्छनवचनन्ति सम्पटिच्छापनवचनं. तं परवादिं. तंतंलद्धिसम्पटिच्छापनं वा गाहापनन्ति दस्सेन्तो ‘‘पक्ख’’न्तिआदिमाह.
कम्महेतुकथावण्णना निट्ठिता.
अट्ठमवग्गवण्णना निट्ठिता.
९. नवमवग्गो
१. आनिसंसदस्सावीकथावण्णना
५४७. दट्ठब्बस्स आदीनवतो आनिसंसतो च यदिपि परवादिना पच्छा नानाचित्तवसेन ¶ पटिञ्ञातं, पुब्बे पन एकतो कत्वा पटिजानि, न च ¶ तं लद्धिं परिच्चजि. तेनस्स अधिप्पायमद्दनं युत्तन्ति दट्ठब्बं. तेनेवाह ‘‘अनिच्च…पे… पटिञ्ञातत्ता’’ति. आरम्मणवसेनाति आरम्मणकरणवसेन, न किच्चनिप्फत्तिवसेनाति अधिप्पायो. इदं आनिसंसकथानुयुञ्जनं आनिसंसदस्सनञ्च. ञाणं विपस्सना पटिवेधञाणस्स विय अनुबोधञाणस्सपि यथारहं पवत्तिनिवत्तीसु किच्चकरणं युत्तन्ति अधिप्पायो.
आनिसंसदस्सावीकथावण्णना निट्ठिता.
२. अमतारम्मणकथावण्णना
५४९. एवमादिना सुत्तभयेनाति एत्थ आदि-सद्देन ‘‘अनासवञ्च वो, भिक्खवे, धम्मं देसेस्सामि अनासवगामिनिञ्च पटिपद’’न्तिआदीनि सुत्तपदानि सङ्गण्हाति.
अमतारम्मणकथावण्णना निट्ठिता.
३. रूपंसारम्मणन्तिकथावण्णना
५५२-५५३. ‘‘तदप्पतिट्ठं अनारम्मण’’न्तिआदीसु पच्चयत्थो आरम्मण-सद्दो. ‘‘रूपायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’तिआदीसु ओलुब्भट्ठोति आह ‘‘पच्चयट्ठो ओलुब्भट्ठो’’ति. एवं विभागे विज्जमानेति तत्थ पच्चयायत्तवुत्तिता पच्चयट्ठो, दण्डरज्जुआदि विय दुब्बलस्स चित्तचेतसिकानं आलम्बितब्बताय उपत्थम्भनट्ठो ओलुब्भट्ठो. विसेसाभावं पच्चयभावसामञ्ञेन कप्पेत्वा वा.
रूपंसारम्मणन्तिकथावण्णना निट्ठिता.
४. अनुसयाअनारम्मणातिकथावण्णना
५५४-५५६. ‘‘इमस्मिं ¶ सती’’ति इमिना मग्गेन अनिरुद्धतापि सङ्गहिताति आह ‘‘अप्पहीनत्ताव अत्थीति वुच्चती’’ति. न पन विज्जमानत्ताति अवधारणेन ¶ निवत्तितं दस्सेति, विज्जमानत्ता धरमानत्ता खणत्तयसमङ्गिभावतोति अत्थो.
अनुसयाअनारम्मणातिकथावण्णना निट्ठिता.
५. ञाणंअनारम्मणन्तिकथावण्णना
५५७-५५८. यस्स अधिगतत्ता अरहतो परिञ्ञेय्यादीसु अनवसेसतो सम्मोहो विगतो, तं अग्गमग्गञाणं सन्धाय ‘‘मग्गञाणस्सा’’ति वदन्ति. यस्मा तस्स सब्बस्स सतोकारिता विय सम्पजानकारिता, तस्मा तेन ञाणेन सो ञाणी. सतिपञ्ञावेपुल्लप्पत्तो हि सो उत्तमपुरिसो.
ञाणंअनारम्मणन्तिकथावण्णना निट्ठिता.
७. वितक्कानुपतितकथावण्णना
५६२. द्वीहिपीति द्वीहि विसेसेहि, विसेसेन विसेसं अकत्वाति अत्थो.
वितक्कानुपतितकथावण्णना निट्ठिता.
८. वितक्कविप्फारसद्दकथावण्णना
५६३. सब्बसोति ¶ सब्बप्पकारतो, सो पन पकारो पवत्तिट्ठानकालवसेन गहेतब्बोति आह ‘‘सब्बत्थ सब्बदा वा’’ति. ते च ठानकाला ‘‘वितक्कयतो’’तिआदिवचनतो चित्तविसेसवसेन गहेतब्बाति वुत्तं ‘‘सवितक्कचित्तेसू’’ति. ‘‘वितक्केत्वा वाचं भिन्दती’’ति सुत्तपदं अयोनिसो गहेत्वा ‘‘वितक्कविप्फारमत्तं सद्दो’’ति आह.
वितक्कविप्फारसद्दकथावण्णना निट्ठिता.
९. नयथाचित्तस्सवाचातिकथावण्णना
५६५. मुसावादो ¶ न होतीति वुत्तं अनापत्तीति सम्बन्धो.
नयथाचित्तस्सवाचातिकथावण्णना निट्ठिता.
११. अतीतानागतसमन्नागतकथावण्णना
५६८-५७०. समन्नागतपञ्ञत्तियाति समङ्गिभावपञ्ञत्तिया. तेनेवाह ‘‘पच्चुप्पन्नधम्मसमङ्गी समन्नागतोति वुच्चती’’ति. पटिलाभपञ्ञत्तियाति अधिगमनपञ्ञत्तिया. अयन्ति ‘‘समन्नागतो’’ति वुच्चमानपुग्गलस्स यो तथा वत्तब्बाकारो, अयं समन्नागतपञ्ञत्ति नाम. एस नयो सेसेसुपि.
अतीतानागतसमन्नागतकथावण्णना निट्ठिता.
नवमवग्गवण्णना निट्ठिता.
१०. दसमवग्गो
१. निरोधकथावण्णना
५७१-५७२. सकसमये ¶ ‘‘पुरिमचित्तस्स निरोधानन्तरं पच्छिमचित्तं उप्पज्जती’’ति इच्छितं, परवादी पन ‘‘यस्मिं खणे भवङ्गचित्तं, तस्मिंयेव खणे किरियमयचित्तं उप्पज्जती’’ति वदति. एवं सति पुरिमपच्छिमचित्तानं सहभावोपि अनुञ्ञातो होति. तेनाह ‘‘भङ्गक्खणेन सहेवा’’ति. तथा च सति विपाककिरियक्खन्धानं विय किरियविपाकक्खन्धानं विपाकविपाकक्खन्धानं किरियकिरियक्खन्धानञ्च वुत्तनयेन सहभावो वत्तब्बोति इममत्थं दस्सेन्तो ‘‘भवङ्गचित्तस्सा’’तिआदिमाह. तत्थ उपपत्तिभवभावेन एसिया इच्छितब्बाति उपपत्तेसिया विपाकक्खन्धा, ते च येभुय्येन भवङ्गपरियायकाति अट्ठकथायं वुत्तं ‘‘उपपत्तेसियन्ति सङ्खं गतस्स भवङ्गचित्तस्सा’’ति. आदिपरियोसानमत्तञ्हि तस्स पटिसन्धिचुतिचित्तं, तदारम्मणं भवङ्गन्त्वेव वुच्चतीति. चक्खुविञ्ञाणादीनं किरियावेमज्झे ¶ पतितत्ता किरियाचतुक्खन्धग्गहणेन गहणं युत्तन्ति वुत्तं. चक्खुविञ्ञाणादीनन्ति हि आदि-सद्देन न सोतविञ्ञाणादीनंयेव गहणं, अथ खो सम्पटिच्छनसन्तीरणानम्पीति दट्ठब्बं.
निरोधकथावण्णना निट्ठिता.
३. पञ्चविञ्ञाणसमङ्गिस्समग्गकथावण्णना
५७६. लक्खणन्ति पञ्चविञ्ञाणानं उप्पन्नारम्मणतादिअवितथेकप्पकारतालक्खणं. कामं मनोविञ्ञाणं अवत्थुकम्पि होति, सवत्थुकत्ते पन तम्पि उप्पन्नवत्थुकमेव. तथा हि पाळियं ठपनायं ‘‘हञ्चि पञ्चविञ्ञाणा उप्पन्नारम्मणा’’त्वेव वुत्तं. मनोविञ्ञाणस्सपि उप्पन्नवत्थुकतापरियायो अत्थीति ‘‘पञ्च विञ्ञाणा’’ति अवत्वा ‘‘छ विञ्ञाणा उप्पन्नवत्थुका’’ति वुत्ते ‘‘नो च वत रे वत्तब्बे पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति वत्तुं न सक्काति दस्सेन्तो आह ‘‘छ विञ्ञाणा…पे… अधिप्पेत’’न्ति.
५७७. ‘‘अनिमित्तं ¶ सुञ्ञतं अप्पणिहित’’न्ति निब्बानस्स ते परियाया. चक्खुविञ्ञाणस्स अनिमित्तगाहिभावे सुञ्ञतारम्मणतापि सियाति वुत्तं ‘‘तदेव सुञ्ञतन्ति अधिप्पायो’’ति.
पञ्चविञ्ञाणसमङ्गिस्समग्गकथावण्णना निट्ठिता.
५. पञ्चविञ्ञाणासाभोगातिकथावण्णना
५८४-५८६. सा पन नमित्वा पवत्ति. आरम्मणप्पकारग्गहणन्ति आरम्मणस्स इट्ठानिट्ठप्पकारस्स गहणं. येन आरम्मणप्पकारग्गहणेन कुसलचित्तस्स अलोभादीहि सम्पयोगो अकुसलचित्तस्स लोभादीहि सम्पयोगो होति, सो आभोगोति दस्सेति.
पञ्चविञ्ञाणासाभोगातिकथावण्णना निट्ठिता.
६. द्वीहिसीलेहीतिकथावण्णना
५८७-५८९. अप्पवत्तिनिरोधन्ति ¶ अनुप्पादनिरोधं. सीलस्स वीतिक्कमोयेव निरोधो सीलवीतिक्कमनिरोधो. निन्नानं खणिकनिरोधं सल्लक्खेन्तो.
द्वीहिसीलेहीतिकथावण्णना निट्ठिता.
७. सीलंअचेतसिकन्तिकथावण्णना
५९०-५९४. ठितेन अविनट्ठेन. उपचयेनाति सीलभूतेन कम्मूपचयेन. ‘‘दानं अचेतसिक’’न्ति ¶ कथायं वुत्तनयेनाति यथा ‘‘न वत्तब्बं चेतसिको धम्मो दानन्ति? आमन्ता. दानं अनिट्ठफलन्ति…पे… तेन हि चेतसिको धम्मो दान’’न्ति पाळि पवत्ता, एवं तदनुसारेन ‘‘न वत्तब्बं चेतसिकं सीलन्ति? आमन्ता. सीलं अनिट्ठफल’’न्तिआदिना सीलस्स चेतसिकभावसाधकानि सुत्तपदानि च आनेत्वा तदत्थदस्सनवसेन अचेतसिको रूपादिधम्मो आयतिं विपाकं देति. यदि सो सीलं भवेय्य, विना संवरसमादानेन विना विरतिया सीलवा नाम सिया. यस्मा पन समादानचेतना विरति संवरो सीलं, तस्मा ‘‘सीलं इट्ठफलं कन्तफल’’न्तिआदिना योजना कातब्बाति इममत्थं सन्धाय वुत्तं ‘‘वुत्तनयेना’’ति, वुत्तनयानुसारेनाति अत्थो. यस्मा पन पाळियं यथा ‘‘सीलं अचेतसिक’’न्ति कथा आगता, तथा ‘‘दानं अचेतसिक’’न्ति विसुं आगता कथा नत्थि, तस्मा ‘‘सा पन कथा मग्गितब्बा’’ति वुत्तं.
सीलंअचेतसिकन्तिकथावण्णना निट्ठिता.
९. समादानहेतुकथावण्णना
५९८-६००. समादानहेतुकथायं ‘‘फस्सो देती’’ति आरभित्वा याव कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति आरामरोपादिसुत्ताहरणञ्चाति एत्तकमेव परिभोगकथाय सदिसन्ति आह ‘‘समादान…पे… दट्ठब्बा’’ति.
समादानहेतुकथावण्णना निट्ठिता.
११. अविञ्ञत्तिदुस्सील्यन्तिकथावण्णना
६०३-६०४. महाभूतानि ¶ उपादाय पवत्तो अञ्ञचित्तक्खणेपि लब्भमानो कुसलाकुसलानुबन्धो अविञ्ञत्तीति अयं वादो ‘‘चित्तविप्पयुत्तो अपुञ्ञूपचयो’’ति इमिना सङ्गहितोति ¶ ततो अञ्ञानुबन्धायं ‘‘आणत्तिया’’तिआदि वुत्तन्ति तं दस्सेतुं ‘‘आणत्तिया…पे… अधिप्पायो’’ति वुत्तं. तत्थ आणत्तो यदा आणत्तभावेन विहिंसादिकिरियं साधेति, तदा आणत्तिया पाणातिपातादीसु अङ्गभावो वेदितब्बो. सा पनाणत्ति पारिवासिकभावेन विञ्ञत्तिरहिता नाम होतीति परवादिनो अधिप्पायो, तं दस्सेतुं ‘‘एकस्मिं दिवसे’’तिआदि वुत्तं.
अविञ्ञत्तिदुस्सील्यन्तिकथावण्णना निट्ठिता.
दसमवग्गवण्णना निट्ठिता.
दुतियो पण्णासको समत्तो.
११. एकादसमवग्गो
४. ञाणकथावण्णना
६१४-६१५. ‘‘अन्धका’’ति वुत्ता पुब्बसेलियअपरसेलियराजगिरिकसिद्धत्थिकापि येभुय्येन महासङ्घिका एवाति वुत्तं ‘‘पुब्बे…पे… भवेय्यु’’न्ति. तत्थ अञ्ञेति वचनं द्विन्नं कथानं उजुविपच्चनीकभावतो. पुरिमकानञ्हि चक्खुविञ्ञाणादिसमङ्गी ‘‘ञाणी’’ति वुच्चति, इमेसं सो एव ‘‘ञाणी’’ति न वत्तब्बोति वुत्तो. रागविगमो रागस्स समुच्छिन्दनं, तथा अञ्ञाणविगमो. यथा समुच्छिन्नाविज्जो ‘‘ञाणी’’ति, पटिपक्खतो ‘‘अञ्ञाणी’’ति, एवं असमुच्छिन्नाविज्जो ‘‘अञ्ञाणी’’ति, पटिपक्खतो ‘‘ञाणी’’ति वुत्तो. अञ्ञाणस्स विगतत्ता सो ‘‘ञाणी’’ति वत्तब्बतं आपज्जति, न पन सततं समितं ञाणस्स पवत्तनतोति अधिप्पायो.
ञाणकथावण्णना निट्ठिता.
७. इद्धिबलकथावण्णना
६२१-६२४. यस्मिं ¶ ¶ आयुकप्पे कम्मक्खयेन मरणं होति, तं सन्धाय वुत्तं ‘‘कम्मस्स विपाकवसेना’’ति, यस्मिं पन आयुक्खयेन मरणं होति, तं सन्धाय ‘‘वस्सगणनाया’’ति. तत्थ ‘‘न च ताव कालं करोति, याव न तं पापकम्मं ब्यन्ती होती’’ति (म. नि. ३.२५०; अ. नि. ३.३६) वचनतो येभुय्येन निरये कम्मक्खयेन मरणं होतीति आह ‘‘कम्मस्स विपाकवसेन वाति निरयंव सन्धाय वुत्त’’न्ति. ‘‘वस्ससतं वस्ससहस्सं वस्ससतसहस्सानी’’तिआदिना मनुस्सानं देवानञ्च आयुपरिच्छेदवचनतो येभुय्येन तेसं आयुक्खयेन मरणं होतीति वुत्तं ‘‘वस्सगणनाय वाति मनुस्से चातुमहाराजिकादिदेवे च सन्धाया’’ति. ‘‘वुत्त’’न्ति आनेत्वा योजेतब्बं.
इद्धिबलकथावण्णना निट्ठिता.
८. समाधिकथावण्णना
६२५-६२६. समं ठपनट्ठेनाति समं विसमं लीनुद्धच्चादिं पटिबाहित्वा, विक्खेपमेव वा विद्धंसेत्वा ठपनट्ठेन. ‘‘चित्तसन्तति समाधी’’ति वदन्तेन तस्स चेतसिकभावो पटिक्खित्तो होतीति आह ‘‘चेतसिकन्तरं अत्थीति अग्गहेत्वा’’ति. भावनाय आहितविसेसाय एकग्गताय विज्जमानविसेसपटिक्खेपो छलं, सो पनस्स अनाहितविसेसाय एकग्गताय सामञ्ञेनाति आह ‘‘सामञ्ञमत्तेना’’ति.
समाधिकथावण्णना निट्ठिता.
९. धम्मट्ठितताकथावण्णना
६२७. अविज्जाय ¶ या ठितताति अविज्जाय सङ्खारानं अनन्तरपच्चयभावे या नियतता धम्मनियामतासङ्खाता, या ठितसभावता निप्फन्ना ¶ , न धम्ममत्तताट्ठितताय निप्फन्नाय वसेन, अनन्तरपच्चयभावसङ्खाता ठितता पच्चयता होतीति अत्थो. अञ्ञमञ्ञपच्चयभावरहितस्साति इदं सहजातनिस्सयादिपच्चयानं पटिक्खेपपदं दट्ठब्बं, न अञ्ञमञ्ञपच्चयतामत्तस्स. सब्बो तादिसोति इमिना समनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनादिकं सङ्गण्हाति. अञ्ञमञ्ञपच्चयतञ्चाति एत्थापि वुत्तनयेन अत्थो वेदितब्बो. एत्थ पन पच्चयुप्पन्नस्सपि पच्चयभावतो सङ्खारानम्पि वसेन योजेतब्बं. तेनाह ‘‘तस्सा च इतरा’’ति.
धम्मट्ठितताकथावण्णना निट्ठिता.
१०. अनिच्चताकथावण्णना
६२८. रूपादीनं अनिच्चता रूपादिके सति होति, असति न होतीति इमिना परियायेन तस्सा तेहि सह उप्पादनिरोधो वुत्तो, उप्पादादीसु तीसु लक्खणेसु अनिच्चतावोहारो होतीति यथा तयो दण्डे उपादाय पवत्तो तिदण्डवोहारो तेसु सब्बेसु होति, एवं जातिजरामरणधम्मो न निच्चो अनिच्चो, तस्स जातिआदिपकतिता अनिच्चतासद्देन वुच्चतीति उप्पादादीसु लक्खणेसु अनिच्चतावोहारो सम्भवतीति वुत्तं ‘‘तीसु…पे… होती’’ति. विभागानुयुञ्जनवसेनाति पभेदानुयुञ्जनवसेन. तत्थ यथा जराभङ्गवसेन अनिच्चता पाकटा होति, न तथा जातिवसेनाति पाळियं जरामरणवसेनेव अनिच्चताविभागो दस्सितोति दट्ठब्बं.
अनिच्चताकथावण्णना निट्ठिता.
एकादसमवग्गवण्णना निट्ठिता.
१२. द्वादसमवग्गो
१. संवरोकम्मन्तिकथावण्णना
६३०-६३२. सब्बस्सपि ¶ मनसो मनोद्वारभावतो ‘‘विपाकद्वारन्ति भवङ्गमनं वदती’’ति आह.
संवरोकम्मन्तिकथावण्णना निट्ठिता.
२. कम्मकथावण्णना
६३३-६३५. सविपाकापि ¶ दस्सितायेव नाम होति वुत्तावसिट्ठा सविपाकाति अत्थसिद्धत्ता.
कम्मकथावण्णना निट्ठिता.
४. सळायतनकथावण्णना
६३८-६४०. मनायतनेकदेसस्स विपाकस्स अत्थिताय ‘‘अविसेसेना’’ति वुत्तं.
सळायतनकथावण्णना निट्ठिता.
५. सत्तक्खत्तुपरमकथावण्णना
६४१-६४५. अस्साति इमस्स सत्तक्खत्तुपरमस्स. तेनाह ‘‘सत्तक्खत्तुपरमभावे च नियामं ¶ इच्छसी’’ति. येन आनन्तरियकम्मेन. अन्तराति सत्त भवे अनिब्बत्तेत्वा तेसं अन्तरेयेव. केचीति अभयगिरिवासिनो. अपरेति पदकारा. तस्साति यो सत्तक्खत्तुपरमोति वा, कोलंकोलोति वा, एकबीजीति वा भगवता ञाणेन परिच्छिन्दित्वा ब्याकतो, तस्स यथावुत्तपरिच्छेदा अन्तरा उपरिमग्गाधिगमो नत्थि अवितथदेसनत्ता. यथापरिच्छेदमेव तस्स अभिसमयो, स्वायं विभागो तेसंयेव पुग्गलानं इन्द्रियपरोपरियत्तेन वेदितब्बो भवनियामेन तादिसस्स कस्सचि अभावतो. यस्मा कस्सचि मुदुकानिपि इन्द्रियानि पच्चयविसेसेन तिक्खभावं आपज्जेय्युं, तस्मा तादिसं सन्धाय ‘‘भब्बोति वुच्चति, न सो अभब्बो नामा’’ति च वुत्तं. यस्मा पन भगवा न तादिसं ‘‘सत्तक्खत्तुपरमो’’तिआदिना नियमेत्वा ब्याकरोति, तस्मा आह ‘‘न पन अन्तरा अभिसमेतुं भब्बता वुत्ता’’ति. अयञ्च नयो एकन्तेन इच्छितब्बो. अञ्ञथा पुग्गलस्स सङ्करो सियाति दस्सेन्तो ‘‘यदि चा’’तिआदिमाह.
सत्तक्खत्तुपरमकथावण्णना निट्ठिता.
द्वादसमवग्गवण्णना निट्ठिता.
१३. तेरसमवग्गो
१. कप्पट्ठकथावण्णना
६५४-६५७. ‘‘हेट्ठा ¶ वुत्ताधिप्पायमेवा’’ति इदं इद्धिबलकथायं यं वुत्तं ‘‘अतीतं अनागतन्ति इदं अविसेसेन कप्पं तिट्ठेय्याति पटिञ्ञातत्ता चोदेती’’तिआदि, तं सन्धाय वुत्तन्ति आह ‘‘हेट्ठाति इद्धिबलकथाय’’न्ति. तत्थ ‘‘द्वे कप्पे’’तिआदिआयुपरिच्छेदातिक्कमसमत्थताचोदनावसेन आगता, इध पन सङ्घभेदको आयुकप्पमेव अट्ठत्वा यदि एकं महाकप्पं तिट्ठेय्य, यथा एकं, एवं अनेकेपि कप्पे तिट्ठेय्याति चोदना कातब्बा.
कप्पट्ठकथावण्णना निट्ठिता.
४. नियतस्सनियामकथावण्णना
६६३-६६४. अप्पत्तनियामानन्ति ¶ ये अनुप्पन्नमिच्छत्तसम्मत्तनियतधम्मा पुग्गला, तेसं धम्मे. के पन ते? यथावुत्तपुग्गलसन्तानपरियापन्ना धम्मा. ते हि भूमित्तयपरियापन्नताय ‘‘तेभूमका’’ति वुत्ता. ये पन पत्तनियामानं सन्ताने पवत्ता अनियतधम्मा, न तेसमेत्थ सङ्गहो कतो. न हि तेहि समन्नागमेन अनियतता अत्थि. तेनेवाह ‘‘तेहि समन्नागतोपि अनियतोयेवा’’ति. इमं वोहारमत्तन्ति इमिना नियामो नाम कोचि धम्मो नत्थि, उपचितसम्भारताय अभिसम्बुज्झितुं भब्बताव तथा वुच्चतीति दस्सेति. नियतोति वचनस्स कारणभावेन वुत्तोति योजना. उभयस्सपीति नियतो नियामं ओक्कमतीति वचनद्वयस्स.
नियतस्सनियामकथावण्णना निट्ठिता.
८. असातरागकथावण्णना
६७४. एवं पवत्तमानोति ‘‘अहो वत मे भवेय्या’’ति एवं पत्थनाकारेन पवत्तमानो. अञ्ञथाति नन्दनादिआकारेन.
असातरागकथावण्णना निट्ठिता.
९. धम्मतण्हाअब्याकतातिकथावण्णना
६७६-६८०. गहेत्वाति ¶ एतेन गहणमत्तमेव तं, न पन सा तादिसी अत्थीति दस्सेति. न हि लोकुत्तरारम्मणा अब्याकता वा तण्हा अत्थीति. तीहि कोट्ठासेहीति कामभवविभवतण्हाकोट्ठासेहि. रूपतण्हादिभेदा छपि तण्हा.
धम्मतण्हाअब्याकतातिकथावण्णना निट्ठिता.
तेरसमवग्गवण्णना निट्ठिता.
१४. चुद्दसमवग्गो
१. कुसलाकुसलपटिसन्दहनकथावण्णना
६८६-६९०. अनन्तरपच्चयभावोयेवेत्थ ¶ पटिसन्धानं घटनञ्चाति आह ‘‘अनन्तरं उप्पादेती’’ति.
कुसलाकुसलपटिसन्दहनकथावण्णना निट्ठिता.
२. सळायतनुप्पत्तिकथावण्णना
६९१-६९२. केचि वादिनोति कापिले सन्धायाह. ते हि अभिब्यत्तवादिनो विज्जमानमेव कारणे फलं अनभिब्यत्तं हुत्वा ठितं पच्छा अभिब्यत्तिं गच्छतीति वदन्ता बीजावत्थाय विज्जमानापि रुक्खादीनं न अङ्कुरादयो आविभवन्ति, बीजमत्तं आविभावं गच्छतीति कथेन्ति.
सळायतनुप्पत्तिकथावण्णना निट्ठिता.
३. अनन्तरपच्चयकथावण्णना
६९३-६९७. अनन्तरुप्पत्तिं सल्लक्खेन्तोति चक्खुविञ्ञाणानन्तरं सोतविञ्ञाणुप्पत्तिं मञ्ञमानो. सोतविञ्ञाणन्ति वचनेनेव तस्स चक्खुसन्निस्सयता ¶ रूपारम्मणता च पटिक्खित्ता, पटिञ्ञाता च सोतसन्निस्सयता सद्दारम्मणता चाति आह ‘‘न सो चक्खुम्हि सद्दारम्मण’’न्ति. तत्थ सद्दारम्मणन्ति ‘‘सोतविञ्ञाणं इच्छती’’ति आनेत्वा सम्बन्धितब्बं. तयिदं चक्खुविञ्ञाणस्स अनन्तरं सोतविञ्ञाणं उप्पज्जतीति लद्धिया एवं ञायतीति आह ‘‘अनन्तरूपलद्धिवसेन आपन्नत्ता’’ति.
अनन्तरपच्चयकथावण्णना निट्ठिता.
४. अरियरूपकथावण्णना
६९८-६९९. सम्मावाचादीति ¶ सम्मावाचाकम्मन्ता. तत्थ सम्मावाचा सद्दसभावा, इतरो च कायविञ्ञत्तिसभावो, उभयम्पि वा विञ्ञत्तीति अधिप्पायेन रूपन्तिस्स लद्धि.
अरियरूपकथावण्णना निट्ठिता.
५. अञ्ञोअनुसयोतिकथावण्णना
७००-७०१. तस्मिं समयेति कुसलाब्याकतचित्तक्खणे. सो हीति पच्छिमपाठो.
अञ्ञोअनुसयोतिकथावण्णना निट्ठिता.
६. परियुट्ठानंचित्तविप्पयुत्तन्तिकथावण्णना
७०२. तेति रागादयो. तस्माति यस्मा विपस्सन्तस्सपि रागादयो उप्पज्जन्ति, तस्मा.
परियुट्ठानंचित्तविप्पयुत्तन्तिकथावण्णना निट्ठिता.
७. परियापन्नकथावण्णना
७०३-७०५. किलेसवत्थुओकासवसेनाति ¶ किलेसकामवत्थुकामभूमिवसेन. रूपधातुसहगतवसेन अनुसेतीति कामरागो यथा कामवितक्कसङ्खाताय कामधातुया सह पच्चयसमवाये ¶ उप्पज्जनारहो, तमेव रूपधातुयापीति अत्थो. रागादिकारणलाभे उप्पत्तिअरहता हि अनुसयनं.
परियापन्नकथावण्णना निट्ठिता.
८. अब्याकतकथावण्णना
७०६-६०८. सब्बथापीति अविपाकभावेनपि सस्सतादिभावेनपि.
अब्याकतकथावण्णना निट्ठिता.
९. अपरियापन्नकथावण्णना
७०९-७१०. तस्मा दिट्ठि लोकियपरियापन्ना न होतीति अत्थं वदन्ति, एवं सति अतिप्पसङ्गो होति वीतदोसादिवोहारभावतोति. ततो अञ्ञथा अत्थं वदन्तो ‘‘रूपदिट्ठिया’’तिआदिमाह. तत्थ आदि-सद्देन अरूपदिट्ठिआदिं सङ्गण्हाति. परवादिअधिप्पायवसेन अयमत्थविभावनाति आह ‘‘यदि च परियापन्ना सिया’’ति. तथा च सतीति दिट्ठिया कामधातुपरियापन्नत्ते सतीति अत्थो. तस्माति ‘‘वीतदिट्ठिको’’ति एवं वोहाराभावतो. न हि सा तस्स अविगता दिट्ठि, यतो सो वीतदिट्ठिकोति न वुच्चति. येनाति कामदिट्ठिभावेन.
अपरियापन्नकथावण्णना निट्ठिता.
चुद्दसमवग्गवण्णना निट्ठिता.
१५. पन्नरसमवग्गो
१. पच्चयताकथावण्णना
७११-७१७. ववत्थितोति ¶ ¶ असंकिण्णो. यो हि धम्मो येन पच्चयभावेन पच्चयो होति, तस्स ततो अञ्ञेनपि पच्चयभावे सति पच्चयता संकिण्णा नाम भवेय्य. विरुद्धासम्भवीनं विय तब्बिधुरानं पच्चयभावानं सहभावं पटिक्खिपति.
पच्चयताकथावण्णना निट्ठिता.
२. अञ्ञमञ्ञपच्चयकथावण्णना
७१८-७१९. सहजाताति वुत्तत्ता न सङ्खारपच्चया च अविज्जाति वुत्तत्ताति अधिप्पायो. अनन्तरादिनापि हि सङ्खारा अविज्जाय पच्चया होन्तियेव. अञ्ञमञ्ञानन्तरं अवत्वा अविगतानन्तरं सम्पयुत्तस्स वचनं कमभेदो, अत्थिग्गहणेनेव गहितो अत्थिपच्चयभूतोयेव धम्मो निस्सयपच्चयो होतीति. असाधारणतायाति पदन्तरासाधारणताय. तेनाह ‘‘वक्खति ही’’तिआदि.
अञ्ञमञ्ञपच्चयकथावण्णना निट्ठिता.
९. ततियसञ्ञावेदयितकथावण्णना
७३२. यदिपि सेसं नाम गहिततो अञ्ञं, तथापि पकरणपरिच्छिन्नमेवेत्थ तं गय्हतीति दस्सेन्तो ‘‘येसं…पे… अधिप्पायो’’ति वत्वा पुन अनवसेसमेव सङ्गण्हन्तो ‘‘असञ्ञसत्तानम्पि ¶ चा’’तिआदिमाह. तत्थ सब्बसत्ते सन्धायाति अधिप्पायोति योजना. पाणिसम्फस्सापि कमन्तीतिआदिकं सरीरपकतीति सम्बन्धो.
७३३-७३४. पञ्चहि विञ्ञाणेहि न चवति, न उपपज्जतीति वादं परवादी नानुजानातीति आह ‘‘सुत्त…पे… वत्तब्ब’’न्ति.
ततियसञ्ञावेदयितकथावण्णना निट्ठिता.
१०. असञ्ञसत्तुपिकाकथावण्णना
७३५. यथा ¶ वितक्कविचारपीतिसुखविरागवसेन पवत्ता समापत्ति वितक्कादिरहिता होति, एवं सञ्ञाविरागवसेन पवत्तापि सञ्ञारहिताव सियाति तस्स लद्धीति दस्सेन्तो आह ‘‘सापि असञ्ञिता…पे… दस्सेती’’ति.
७३६. यदि चतुत्थज्झानसमापत्ति कथं असञ्ञसमापत्तीति चोदनं सन्धायाह ‘‘सञ्ञाविरागवसेन समापन्नत्ता असञ्ञिता, न सञ्ञाय अभावतो’’ति.
असञ्ञसत्तुपिकाकथावण्णना निट्ठिता.
११. कम्मूपचयकथावण्णना
७३८-७३९. ‘‘कम्मूपचयो कम्मेन सहजातो’’ति पुट्ठो सम्पयुत्तसहजाततं सन्धाय पटिक्खिपति, विप्पयुत्तसहजाततं सन्धाय पटिजानातीति. विप्पयुत्तस्सपि हि अत्थि सहजातता चित्तसमुट्ठानरूपस्स वियाति अधिप्पायो.
७४१. तिण्णन्ति ¶ कम्मकम्मूपचयकम्मविपाकानं.
कम्मूपचयकथावण्णना निट्ठिता.
पन्नरसमवग्गवण्णना निट्ठिता.
ततियो पण्णासको समत्तो.
१६. सोळसमवग्गो
३. सुखानुप्पदानकथावण्णना
७४७-७४८. न तस्साति यस्स तं अनुप्पदिस्सति, न तस्स. यो हि अनुप्पदेति, यस्स च अनुप्पदेति, तदुभयविनिमुत्ता इध परेति अधिप्पेता.
सुखानुप्पदानकथावण्णना निट्ठिता.
४. अधिगय्हमनसिकारकथावण्णना
७४९-७५३. तंचित्ततायाति ¶ एत्थ मनसिकरोन्तो यदि सब्बसङ्खारे एकतो मनसि करोति, येन चित्तेन मनसि करोति, सब्बसङ्खारन्तोगधत्ता तस्मिंयेव खणे तं चित्तं मनसि कातब्बं एतस्साति तंचित्तता नाम दोसो आपज्जतीति दस्सेन्तो आह ‘‘तदेव आरम्मणभूत’’न्तिआदि. एतेन तस्सेव तेन मनसिकरणासम्भवमाह, तं वातिआदिना पन ससंवेदनावादापत्तिन्ति अयमेतेसं विसेसो.
अधिगय्हमनसिकारकथावण्णना निट्ठिता.
सोळसमवग्गवण्णना निट्ठिता.
१७. सत्तरसमवग्गो
१. अत्थिअरहतोपुञ्ञूपचयकथावण्णना
७७६-७७९. किरियचित्तं ¶ अब्याकतं अनादियित्वाति ‘‘किरियचित्तं अब्याकत’’न्ति अग्गहेत्वा, दानादिपवत्तनेन दानमयादिपुञ्ञत्तेन च गहेत्वाति अत्थो.
अत्थिअरहतोपुञ्ञूपचयकथावण्णना निट्ठिता.
२. नत्थिअरहतोअकालमच्चूतिकथावण्णना
७८०. अलद्धविपाकवारानन्ति विपाकदानं पति अलद्धोकासानं. ब्यन्तीभावन्ति विगतन्ततं, विगमं अविपाकन्ति अत्थो.
७८१. ततो परन्ति ब्यतिरेकेन अत्थसिद्धि, न केवलेन अन्वयेनाति आह ‘‘ताव न कमति, ततो परं कमतीति लद्धिया पटिक्खिपती’’ति. तत्थ ततो परन्ति पुब्बे कतस्स कम्मस्स परिक्खयगमनतो परं. नत्थि पाणातिपातो पाणातिपातलक्खणाभावतोति अधिप्पायो. तमेव लक्खणाभावं दस्सेतुं ‘‘पाणोपाणसञ्ञिता’’तिआदि वुत्तं. तत्थ न तेनाति यो परेन उपक्कमो कतो ¶ , तेन उपक्कमेन न मतो, धम्मतामरणेनेव मतोति दुब्बिञ्ञेय्यं अविसेसविदूहि, दुब्बिञ्ञेय्यं वा होतु सुविञ्ञेय्यं वा, अङ्गपारिपूरियाव पाणातिपातो.
नत्थिअरहतोअकालमच्चूतिकथावण्णना निट्ठिता.
३. सब्बमिदंकम्मतोतिकथावण्णना
७८४. अबीजतोति ¶ सब्बेन सब्बं अबीजतो अञ्ञबीजतो च. तन्ति देय्यधम्मं, गिलानपच्चयन्ति अत्थो.
सब्बमिदंकम्मतोतिकथावण्णना निट्ठिता.
४. इन्द्रियबद्धकथावण्णना
७८८. विनापि अनिच्चट्ठेनाति अनिच्चट्ठं ठपेत्वापि अट्ठपेत्वापीति अत्थो, न अनिच्चट्ठविरहेनाति. न हि अनिच्चट्ठविरहितं अनिन्द्रियबद्धं अत्थि.
इन्द्रियबद्धकथावण्णना निट्ठिता.
७. नवत्तब्बंसङ्घोदक्खिणंविसोधेतीतिकथावण्णना
७९३-७९४. अप्पटिग्गहणतोति पटिग्गाहकत्ताभावतो.
नवत्तब्बंसङ्घोदक्खिणंविसोधेतीतिकथावण्णना निट्ठिता.
११. दक्खिणाविसुद्धिकथावण्णना
८००-८०१. पटिग्गाहकनिरपेक्खाति पटिग्गाहकस्स गुणविसेसनिरपेक्खा, तस्स दक्खिणेय्यभावेन विनाति अत्थो. तेनाह ‘‘पटिग्गाहकेन ¶ पच्चयभूतेन विना’’ति. सच्चमेतन्ति ¶ लद्धिकित्तनेन वुत्तभावमेव पटिजानाति. पटिग्गाहकस्स विपाकनिब्बत्तनं दानचेतनाय महाफलता. पच्चयभावोयेव हि तस्स, न तस्सा कारणत्तं. तेनाह ‘‘दानचेतनानिब्बत्तनेन यदि भवेय्या’’तिआदि.
दक्खिणाविसुद्धिकथावण्णना निट्ठिता.
सत्तरसमवग्गवण्णना निट्ठिता.
१८. अट्ठारसमवग्गो
१. मनुस्सलोककथावण्णना
मनुस्सलोककथावण्णना निट्ठिता.
२. धम्मदेसनाकथावण्णना
८०४-८०६. तस्स च निम्मितबुद्धस्स देसनं सम्पटिच्छित्वा आयस्मता आनन्देन सयमेव च देसितो.
धम्मदेसनाकथावण्णना निट्ठिता.
६. झानसङ्कन्तिकथावण्णना
८१३-८१६. वितक्कविचारेसु विरत्तचित्तता तत्थ आदीनवमनसिकारो, तदाकारो च दुतियज्झानूपचारोति आह ‘‘वितक्कविचारा आदीनवतो मनसि कातब्बा, ततो दुतियज्झानेन भवितब्ब’’न्ति.
झानसङ्कन्तिकथावण्णना निट्ठिता.
७. झानन्तरिककथावण्णना
८१७-८१९. न ¶ ¶ पठमज्झानं वितक्काभावतो, नापि दुतियज्झानं विचारसब्भावतोति झानमेतं न होतीति दस्सेन्तो आह ‘‘पठमज्झानादीसु अञ्ञतरभावाभावतो न झान’’न्ति.
झानन्तरिककथावण्णना निट्ठिता.
९. चक्खुनारूपंपस्सतीतिकथावण्णना
८२६-८२७. ‘‘चक्खुना रूपं दिस्वा’’ति इमिना चक्खुविञ्ञाणेन पटिजाननस्स अग्गहणे अरुचिं सूचेन्तो आह ‘‘मनोविञ्ञाणपटिजाननं किर सन्धाया’’ति. तेनेवाह ‘‘मनोविञ्ञाणपटिजाननं पना’’तिआदि. तस्माति मनोविञ्ञाणपटिजाननस्सेव अधिप्पेतत्ताति अत्थो. एवं सन्तेति यदि रूपेन रूपं पटिविजानाति, रूपं पटिविजानन्तम्पि मनोविञ्ञाणं रूपविजाननं होति, न रूपदस्सनन्ति आह ‘‘मनोविञ्ञाणपटिजाननं पन रूपदस्सनं कथं होती’’ति.
चक्खुनारूपंपस्सतीतिकथावण्णना निट्ठिता.
अट्ठारसमवग्गवण्णना निट्ठिता.
१९. एकूनवीसतिमवग्गो
१. किलेसपजहनकथावण्णना
८२८-८३१. ते पनाति ये अरियमग्गेन पहीना किलेसा, ते पन. कामञ्चेत्थ मग्गेन पहातब्बकिलेसा मग्गभावनाय असति उप्पज्जनारहा खणत्तयं न आगताति च अनागता नाम ¶ सियुं, यस्मा पन ते न उप्पज्जिस्सन्ति, तस्मा तथा न वुच्चन्तीति दट्ठब्बं. तेनेवाह ‘‘नापि भविस्सन्ती’’ति.
किलेसपजहनकथावण्णना निट्ठिता.
२. सुञ्ञतकथावण्णना
८३२. येन ¶ अवसवत्तनट्ठेन परपरिकप्पितो नत्थि एतेसं अत्तनो विसयन्ति अनत्ताति वुच्चन्ति सभावधम्मा, स्वायं अनत्तताति आह ‘‘अवसवत्तनाकारो अनत्तता’’ति. सा पनायं यस्मा अत्थतो असारकताव होति, तस्मा तदेकदेसेन तं दस्सेतुं ‘‘अत्थतो जरामरणमेवा’’ति आह. एवं सति लक्खणसङ्करो सिया, तेसं पनिदं अधिप्पायकित्तनन्ति दट्ठब्बं. अरूपधम्मानं अवसवत्तनाकारताय एव हि अनत्तलक्खणस्स सङ्खारक्खन्धपरियापन्नता.
सुञ्ञतकथावण्णना निट्ठिता.
३. सामञ्ञफलकथावण्णना
८३५-८३६. पत्तिधम्मन्ति हेट्ठा वुत्तं समन्नागममाह.
सामञ्ञफलकथावण्णना निट्ठिता.
५. तथताकथावण्णना
८४१-८४३. रूपादीनं सभावताति एतेन रूपादयो एव सभावताति इममत्थं पटिक्खिपति ¶ . यतो तं परवादी रूपादीसु अपरियापन्नं इच्छति. तेनाह ‘‘भावं हेस तथताति वदति, न भावयोग’’न्ति. तत्थ भावन्ति धम्ममत्तं, पकतीति अत्थो ‘‘जातिधम्म’’न्तिआदीसु विय. रूपादीनञ्हि रुप्पनादिपकति तथा असङ्खताति च परवादिनो लद्धि. तेन वुत्तं ‘‘न भावयोग’’न्ति. येन हि भावो सभावधम्मो युज्जति, एकीभावमेव गच्छति, तं रुप्पनादिलक्खणं भावयोगो. तं पन रूपादितो अनञ्ञं, ततो एव सङ्खतं, अविपरीतट्ठेन पन ‘‘तथ’’न्ति वुच्चति.
तथताकथावण्णना निट्ठिता.
६. कुसलकथावण्णना
८४४-८४६. अनवज्जभावमत्तेनेव ¶ कुसलन्ति योजना. तस्माति यस्मा अवज्जरहितं अनवज्जं, अनवज्जभावमत्तेनेव च कुसलं, तस्मा निब्बानं कुसलन्ति.
कुसलकथावण्णना निट्ठिता.
७. अच्चन्तनियामकथावण्णना
८४७. यं ‘‘एकवारं निमुग्गो तथा निमुग्गोव होति, एतस्स पुन भवतो वुट्ठानं नाम नत्थी’’ति अट्ठकथायं आगतं, सो पन आचरियवादो, न अट्ठकथानयोति दस्सेन्तो ‘‘ताय जातिया…पे… मञ्ञमानो’’ति आह. तत्थ ताय जातियाति यस्सं जातियं पुग्गलो कम्मावरणादिआवरणेहि समन्नागतो होति, ताय जातिया. संसारखाणुकभावो वस्सभञ्ञादीनं विय मक्खलिआदीनं विय च दट्ठब्बो. सो च अहेतुकादिमिच्छादस्सनस्स फलभावेनेव वेदितब्बो, न अच्चन्तनियामस्स नाम कस्सचि अत्थिभावतो. यथा हि विमुच्चन्तस्स कोचि नियामो नाम नत्थि ठपेत्वा मग्गेन भवपरिच्छेदं, एवं अविमुच्चन्तस्सपि कोचि संसारनियामो नाम ¶ नत्थि. तादिसस्स पन मिच्छादस्सनस्स बलवभावे अपरिमितकप्पपरिच्छेदे चिरतरं संसारप्पबन्धो होति, अपायूपपत्ति च यत्थ संसारखाणुसमञ्ञा.
यं पनेके वदन्ति ‘‘अत्थेव अच्चन्तं संसरिता अनन्तत्ता सत्तनिकायस्सा’’ति, तम्पि अपुञ्ञबहुलं सत्तसन्तानं सन्धाय वुत्तं सिया. न हि मातुघातकादीनं तेनत्तभावेन सम्मत्तनियामोक्कमनन्तरायभूतो मिच्छत्तनियामो विय सत्तानं विमुत्तन्तरायकरो संसारनियामो नाम नत्थि. याव पन न मग्गफलस्स उपनिस्सयो उपलब्भति, ताव संसारो अपरिच्छिन्नो. यदा च सो उपलद्धो, तदा सो परिच्छिन्नो एवाति दट्ठब्बं.
यथा नियतसम्मादस्सनं, एवं नियतमिच्छादस्सनेनपि सविसये एकंसगाहवसेन उक्कंसगतेन भवितब्बन्ति तेन समन्नागतस्स पुग्गलस्स सति अच्चन्तनियामे कथं तस्मिं अभिनिवेसविसये अनेकंसगाहो उप्पज्जेय्य, अभिनिवेसन्तरं वा विरुद्धं यदि उप्पज्जेय्य, अच्चन्तनियामो एव न ¶ सियाति पाळियं विचिकिच्छुप्पत्तिनियामन्तरुप्पत्तिचोदना कता. न हि विचिकिच्छा विय सम्मत्तनियतपुग्गलानं यथाक्कमं मिच्छत्तसम्मत्तनियतपुग्गलानं सम्मत्तमिच्छत्तनियता धम्मा कदाचिपि उप्पज्जन्ति, अविरुद्धं पन नियामन्तरमेव होतीति आनन्तरिकन्तरं विय मिच्छादस्सनन्तरं समानजातिकं न निवत्तेतीति विरुद्धंयेव दस्सेतुं पाळियं विचिकिच्छा विय सस्सतुच्छेददिट्ठियो एव उद्धटा. एवमेत्थ विचिकिच्छुप्पत्तिनियामन्तरुप्पत्तीनं नियामन्तरुप्पत्तिनिवत्तकभावो वेदितब्बो, अच्चन्तनियामो च निवत्तिस्सतीति च विरुद्धमेतन्ति पन ‘‘विचारेत्वाव गहेतब्बा’’ति वुत्तं सिया.
अच्चन्तनियामकथावण्णना निट्ठिता.
८. इन्द्रियकथावण्णना
८५३-८५६. यथा लोकुत्तरा सद्धादयो एव सद्धिन्द्रियादीनि, एवं लोकियापि. कस्मा ¶ ? तत्थापि अधिमोक्खलक्खणादिना इन्दट्ठसब्भावतो. सद्धेय्यादिवत्थूसु सद्दहनादिमत्तमेव हि तन्ति इममत्थं दस्सेन्तो आह ‘‘लोकुत्तरानं…पे… दट्ठब्बो’’ति.
इन्द्रियकथावण्णना निट्ठिता.
एकूनवीसतिमवग्गवण्णना निट्ठिता.
२०. वीसतिमवग्गो
२. ञाणकथावण्णना
८६३-८६५. कामं पुब्बभागेपि अत्थेव दुक्खपरिञ्ञा, अत्थसाधिका पन सा मग्गक्खणिका एवाति उक्कंसगतं दुक्खपरिञ्ञं सन्धाय अवधारेन्तो आह ‘‘दुक्खं…पे… मग्गञाणमेव दीपेती’’ति. तं पन अवधारणं न ञाणन्तरनिवत्तनं, अथ खो ञाणन्तरस्स यथाधिगतकिच्चनिवत्तनं दट्ठब्बं. तेनाह ‘‘न तस्सेव ञाणभाव’’न्तिआदि.
ञाणकथावण्णना निट्ठिता.
३. निरयपालकथावण्णना
८६६-८६८. नेरयिके ¶ निरये पालेन्ति, ततो निग्गन्तुं अप्पदानवसेन रक्खन्तीति निरयपाला. निरयपालताय वा नेरयिकानं नरकदुक्खेन परियोनद्धाय अलं समत्थाति निरयपाला. किं पनेते निरयपाला नेरयिका, उदाहु अनेरयिकाति. किञ्चेत्थ – यदि ताव नेरयिका, निरयसंवत्तनियेन कम्मेन निब्बत्ताति सयम्पि निरयदुक्खं पच्चनुभवेय्युं, तथा सति अञ्ञेसं नेरयिकानं यातनाय असमत्था सियुं, ‘‘इमे नेरयिका, इमे निरयपाला’’ति ववत्थानञ्च न सिया. ये च ये यातेन्ति, तेहि समानरूपबलप्पमाणेहि इतरेसं भयसन्तासा न ¶ सियुं. अथ अनेरयिका, तेसं तत्थ कथं सम्भवोति? वुच्चते – अनेरयिका निरयपाला अनिरयगतिसंवत्तनियकम्मनिब्बत्ता. निरयूपपत्तिसंवत्तनियकम्मतो हि अञ्ञेनेव कम्मुना ते निब्बत्तन्ति रक्खसजातिकत्ता. तथा हि वदन्ति –
‘‘कोधना कुरूरकम्मन्ता, पापाभिरुचिनो तथा;
दुक्खितेसु च नन्दन्ति, जायन्ति यमरक्खसा’’ति.
तत्थ यदेके वदन्ति ‘‘यातनादुक्खस्स अप्पटिसंवेदनतो, अञ्ञथा पुन अञ्ञमञ्ञं यातेय्यु’’न्ति च एवमादि, तयिदं आकासरोमट्ठनं निरयपालानं नेरयिकभावस्सेव अभावतो. ये पन वदेय्युं – यदिपि अनेरयिका निरयपाला, अयोमयाय पन आदित्ताय सम्पज्जलिताय सजोतिभूताय निरयभूमिया परिवत्तमाना कथं नाम दुक्खं नानुभवन्तीति? कम्मानुभावतो. यथा हि इद्धिमन्तो चेतोवसिप्पत्ता महामोग्गल्लानादयो नेरयिके अनुकम्पन्ता इद्धिबलेन निरयभूमिं उपगता तत्थ दाहदुक्खेन न बाधीयन्ति, एवं सम्पदमिदं दट्ठब्बं.
तं इद्धिविसयस्स अचिन्तेय्यभावतोति चे? इदम्पि तंसमानं कम्मविपाकस्स अचिन्तेय्यभावतो. तथारूपेन हि कम्मुना ते निब्बत्ता यथा निरयदुक्खेन अबाधिता एव हुत्वा नेरयिके यातेन्ति, न चेत्तकेन बाहिरविसयाभावो विज्जति इट्ठानिट्ठताय पच्चेकं द्वारपुरिसेसु विभत्तसभावत्ता. तथा हि एकच्चस्स द्वारस्स पुरिसस्स इट्ठं ¶ एकच्चस्स अनिट्ठं, एकच्चस्स च अनिट्ठं एकच्चस्स इट्ठं होति. एवञ्च कत्वा यदेके वदन्ति ‘‘नत्थि कम्मवसेन तेजसा परूपतापन’’न्तिआदि, तदपाहतं होति. यं पन वदन्ति ‘‘अनेरयिकानं तेसं कथं तत्थ सम्भवो’’ति नेरयिकानं यातकभावतो. नेरयिकसत्तयातनायोग्गञ्हि अत्तभावं निब्बत्तेन्तं कम्मं तादिसनिकन्तिविनामितं निरयट्ठानेयेव निब्बत्तेति. ते च नेरयिकेहि अधिकतरबलारोहपरिणाहा अतिविय भयानकसन्तासकुरूरतरपयोगा च होन्ति. एतेनेव तत्थ काकसुनखादीनम्पि निब्बत्ति संवण्णिताति दट्ठब्बं.
कथमञ्ञगतिकेहि अञ्ञगतिकबाधनन्ति च न वत्तब्बं अञ्ञत्थापि तथा दस्सनतो. यं पनेके वदन्ति ‘‘असत्तसभावा निरयपाला निरयसुनखादयो चा’’ति, तं तेसं मतिमत्तं अञ्ञत्थ ¶ तथा अदस्सनतो. न हि काचि अत्थि तादिसी धम्मप्पवत्ति, या असत्तसभावा, सम्पतिसत्तेहि अप्पयोजिता च अत्थकिच्चं साधेन्ती दिट्ठपुब्बा. पेतानं पानीयनिवारकानं दण्डादिहत्थपुरिसानम्पि असत्तभावे विसेसकारणं नत्थि. सुपिनूपघातोपि अत्थकिच्चसमत्थताय अप्पमाणं दस्सनादिमत्तेनपि तदत्थसिद्धितो. तथा हि सुपिने आहारूपभोगादिना न अत्थसिद्धि अत्थि, निम्मानरूपं पनेत्थ लद्धपरिहारं इद्धिविसयस्स अचिन्तेय्यभावतो. इधापि कम्मविपाकस्स अचिन्तेय्यभावतोति चे? तं न, असिद्धत्ता. नेरयिकानं कम्मविपाको निरयपालाति असिद्धमेतं, वुत्तनयेन पन नेसं सत्तभावो एव सिद्धो. सक्का हि वत्तुं सत्तसङ्खाता निरयपालसञ्ञिता धम्मप्पवत्ति साभिसन्धिका परूपघाति अत्थकिच्चसब्भावतो ओजाहारादिरक्खससन्तति वियाति. अभिसन्धिपुब्बकता चेत्थ न सक्का पटिक्खिपितुं तथा तथा अभिसन्धिया यातनतो, ततो एव न सङ्घाटपब्बतादीहि अनेकन्तिकता. ये पन वदन्ति ‘‘भूतविसेसा एव ते वण्णसण्ठानादिविसेसवन्तो भेरवाकारा नरकपालाति समञ्ञं लभन्ती’’ति, तदसिद्धं. उजुकमेव पाळियं ‘‘अत्थि निरये निरयपाला’’ति वादस्स पतिट्ठापितत्ता.
अपिच यथा अरियविनये नरकपालानं भूतमत्तता असिद्धा, तथा पञ्ञत्तिमत्तवादिनोपि तेसं भूतमत्तता असिद्धाव. न हि तस्स भूतानि नाम सन्ति. यदि परमत्थं गहेत्वा वोहरति, अथ कस्मा वेदनादिके ¶ एव पटिक्खिपतीति? तिट्ठतेसा अनवट्ठिततक्कानं अप्पहीनसम्मोहविपल्लासानं वादवीमंसा, एवं अत्थेव निरयपालाति निट्ठमेत्थ गन्तब्बं. सति च नेसं सब्भावे, असतिपि बाहिरे विसये नरके विय देसादिनियमो होतीति वादो न सिज्झति एवाति दट्ठब्बं.
निरयपालकथावण्णना निट्ठिता.
४. तिरच्छानकथावण्णना
८६९-८७१. तस्साति एरावणनामकस्स देवपुत्तस्स. तहिं कीळनकाले हत्थिवण्णेन विकुब्बनं ¶ सन्धाय ‘‘हत्थिनागस्सा’’ति वुत्तं. दिब्बयानस्साति एत्थापि एसेव नयो. न हि एकन्तसुखप्पच्चयट्ठाने सग्गे दुक्खाधिट्ठानस्स अकुसलकम्मसमुट्ठानस्स अत्तभावस्स सम्भवो युत्तो. तेनाह ‘‘न तिरच्छानगतस्सा’’ति.
तिरच्छानकथावण्णना निट्ठिता.
६. ञाणकथावण्णना
८७६-८७७. ‘‘द्वादसवत्थुकं ञाणं लोकुत्तर’’न्ति एत्थ द्वादसवत्थुकस्स ञाणस्स लोकुत्तरता पतिट्ठापीयतीति दस्सेन्तो पठमविकप्पं वत्वा पुन लोकुत्तरञाणस्स द्वादसवत्थुकता पतिट्ठापीयतीति दस्सेतुं ‘‘तं वा…पे… अत्थो’’ति आह. परिञ्ञेय्यन्ति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा. तेन ‘‘पहातब्ब’’न्ति एवमादिं सङ्गण्हाति. परिञ्ञातन्ति एत्थापि एसेव नयो. ‘‘परिञ्ञेय्यं परिञ्ञात’’न्तिआदिना परिजाननादिकिरियाय निब्बत्तेतब्बता निब्बत्तितता च दस्सिता, न निब्बत्तियमानताति. येन पन सा होति, तं दस्सेतुं ‘‘सच्चञाणं पना’’तिआदि वुत्तं. तत्थ सच्चञाणन्ति दुक्खादिसच्चसभावावबोधकं ञाणं, यं सन्धाय ‘‘इदं दुक्ख’’न्तिआदि वुत्तं. मग्गक्खणेपीति अपि-सद्देन ततो ¶ पुब्बापरभागेपीति दट्ठब्बं. परिजाननादिकिच्चसाधनवसेन होति असम्मोहतो विसयतो चाति अधिप्पायो.
ञाणकथावण्णना निट्ठिता.
वीसतिमवग्गवण्णना निट्ठिता.
चतुत्थो पण्णासको समत्तो.
२१. एकवीसतिमवग्गो
१. सासनकथावण्णना
८७८. समुदायाति ¶ ‘‘सासनं नवं कत’’न्तिआदिना पुच्छावसेन पवत्ता वचनसमुदाया. एकदेसानन्ति तदवयवानं. ‘‘तीसुपि पुच्छासू’’ति एवं अधिकरणभावेन वुत्ता.
सासनकथावण्णना निट्ठिता.
४. इद्धिकथावण्णना
८८३-८८४. अधिप्पायवसेनाति तथा तथा अधिमुच्चनाधिप्पायवसेन.
इद्धिकथावण्णना निट्ठिता.
७. धम्मकथावण्णना
८८७-८८८. रूपसभावो रूपट्ठोति आह ‘‘रूपट्ठो नाम कोचि रूपतो अञ्ञो नत्थी’’ति. यं पन यतो अञ्ञं, न तं तंसभावन्ति आह ‘‘रूपट्ठतो अञ्ञं रूपञ्च न होती’’ति, रूपमेव न होतीति अत्थो. एतेन ब्यतिरेकतो तमत्थं साधेति. तस्माति यस्मा रूपतो अञ्ञो रूपट्ठो नत्थि, रूपट्ठतो च अञ्ञं रूपं, तस्मा रूपं रूपमेव रूपसभावमेवाति ¶ एव-कारेन निवत्तितं दस्सेति ‘‘न वेदनादिसभाव’’न्ति. अधिप्पायेनाति रूपरूपट्ठानं अनञ्ञत्ताधिप्पायेन. अञ्ञथाति तेसं अञ्ञत्ते रूपट्ठेन नियमेन रूपं नियतन्ति वत्तब्बन्ति योजना. दस्सितोयेव होति अत्थतो आपन्नत्ता. न हि अभिन्ने वत्थुस्मिं परियायन्तरभेदं करोति. अञ्ञत्तन्ति रूपसभावानं रूपरूपट्ठानञ्च. ससामिनिद्देससिद्धाभेदा ‘‘सिलापुत्तकस्स सरीर’’न्ति ¶ विय, कप्पनामत्ततो चायं भेदो, न परमत्थतोति आह ‘‘गहेत्वा विय पवत्तो’’ति. वेदनादीहि नानत्तमेवाति वेदनादीहि अञ्ञत्तमेव. सो सभावोति सो रूपसभावो. नानत्तसञ्ञापनत्थन्ति रूपस्स सभावो, न वेदनादीनन्ति एवं भेदस्स ञापनत्थं. तञ्च वचनन्ति ‘‘रूपं रूपट्ठेन न नियत’’न्ति वचनं. वुत्तप्पकारेनाति ‘‘रूपट्ठतो अञ्ञस्स रूपस्स अभावा’’तिआदिना वुत्ताकारेन. यदि सदोसं, अथ कस्मा पटिजानातीति योजना.
वुत्तमेव कारणन्ति ‘‘रूपं रूपमेव, न वेदनादिसभाव’’न्ति एवं वुत्तमेव युत्तिं. परेन चोदितन्ति ‘‘न वत्तब्बं रूपं रूपट्ठेन नियत’’न्तिआदिना परवादिनो चोदनं सन्धायाह. तमेव कारणं दस्सेत्वाति तमेव यथावुत्तं युत्तिं ‘‘एत्थ ही’’तिआदिना दस्सेत्वा. चोदनं निवत्तेतीति ‘‘अथ कस्मा पटिजानाती’’ति वुत्तं चोदनं निवत्तेति. यमत्थं सन्धाय ‘‘इतो अञ्ञथा’’ति वुत्तं, तं दस्सेतुं ‘‘रूपादी’’तिआदि वुत्तं.
धम्मकथावण्णना निट्ठिता.
एकवीसतिमवग्गवण्णना निट्ठिता.
२२. बावीसतिमवग्गो
२. कुसलचित्तकथावण्णना
८९४-८९५. पुरिमजवनक्खणेति परिनिब्बानचित्ततो अनन्तरातीतपुरिमजवनवारक्खणे.
कुसलचित्तकथावण्णना निट्ठिता.
३. आनेञ्जकथावण्णना
८९६. हेतुसरूपारम्मणसम्पयुत्तधम्मारम्मणादितो ¶ ¶ भवङ्गसदिसत्ता चुतिचित्तं ‘‘भवङ्गचित्त’’न्ति आह.
आनेञ्जकथावण्णना निट्ठिता.
५-७. तिस्सोपिकथावण्णना
८९८-९००. अरहत्तप्पत्तिपि गब्भेयेव अत्थीति मञ्ञति. सत्तवस्सिका हि सोपाकसामणेरादयो अरहत्तं पत्ता. सत्तवस्सिकोपि गब्भो अत्थीति परवादिनो अधिप्पायो. आकासेन गच्छन्तो विय सुपिनं आकाससुपिनं. तं अभिञ्ञानिब्बत्तं मञ्ञतीति निदस्सनं कत्वा दस्सेन्तो आह ‘‘आकासगमनादिअभिञ्ञा विया’’ति. हेट्ठिमानं चतुन्नं वा मग्गानं अधिगमेन धम्माभिसमयो अग्गफलाधिगमेन अरहत्तप्पत्ति च सुपिने अत्थीति मञ्ञतीति योजना.
तिस्सोपिकथावण्णना निट्ठिता.
९. आसेवनपच्चयकथावण्णना
९०३-९०५. बीजं चतुमधुरभावं न गण्हातीति इदं सकसमयवसेन वुत्तं, परसमये पन रूपधम्मापि अरूपधम्मेहि समानक्खणा एव इच्छिता. तेनेवाह ‘‘सब्बे धम्मा खणिका’’ति. खणिकत्तेपि वा अचेतनेसुपि अनिन्द्रियबद्धरूपेसु भावनाविसेसो लब्भति, किमङ्गं पन सचेतनेसूति दस्सेतुं ‘‘यथा बीजं चतुमधुरभावं न गण्हाती’’ति निदस्सनन्ति दट्ठब्बं. आसेवेन्तो नाम कोचि धम्मो नत्थि इत्तरताय अनवट्ठानतोति अधिप्पायो. इत्तरखणताय एव पन आसेवनं लब्भति. कुसलादिभावेन हि अत्तसदिसस्स पयोगेन करणीयस्स ¶ पुनप्पुनं करणप्पवत्तनं अत्तसदिसतापादनं वासनं वा आसेवनं पुरे परिचितगन्थो विय पच्छिमस्साति.
आसेवनपच्चयकथावण्णना निट्ठिता.
१०. खणिककथावण्णना
९०६-९०७. पथवियादिरूपेसूति ¶ अनेककलापसमुदायभूतेसु ससम्भारपथवीआदिरूपेसु. तत्थ हि केसुचि पुरिमुप्पन्नेसु ठितेसु केसञ्चि तदञ्ञेसं उप्पादो, ततो पुरिमन्तरुप्पन्नानं केसञ्चि निरोधो होति एकेककलापरूपेसु समानुप्पादनिरोधत्ता तेसं. एवं पतिट्ठानन्ति एवं वुत्तप्पकारेन असमानुप्पादनिरोधेन पबन्धेन पतिट्ठानपवत्तीति अत्थो. सा पनायं यथावुत्ता पवत्ति कस्मा रूपसन्ततिया एवाति आह ‘‘न हि रूपान’’न्तिआदि. तस्सत्थो – यदि सब्बे सङ्खतधम्मा समानक्खणा, तथा सति अरूपसन्ततिया विय रूपसन्ततियापि अनन्तरादिपच्चयेन विधिना पवत्ति सिया, न चेतं अत्थि. यदि सिया, चित्तक्खणे चित्तक्खणे पथवीआदीनं उप्पादनिरोधेहि भवितब्बन्ति.
खणिककथावण्णना निट्ठिता.
बावीसतिमवग्गवण्णना निट्ठिता.
२३. तेवीसतिमवग्गो
१. एकाधिप्पायकथावण्णना
९०८. एक-सद्दो अञ्ञत्थोपि होति ‘‘इत्थेके अभिवदन्ती’’तिआदीसु विय, अञ्ञत्तञ्चेत्थ ¶ रागाधिप्पायतो वेदितब्बं, पुथुज्जनस्स पन सछन्दरागपरिभोगभावतो आह ‘‘रागाधिप्पायतो अञ्ञाधिप्पायोवाति वुत्तं होती’’ति. को पन सो अञ्ञाधिप्पायोति? करुणाधिप्पायो. तेन वुत्तं ‘‘करुणाधिप्पायेन एकाधिप्पायो’’ति. अयञ्च नयो इत्थिया जीवितरक्खणत्थं कारुञ्ञेन मनोरथं पूरेन्तस्स बोधिसत्तस्स संवरविनासो न होतीति एवंवादिनं परवादिं सन्धाय वुत्तो, पणिधानाधिप्पायवादिनं पन सन्धाय ‘‘एको अधिप्पायोति एत्था’’तिआदि वुत्तं. पुत्तमुखदस्सनाधिप्पायोपि एत्थेव सङ्गहं गतोति दट्ठब्बं. एकतोभावेति सहभावे.
एकाधिप्पायकथावण्णना निट्ठिता.
३-७. इस्सरियकामकारिकाकथावण्णना
९१०-९१४. इस्सरियेनाति ¶ चित्तिस्सरियेन, न चेतोवसिभावेनाति अत्थो. कामकारिकं यथिच्छितनिप्फादनं. इस्सरियकामकारिकाहेतूति इस्सरियकामकारिभावनिमित्तं, तस्स निब्बत्तनत्थन्ति अत्थो. मिच्छादिट्ठिया करीयतीति मिच्छाभिनिवेसेनेव या काचि दुक्करकारिका करीयतीति अत्थो.
इस्सरियकामकारिकाकथावण्णना निट्ठिता.
८. पतिरूपकथावण्णना
९१५-९१६. मेत्तादयो वियाति यथा मेत्ता करुणा मुदिता च सिनेहसभावापि अरञ्जनसभावत्ता असंकिलिट्ठत्ता च न रागो, एवं रागपतिरूपको कोचि धम्मो नत्थि ठपेत्वा मेत्तादयो, अञ्ञचित्तस्स सिनिय्हनाकारो रागस्सेव पवत्तिआकारोति अत्थो. तेनेवाह ‘‘रागमेव गण्हाती’’ति. एवं दोसेपीति एत्थ इस्सादयो विय न दोसो दोसपतिरूपको कोचि अत्थीति दोसमेव गण्हातीति योजेतब्बं. ठपेत्वा हि इस्सादयो अञ्ञचित्तस्स दुस्सनाकारो दोसस्सेव पवत्तिआकारोति.
पतिरूपकथावण्णना निट्ठिता.
९. अपरिनिप्फन्नकथावण्णना
९१७-९१८. अनिच्चादिको ¶ भावोति अनिच्चसङ्खारपटिच्चसमुप्पन्नतादिको भावो धम्मो पकति एतस्साति अत्थो. दुक्खञ्ञेव परिनिप्फन्नन्ति ‘‘दुक्खसच्चं सन्धाय पुच्छा कता, न दुक्खतामत्त’’न्ति अयमत्थो विञ्ञायति ‘‘न केवलञ्हि पठमसच्चमेव दुक्ख’’न्ति वचनेन. तथा सति परवादिना चक्खायतनादीनं अञ्ञेसञ्च तंसरिक्खकानं धम्मानं परिनिप्फन्नता नानुजानितब्बा सिया. कस्मा? तेसम्पि हि दुक्खसच्चेन सङ्गहो, न इतरसच्चेहि. यञ्हि समुदयसच्चतो निब्बत्तं, तं निप्परियायतो दुक्खसच्चं ¶ , इतरं सङ्खारदुक्खताय दुक्खन्ति इममत्थं दस्सेन्तो ‘‘न केवलञ्ही’’तिआदिमाह. तत्थ न हि अनुपादिन्नानीति इमिना चक्खायतनादीनं समुदयसच्चेन सङ्गहाभावमाह. लोकुत्तरानीति इमिना निरोधमग्गसच्चेहि. यदि एवमेत्थ युत्ति वत्तब्बा, किमेत्थ वत्तब्बं? सभावो हेस परवादिवादस्स, यदिदं पुब्बेनापरमसंसन्दनं. तथा हि सो विञ्ञूहि पटिक्खित्तो. तथा चेव तं अम्हेहि तत्थ तत्थ विभावितं. एतन्ति ‘‘रूपं अपरिनिप्फन्नं, दुक्खञ्ञेव परिनिप्फन्न’’न्ति यदेतं तया वुत्तं, एतं नो वत रे वत्तब्बे. कस्मा? रूपस्स च दुक्खत्ता. रूपञ्हि अनिच्चं दुक्खाधिट्ठानञ्च. तेन वुत्तं ‘‘यदनिच्चं तं दुक्खं. संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति च.
अपरिनिप्फन्नकथावण्णना निट्ठिता.
तेवीसतिमवग्गवण्णना निट्ठिता.
कथावत्थुपकरण-अनुटीका समत्ता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स