📜
यमकपकरण-अनुटीका
गन्थारम्भवण्णना
सङ्खेपेनेवाति ¶ ¶ उद्देसेनेव. यं ‘‘मातिकाठपन’’न्ति वुत्तं. धम्मेसूति खन्धादिधम्मेसु कुसलादिधम्मेसु च. अविपरीततो गहितेसु धम्मेसु मूलयमकादिवसेन पवत्तियमाना देसना वेनेय्यानं नानप्पकारकोसल्लावहा परिञ्ञाकिच्चसाधनी च होति, न विपरीततोति आह ‘‘विपरीतग्गहणं…पे… आरद्ध’’न्ति. एतेन कथावत्थुपकरणदेसनानन्तरं यमकपकरणदेसनाय कारणमाह. तत्थ विपरीतग्गहणन्ति पुग्गलपरिग्गहणादिमिच्छागाहं. धम्मपुग्गलोकासादिनिस्सयानन्ति ‘‘ये केचि कुसला धम्मा, सब्बे ते कुसलमूला’’तिआदिना (यम. १.मूलयमक.१) धम्मे, ‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो उप्पज्जती’’तिआदिना (यम. १.खन्धयमक.५०) पुग्गलं ‘‘यत्थ रूपक्खन्धो उप्पज्जति, तत्थ वेदनाक्खन्धो उप्पज्जती’’तिआदिना (यम. १.खन्धयमक.५१) ओकासं निस्साय आरब्भ पवत्तानं. आदि-सद्देन पुग्गलोकासउप्पादनिरोधतदुभयपरिञ्ञादीनं सङ्गहो दट्ठब्बो. सन्निट्ठानसंसयानन्ति ¶ पाळिगतिपटिवचनसरूपदस्सनपटिक्खिपनपटिसेधननयेहि यथापुच्छितस्स अत्थस्स निच्छयकरणं सन्निट्ठानं, तदभावतो संसयनं संसयो. तेसं सन्निट्ठानसंसयानं.
कामञ्चेत्थ धम्मपटिग्गाहकानं संसयपुब्बकं सन्निट्ठानन्ति पठमं संसयो वत्तब्बो, देसेन्तस्स पन भगवतो सन्निट्ठानपुब्बको संसयोति दस्सनत्थं अयं पदानुक्कमो कतो. सब्बञ्हि परिञ्ञेय्यं हत्थामलकं विय पच्चक्खं कत्वा ठितस्स धम्मसामिनो न कत्थचि संसयो, विस्सज्जेतुकामताय पन विनेय्यज्झासयगतं संसयं दस्सेन्तो संसयितवसेन पुच्छं करोतीति एवं विस्सज्जनपुच्छनवसेन न सन्निट्ठानसंसया लब्भन्तीति अयमत्थो दस्सितो, निच्छितसंसयधम्मवसेनेव पनेत्थ सन्निट्ठानसंसया ¶ वेदितब्बा. तेनाह अट्ठकथायं ‘‘कुसलेसु कुसला नु खो, न नु खो कुसलाति सन्देहाभावतो’’तिआदि. तेनेव च ‘‘सन्निट्ठानसंसयान’’न्ति, ‘‘सन्निट्ठानसंसयवसेना’’ति च पठमं सन्निट्ठानग्गहणं कतं.
तन्ति यमकपकरणं. तस्स ये समयादयो वत्तब्बा, ते कथावत्थुपकरणदेसनानन्तरो देसनासमयो, तावतिंसभवनमेव देसनादेसो, कुसलाकुसलमूलादियमकाकारेन देसनाति विभागतो ‘‘सङ्खेपेनेवा’’तिआदिगाथाहि विभाविता निमित्तेन सद्धिं संवण्णनपटिञ्ञा चाति इममत्थं दस्सेन्तो ‘‘समयदेसदेसनावसेना’’तिआदिमाह. निमित्तञ्हेतं इध संवण्णनाय, यदिदं कमानुप्पत्ति आगतभारवाहिता च पण्डितानं पण्डितकिच्चभावतो. तत्थ अनुप्पत्तं दस्सेत्वाति सम्बन्धो.
तत्थाति तस्मिं समयादिदस्सने. यमनं उपरमनन्ति यमो मरणन्ति आह ‘‘जातिया सति मरणं होतीति…पे… विसयो’’ति. तत्थ यथा ‘‘जातिया सति मरणं होती’’ति जाति यमस्स विसयो, एवं ‘‘उपादानक्खन्धेसु सन्तेसु मरणं होती’’ति उपादानक्खन्धा यमस्स विसयोति योजेतब्बं. ते हि मरणधम्मिनोति. अनुप्पत्तमरणंयेव किब्बिसकारिनं पुग्गलं यमपुरिसा विविधा कम्मकारणा करोन्ति, न अप्पत्तमरणन्ति मरणं यमस्स विसयो वुत्तो. आणापवत्तिट्ठानन्ति इदं विसय-सद्दस्स अत्थवचनं. देसं वाति कामादिधातुत्तयदेसं सन्धायाह. धातुत्तयिस्सरो हि मच्चुराजा. पञ्चानन्तरियानि अञ्ञसत्थारुद्देसो च, तेन वा सद्धिं पञ्च वेरानि छ अभब्बट्ठानानि. आवत्ताति पदक्खिणावत्ता. तनुरुहाति लोमा.
गन्थारम्भवण्णना निट्ठिता.
१. मूलयमकं
उद्देसवारवण्णना
१. यमकसमूहस्साति ¶ ¶ मूलयमकादिकस्स यमकसमूहस्स. मूलयमकादयो हि पकरणापेक्खाय अवयवभूतापि निच्चावयवापेक्खाय यमकसमूहोति वुत्तो. तेनाह ‘‘तंसमूहस्स च सकलस्स पकरणस्सा’’ति.
कुसलाकुसलमूलविसेसानन्ति दुतियपुच्छाय वुत्तानं संसयपदसङ्गहितानं कुसलसङ्खातानं, तथा पठमपुच्छाय वुत्तानं कुसलमूलसङ्खातानं विसेसानं अत्थयमकभावस्स वुत्तत्ताति योजना. यथा हि पठमपुच्छाय विसेसवन्तभावेन वुत्तायेव कुसलधम्मा दुतियपुच्छायं विसेसभावेन वुत्ता, एवं पठमपुच्छायं विसेसभावेन वुत्तायेव कुसलमूलधम्मा दुतियपुच्छायं विसेसवन्तभावेन वुत्ता. वत्तुवचनिच्छावसेन हि धम्मानं विसेसविसेसवन्तताविभागा होन्तीति. कुसलमूलकुसलविसेसेहि संसयितपदसङ्गहितेहि कुसलकुसलमूलानं विसेसवन्तानन्ति अधिप्पायो. एत्थ च विसेसवन्तापेक्खविसेसवसेन पठमो अत्थविकप्पो वुत्तो, दुतियो पन विसेसापेक्खविसेसवन्तवसेनाति अयमेतेसं विसेसो. तेनाह ‘‘ञातुं इच्छितानं ही’’तिआदि.
तत्थ ञातुं इच्छितानन्ति पुच्छाय विसयभूतानन्ति अत्थो. विसेसानन्ति कुसलकुसलमूलविसेसानं. विसेसवन्तापेक्खानन्ति कुसलमूलकुसलसङ्खातेहि विसेसवन्तेहि सापेक्खानं. विसेसवतन्ति कुसलमूलकुसलानं. विसेसापेक्खानन्ति कुसलकुसलमूलविसेसेहि सापेक्खानं. एत्थाति एतस्मिं मूलयमके. पधानभावोति पठमविकप्पे ताव संसयितप्पधानत्ता पुच्छाय विसेसानं पधानभावो वेदितब्बो. ते हि संसयितानं विसेसवन्तोति. दुतियविकप्पे पन विसेसा नाम विसेसवन्ताधीनाति विसेसवन्तानं तत्थ पधानभावो दट्ठब्बो. द्विन्नं पन एकज्झं पधानभावो न युज्जति. सति हि अप्पधाने पधानं नाम सिया. तेनाह ‘‘एकेकाय पुच्छाय एकेको एव अत्थो सङ्गहितो होती’’ति. एवञ्चेतं सम्पटिच्छितब्बं, अञ्ञथा विनिच्छितविसेसितब्बभावेहि इध पधानभावो न युज्जतेवाति. न धम्मवाचकोति न सभावधम्मवाचको. सभावधम्मोपि ¶ हि अत्थोति वुच्चति ‘‘गम्भीरपञ्ञं निपुणत्थदस्सि’’न्तिआदीसु ¶ (सु. नि. १७८). ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’तिआदीसु (विभ. ७२०) अत्थ-सद्दस्स हेतुफलवाचकता दट्ठब्बा. आदि-सद्देनस्स ‘‘अत्थाभिसमया’’तिआदीसु (सं. नि. १.१२९) आगता हितादिवाचकता सङ्गय्हति. तेनेवाति पाळिअत्थवाचकत्ता एव.
तीणिपि पदानीति एत्थ पि-सद्दो समुच्चयत्थो, समुच्चयो च तुल्ययोगे सिया. किं नाम-पदेन अनवसेसतो कुसलादीनं सङ्गहोति आसङ्काय तदासङ्कानिवत्तनत्थमाह ‘‘तीणिपि…पे… सङ्गाहकत्त’’न्ति. तत्थ सङ्गाहकत्तमत्तन्ति मत्त-सद्दो विसेसनिवत्तिअत्थोति. तेन निवत्तितं विसेसं दस्सेतुं ‘‘न निरवसेससङ्गाहकत्त’’न्ति वुत्तं. न हि रूपं नाम-पदेन सङ्गय्हति. कुसलादियेव नामन्ति नियमो दट्ठब्बो, न नामंयेव कुसलादीति इममेव च नियमं सन्धायाह ‘‘कुसलादीनं सङ्गाहकत्तमत्तमेव सन्धाय वुत्त’’न्ति. यदिपि नाम-पदं न निरवसेसकुसलादिसङ्गाहकं, कुसलादिसङ्गाहकं पन होति, तदत्थमेव च तं गहितन्ति नामस्स कुसलत्तिकपरियापन्नता वुत्ताति दस्सेन्तो आह ‘‘कुसलादि…पे… वुत्त’’न्ति.
उद्देसवारवण्णना निट्ठिता.
निद्देसवारवण्णना
५२. दुतिययमकेति एकमूलयमके. एवमिधापीति यथा एकमूलयमके ‘‘ये केचि कुसला’’इच्चेव पुच्छा आरद्धा, एवं इधापि अञ्ञमञ्ञमूलयमकेपि ‘‘ये केचि कुसला’’इच्चेव पुच्छा आरभितब्बा सिया. कस्मा? पुरिमयमक…पे… अप्पवत्तत्ताति. इदञ्च दुतिययमकस्स तथा अप्पवत्तत्ता वुत्तं, ततिययमकं पन तथेव पवत्तं. केचीति पदकारा. ते हि यथा पठमदुतिययमकेसु पुरिमपुच्छा एव परिवत्तनवसेन पच्छिमपुच्छा कताति पच्छिमपुच्छाय पुरिमपुच्छा समाना ठपेत्वा पटिलोमभावं, न तथा अञ्ञमञ्ञयमके. तत्थ हि द्वेपि पुच्छा अञ्ञमञ्ञविसदिसा. यदि तत्थापि द्वीहिपि पुच्छाहि सदिसाहि भवितब्बं ¶ , ‘‘ये केचि कुसला’’ति पठमपुच्छा आरभितब्बा, पच्छिमपुच्छा वा ‘‘सब्बे ते धम्मा कुसलमूलेन एकमूला’’ति ¶ वत्तब्बा सिया. एवं पन अवत्वा पठमदुतिययमकेसु विय पुरिमपच्छिमपुच्छा सदिसा अकत्वा ततिययमके तासं विसदिसता ‘‘ये केचि कुसला’’ति अनारद्धत्ता, तस्मा पटिलोमपुच्छानुरूपाय अनुलोमपुच्छाय भवितब्बन्ति इममत्थं सन्धाय ‘‘ये केचि कुसलाति अपुच्छित्वा’’ति वुत्तन्ति वदन्ति.
अत्थवसेनाति सम्भवन्तानं निच्छितसंसयितानं अत्थानं वसेन. तदनुरूपायाति तस्सा पुरिमपुच्छाय अत्थतो ब्यञ्जनतो च अनुच्छविकाय. पुरिमञ्हि अपेक्खित्वा पच्छिमाय भवितब्बं. तेनाति तस्मा. यस्मा अनुलोमे संसयच्छेदे जातेपि पटिलोमे संसयो उप्पज्जति, यदि न उप्पज्जेय्य, पटिलोमपुच्छाय पयोजनमेव न सिया, तस्मा न पच्छिमपुच्छानुरूपा पुरिमपुच्छा, अथ खो वुत्तनयेन पुरिमपुच्छानुरूपा पच्छिमपुच्छा, ताय च अनुरूपताय अत्थादिवसेन द्विन्नं पदानं सम्बन्धत्ता अत्थादियमकता वुत्ता. देसनाक्कमतो चेत्थ अनुलोमपटिलोमता वेदितब्बा ‘‘कुसला कुसलमूला’’ति वत्वा ‘‘कुसलमूला कुसला’’ति च वुत्तत्ता. सेसयमकेसुपि एसेव नयो. विसेसवन्तविसेस, विसेसविसेसवन्तग्गहणतो वा इध अनुलोमपटिलोमता वेदितब्बा. पठमपुच्छायञ्हि ये धम्मा विसेसवन्तो, ते निच्छयाधिट्ठाने कत्वा दस्सेन्तो ‘‘ये केचि कुसला धम्मा’’ति वत्वा तेसु यस्मिं विसेसो संसयाधिट्ठानो, तंदस्सनत्थं ‘‘सब्बे ते कुसलमूला’’ति पुच्छा कता. दुतियपुच्छायं पन तप्पटिलोमतो येन विसेसेन ते विसेसवन्तो, तं विसेसं सन्निट्ठानं कत्वा दस्सेन्तो ‘‘ये वा पन कुसलमूला’’ति वत्वा ते विसेसवन्ते संसयाधिट्ठानभूते दस्सेतुं ‘‘सब्बे ते धम्मा कुसला’’ति पुच्छा कता. अनियतवत्थुका हि सन्निट्ठानसंसया अनेकज्झासयत्ता सत्तानं.
इमिनापि ब्यञ्जनेनाति ‘‘ये केचि कुसलमूलेन एकमूला’’ति इमिनापि वाक्येन. एवं न सक्का वत्तुन्ति येनाधिप्पायेन वुत्तं, तमेवाधिप्पायं विवरति ‘‘न ही’’तिआदिना. तत्थ तेनेवाति कुसलब्यञ्जनत्थस्स कुसलमूलेन एकमूलब्यञ्जनत्थस्स भिन्नत्ता एव. विस्सज्जनन्ति विभजनं ¶ . इतरथाति कुसलमूलेन एकमूलब्यञ्जनेन पुच्छाय कताय. तानि वचनानीति कुसलवचनं कुसलमूलेन एकमूलवचनञ्च. कुसलचित्तसमुट्ठानरूपवसेन चस्स अब्याकतदीपनता दट्ठब्बा. एत्थाति ‘‘इमिनापि ब्यञ्जनेन तस्सेवत्थस्स सम्भवतो’’ति एतस्मिं वचने. ये केचि कुसला…पे… सम्भवतोति एतेन कुसलानं कुसलमूलेन एकमूलताय ब्यभिचाराभावं दस्सेति. तेनेवाह ‘‘न हि…पे… सन्ती’’ति. वुत्तब्यञ्जनत्थस्सेव ¶ सम्भवतोति हि इमिना अवुत्तब्यञ्जनत्थस्स सम्भवाभाववचनेन स्वायमधिप्पायमत्थो विभावितो. यथा हि कुसलमूलेन एकमूलब्यञ्जनत्थो कुसलब्यञ्जनत्थं ब्यभिचरति, न एवं तं कुसलब्यञ्जनत्थो. कथं कत्वा चोदना, कथञ्च कत्वा परिहारो? कुसलमूलेन एकमूला कुसला एवाति चोदना कता, कुसलमूलेन एकमूला एव कुसलाति पन परिहारो पवत्तोति वेदितब्बं. दुतिययमके विय अपुच्छित्वाति ‘‘ये केचि कुसला’’ति अपुच्छित्वा. कुसलमूलेहीति कुसलेहि मूलेहि. तेति कुसलमूलेन एकमूला.
एकतो उप्पज्जन्तीति एत्थ इति-सद्दो आदिअत्थो पकारत्थो वा. तेन ‘‘कुसलमूलानि एकमूलानि चेव अञ्ञमञ्ञमूलानि चा’’तिआदिपाळिसेसं दस्सेति. यं सन्धाय ‘‘हेट्ठा वुत्तनयेनेव विस्सज्जनं कातब्बं भवेय्या’’ति वुत्तं. तत्थ हेट्ठाति अनुलोमपुच्छाविस्सज्जने. वुत्तनयेनाति ‘‘मूलानि यानि एकतो उप्पज्जन्ती’’तिआदिना वुत्तनयेन. तम्पीति ‘‘कुसलमूलेना’’तिआदि अट्ठकथावचनम्पि. तथाति तेन पकारेन, अनुलोमपुच्छायं विय विस्सज्जनं कातब्बं भवेय्याति इमिना पकारेनाति अत्थो. येन कारणेन ‘‘न सक्का वत्तु’’न्ति वुत्तं, तं कारणं दस्सेतुं ‘‘ये वा पना’’तिआदिमाह. तत्थ ‘‘आमन्ता’’इच्चेव विस्सज्जनेन भवितब्बन्ति ‘‘सब्बे ते धम्मा कुसला’’ति पुच्छायं विय ‘‘सब्बे ते धम्मा कुसलमूलेन एकमूला’’ति पुच्छितेपि पटिवचनविस्सज्जनमेव लब्भति, न अनुलोमपुच्छायं विय सरूपदस्सनविस्सज्जनं विभजित्वा दस्सेतब्बस्स अभावतो. ये हि धम्मा कुसलमूलेन एकमूला, न ते धम्मा कुसलमूलेन अञ्ञमञ्ञमूलाव. ये पन कुसलमूलेन अञ्ञमञ्ञमूला, ते कुसलमूलेन एकमूलाव. तेनाह ‘‘न हि…पे… विभागो कातब्बो भवेय्या’’ति.
तत्थ ¶ येनाति येन अञ्ञमञ्ञमूलेसु एकमूलस्स अभावेन. यत्थाति यस्मिं ञाणसम्पयुत्तचित्तुप्पादे. अञ्ञमञ्ञमूलकत्ता एकमूलकत्ता चाति अधिप्पायो. द्विन्नं द्विन्नञ्हि एकेकेन अञ्ञमञ्ञमूलकत्ते वुत्ते तेसं एकेकेन एकमूलकत्तम्पि वुत्तमेव होति समानत्थो एकसद्दोति कत्वा. तेनेवाह ‘‘यत्थ पन…पे… न एकमूलानी’’ति. तयिदं मिच्छा, द्वीसुपि एकेकेन इतरस्स एकमूलकत्तं सम्भवति एवाति. तेनाह ‘‘एतस्स गहणस्स निवारणत्थ’’न्तिआदि. ‘‘ये धम्मा कुसलमूलेन अञ्ञमञ्ञमूला, ते कुसलमूलेन एकमूला’’ति इममत्थं विभावेन्तेन इध ‘‘आमन्ता’’ति पदेन यत्थ द्वे मूलानि उप्पज्जन्ति, तत्थ एकेकेन इतरस्स एकमूलकत्तं पकासितमेवाति आह ‘‘आमन्ताति इमिनाव विस्सज्जनेन तंगहणनिवारणतो’’ति ¶ . निच्छितत्ताति एत्थ एकतो उप्पज्जमानानं तिण्णन्नं ताव मूलानं निच्छितं होतु अञ्ञमञ्ञेकमूलकत्तं, द्विन्नं पन कथन्ति आह ‘‘अञ्ञमञ्ञमूलानं ही’’तिआदि. समानमूलता एवाति अवधारणेन निवत्तितत्थं दस्सेतुं ‘‘न अञ्ञमञ्ञसमानमूलता’’ति वुत्तं. तेन अञ्ञमञ्ञमूलानं समानमूलतामत्तवचनिच्छाय एकमूलग्गहणं, न तेसं अञ्ञमञ्ञपच्चयताविसिट्ठसमानमूलतादस्सनत्थन्ति इममत्थं दस्सेति. द्विन्नं मूलानन्ति द्विन्नं एकमूलानं एकतो उप्पज्जमानानं. यथा तेसं समानमूलता, तं दस्सेतुं ‘‘तेसु ही’’तिआदि वुत्तं. तंमूलेहि अञ्ञेहीति इतरमूलेहि मूलद्वयतो अञ्ञेहि सहजातधम्मेहि.
इदानि येन अधिप्पायेन पटिलोमे ‘‘कुसला’’इच्चेव पुच्छा कता, न ‘‘कुसलमूलेन एकमूला’’ति, तं दस्सेतुं ‘‘अञ्ञमञ्ञमूलत्ते पन…पे… कताति दट्ठब्ब’’न्ति आह. न हि कुसलमूलेन अञ्ञमञ्ञमूलेसु किञ्चि एकमूलं न होतीति वुत्तोवायमत्थो. मूलयुत्ततमेव वदति, न मूलेहि अयुत्तन्ति अधिप्पायो. अञ्ञथा पुब्बेनापरं विरुज्झेय्य. तेनेवाति मूलयुत्तताय एव वुच्चमानत्ता. उभयत्थापीति अञ्ञमञ्ञमूला एकमूलाति द्वीसुपि पदेसु. ‘‘कुसलमूलेना’’ति वुत्तं, कुसलमूलेन सम्पयुत्तेनाति हि अत्थो. यदि उभयम्पि वचनं मूलयुत्ततमेव वदति, अथ कस्मा अनुलोमपुच्छायमेव एकमूलग्गहणं कतं, न पटिलोमपुच्छायन्ति उभयत्थापि तं गहेतब्बं न वा गहेतब्बं. एवञ्हि मूलेकमूलयमकदेसनाहि अयं अञ्ञमञ्ञयमकदेसना समानरसा सियाति चोदनं मनसि कत्वा आह ‘‘तत्था’’तिआदि.
तत्थ ¶ तत्थाति तस्मिं अञ्ञमञ्ञयमके. यदिपि एकमूला अञ्ञमञ्ञमूलाति इदं पदद्वयं वुत्तनयेन मूलयुत्ततमेव वदति, तथापि सामञ्ञविसेसलक्खणे अत्थेव भेदोति दस्सेतुं ‘‘मूलयोगसामञ्ञे’’तिआदि वुत्तं. समूलकानं समानमूलता एकमूलत्तन्ति एकमूलवचनं तेसु अविसेसतो मूलसब्भावमत्तं वदति, न अञ्ञमञ्ञमूलसद्दो विय मूलेसु लब्भमानं विसेसं, न च सामञ्ञे निच्छयो विसेसे संसयं विधमतीति इममत्थमाह ‘‘मूलयोगसामञ्ञे…पे… पवत्ता’’ति इमिना. विसेसे पन निच्छयो सामञ्ञे संसयं विधमन्तो एव पवत्ततीति आह ‘‘मूलयोगविसेसे पन…पे… निच्छितमेव होती’’ति. तस्माति वुत्तस्सेव तस्स हेतुभावेन परामसनं, विसेसनिच्छयेनेव अविनाभावतो, सामञ्ञस्स निच्छितत्ता तत्थ वा संसयाभावतोति अत्थो. तेनाह ‘‘एकमूलाति पुच्छं अकत्वा’’ति. कुसलभावदीपकं न होतीति कुसलभावस्सेव ¶ दीपकं न होति तदञ्ञजातिकस्सपि दीपनतो. तेनाह ‘‘कुसलभावे संसयसब्भावा’’ति. अञ्ञमञ्ञमूलवचनन्ति केवलं अञ्ञमञ्ञमूलवचनन्ति अधिप्पायो. कुसलाधिकारस्स अनुवत्तमानत्ताति इमिना ‘‘सब्बे ते धम्मा कुसला’’ति कुसलग्गहणे कारणमाह. एकमूलग्गहणे हि पयोजनाभावो दस्सितो, कुसलस्स वसेन चायं देसनाति.
५३-६१. मूलनये वुत्ते एव अत्थेति मूलनये वुत्ते एव कुसलादिधम्मे. कुसलादयो हि सभावधम्मा इध पाळिअत्थताय अत्थोति वुत्तो. कुसलमूलभावेन, मूलस्स विसेसनेन, मूलयोगदीपनेन च पकासेतुं. कुसलमूलभूता मूला कुसलमूलमूलाति समासयोजना. मूलवचनञ्हि निवत्तेतब्बगहेतब्बसाधारणं. अकुसलाब्याकतापि मूलधम्मा अत्थीति कुसलमूलभावेन मूलधम्मा विसेसिता. मूलग्गहणेन च मूलवन्तानं मूलयोगो दीपितो होति. समानेन मूलेन, मूलस्स विसेसनेन, मूलयोगदीपनेन च पकासेतुं ‘‘एकमूलमूला’’ति, अञ्ञमञ्ञस्स मूलेन मूलभावेन, मूलस्स विसेसनेन, मूलयोगदीपनेन च पकासेतुं ‘‘अञ्ञमञ्ञमूलमूला’’ति मूलमूलनयो वुत्तोति योजना. तीसुपि यमकेसु यथावुत्तविसेसनमेवेत्थ परियायन्तरं दट्ठब्बं.
मूलयोगं ¶ दीपेतुन्ति मूलयोगमेव पधानं सातिसयञ्च कत्वा दीपेतुन्ति अधिप्पायो. यथा हि कुसलानि मूलानि एतेसन्ति कुसलमूलकानीति बाहिरत्थसमासे मूलयोगो पधानभावेन वुत्तो होति, न एवं ‘‘कुसलसङ्खाता मूला कुसलमूला’’ति केवलं, ‘‘कुसलमूलमूला’’ति सविसेसनं वा वुत्ते उत्तरपदत्थप्पधानसमासे. तेनाह ‘‘अञ्ञपदत्थ…पे… दीपेतु’’न्ति. वुत्तप्पकारोवाति ‘‘कुसलमूलभावेन मूलस्स विसेसनेना’’तिआदिना मूलमूलनये च, ‘‘अञ्ञपदत्थसमासन्तेन क-कारेना’’तिआदिना मूलकनये च वुत्तप्पकारो एव. वचनपरियायो मूलमूलकनये एकज्झं कत्वा योजेतब्बो.
७४-८५. न एकमूलभावं लभमानेहीति अब्याकतमूलेन न एकमूलकं तथावत्तब्बतं लभमानेहि अट्ठारसअहेतुकचित्तुप्पादाहेतुकसमुट्ठानरूपनिब्बानेहि एकतो अलब्भमानत्ता. यथा हि यथावुत्तचित्तुप्पादादयो हेतुपच्चयविरहिता अहेतुकवोहारं लभन्ति, न एवं सहेतुकसमुट्ठानं रूपं. तेनाह ‘‘अहेतुकवोहाररहितं कत्वा’’ति. एत्थ च ‘‘सब्बं रूपं न हेतुकमेव, अहेतुकमेवा’’ति वुत्तत्ता किञ्चापि सहेतुकसमुट्ठानम्पि रूपं अहेतुकं, ‘‘अब्याकतो ¶ धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो, विपाकाब्याकता किरियाब्याकता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४०३) पन वचनतो हेतुपच्चययोगेन सहेतुकसमुट्ठानस्स रूपस्स अहेतुकवोहाराभावो वुत्तो. केचि पन ‘‘अब्बोहारिकं कत्वाति सहेतुकवोहारेन अब्बोहारिकं कत्वाति अत्थं वत्वा अञ्ञथा ‘अहेतुकं अब्याकतं अब्याकतमूलेन एकमूल’न्ति न सक्का वत्तु’’न्ति वदन्ति. तत्थ यं वत्तब्बं, तं वुत्तमेव अहेतुकवोहाराभावेन सहेतुकतापरियायस्स अत्थसिद्धत्ता. अपिच हेतुपच्चयसब्भावतो तस्स सहेतुकतापरियायो लब्भतेव. तेनाह ‘‘न वा सहेतुकदुके विय…पे… अब्बोहारिकं कत’’न्ति. एत्थ एत्थाति एतस्मिं एकमूलकदुके. हेतुपच्चययोगायोगवसेनाति हेतुपच्चयेन योगायोगवसेन, हेतुपच्चयस्स सब्भावासब्भाववसेनाति अत्थो. सहेतुकवोहारमेव लभति पच्चयभूतहेतुसब्भावतो.
अपरे ¶ पन भणन्ति ‘‘सहेतुकचित्तसमुट्ठानं रूपं अहेतुकं अब्याकतन्ति इमिना वचनेन सङ्गहं गच्छन्तम्पि समूलकत्ता ‘अब्याकतमूलेन न एकमूल’न्ति न सक्का वत्तुं, सतिपि समूलकत्ते निप्परियायेन सहेतुकं न होतीति ‘अब्याकतमूलेन एकमूल’न्ति च न सक्का वत्तुं, तस्मा ‘अहेतुकं अब्याकतं अब्याकतमूलेन न एकमूलं, सहेतुकं अब्याकतं अब्याकतमूलेन एकमूल’न्ति द्वीसुपि पदेसु अनवरोधतो अब्बोहारिकं कत्वाति वुत्त’’न्ति, तं तेसं मतिमत्तं ‘‘सहेतुकअब्याकतसमुट्ठानं रूपं अब्याकतमूलेन एकमूलं होती’’ति अट्ठकथायं तस्स एकमूलभावस्स निच्छितत्ता, तस्मा वुत्तनयेनेव चेत्थ अत्थो वेदितब्बो.
८६-९७. कुसलाकुसलाब्याकतरासितो नमननामनसङ्खातेन विसेसेन अरूपधम्मानं गहणं निद्धारणं नाम होतीति आह ‘‘नामानं निद्धारितत्ता’’ति. तेन तेसं अधिकभावमाह विञ्ञायमानमेव पकरणेन अपरिच्छिन्नत्ता. यदि एवं ‘‘अहेतुकं नामं सहेतुकं नाम’’न्ति पाठन्तरे कस्मा नामग्गहणं कतन्ति आह ‘‘सुपाकटभावत्थ’’न्ति, परिब्यत्तं कत्वा वुत्ते किं वत्तब्बन्ति अधिप्पायो.
निद्देसवारवण्णना निट्ठिता.
मूलयमकवण्णना निट्ठिता.
२. खन्धयमकं
१. पण्णत्तिवारो
उद्देसवारवण्णना
२-३. खन्धयमके ¶ …पे… परिञ्ञा च वत्तब्बाति इदं पधानभावेन वत्तब्बदस्सनं. अभिञ्ञेय्यकथा हि अभिधम्मो, सा च यावदेव परिञ्ञत्ताति परिञ्ञासु च न विना तीरणपरिञ्ञाय पहानपरिञ्ञा, तीरणञ्च सम्पुण्णपरानुग्गहस्स अधिप्पेतत्ता कालपुग्गलोकासविभागमुखेन खन्धानं विसुं सह च उप्पादनिरोधलक्खणपरिग्गहवसेन सातिसयं सम्भवति, नाञ्ञथाति इममत्थं दस्सेन्तो ‘‘छसु कालभेदेसु…पे… परिञ्ञा च वत्तब्बा’’ति पधानं वत्तब्बं उद्धरति. तत्थ पन यथा न तीरणपरिञ्ञाय विना पहानपरिञ्ञा, एवं तीरणपरिञ्ञा विना ञातपरिञ्ञाय. सा ¶ च सुतमयञाणमूलिकाति देसनाकुसलो सत्था अन्वयतो ब्यतिरेकतो च समुदायावयवपदत्थादिविभागदस्सनमुखेन खन्धेसु परिञ्ञाप्पभेदं पकासेतुकामो ‘‘पञ्चक्खन्धा’’तिआदिना देसनं आरभीति दस्सेन्तो ‘‘ते पन खन्धा’’तिआदिमाह. पञ्चहि पदेहीति पञ्चहि समुदायपदेहि.
तत्थाति तेसु समुदायावयवपदेसु. धम्मोति रुप्पनादिको ञेय्यधम्मो. समुदायपदस्साति रूपक्खन्धादिसमुदायपदस्स. यदिपि अवयवविनिमुत्तो परमत्थतो समुदायो नाम नत्थि, यथा पन अवयवो समुदायो न होति, एवं न समुदायोपि अवयवोति सतिपि समुदायावयवानं भेदे द्विन्नं पदानं समानाधिकरणभावतो अत्थेवाभेदोति पदद्वयस्स समानत्थताय सिया आसङ्काति आह ‘‘एतस्मिं संसयट्ठाने’’ति. ‘‘चक्खायतनं रूपक्खन्धगणनं गच्छति, विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातू’’तिआदीसु एकदेसो समुदायपदत्थो वुत्तो, ‘‘यं किञ्चि रूपं…पे… अयं वुच्चति रूपक्खन्धो’’तिआदीसु (विभ. २) पन सकलोति आह ‘‘रूपादि…पे… अत्थो’’ति. अवयवपदानञ्चेत्थ विसेसनविसेसितब्बविसयानं समानाधिकरणताय समुदायपदत्थता वुत्ता, ततो एव समुदायपदानम्पि अवयवपदत्थता. न हि विसेसनविसेसितब्बानं अत्थानं अच्चन्तं भेदो अभेदो वा इच्छितो, अथ खो भेदाभेदो, तस्मा ¶ अभेददस्सनवसेन पठमनयो वुत्तो, भेददस्सनवसेन दुतियनयो. यो हि रुप्पनादिसङ्खातो रासट्ठो अवयवपदेहि रूपादिसद्देहि च खन्धसद्देन च विसेसनविसेसितब्बभावेन भिन्दित्वा वुत्तो, स्वायं अत्थतो रासिभावेन अपेक्खितो रुप्पनादिअत्थो एवाति.
यथा अवयवपदेहि वुच्चमानोपि समुदायपदस्स अत्थो होति, एवं समुदायपदेहि वुच्चमानोपि अवयवपदस्स अत्थोति ‘‘रूपक्खन्धो रूपञ्चेव रूपक्खन्धो च, रूपक्खन्धो रूपन्ति? आमन्ता’’तिआदिना पदसोधना कताति दस्सेन्तो आह ‘‘रूपादिअवयवपदेहि…पे… पदसोधनवारो वुत्तो’’ति. तत्थ एकच्चस्स अवयवपदस्स अञ्ञत्थ वुत्तिया अवयवपदत्थस्स समुदायपदत्थताय सिया अनेकन्तिकता, समुदायपदस्स पन तं नत्थीति समुदायपदत्थस्स अवयवपदत्थताय ब्यभिचाराभावो ¶ ‘‘रूपक्खन्धो रूपन्ति? आमन्ता’’ति पाळिया पकासितोति वुत्तं ‘‘रूपादि…पे… दस्सेतु’’न्ति.
‘‘रूपक्खन्धो’’तिआदीसु खन्धत्थस्स विसेसितब्बत्ता वुत्तं ‘‘पधानभूतस्स खन्धपदस्सा’’ति. वेदनादिउपपदत्थस्स च सम्भवतो ‘‘वेदनाक्खन्धो’’तिआदीसु. रूपावयवपदेन वुत्तस्साति रूपसङ्खातेन अवयवपदेन विसेसनभावेन वुत्तस्स खन्धत्थस्स रूपक्खन्धभावो होति. तेन वुत्तं ‘‘रूपक्खन्धो रूपन्ति? आमन्ता’’ति. तत्थाति तस्मिं रूपक्खन्धपदे. पधानभूतेन विसेसितब्बत्ता खन्धावयवपदेन वुत्तस्स रुप्पनट्ठस्स किं वेदनाक्खन्धादिभावो होतीति योजना. समाने अवयवपदाभिधेय्यभावे अप्पधानेन पदेन यो अत्थो विञ्ञायति, सो कस्मा पधानेन न विञ्ञायतीति अधिप्पायो. खन्धावयवपदेन वुत्तो धम्मोति रासट्ठमाह. तत्थ कोचीति रुप्पनट्ठो. केनचि समुदायपदेनाति रूपक्खन्धपदेन, न वेदनाक्खन्धादिपदेन. तेनाह ‘‘न सब्बो सब्बेना’’ति. एस नयो वेदनाक्खन्धादीसु. रूपरूपक्खन्धादिअवयवसमुदायपदसोधनमुखेन तत्थ च चतुक्खन्धवसेन पवत्ता पाळिगति पदसोधनमूलचक्कवारो. एवञ्च दस्सेन्तेनाति इमिना य्वायं रूपादिअवयवपदेहि रूपक्खन्धादिसमुदायपदेहि च दस्सिताकारो अत्थविसेसो, तं पच्चामसति. विसेसनभावो भेदकताय सामञ्ञतो अवच्छेदकत्ता, विसेसितब्बभावो अभेदयोगेन भेदन्तरतो अविच्छिन्दितब्बत्ता, समानाधिकरणभावो तेसं भेदाभेदानं एकवत्थुसन्निस्सयत्ता.
तेनाति ¶ यथावुत्तेन विसेसनविसेसितब्बभावेन. एत्थाति एतस्मिं समानाधिकरणे. तेनाति वा समानाधिकरणभावेन. एत्थाति रूपक्खन्धपदे. यथा नीलुप्पलपदे उप्पलविसेसनभूतं नीलं विसिट्ठमेव होति, न यं किञ्चि, एवमिधापि खन्धविसेसनभूतं रूपम्पि विसिट्ठमेव सियाति दस्सेन्तो ‘‘किं खन्धतो…पे… होती’’ति आह. तथा ‘‘रूपञ्च तं खन्धो चा’’ति समानाधिकरणभावेनेव यं रूपं, सो खन्धो. यो खन्धो, तं रूपन्ति अयम्पि आपन्नो एवाति आह ‘‘सब्बेव…पे… विसेसितब्बा’’ति. विसेसनेन च नाम निद्धारितरूपेन भवितब्बं अवच्छेदकत्ता, न अनिद्धारितरूपेनाति आह ‘‘किं पन त’’न्तिआदि, तस्सेव गहितत्ता न पियरूपसातरूपस्साति अधिप्पायो. न ¶ हि तं खन्धविसेसनभावेन गहितं, विस्सज्जनं कतं तस्सेवाति योजना. न खन्धतो अञ्ञं रूपं अत्थीति इदं रुप्पनट्ठो रूपन्ति कत्वा वुत्तं, न हि सो खन्धविनिमुत्तो अत्थि. तेनेवाति यथावुत्तरूपस्स खन्धविनिमुत्तस्स अभावेनेव. ‘‘पियरूपं सातरूपं, दस्सेन्तेनप्पक’’न्ति च आदीसु अतदत्थस्स रूपसद्दस्स लब्भमानत्ता ‘‘तेन रूपसद्देना’’ति विसेसेत्वा वुत्तं. वुच्चमानं भूतुपादायम्पि भेदं धम्मजातं. सुद्धेनाति केवलेन, रूपसद्देन विनापीति अत्थो. तयिदं पकरणादिअवच्छिन्नतं सन्धाय वुत्तं, समानाधिकरणतं वा. यो हि रूपसद्देन समानाधिकरणो खन्धसद्दो, तेन यथावुत्तरूपसद्देन विय तदत्थो वुच्चतेव. तेनाह ‘‘खन्धा रूपक्खन्धो’’ति. यदिपि यथावुत्तं रूपं खन्धो एव च, खन्धो पन न रूपमेवाति आह ‘‘न च सब्बे…पे… विसेसितब्बा’’ति. तेनेवाति अरूपसभावस्स खन्धस्स अत्थिभावेनेव. तेति खन्धा. विभजितब्बाति ‘‘खन्धा रूपक्खन्धो’’ति पदं उद्धरित्वा ‘‘रूपक्खन्धो खन्धो चेव रूपक्खन्धो च, अवसेसा खन्धा न रूपक्खन्धो’’तिआदिना विभागेन दस्सेतब्बा.
खन्धानं रूपविसेसन…पे… संसयो होतीति एत्थ किं खन्धतो अञ्ञापि वेदना अत्थि, यतो विनिवत्ता वेदना खन्धविसेसनं होति, सब्बे च खन्धा किं खन्धविसेसनभूताय वेदनाय विसेसितब्बाति एवं योजना वेदितब्बा. केचीति अनुभवनादिप्पकारा. केनचि विसेसनेनाति वेदनादिना विसेसनेन.
एत्थ च रूपादिपण्णत्ति खन्धपण्णत्ति च ‘‘रूपं खन्धो, खन्धा रूपक्खन्धो’’तिआदिना विसुं सह च रुप्पनादिके अत्थे पवत्तमाना कदाचि अवयवभूते पवत्तति, कदाचि समुदायभूते, तस्सा पन तथा पवत्तनाकारे निद्धारिते यस्मा रूपादिक्खन्धा पदतो अत्थतो च ¶ विसोधिता नाम होन्ति तब्बिसयकङ्खापनोदनतो, तस्मा ‘‘रूपक्खन्धो रूपञ्चेव रूपक्खन्धो च, रूपक्खन्धो रूपन्ति? आमन्ता’’तिआदिनयप्पवत्तेन पठमवारेन रूपादिअवयवपदेहि अवयवत्थो विय समुदायत्थोपि वुच्चति, तथा समुदायपदेहिपीति अयमत्थो दस्सितो. ‘‘रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो’’तिआदिनयप्पवत्तेन पन दुतियवारेन विसेसवाची विय रूपादिअवयवपदेहि सामञ्ञभूतेनपि तंतंविसिट्ठेन खन्धावयवपदेन सो ¶ सो एव समुदायत्थो वुच्चति, न सब्बोति अयमत्थो दस्सितो. खन्धविनिमुत्तस्स यथाधिप्पेतस्स अभावा यदिपि खन्धोयेव रूपं, सो पन न सब्बो रूपं, अथ खो तदेकदेसो, तथा वेदनादयोपीति अयमत्थो ‘‘रूपं खन्धो, खन्धा रूप’’न्तिआदिनयप्पवत्तेन ततियवारेन दस्सितो. ‘‘रूपं खन्धो, खन्धा वेदनाक्खन्धो’’तिआदिनयप्पवत्तेन पन चतुत्थवारेन ‘‘रूपं खन्धो’’ति रूपस्स खन्धभावे निच्छिते खन्धो नामायं न केवलं रूपमेव, अथ खो वेदनादि चाति वेदनादीनम्पि खन्धभावप्पकासने न सब्बे खन्धा वेदनादिविसेसवन्तो, केचिदेव पन तेन तेन विसेसेन तथा वुच्चन्तीति अयमत्थो दस्सितो. एवं दस्सेन्ती चेसा पाळि खन्धानं यथावुत्तपण्णत्तिसोधनमुखेन सरूपावधारणाय संवत्तति, तञ्च तेसं यावदेव उप्पादादिनिच्छयत्थन्ति दस्सेन्तो ‘‘एवं येसं…पे… वेदितब्बो’’ति आह.
एकदेसेपि समुदायवोहारो दिस्सति यथा पटो दड्ढो, समुद्दो दिट्ठोति आह ‘‘चक्कावयवभावतो चक्कानीति यमकानि वुत्तानी’’ति. बन्धित्वाति यमकभावेन बन्धित्वा, यमकमूलभावेनेव वा. मूलभावेन गहणं सम्बन्धभावो, तंसम्बन्धता च मूलपदादीनं नाभिआदिसदिसता दट्ठब्बा. अपुब्बस्स वत्तब्बस्स अभावतो नयिध देसना मण्डलभावेनेव सम्बज्झतीति आह ‘‘न मण्डलभावेन सम्बज्झनतो’’ति. यदिपि रूपक्खन्धमूलके अपुब्बं नत्थि, वेदनाक्खन्धादिमूलकेसु पन सञ्ञादिमुखेन देसनप्पवत्तियं अपुब्बवसेनेव गतो सिया मण्डलभावेन सम्बन्धो, न तथा पाठो पवत्तोति आह ‘‘वेदनाक्खन्ध…पे… सम्बन्धेना’’ति. पच्छिमस्स पुरिमेन असम्बज्झनमेव हि हेट्ठिमसोधनं. सुद्धक्खन्धलाभमत्तमेव गहेत्वाति ‘‘खन्धा रूप’’न्ति एत्थ खन्धाति खन्धसद्देन लब्भमानं रूपादीहि असम्मिस्सं खन्धट्ठमत्तमेव उद्देसवसेन गहेत्वा. यदिपि उद्देसे खन्धविसेसनं रूपादि ‘‘खन्धा रूप’’न्ति सुद्धरूपादिमत्तमेव गहितं, तथापि विसेसरहितस्स सामञ्ञस्स अभावतो तत्थ सुद्धरूपादिमत्तताय अट्ठत्वा. खन्धविसेसनभावसङ्खातन्ति यथाधिगतं खन्धानं विसेसनभावेन कथितं रुप्पनादिकं ¶ विसेसनत्थं दस्सेतुं. केवलमेव तं अग्गण्हन्तो खन्धसद्देन सह योजेत्वा…पे… विभत्तत्ता सुद्धक्खन्धवारोति वुत्तोति योजना.
उद्देसवारवण्णना निट्ठिता.
१. पण्णत्तिवारो
निद्देसवारवण्णना
२६. एवं ¶ वुत्तन्ति एवं द्वारालम्बनेहि सद्धिं द्वारप्पवत्तधम्मविभागवसेन वुत्तं. पियसभावं पियजातिकं ‘‘कथं रूपेन खो, आवुसो’’तिआदीसु विय पियसभावट्ठेन रूपं, न रुप्पनट्ठेनाति वुत्तं ‘‘पियरूपं…पे… रूपं न रूपक्खन्धो’’ति. रुप्पनट्ठेन रूपक्खन्धपरियापन्नम्पि चक्खादि पियसभावमत्तवचनिच्छावसेन पियरूपमेव अनुप्पविसति, न रूपक्खन्धन्ति आह ‘‘पियसभाव…पे… न रूपक्खन्धोति वुत्त’’न्ति. ‘‘यो पन यत्थ विसेसो’’ति वुत्तो विसेससद्दो नानुवत्ततीति अधिप्पायेनाह ‘‘वचनसेसो’’ति. न हि अधिकारतो लब्भमानस्स अज्झाहरणकिच्चं अत्थि. दिट्ठिसञ्ञाति वा पदुद्धारोयं वेदितब्बो. विसेसता पनस्सा ‘‘विसेसं वण्णयिस्सामा’’ति पटिञ्ञाय एव पाकटा. ‘‘अवसेसा सङ्खारा’’ति एत्थापि एसेव नयो. संयोजनवसेन जानाति अभिनिविसतीति सञ्ञा दिट्ठीति आह ‘‘दिट्ठि एव सञ्ञा’’ति. दिट्ठि चाति च-सद्देन अवसिट्ठं पपञ्चं सङ्गण्हाति. तथा हि ‘‘पपञ्चसञ्ञासङ्खा’’ति एत्थ पपञ्चसूदनियं (म. नि. अट्ठ. १.२०१) वुत्तं ‘‘सञ्ञानामेन वा पपञ्चा एव वुत्ता’’ति.
२८. ‘‘खन्धा वेदनाक्खन्धो’’ति एतस्मिं अनुलोमे यथा सरूपदस्सनेन विस्सज्जनं लब्भति, न एवं ‘‘न खन्धा न वेदनाक्खन्धो’’ति पटिलोमे, इध पन पटिवचनेन विस्सज्जनन्ति तदत्थं विवरन्तो ‘‘खन्धसद्दप्पवत्तिया च अभावे वेदनाक्खन्धसद्दप्पवत्तिया च अभावो’’ति आह. तेन सत्तापटिसेधे अयं न-कारोति दस्सेति. सद्दग्गहणञ्चेत्थ सद्दनिबन्धनत्ता ¶ पञ्ञत्तिया सद्दसभागतं वा सन्धाय कतं. पण्णत्तिसोधनञ्हेतं. तेनाह ‘‘पण्णत्तिसोधनमत्तमेव करोती’’ति. तेन निद्धारेतब्बस्स धम्मन्तरस्स अभावं दस्सेति. यतो वुत्तं ‘‘न अञ्ञधम्मसब्भावो एवेत्थ पमाण’’न्ति. एवञ्च कत्वातिआदिना यथावुत्तमत्थं पाठन्तरेन समत्थेति. कामं कत्थचि सतिपि खन्धे नत्थि वेदनाक्खन्धो, अखन्धत्तसभावा पन नत्थि वेदनाति ‘‘न खन्धा न वेदनाक्खन्धोति? आमन्ता’’ति वुत्तन्ति एवं वा एतं दट्ठब्बं. तेनाह अट्ठकथायं ‘‘पञ्ञत्तिनिब्बानसङ्खाता’’तिआदि.
३९. ‘‘रूपतो अञ्ञे’’ति एत्थ भूतुपादाय धम्मो विय पियसभावोपि रूपसद्दाभिधेय्यतासामञ्ञेन गहितोति आह ‘‘लोकुत्तरा वेदनादयो ¶ दट्ठब्बा’’ति. अप्पवत्तिमत्तमेवाति खन्धसद्दप्पवत्तिया अभावे रूपसद्दप्पवत्तिया च अभावोति पण्णत्तिसोधनमत्ततंयेव सन्धाय वदति, तथा चाह ‘‘एवञ्च कत्वा’’तिआदि. तेनेतं दस्सेति – यथा चक्खुतो अञ्ञस्स सब्बस्सपि सभावधम्मस्स आयतनग्गहणेन गहितत्ता तदुभयविनिमुत्तं किञ्चि नत्थीति केवलं पञ्ञत्तिसोधनत्थं तमेव अभावं दस्सेतुं ‘‘चक्खुञ्च आयतने च ठपेत्वा अवसेसा न चेव चक्खु न च आयतन’’न्ति वुत्तं, एवमिधापि तदत्थमेव उभयविनिमुत्तस्स अभावं दस्सेतुं ‘‘रूपञ्च खन्धे च ठपेत्वा अवसेसा न चेव रूपं न च खन्धा’’ति वुत्तन्ति. विसमोपञ्ञासो. ‘‘चक्खुञ्च आयतने च ठपेत्वा’’ति एत्थ हि अवसेसग्गहणेन गय्हमानं किञ्चि नत्थीति सक्का वत्तुं आयतनविनिमुत्तस्स सभावधम्मस्स अभावा. तेनाह ‘‘यदि सिया’’ति. ‘‘रूपञ्च खन्धे च ठपेत्वा’’ति एत्थ पन न तथा सक्का वत्तुं खन्धविनिमुत्तस्स सभावधम्मस्स अत्थिभावतो. यदि पन तादिसं खन्धगतं धम्मजातं नत्थीति एवमिदं वुत्तं सिया, एवं सति युत्तमेतं सिया. तथा हि ‘‘अट्ठकथायं पना’’तिआदिना पञ्ञत्तिग्गहणमेव उद्धरीयति. तण्हावत्थु च न सिया अवसेसग्गहणेन गय्हमानन्ति आनेत्वा सम्बन्धो. खन्धो च सियाति योजना.
निद्देसवारवण्णना निट्ठिता.
२. पवत्तिवारवण्णना
५०-२०५. मिस्सककालभेदेसु ¶ यमकेसु पदानं भिन्नकालत्ता सिया अत्थविसेसोति आह ‘‘अमिस्सककालभेदेसु वारेसु अत्थविसेसाभावतो’’ति. इदानि तमेवत्थं ‘‘पुरिमस्स ही’’तिआदिना विवरति. तेनाति अत्थविसेसाभावेन. एत्थाति एतस्मिं पवत्तिवारपाठे, एतिस्सं वा पवत्तिवारवण्णनायं. छ एव वुत्ता, न नवाति अधिप्पायो. तेनाह ‘‘अतीतेना’’तिआदि. एते पन तयोति अत्तना विसुं अनन्तरं दस्सिते सन्धायाह. यथादस्सिताति अट्ठकथायं निद्धारेत्वा दस्सितब्बाकारा पच्चुप्पन्नेनातीतादयो ये पाळियं उजुकमेव आगता. ‘‘न विसुं विज्जन्ती’’ति वुत्तमेवत्थं ‘‘तत्थ तत्थ ही’’तिआदिना पाकटतरं करोति. तत्थ पटिलोमपुच्छाहीति ‘‘यस्स वा पन वेदनाक्खन्धो ¶ उप्पज्जित्थ, तस्स रूपक्खन्धो उप्पज्जती’’ति एवमादिकाहि पठमपदे वुत्तस्स पटिलोमवसेन पवत्ताहि. तेनेवाति नयतो योजेतुं सक्कुणेय्यत्ता एव. मिस्सककालभेदेसु चाति न केवलं अमिस्सककालभेदेसुयेव, अथ खो मिस्सककालभेदेसु चाति अत्थो. न योजनासुकरताय एव पुरिमे अयोजना, अथ खो सुखग्गहणत्थम्पीति दस्सेन्तो आह ‘‘अमिस्सक…पे… वुत्तानी’’ति.
येन कारणेनाति येन एकपदद्वयसङ्गहितानं खन्धानं उप्पादस्स निरोधस्स लाभसङ्खातेन कारणेन. यथाक्कमं पुरेपञ्हो पच्छापञ्होति च नामं वुत्तं. च-सद्देन पुरेपच्छापञ्होति च नामं वुत्तन्ति निद्धारेत्वा योजेतब्बं. तत्थ पन ‘‘एकपदद्वयसङ्गहितान’’न्ति इदं एकज्झं कत्वा गहेतब्बं. तमेवत्थम्पि विवरति ‘‘यस्स ही’’तिआदिना. तत्थ यस्साति यस्स पञ्हस्स. ‘‘पञ्हो’’ति चेत्थ पुच्छनवसेन पवत्तं वचनं वेदितब्बं. तेनेवाह ‘‘परिपूरेत्वा विस्सज्जेतब्बत्थसङ्गण्हनतो’’ति. तं सरूपदस्सनेन विस्सज्जनं तंविस्सज्जनं, तं वा यथावुत्तं विस्सज्जनं एतस्साति तंविस्सज्जनो, तस्स तंविस्सज्जनस्स. पुरिमकोट्ठासेनाति पुरिमेन उद्देसपदेन. तेन हि विस्सज्जनपदस्स समानत्थता इध सदिसत्थता. एकेन पदेनाति एकेन पधानाप्पधानेन यमकपदेन, न पठमपदेनेवाति अत्थो. उप्पादनिरोधलाभसामञ्ञमत्तेनाति उप्पादस्स वा निरोधस्स वा लब्भमानताय समानतामत्तेन. सन्निट्ठानपद…पे… युत्तन्ति इदं अट्ठकथायं ‘‘यत्थ रूपक्खन्धो नुप्पज्जती’’तिआदिना पुरेपञ्हस्स दस्सितत्ता वुत्तं. यदिपि तत्थ ‘‘उप्पज्जती’’ति विस्सज्जितत्ता वेदनाक्खन्धस्स उप्पादो लब्भतीति वुत्तं, यो पन सन्निट्ठानपदसङ्गहितो ¶ रूपक्खन्धस्स अनुप्पादो पाळियं अनुञ्ञातरूपेन ठितो, तस्स वसेन पुरेपञ्हो युत्तोति अधिप्पायो. एवञ्हि पुरिमकोट्ठासेन सदिसत्थता होति.
‘‘यस्स रूपक्खन्धो नुप्पज्जित्थ, तस्स वेदनाक्खन्धो नुप्पज्जित्था’’ति एत्थ रूपक्खन्धस्स अनुप्पन्नपुब्बतापटिक्खेपमुखेन इतरस्स पटिक्खिपीयतीति रूपक्खन्धस्सेव यथावुत्तपटिक्खेपो पधानभावेन वुत्तो. एसेव नयो अञ्ञेसुपि एदिसेसु ठानेसूति आह ‘‘सन्निट्ठानत्थस्सेव पटिक्खिपनं पटिक्खेपो’’ति ¶ . ‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो निरुज्झती’’ति एत्थ पन रूपक्खन्धस्स उप्पादलक्खणं कत्वा वेदनाक्खन्धस्स निरोधो पुच्छीयतीति सो एव ‘‘नो’’ति पटिसेधीयति. एस नयो अञ्ञेसुपि एदिसेसु ठानेसूति वुत्तं ‘‘संसयत्थनिवारणं पटिसेधो’’ति. ‘‘न-कारविरहित’’न्ति एतेन पटिसेधस्स पटिसेधितमाह. यदि एवं पाळिगतिपटिसेधविस्सज्जनानं को विसेसोति आह ‘‘तत्थ उप्पत्ती’’तिआदि.
तदेकदेसपक्खेपवसेनाति तेसं चतुन्नं पञ्हानं पञ्चन्नञ्च विस्सज्जनानं एकदेसस्स पक्खिपनवसेन. तेनाह अट्ठकथायं ‘‘पठमे ठाने परिपुण्णपञ्हस्स पुरिमकोट्ठासे सरूपदस्सनेना’’तिआदि. यो पनेत्थ पञ्हेसु विस्सज्जनेसु च सत्तवीसतिया ठानेसु पक्खेपं लभति, तं दस्सेतुं ‘‘परिपुण्णपञ्हो एवा’’तिआदि वुत्तं. पाळिववत्थानदस्सनादितोति एत्थ आदि-सद्देन पुच्छाविभङ्गो विस्सज्जनाठानानि एकस्मिं पञ्हे योजनानयोति इमेसं सङ्गहो दट्ठब्बो.
सुद्धावासानन्तिआदि पाळिया पदं उद्धरित्वा अत्थदस्सनत्थं आरद्धं. ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जित्थ, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जित्था’’ति इमस्स विस्सज्जनं होति ‘‘सुद्धावासानं तेसं तत्था’’ति. तत्थ एकभूमियं दुतिया उपपत्ति नत्थीति एकिस्सा भूमिया एकस्स अरियपुग्गलस्स दुतियवारं पटिसन्धिग्गहणं नत्थीति अत्थो. ततियवारादीसु वत्तब्बमेव नत्थि. स्वायमत्थो यथा ञापितो होति, तं दस्सेतुं ‘‘पटिसन्धितो पभुति हि…पे… पवत्ता’’ति वुत्तं. तेन अद्धापच्चुप्पन्नवसेनायं देसना पवत्ताति दस्सेति. आदाननिक्खेपपरिच्छिन्नं कम्मजसन्तानं एकत्तेन गहेत्वा तस्स वसेन उप्पादनिरोधेसु वुच्चमानेसु अकम्मजेसु कुसलादीसु कथन्ति चोदनायं तेपि इध तंनिस्सिता एव कताति दस्सेन्तो ¶ आह ‘‘तस्मिञ्हि…पे… दस्सिता’’ति. तेनेवाति कम्मजसन्तानेनेव. तस्माति एककम्मनिब्बत्तस्स विपाकसन्तानस्स एकत्तेन गहितत्ता. तस्साति कम्मजसन्तानस्स. पञ्चसु सुद्धावासेसु यथा पच्चेकं ‘‘एकिस्सा भूमिया दुतिया उपपत्ति नत्थी’’ति यथावुत्तपाळिया विञ्ञायति, एवं ‘‘सुद्धावासान’’न्ति अविसेसवचनतो सकलेपि सुद्धावासे सा नत्थीति ताय कस्मा न विञ्ञायतीति चोदनं समुट्ठापेत्वा सयमेव परिहरितुं ‘‘कस्मा पना’’तिआदिमाह. तत्थ सुद्धावासेसु हेट्ठाभूमिकस्स असति इन्द्रियपरिपाके उपरिभूमिसमुप्पत्ति न सक्का ¶ पटिसेधेतुं उद्धंसोतवचनतो. उद्धमस्स तण्हासोतं वट्टसोतञ्चाति हि उद्धंसोतो. तेनाह ‘‘उद्धंसोतपाळिसब्भावा’’ति. संसन्देतब्बाति यथा न विरुज्झन्ति, एवं नेतब्बा. तथा चेव संवण्णितं.
एतेन सन्निट्ठानेनाति अङ्कितोकासभाविरूपुप्पादसन्निस्सयेन निच्छयेन. विसेसिता तथाभाविरूपभाविनो. असञ्ञसत्तापीति न केवलं पञ्चवोकारा एव, अथ खो असञ्ञसत्तापि. ते एव असञ्ञसत्ते एव गहेत्वा पुरिमकोट्ठासेति अधिप्पायो. तेन ये सन्निट्ठानेन वज्जिताति तेन यथावुत्तसन्निट्ठानेन ये विरहिता, ते तथा न वत्तब्बाति अत्थो. इदानि ‘‘ते ततो’’तिआदिना दस्सेति. ततोति असञ्ञाभवतो. पच्छिमभविकानन्ति एत्थ पच्छिमभवं सरूपतो दस्सेतुं ‘‘किं पञ्चवोकारादी’’तिआदि वुत्तं. अपच्छिमभविकानम्पि अरूपानं अरूपभवे यथा रूपक्खन्धो नुप्पादि, एवं तत्थ पच्छिमभविकानं वेदनाक्खन्धोपीति आह ‘‘एतेन सन्निट्ठानेन सङ्गहितत्ता’’ति. तेनाह ‘‘तेसं…पे… आहा’’ति. तत्थ तेसन्ति पच्छिमभविकानं. तत्थाति अरूपभवे. इतरानुप्पत्तिभावञ्चाति इतरस्स वेदनाक्खन्धस्स अनुप्पज्जनसब्भावम्पि. सप्पटिसन्धिकानम्पि सुद्धावासानं खन्धभेदस्स परिनिब्बानपरियायो ओळारिकदोसप्पहानतो किलेसूपसमसामञ्ञेन वुत्तोति वेदितब्बं.
सब्बेसञ्हि तेसन्ति तंतंभूमियं ठितानं सब्बेसं सुद्धावासानं. यथा पनातिआदिना वुत्तमेवत्थं पाकटतरं करोति. अनन्ता लोकधातुयोति इदं ओकासस्स परिच्छेदाभावंयेव दस्सेतुं वुत्तं. पुग्गलवसेन समानाधारताय समानकालत्तेन असम्भवन्तो ओकासवसेन पन सम्भवन्तो संकिण्णा विय होन्तीति आह ‘‘संकिण्णता होती’’ति.
पवत्तिवारवण्णना निट्ठिता.
३. परिञ्ञावारवण्णना
२०६-२०८. तस्सापीति ¶ पुग्गलोकासवारस्सपि. ओकासे पुग्गलस्सेवाति यथागहिते ओकासे यो पुग्गलो, तस्सेव ओकासविसिट्ठपुग्गलस्सेवाति ¶ अत्थो. यथा पन पुग्गलवारे लब्भमाने पुग्गलोकासवारोपि लब्भति, एवं ओकासवारोपि लब्भेय्याति चोदनं सन्धायाह ‘‘ओकासवारोपि चा’’ति. तस्माति यस्मा वुच्चमानोपि ओकासो पुग्गलस्स विसेसभावेनेव वुच्चेय्य, न विसुं, तस्मा.
अञ्ञथाति पवत्तिवारे विय आदाननिक्खेपपरिच्छिन्नं कम्मजसन्तानं एकत्तेन गहेत्वा तस्स उप्पादनिरोधवसेन परिञ्ञावचने. ‘‘यो रूपक्खन्धं परिजानाती’’ति सन्निट्ठानपदसङ्गहितत्थाभावदस्सनमुखेन इतरस्सपि अभावं दस्सेतुं ‘‘रुपक्खन्धपरिजाननस्स अभावा’’ति वुत्तं. ‘‘आमन्ता’’ति च कतं, तस्मा पवत्ते चित्तक्खणवसेनेवेत्थ तयो अद्धो लब्भन्तीति अत्थो. ‘‘अग्गमग्गसमङ्गिञ्च अरहन्तञ्चा’’ति द्विन्नं पदानं ‘‘रूपक्खन्धञ्च न परिजानन्ति वेदनाक्खन्धञ्च न परिजानित्था’’ति द्वीहि पदेहि यथाक्कमं सम्बन्धो. ‘‘ठपेत्वा अवसेसा पुग्गला’’ति पन पच्चेकं योजेतब्बं. अग्गमग्ग…पे… नत्थीति इमिना अरहत्तमग्गञाणस्सेव परिञ्ञामत्थकप्पत्तिया परिञ्ञाकिच्चं सातिसयं, तदभावा न इतरेसन्ति दस्सेति. यतो तस्सेव वजिरूपमता वुत्ता, सेसानञ्च विज्जूपमता. तेनाति तेन यथावुत्तेन वचनेन. तदवसेससब्बपुग्गलेति ततो अग्गमग्गसमङ्गितो अवसेससब्बपुग्गले. इमं पन यथावुत्तदोसं परिहरन्ता ‘‘पुथुज्जनादयो सन्धाया’’ति वदन्ति.
परिञ्ञावारवण्णना निट्ठिता.
खन्धयमकवण्णना निट्ठिता.
३. आयतनयमकं
१. पण्णत्तिवारो
उद्देसवारवण्णना
१-९. वुत्तनयेनाति ¶ ‘‘अवयवपदेहि वुत्तो एकदेसो सकलो वा समुदायपदानं अत्थो, समुदायपदेहि पन वुत्तो एकन्तेन अवयवपदानं अत्थो’’तिआदिना वुत्तेन नयेन. एतेन यथावुत्तअत्थवण्णनानयदस्सनताय सब्बपण्णत्तिवारादीसु यथारहं अत्थो नेतब्बोति दस्सेति.
उद्देसवारवण्णना निट्ठिता.
निद्देसवारवण्णना
१०-१७. वायनं ¶ सविसयं ब्यापेत्वा पवत्तनं, तयिदं यथा गन्धायतने लब्भति, एवं सीलादीसुपीति पाळियं ‘‘सीलगन्धो’’तिआदि वुत्तं ‘‘सीलादियेव गन्धो’’ति कत्वा. तेनाह अट्ठकथायं ‘‘सीलगन्धो…पे… नामानी’’ति. यस्मा पन सविसयब्यापनं तत्थ पसटभावो पाकटभावो वा होति, तस्मा ‘‘पसारणट्ठेन पाकटभावट्ठेन वा’’ति वुत्तं. अत्तनो वत्थुस्स सूचनं वा वायनं. ‘‘देवकाया समागता (दी. नि. २.३३२; सं. नि. १.३७), पण्णत्तिधम्मा’’तिआदीसु (ध. स. दुकमातिका १०८) समूहपञ्ञत्तीसुपि कायधम्मसद्दा आगताति ‘‘ससभाव’’न्ति विसेसेति. कायवचनेन…पे… नत्थीति इदं ‘‘न धम्मो नायतन’’न्ति एत्थ धम्मसद्दस्स विनिवत्तविसेससब्बसभावधम्मवाचकतं सन्धाय वुत्तं, न धम्मायतनसङ्खातधम्मविसेसवाचकतन्ति दट्ठब्बं.
निद्देसवारवण्णना निट्ठिता.
२. पवत्तिवारवण्णना
१८-२१. एतस्मिन्ति ¶ पवत्तिवारे. पुच्छामत्तलाभेनाति मोघपुच्छाभावमाह. एकेकन्ति ‘‘यस्स चक्खायतनं उप्पज्जति, तस्स सद्दायतनं उप्पज्जती’’तिआदिकं एकेकं. पञ्चाति ‘‘यस्स सद्दायतनं उप्पज्जति, तस्स गन्धायतनं उप्पज्जती’’तिआदीनि पञ्च. पुच्छामत्तलाभेन सङ्गहं अनुजानन्तो ‘‘विस्सज्जनवसेन हापेतब्बानी’’ति आह. ‘‘वक्खति ही’’तिआदिना यथावुत्तमत्थं अट्ठकथाय समत्थेति.
सदिसविस्सज्जनन्ति सामञ्ञवचनं विसेसनिविट्ठमेव होतीति तं विसेसं दस्सेन्तो ‘‘पुग्गलवारमेव सन्धाय वुत्त’’न्ति वत्वा तस्सा पन सदिसविस्सज्जनताय अब्यापितत्ता यत्थ सदिसं, तत्थापि विस्सज्जितन्ति दस्सेन्तो ‘‘ओकासवारे पन…पे… विस्सज्जित’’न्ति आह. तत्थ तन्ति दुतियं. पुग्गलवारेपीति यत्थ सदिसं विस्सज्जनं, तत्थ पुग्गलवारेपि विस्सज्जितं, पगेव ओकासवारेति अधिप्पायो. विरत्तकामकम्मनिब्बत्तस्साति भावनाबलेन विरत्तो कामो एतेनाति विरत्तकामं, रूपावचरकम्मं, ततो निब्बत्तस्स. पटिसन्धि एव बीजं ¶ पटिसन्धिबीजं, तस्स. ‘‘एवंसभावत्ता’’ति एतेन एकन्ततो कामतण्हानिदानकम्महेतुकानि घानादीनीति दस्सेति. गन्धादयो च न सन्तीति सब्बेन सब्बं तेसम्पि अभावं सन्धाय वदति. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव.
‘‘सच्च’’न्ति यथावुत्तवसेन गहेतब्बं चोदकेन वुत्तमत्थं सम्पटिच्छित्वा पुन येनाधिप्पायेन तानि यमकानि सदिसविस्सज्जनानि, तं दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तं. तत्रायं सङ्खेपत्थो – तत्थ चक्खायतनमूलकेसु घानायतनयमकेन ‘‘सचक्खुकानं अघानकानं उपपज्जन्तान’’न्तिआदिना नयेन जिव्हाकायायतनयमकानि यथा सदिसविस्सज्जनानि, तथा इध घानायतनमूलकेसु घानायतनयमकेन तानि जिव्हाकायायतनयमकानि ‘‘यस्स घानायतनं उप्पज्जति, तस्स जिव्हायतनं उप्पज्जतीति? आमन्ता’’तिआदिना नयेन सदिसविस्सज्जनानीति. एवमेत्थ उभयेसं विसुं अञ्ञमञ्ञं सदिसविस्सज्जनताय इदं वुत्तं, न एकज्झं अञ्ञमञ्ञं सदिसविस्सज्जनताय. तेनाह ‘‘तस्मा तत्थ तत्थेव सदिसविस्सज्जनता पाळिअनारुळ्हताय कारण’’न्ति. एवञ्च सति चक्खायतनमूलग्गहणं किमत्थियन्ति आह ‘‘निदस्सनभावेना’’तिआदि. तत्थ निदस्सनभावेनाति निदस्सनभूतानं अञ्ञमञ्ञसदिसविस्सज्जनतासङ्खातेन ¶ निदस्सनभावेनेव, न पन तेसं निदस्सितब्बेहि सब्बथा सदिसविस्सज्जनतायाति अधिप्पायो. ‘‘येभुय्यताया’’ति वुत्तं येभुय्यतं दस्सेतुं ‘‘तेसु ही’’तिआदि वुत्तं.
एवन्ति इमिना ‘‘आमन्ता’’ति पटिवचनविस्सज्जनेन यथावुत्तवचनस्सेव विस्सज्जनभावानुजाननं कत्तब्बन्ति इममत्थं आकड्ढति. साति दुतियपुच्छा. घानायतनयमकेनाति चक्खायतनमूलकेसु घानायतनयमकेनेव. तंसेसानीति तेन घानायतनमूलककायायतनयमकेन सद्धिं सेसानि. सदिसविस्सज्जनत्ता अनारुळ्हानीति एत्थ ‘‘अनारुळ्हानी’’ति एत्तकमेव तथा-सद्देन अनुकड्ढीयति, न ‘‘सदिसविस्सज्जनत्ता’’ति दस्सेन्तो ‘‘तथाति…पे… समञ्ञेना’’ति वत्वा इदानि ‘‘कारणसामञ्ञेना’’ति वुत्तस्स सदिसविस्सज्जनत्तस्स तत्थ अभावं दस्सेतुं ‘‘घानजिव्हाकायायतनानं पना’’तिआदि वुत्तं. तत्थ ¶ अगब्भसेय्यकेसु पवत्तमानानन्ति एत्थापि ‘‘सहचारिताया’’ति पदं आनेत्वा सम्बन्धितब्बं, तथा ‘‘गब्भसेय्यकेसु च पवत्तमानान’’न्ति. इतरानि घानायतनमूलकानि जिव्हाकायायतनयमकानि द्वे न विस्सज्जीयन्ति, घानायतनमूलकेसु च यमकेसु विस्सज्जितेसु इतरद्वयमूलकानि जिव्हाकायायतनमूलकानि न विस्सज्जीयन्ति अविसेसत्ता अप्पविसेसत्ता चाति योजेतब्बं. तत्थ कायायतनयमके दुतियपुच्छावसेन अप्पविसेसो, इतरवसेन अविसेसो वेदितब्बो. रूपायतनमनायतनेहि सद्धिन्ति इदं रूपायतनमूलकमनायतनवसेन वुत्तन्ति आह ‘‘रूपायतन…पे… अधिप्पायो’’ति. तेनेवाह ‘‘रूपायतनमूलकेसु ही’’तिआदि. यमकानन्ति रूपायतनमूलकगन्धरसफोट्ठब्बायतनयमकानं. दुतियपुच्छानन्ति यथावुत्तयमकानंयेव दुतियपुच्छानं. वुत्तनयेनाति ‘‘सरूपकानं अचित्तकान’’न्तिआदिना वुत्तेन नयेन. आदिपुच्छानन्ति तेसंयेव यमकानं पठमपुच्छानं.
हेट्ठिमेहीति इदं अविसेसवचनम्पि येसु सदिसविस्सज्जनता सम्भवति, तदपेक्खन्ति आह ‘‘गन्धरस…पे… अत्थो’’ति. उद्दिट्ठधम्मेसु उद्देसानुरूपं लब्भमानविसेसकथनं विस्सज्जनं, यो तत्थ न सब्बेन सब्बं उद्देसानुरूपगुणेन उपलब्भति, तस्स अकथनम्पि अत्थतो विस्सज्जनमेव नाम होतीति आह ‘‘अविस्सज्जनेनेव अलब्भमानतादस्सनेन विस्सज्जितानि नाम होन्ती’’ति.
चक्खुविकलसोतविकला ¶ विय चक्खुसोतविकलोपि लब्भतीति सो पन अट्ठकथायं पि-सद्देन सङ्गहितोति दस्सेन्तो ‘‘जच्चन्धम्पि…पे… वेदितब्बो’’ति आह. परिपुण्णायतनमेव ओपपातिकं सन्धाय वुत्तन्ति एत्थ अट्ठानप्पयुत्तो एव-सद्दोति तस्स ठानं दस्सेन्तो ‘‘वुत्तमेवाति अत्थो’’ति वत्वा तेन परिपुण्णायतनस्स तत्थ अनियतत्ता अपरिपुण्णायतनस्सपि सङ्गहो सिद्धोति दस्सेन्तो ‘‘तेन जच्चन्धबधिरम्पि सन्धाय वुत्तता न निवारिता होती’’ति आह.
२२-२५४. तस्मिं पुग्गलस्स अनामट्ठत्ताति कस्मा वुत्तं, यावता ‘‘रूपीब्रह्मलोकं पुच्छती’’ति इमिनापि ओकासोयेव आमट्ठोति. ‘‘आमन्ता’’ति पटिञ्ञाय कारणविभावनाधिप्पायेनेव ‘‘कस्मा पटिञ्ञात’’न्ति चोदनं समुट्ठापेत्वा तं कारणं दस्सेतुकामो ‘‘ननू’’तिआदिमाह ¶ . गब्भसेय्यकभावं गन्त्वा परिनिब्बायिस्सतीति पच्छिमभविकं सन्धायाह. तदवत्थस्साति पच्छिमभवावत्थस्स. भविस्सन्तस्साति भाविनो. पटिञ्ञातब्बत्ताति ‘‘उप्पज्जिस्सती’’ति पटिञ्ञातब्बत्ता.
अथ कस्माति एत्थायं सङ्खेपत्थो – यदि ‘‘यस्स रूपायतनं उप्पज्जिस्सति, तस्स चक्खायतनं उप्पज्जिस्सती’’ति पुच्छायं वुत्तेन विधिना पटिञ्ञातब्बं, अथ कस्मा अथ केन कारणेन पटिलोमे ‘‘यस्स वा पन रूपायतनं नुप्पज्जिस्सति, तस्स चक्खायतनं नुप्पज्जिस्सती’’ति पुच्छाय ‘‘आमन्ता’’ति पटिञ्ञातं, ननु इदं अञ्ञमञ्ञं विरुद्धन्ति? ननूतिआदिनापि चोदको तमेव विरोधं विभावेति. नो च नुप्पज्जिस्सति उप्पज्जिस्सति एवाति अत्थो. ‘‘तस्मिं भवे’’तिआदि तस्स परिहारो. तत्थ तस्मिं भवेति यस्मिं भवे ‘‘रूपायतनं नुप्पज्जिस्सती’’ति वुत्तं पवत्तमानत्ता, तस्मिं भवे. अनागतभावेन अवचनतोति भावीभावेन अवत्तब्बतो आरद्धुप्पादभावेन पवत्तमानत्ताति अधिप्पायो. तेनेवाह ‘‘भवन्तरे ही’’तिआदि. न पन वुच्चतीति सम्बन्धो. एवञ्च कत्वातिआदिना पाठन्तरेन यथावुत्तमत्थं समत्थेति.
यस्मिं अत्तभावे येहि आयतनेहि भवितब्बं, तंतंआयतननिब्बत्तककम्मेन अवस्संभावीआयतनस्स सत्तस्स, सन्तानस्स वा, ‘‘यस्स वा पन रूपायतनं उप्पज्जिस्सति, तस्स चक्खायतनं उप्पज्जिस्सतीति? आमन्ता, यस्स वा पन रूपायतनं नुप्पज्जिस्सति, तस्स चक्खायतनं नुप्पज्जिस्सतीति? आमन्ता’’ति च एवं पवत्तं पुच्छाद्वयविस्सज्जनं आयतनपटिलाभस्स ¶ जातिभावतो सुट्ठु उपपन्नं भवति. पच्छिमभविकादयोति एत्थ आदि-सद्देन अरूपे उप्पज्जित्वा परिनिब्बायनका सङ्गय्हन्ति. इदम्पि विस्सज्जनं. अभिनन्दितब्बत्ताति ‘‘आमन्ता’’ति सम्पटिच्छितब्बत्ता.
यं पन अघानकानं कामावचरं उपपज्जन्तानन्ति वुत्तन्ति सम्बन्धो. यस्स विपाको घानायतनुप्पत्तितो पुरेतरमेव उपच्छिज्जिस्सति, तं घानायतनानिब्बत्तककम्मन्ति वुत्तं. कथं पनीदिसं कम्मं अत्थीति विञ्ञायतीति आह ‘‘यस्स यत्था’’तिआदि. एवम्पि गब्भसेय्यको एव इध अघानकोति अधिप्पेतोति कथमिदं विञ्ञायतीति चोदनाय ‘‘न ही’’तिआदिं वत्वा तमत्थं साधेतुं ‘‘धम्महदयविभङ्गे’’तिआदि वुत्तं. अवचनत्तम्पि हि यथाधम्मसासने अभिधम्मे पटिक्खेपोयेवाति ¶ . इधाति इमस्मिं आयतनयमके. यथादस्सितासूति ‘‘यस्स वा पन सोतायतनं नुप्पज्जिस्सति, तस्स चक्खायतनं नुप्पज्जति, यस्स यत्थ घानायतनं न निरुज्झति, तस्स तत्थ रूपायतनं न निरुज्झिस्सती’’ति च दस्सितप्पकारासु पुच्छासु. आमन्ताति वुत्तन्ति अथ कस्मा न विञ्ञायतीति योजना. एतासु पुच्छासु कस्मा पटिवचनेन विस्सज्जनं न कतन्ति अधिप्पायो. सन्निट्ठानेन गहितत्थस्साति ‘‘यस्स वा पन सोतायतनं नुप्पज्जिस्सति, यस्स यत्थ घानायतनं न निरुज्झिस्सती’’ति च एवमादिकेन सन्निट्ठानपदेन गहितस्स अत्थस्स. एकदेसे संसयत्थस्स सम्भवेनाति एकदेसे संसयितब्बस्स अत्थस्स सम्भवेन सन्निट्ठानत्थपटियोगभूतसंसयत्थस्स पटिवचनस्स अकरणतो ‘‘आमन्ता’’ति पटिवचनविस्सज्जनस्स अकत्तब्बतो अत्थस्स अभिन्दित्वा एकज्झं कत्वा अवत्तब्बतो. तेनाह ‘‘भिन्दितब्बेहि न पटिवचनविस्सज्जनं होती’’ति.
यदि सियाति भिन्दित्वा वत्तब्बेपि अत्थे यदि पटिवचनविस्सज्जनं सिया, परिपुण्णविस्सज्जनमेव न सिया अनोकासभावतो भिन्दितब्बतो चाति अत्थो. तथा हि ‘‘पञ्चवोकारे परिनिब्बन्तानं, अरूपे पच्छिमभविकानं, ये च अरूपं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं चवन्तानं तेसं सोतायतनञ्च नुप्पज्जिस्सति, चक्खायतनञ्च नुप्पज्जती’’ति च, तथा ‘‘रूपावचरे परिनिब्बन्तानं, अरूपानं तेसं तत्थ घानायतनञ्च न निरुज्झति, रूपायतनञ्च न निरुज्झिस्सती’’ति च तत्थ विभागवसेन पवत्तो पाठसेसो. अथ कस्माति यदि अभिन्दितब्बे पटिवचनविस्सज्जनं, न भिन्दितब्बे, एवं सन्ते ‘‘यस्स वा पन सोमनस्सिन्द्रियं उप्पज्जति, तस्स चक्खुन्द्रियं उप्पज्जतीति? आमन्ता’’ति इमिना पटिवचनविस्सज्जनेन ¶ गब्भसेय्यकानं सोमनस्सपटिसन्धि नत्थीति कस्मा न विञ्ञायति, भिन्दितब्बे न पटिवचनविस्सज्जनं होतीति सम्पटिच्छितब्बन्ति? तं न, अञ्ञाय पाळिया तदत्थस्स विञ्ञायमानत्ताति दस्सेन्तो ‘‘कामधातुया’’तिआदिमाह.
‘‘यं चित्तं उप्पज्जति, न निरुज्झति, तं चित्तं निरुज्झिस्सति, नुप्पज्जिस्सतीति? आमन्ता’’ति तस्सेव चित्तस्स निरोधो अनागतभावेन तस्स उप्पादक्खणे यथा वुत्तो, एवं तस्सेव कम्मजसन्तानस्स निरोधो तस्स उप्पादे अनागतभावेन वत्तब्बो. तेनेतं दस्सेति ‘‘एकचित्तस्स नाम उप्पादक्खणे निरोधो अनागतभावेन वुच्चति, किमङ्गं पन एकसन्तानस्सा’’ति ¶ . सब्बत्थ सब्बस्मिं अनागतवारे. उपपज्जन्तानं एव वसेन सो निरोधो तथा अनागतभावेन वुत्तो, कस्मा पनेत्थ निरोधो उपपन्नानं वसेन न वुत्तोति आह ‘‘उप्पन्नानं पना’’तिआदि. तस्सेव यथापवत्तस्स कम्मजसन्तानस्स एव. तस्माति यस्मा उप्पादक्खणतो उद्धं निरोधो आरद्धो नाम होति, तस्मा. भेदे सतिपि कालभेदामसनस्स कारणे सतिपि. अनागतकालामसनवसेनेव निरोधस्सेव वसेन विस्सज्जनद्वयं उपपन्नमेव युत्तमेव होतीति. अञ्ञेसं वसेन निरोधस्सेव वत्तुं असक्कुणेय्यत्ता ‘‘अरहत’’न्ति वुत्तं.
यदि उपपत्तिअनन्तरं निरोधो आरद्धो नाम होति, अथ कस्मा चुतिया निरोधवचनन्ति चोदनं सन्धायाह ‘‘तन्निट्ठानभावतो पन चुतिया निरोधवचन’’न्ति. तन्निट्ठानभावतोति तस्स सन्तानस्स निट्ठानभावतो. पवत्तेतिआदि वुत्तस्सेवत्थस्स पाकटकरणं. तत्थ तस्साति सन्तानस्स. वक्खतीतिआदिपि पवत्ते निरोधं अनादियित्वा चुतिनिरोधस्सेव गहितताय कारणवचनं. तेनाति तेन यथावुत्तेन पाठन्तरवचनेन. एत्थाति एतस्मिं ‘‘यस्स चक्खायतनं निरुज्झिस्सती’’तिआदिके आयतनयमके. यदि पवत्ते निरुद्धस्सपि चुतिया एव निरोधो इच्छितो, ‘‘सचक्खुकान’’न्तिआदि कथन्ति आह ‘‘सचक्खुकानन्तिआदीसु च पटिलद्धचक्खुकानन्तिआदिना अत्थो विञ्ञायती’’ति. तेति अरूपे पच्छिमभविका. अचक्खुकवचनञ्च सावसेसन्ति योजना.
पवत्तिवारवण्णना निट्ठिता.
आयतनयमकवण्णना निट्ठिता.
४. धातुयमकं
१-१९. सद्दधातुसम्बन्धानन्ति ¶ इदं यानि चक्खुधातादिमूलकेसु सद्दयमकानि, सब्बानि च सद्दधातुमूलकानि, तानि सन्धाय वुत्तं. न हि तानि चक्खुविञ्ञाणधातादिसम्बन्धानि विय चुतिपटिसन्धिवसेन लब्भन्ति, एतेनेव आयतनयमकेपि पवत्तिवारे सद्दधातुसम्बन्धानं यमकानं अलब्भमानता च वेदितब्बा.
धातुयमकवण्णना निट्ठिता.
५. सच्चयमकं
१. पण्णत्तिवारवण्णना
१०-२६. सोति ¶ दुक्खसद्दो. अञ्ञत्थाति सङ्खारदुक्खविपरिणामदुक्खदुक्खाधिट्ठानेसु. अञ्ञनिरपेक्खोति सङ्खारादिपदन्तरानपेक्खो. तेनाति अञ्ञनिरपेक्खदुक्खपदग्गहणतो. तस्मिं दुक्खदुक्खे विसयभूते. एस दुक्खसद्दो ‘‘दुक्खं दुक्खसच्च’’न्ति एत्थ पठमो दुक्खसद्दो. तञ्च दुक्खदुक्खं. ‘‘दुक्खं दुक्खसच्च’’न्ति एत्थ दुक्खमेव दुक्खसच्चन्ति नयिदं अवधारणं इच्छितब्बं, दुक्खं दुक्खसच्चमेवाति पन इच्छितब्बन्ति आह ‘‘एकन्तेन दुक्खसच्चमेवा’’ति. सच्चविभङ्गे वुत्तेसु समुदयेसु कोचि फलधम्मेसु नत्थीति सच्चविभङ्गे पञ्चधा वुत्तेसु समुदयेसु एकोपि फलसभावेसु नत्थि, फलसभावो नत्थीति अत्थो. ‘‘फलधम्मो नत्थी’’ति च पाठो. मग्गसद्दो च फलङ्गेसूति सामञ्ञफलङ्गेसु सम्मादिट्ठिआदीसु ‘‘मग्गङ्गं मग्गपरियापन्न’’न्तिआदिना (विभ. ४९२, ४९५) आगतो मग्गसद्दो मग्गफलत्ता पवत्तति कारणूपचारेनाति अधिप्पायो. तेनाह ‘‘न मग्गकिच्चसब्भावा’’तिआदि. तस्माति यस्मा सच्चदेसनाय पभवादिसभावा एव धम्मा समुदयादिपरियायेन वुत्ता, न अप्पभवादिसभावा, तस्मा ¶ . एत्थ च तेभूमकधम्मानं यथारहं दुक्खसमुदयसच्चन्तोगधत्ता असच्चसभावे सभावधम्मे च उद्धरन्तो फलधम्मे एव उद्धरि. ननु च मग्गसम्पयुत्तापि धम्मा असच्चसभावाति तेपि उद्धरितब्बाति? न, तेसं मग्गगतिकत्ता. ‘‘फलधम्मेसू’’ति एत्थ धम्मग्गहणेन वा फलसम्पयुत्तधम्मानं विय तेसम्पि गहणं दट्ठब्बं.
पदसोधनेन…पे… इध गहिताति एतेन असच्चसभावानं धम्मानं पकरणेन निवत्तिततं आह. तेसन्ति दुक्खादीनं. तब्बिसेसनयोगविसेसन्ति तेन दुक्खादिविसेसनयोगेन विसिट्ठतं. सच्चविसेसनभावेनेव दुक्खादीनं परिञ्ञेय्यतादिभावो सिद्धोति आह ‘‘एकन्तसच्चत्ता’’ति. यथा चेत्थाति यथा एतस्मिं सच्चयमके सुद्धसच्चवारे सच्चविसेसनभूता एव दुक्खादयो गहिता. एवं खन्धयमकादीसुपीति न सुद्धसच्चवारे एव अयं नयो दस्सितोति अत्थो. पदसोधनवारे तंमूलचक्कवारे च ‘‘रूपं रूपक्खन्धो’’तिआदिना समुदायपदानंयेव वुत्तत्ता वत्तब्बमेव नत्थीति ‘‘सुद्धक्खन्धादिवारेसू’’ति वुत्तं. तथा चेत्थापि ¶ सुद्धवारे एव अयं नयो दस्सितो. यदि सुद्धक्खन्धादिवारेसु खन्धादिविसेसनभूतानमेव रूपादीनं गहणेन भवितब्बं, अथ कस्मा खन्धादिविसेसनतो अञ्ञेसम्पि रूपादीनं वसेन अत्थो दस्सितोति चोदनं सन्धायाह ‘‘अट्ठकथायं पना’’तिआदि. पुरिमो एव अत्थो युत्तो, युत्तितो पाठोव बलवाति.
पण्णत्तिवारवण्णना निट्ठिता.
२. पवत्तिवारवण्णना
२७-१६४. दुक्खपरिञ्ञा याव दुक्खसमतिक्कमनत्थाति सप्पदेसं पवत्तापि सा तदत्थावहा भवेय्याति कस्सचि आसङ्का सियाति दस्सेन्तो आह ‘‘अरियत्ता…पे… कत्वा वुत्त’’न्ति. केचि पनेत्थ ‘‘अन्तिमभवे ठितत्ता’’ति कारणं वदन्ति, तं न युज्जति उपपत्तिया दुक्खविचारत्ता, न च सब्बे सुद्धावासा अन्तिमभविका उद्धंसोतवचनतो. ‘‘यस्स दुक्खसच्चं उप्पज्जती’’ति उप्पादावत्था. अविसेसेन दुक्खसच्चपरियापन्ना धम्मा सम्बन्धीभावेनेव ¶ तंसमङ्गी च पुग्गलो वुत्तोति दस्सेन्तो ‘‘सब्बे उपपज्जन्ता’’तिआदिं वत्वा स्वायमत्थो यस्मा निच्छयरूपेन गहितो, निच्छितस्सेव च अत्थस्स विभागदस्सनेन भवितब्बं, तस्मा ‘‘तेस्वेव…पे… उपपन्नमेवा’’ति आह. तत्थ तेस्वेव केचि दस्सीयन्तीति सम्बन्धो. एककोट्ठासुप्पत्तिसमङ्गिनोति दुक्खकोट्ठासुप्पत्तिसमङ्गिनो. तेसूति सन्निट्ठानेन गहितेसु. मग्गफलुप्पादसमङ्गीसूति मग्गफलुप्पादसमङ्गीनं, अयमेव वा पाठो.
एत्थ चातिआदिना ‘‘सब्बेस’’न्तिआदिपाळिया पिण्डत्थं दस्सेति. तत्थ समुदयसच्चुप्पादवोमिस्सस्स दुक्खसच्चुप्पादस्साति इदं अनादरे सामिवचनं. कत्थचि समुदयसच्चुप्पादवोमिस्सेपि दुक्खसच्चे तंरहितस्स समुदयसच्चुप्पादरहितस्स दुक्खसच्चुप्पादस्स दस्सनवसेन वुत्तन्ति योजना. केचि पन ‘‘समुदयसच्चावोमिस्सस्सा’’ति पठन्ति, तेसं ‘‘तंरहितस्सा’’ति इदं पुरिमपदस्स अत्थविवरणं वेदितब्बं. तंसहितस्साति समुदयसच्चुप्पादसहितस्स दुक्खसच्चुप्पादस्स दस्सनवसेन वुत्तन्ति योजना. तेसन्ति असञ्ञसत्तानं, पवत्तियं दुक्खसच्चस्स उप्पादो ‘‘पवत्ते’’तिआदिना वुत्तेसु द्वीसुपि कोट्ठासेसु न गहितोति अत्थो. पटिसन्धियं पन ¶ तेसं उप्पादस्स पठमकोट्ठासेन गहितता दस्सिता एव. तथा निरोधो चाति यथा असञ्ञसत्तानं पटिसन्धियं दुक्खसच्चस्स उप्पादो पठमकोट्ठासेन गहितो, पवत्तियं पन सो द्वीहि कोट्ठासेहि न गहितो, तथा तेसं दुक्खसच्चस्स निरोधोपीति अत्थो. तथा हि ‘‘सब्बेसं चवन्तानं पवत्ते तण्हाविप्पयुत्तचित्तस्स भङ्गक्खणे’’तिआदिना (यम. १.सच्चयमक.८८) निरोधवारे पाळि पवत्ता. एसेव नयोति य्वायं ‘‘एत्थ चा’’तिआदिना समुदयसच्चयमके पाळिया अत्थनयो वुत्तो, मग्गसच्चयमकेपि एसेव नयो, एवमेव तत्थापि अत्थो नेतब्बोति अत्थो. तथा हि ‘‘सब्बेसं उपपज्जन्तान’’न्तिआदिना तत्थ पाळि पवत्ता.
एवञ्च सतीति एवं खणवसेन ओकासग्गहणे सतीति यथावुत्तमत्थं अननुजाननवसेन पच्चामसति. एतस्स विस्सज्जनेति एतस्स यमकपदस्स विस्सज्जने. ‘‘अग्गमग्गस्स उप्पादक्खणे, अरहन्तानं चित्तस्स उप्पादक्खणे, यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति, तस्स चित्तस्स उप्पादक्खणे, असञ्ञसत्तं उपपज्जन्तानं तेसं तत्थ दुक्खसच्चं उप्पज्जति, नो च तेसं तत्थ समुदयसच्चं उप्पज्जिस्सती’’ति (यम. १.सच्चयमक.७१) पुरिमकोट्ठासस्स आगतत्ता विरोधो नत्थीति ‘‘पच्छिमकोट्ठासे’’तिआदि वुत्तं ¶ . तत्थ तस्माति यस्मा न उपपत्तिचित्तुप्पादक्खणो भाविनो समुदयपच्चुप्पादस्स आधारो, अथ खो कामावचरादिओकासो, तस्मा. पुग्गलोकासवारो हेसाति यस्मा पुग्गलोकासवारो एस, तस्मा ‘‘तेसं तत्था’’ति एत्थ ओकासवसेन तत्थ-सद्दस्स अत्थो वेदितब्बो. यदि पुग्गलोकासवारे कामावचरादिओकासवसेनेव अत्थो गहेतब्बो, न खणवसेन, अथ कस्मा ‘‘सब्बेसं उपपज्जन्तान’’न्तिआदिना ओकासं अनामसित्वा तत्थ विस्सज्जनं पवत्तन्ति चोदनं सन्धायाह ‘‘तत्थ…पे… सो एवा’’ति. तत्थ तत्थाति ओकासवारे. पुग्गलविसेसदस्सनत्थन्ति पुग्गलसङ्खातविसेसदस्सनत्थं. यत्थ तेति यस्मिं कामावचरादिओकासे ते पुग्गला.
केचीति धम्मसिरित्थेरं सन्धायाह. सो हि ‘‘पवत्ते चित्तस्स भङ्गक्खणे दुक्खसच्चं नुप्पज्जती’’ति एत्थ चित्तजरूपमेव अधिप्पेतं चित्तपटिबद्धवुत्तित्ताति कारणं वदति. अपरे ‘‘अरूपेति इमं पुरिमापेक्खम्पि होतीति तेन पवत्तं विसेसेत्वा अरूपभववसेन अयमत्थो वुत्तो ¶ , तस्मा ‘यस्स वा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति? नो’तिआदीसुपि एवमत्थो वेदितब्बो’’ति वदन्ति. पुग्गलो न चित्तं अपेक्खित्वाव गहितोति इदं चित्तस्स अनधिकतत्ता वुत्तं. यत्थ पन समुदयसच्चस्स उप्पादनिच्छयो, तत्थेव तस्स अनुप्पादनिच्छयेनपि भवितब्बं चित्तेन च विना पुग्गलस्सेव अनुपलब्भनतोति ‘‘यस्स समुदयसच्चं नुप्पज्जती’’ति एत्थ समुदयसच्चाधारं चित्तं अत्थतो गहितमेवाति सक्का विञ्ञातुं. अपिच इन्द्रियबद्धेपि न सब्बो रूपुप्पादो एकन्तेन चित्तुप्पादाधीनोति सक्का वत्तुं चित्तुप्पत्तिया विनापि तत्थ रूपुप्पत्तिदस्सनतो, तस्मा चित्तजरूपमेव चित्तस्स उप्पादक्खणे उप्पज्जति, न इतरं, इतरं पन तस्स तीसुपि खणेसु उप्पज्जतीति निट्ठमेत्थ गन्तब्बं. विभजितब्बा अविभत्ता नाम नत्थीति सियायं पसङ्गो पठमवारे, दुतियवारे पन विभजना एव साति नायं पसङ्गो लब्भति, पठमवारेपि वा नायं पसङ्गो. कस्मा? एसा हि यमकस्स पकति, यदिदं यथालाभवसेन योजना.
दुतिये चित्ते वत्तमानेति एत्थ ‘‘पठमं भवङ्गं, दुतियं चित्त’’न्ति वदन्ति. भवनिकन्तिया आवज्जनम्पि विपाकप्पवत्तितो विसदिसत्ता ‘‘दुतिय’’न्ति वत्तुं सक्का, ततो पट्ठाय पुब्बे तस्स तत्थ समुदयसच्चं नुप्पज्जित्थाति वत्तब्बाति अपरे. भवनिकन्तिया पन सहजातं पठमं चित्तं इध दुतियं चित्तन्ति अधिप्पेतं. ततो पुब्बे पवत्तं सब्बं अब्याकतभावेन समानजातिकत्ता एकन्ति कत्वा ततो पट्ठाय हेट्ठा तस्स तत्थ समुदयसच्चं नुप्पज्जित्थेवाति ¶ . तेनाह ‘‘सब्बन्तिमेन परिच्छेदेना’’तिआदि. तस्मिन्ति दुतिये चित्ते. तेन समानगतिकत्ताति तेन यथावुत्तदुतियचित्तेन च तंसमङ्गिनो वा दुक्खसच्चं उप्पज्जित्थ, नो च समुदयसच्चन्ति वत्तब्बभावेन समानगतिकत्ता. एवञ्च कत्वाति तेन समानगतिकताय दस्सितत्ता एव. यथावुत्ताति दुतियाकुसलचित्ततो पुरिमसब्बचित्तसमङ्गिनो अग्गहिता होन्ति इतरभावाभावतो. वुत्तमेवत्थं पाठन्तरेन समत्थेतुं ‘‘यथा’’तिआदि वुत्तं. तेति चतुवोकारा. वज्जेतब्बाति ‘‘इतरेस’’न्ति विसेसनेन निवत्तेतब्बा. पञ्चवोकारा विय यथावुत्ता सुद्धावासाति दुतियचित्तक्खणसमङ्गिभावेन वुत्तप्पकारा यथा सुद्धावाससङ्खाता पञ्चवोकारा पुब्बे वुत्ता सन्ति, एवं चतुवोकारा पुब्बे वुत्ता न हि सन्तीति योजना.
‘‘यस्स ¶ यत्था’’ति पुग्गलोकासा आधेय्याधारभावेन अपेक्खिताति आह ‘‘पुग्गलोकासा अञ्ञमञ्ञपरिच्छिन्ना गहिता’’ति. कामावचरे…पे… उपपन्नाति एत्थ कामावचरे अभिसमेताविनो रूपावचरं उपपन्ना, रूपावचरे अभिसमेताविनो अरूपावचरं उपपन्ना, वा-सद्देन कामावचरे अभिसमेताविनो अरूपावचरं उपपन्नाति च योजेतब्बं. तत्थाति उपपन्नोकासे. अभिसमयोति उपरिमग्गाभिसमयो याव उपपन्नो न भविस्सति, ताव ते तत्थ उपपन्नपुग्गला एत्थ एतस्मिं ‘‘अभिसमेतावीन’’न्तिआदिना वुत्ते दुतियकोट्ठासे न गय्हन्ति पुग्गलोकासानं अञ्ञमञ्ञं परिच्छिन्नत्ता. यदि एवं किं ते इमस्मिं यमके असङ्गहिताति आह ‘‘ते पना’’तिआदि. तत्थ यं वुत्तं ‘‘समानगतिकाति विसुं न दस्सिता’’ति, तं पाकटतरं कातुं ‘‘अनभिसमेतावीन’’न्तिआदि वुत्तं. तस्सत्थो – ‘‘अनभिसमेतावीन’’न्ति इमिना पठमपदेन गहिता सब्बत्थ मग्गुप्पत्तिरहे सम्पत्तिभवे तत्थ सुद्धावासे ये अनभिसमेताविनो, तेसु द्विप्पकारेसु सुद्धावासा यस्मिं काले तत्थ अनभिसमेताविनोति गहेतब्बा, तत्थ नेसं तथा गहेतब्बकालस्स विसेसनत्थं ‘‘सुद्धावासानं दुतिये चित्ते वत्तमाने’’ति वुत्तन्ति.
एतेनाति एतेन वचनेन. वोदानचित्तं नाम मग्गचित्तानं अनन्तरपच्चयभूतं चित्तं, इध पन अग्गमग्गचित्तस्स. ततोति यथावुत्तवोदानचित्ततो पुरिमतरचित्तसमङ्गिनो, अनुलोमञाणसम्पयुत्तचित्तसमङ्गिनो, अवसिट्ठवुट्ठानगामिनिविपस्सनाचित्तादिसमङ्गिनोपि. तेनाह ‘‘याव सब्बन्तिमतण्हासम्पयुत्तचित्तसमङ्गी, ताव दस्सिता’’ति.
पटिसन्धिचुतिचित्तानं ¶ भङ्गुप्पादक्खणा पवत्ते चित्तस्स भङ्गुप्पादक्खणेहि दुक्खसच्चादीनं नुप्पादादीसु समानगतिकाति कत्वा वुत्तं ‘‘पवत्ते चित्तस्सा’’तिआदि. तत्थ चुतिचित्तस्सपि उप्पादक्खणस्स गहणं दट्ठब्बन्ति योजना. द्वीसुपि कोट्ठासेसूति समुदयसच्चस्स भाविनो निरोधस्स अप्पटिक्खेपपटिक्खेपवसेन पवत्तेसु पुरिमपच्छिमकोट्ठासेसु. न विसेसितन्ति यथावुत्ते अप्पटिक्खेपे च सतिपि विसेसेत्वा न वुत्तन्ति अत्थो. एकस्सपि पुग्गलस्स तादिसस्स मग्गस्स च फलस्स च भङ्गक्खणसमङ्गिनो पुरिमकोट्ठासस्सेव अभजनतो कोट्ठासद्वयसम्भवाभावतोति अत्थो. इदानि तमेवत्थं विवरितुं ‘‘यस्स दुक्खसच्च’’न्तिआदि वुत्तं. केसञ्चि पुग्गलानं. निद्धारणे चेतं सामिवचनं. ‘‘मग्गस्स च फलस्स ¶ चा’’ति वुत्तमग्गफलानि दस्सेन्तो ‘‘तिण्णं फलानं द्विन्नञ्च मग्गान’’न्ति आह. तानि पन हेट्ठिमानि तीणि फलानि मज्झे च द्वे मग्गा वेदितब्बा. निरन्तरं अनुप्पादेत्वाति पटिपक्खधम्मेहि अवोकिण्णं कत्वा सह विपस्सनाय मग्गं उप्पादेन्तेन या सातच्चकिरिया कातब्बा, तं अकत्वाति अत्थो. तेनाह ‘‘अन्तरन्तरा…पे… उप्पादेत्वा’’ति. ‘‘अरूपे मग्गस्स च फलस्स च भङ्गक्खणे’’ति अविसेसतो वुत्ते कथमयं विसेसो लब्भतीति आह ‘‘सामञ्ञवचनेनपी’’तिआदि. तेन अपवादविसयपरियायेन उपसग्गा अभिनिविसन्तीति लोकसिद्धोयं ञायोति दस्सेति.
पवत्तिवारवण्णना निट्ठिता.
३. परिञ्ञावारवण्णना
१६५-१७०. एत्थेवाति इमस्मिं सच्चयमके एव. अपरिञ्ञेय्यतादस्सनत्थन्ति एत्थ अ-कारो न परिञ्ञेय्याभाववचनो, नापि परिञ्ञेय्यपटिपक्खवचनो, अथ खो तदञ्ञवचनोति यथारहं सच्चेसु लब्भमानानं पहातब्बतादीनम्पि दस्सने आपन्नेयेव समयवारो दस्सनपरो, येसञ्च न दस्सनपरो, तेसु केसुचि सच्चेसु लब्भमानानम्पि केसञ्चि विसेसानं अयं वारो न दस्सनपरोति दस्सेन्तो ‘‘सच्छिकरण…पे… दस्सनत्थञ्चा’’ति आह. समुदये पहानपरिञ्ञाव वुत्ता, न तीरणपरिञ्ञाति युत्तं तावेतं समुदयस्सपि तीरेतब्बसभावत्ता, ‘‘दुक्खे तीरणपरिञ्ञाव ¶ वुत्ता, न पहानपरिञ्ञा’’ति इदं पन कस्मा वुत्तं, ननु दुक्खं अप्पहातब्बमेवाति? समुदयसच्चविभङ्गे वुत्तानं केसञ्चि समुदयकोट्ठासानं दुक्खसच्चे सङ्गहणतो दुक्खसमुदये वा असङ्करतोव गहेत्वा भूतकथनमेतं दट्ठब्बं. उभयत्थाति दुक्खे समुदये च वुत्ता. कस्मा? तेसं साधारणाति. एवं साधारणासाधारणभेदभिन्नं यथावुत्तं परिञ्ञाकिच्चं पुब्बभागे नानक्खणे लब्भमानम्पि मग्गकाले एकक्खणे एव लब्भति एकञाणकिच्चत्ताति दस्सेतुं ‘‘मग्गञाणञ्ही’’तिआदि वुत्तं.
परिञ्ञावारवण्णना निट्ठिता.
सच्चयमकवण्णना निट्ठिता.
६. सङ्खारयमकं
१. पण्णत्तिवारवण्णना
१. सतिपि ¶ कुसलमूलादीनम्पि विभत्तभावे खन्धादिविभागो ततो सातिसयोति दस्सेन्तो ‘‘खन्धादयो विय पुब्बे अविभत्ता’’ति आह. पकारत्थो वा एत्थ आदि-सद्दो ‘‘भूवादयो’’तिआदीसु वियाति कुसलमूलादीनम्पि सङ्गहो दट्ठब्बो. अविञ्ञातत्ता निसामेन्तेहि. हेतुअत्थो वा एत्थ लुत्तनिद्दिट्ठो अविञ्ञापितत्ताति अत्थो. यदिपि कायसङ्खारानं विकप्पद्वयेपि हेतुफलभावोयेव इच्छितो, सामिवचनरूपाविभूतो पन अत्थेव अत्थभेदोति दस्सेन्तो ‘‘कायस्स…पे… कत्तुअत्थे’’ति आह. सो पनाति कत्तुअत्थो.
२-७. सुद्धिकएकेकपदवसेनाति ‘‘कायो सङ्खारो’’तिआदीसु द्वीसु द्वीसु पदेसु अञ्ञमञ्ञं असम्मिस्सएकेकपदवसेन. अत्थाभावतोति यथाधिप्पेतत्थाभावतो. अञ्ञथा करजकायादिको अत्थो अत्थेव. तेनेवाह ‘‘पदसोधन…पे… अवचनीयत्ता’’ति. इदानि तमेव अत्थाभावं ब्यतिरेकवसेन दस्सेन्तो ‘‘यथा’’तिआदिमाह. कस्मा पन उभयत्थ समाने समासपदभावे तत्थ अत्थो लब्भति, इध न लब्भतीति? भिन्नलक्खणत्ता. तत्थ हि रूपक्खन्धादिपदानि ¶ समानाधिकरणानीति पदद्वयाधिट्ठानो एको अत्थो लब्भति, इध पन कायसङ्खारादिपदानि भिन्नाधिकरणानीति तथारूपो अत्थो न लब्भतीति. तेनाह ‘‘यथाधिप्पेतत्थाभावतो’’ति.
विसुं अदीपेत्वाति ‘‘कायसङ्खारो’’तिआदिना सह वुच्चमानोपि कायसङ्खारसद्दो विसुं विसुं अत्तनो अत्थं अजोतेत्वा एकं अत्थं यदि दीपेतीति परिकप्पवसेन वदति. तेन कायसङ्खारसद्दानं समानाधिकरणतं उल्लिङ्गेति. ‘‘कायसङ्खारसद्दो कायसङ्खारत्थे वत्तमानो’’ति कस्मा वुत्तं, ‘‘सङ्खारसद्दो सङ्खारत्थेव वत्तमानो’’ति पन वत्तब्बं सिया. एवञ्हि सति खन्धत्थे वत्तमानो खन्धसद्दो विय रूपसद्देन कायसद्देन विसेसितब्बोति इदं वचनं युज्जेय्य, कायसङ्खारसद्दानं पन समानाधिकरणत्ते न केवलं सङ्खारसद्दोयेव सङ्खारत्थे ¶ वत्तति, अथ खो कायसद्दोपीति इममत्थं दस्सेतुं ‘‘कायसङ्खारसद्दो कायसङ्खारत्थे वत्तमानो’’ति वुत्तं सिया, कायसद्देन समानाधिकरणेनाति अधिप्पायो. ब्यधिकरणेन पन सङ्खारस्स विसेसितब्बता अत्थेवाति.
इमस्स वारस्साति सुद्धसङ्खारवारस्स. पदसोधनेन दस्सितानन्ति एत्तकेव वुच्चमाने तत्थ दस्सितभावसामञ्ञेन सुद्धकायादीनम्पि गहणं आपज्जेय्याति तंनिवारणत्थं ‘‘यथाधिप्पेतानमेवा’’ति आह. कायादिपदेहि अग्गहितत्ताति सुद्धकायादिपदेहि अग्गहितत्ता. इध पनाति अट्ठकथायं. सुद्धसङ्खारवारं सन्धाय वुत्तम्पि सुद्धसङ्खारवारमेवेत्थ अननुजानन्तो सकलसङ्खारयमकविसयन्ति आह ‘‘इध पन सङ्खारयमके’’ति. अधिप्पेतत्थपरिच्चागोति अस्सासपस्सासादिकस्स अधिप्पेतत्थस्स अग्गहणं चेतनाकायअभिसङ्खरणसङ्खारादि अनधिप्पेतत्थपरिग्गहो. यदि ‘‘कायो सङ्खारो’’तिआदिना सुद्धसङ्खारतंमूलचक्कवारा अत्थाभावतो इध न गहेतब्बा, अथ कस्मा पवत्तिवारमेव अनारभित्वा अञ्ञथा देसना आरद्धाति आह ‘‘पदसोधनवारतंमूलचक्कवारेही’’तिआदि. संसयो होति सङ्खारसद्दवचनीयतासामञ्ञतो कायसङ्खारादिपदानं ब्यधिकरणभावतो च. तेनेवाह ‘‘असमानाधिकरणेहि…पे… दस्सिताया’’ति.
पण्णत्तिवारवण्णना निट्ठिता.
२. पवत्तिवारवण्णना
१९. सङ्खारानं ¶ पुग्गलानञ्च ओकासत्ताति सम्पयुत्तानं निस्सयपच्चयताय, सङ्खारानं समापज्जितब्बताय पुग्गलानं झानस्स ओकासता वेदितब्बा, भूमि पन यदग्गेन पुग्गलानं ओकासो, तदग्गेन सङ्खारानम्पि ओकासो. ‘‘दुतिये झाने ततिये झाने’’तिआदिना झानं, ‘‘कामावचरे रूपावचरे’’तिआदिना भूमि च विसुं ओकासभावेन गहिता. इतीति हेतुअत्थो, यस्मा झानम्पि ओकासभावेन गहितं, तस्माति अत्थो. पुग्गलवारे च ओकासवसेन पुग्गलग्गहणेति पुग्गलवारे च यदा पुग्गलोकाससङ्खारादीनं ओकासभावेन गय्हति, तदा ¶ तेसं द्विन्नं ओकासानं वसेन गय्हनं होतीति यत्थ सो पुग्गलो, यञ्च तस्मिं पुग्गले झानं उपलब्भति, तेसं द्विन्नं भूमिझानसङ्खातानं ओकासानं वसेन यथारहं कायसङ्खारादीनं गहणं कथनं होतीति. तस्माति यस्मा एतदेव, तस्मा. दुतियततियज्झानोकासवसेनाति दुतियततियज्झानसङ्खातओकासवसेन गहिता. कथं? ‘‘विना वितक्कविचारेहि अस्सासपस्सासानं उप्पादक्खणे’’ति एवं गहिता पुग्गला विसेसेत्वा दस्सिता. केन? तेनेव वितक्कविचाररहितअस्सासपस्सासुप्पादक्खणेनाति योजेतब्बं.
पठमकोट्ठासे झानोकासवसेन पुग्गलदस्सनं कतन्ति वुत्तं ‘‘पुन…पे… दस्सेती’’ति. भूमिओकासवसेन पुग्गलं दस्सेतीति सम्बन्धो. द्विप्पकारानन्ति झानभूमिओकासभेदेन दुविधानं. तेसन्ति पुग्गलानं. ‘‘पठमं झानं समापन्नानं कामावचरान’’न्ति च इदं निवत्तेतब्बगहेतब्बसाधारणवचनं, तस्स च अवच्छेदकं ‘‘अस्सासपस्सासानं उप्पादक्खणे’’ति इदन्ति वुत्तं ‘‘विसेस…पे… खणे’’ति. तेन विसेसनेन. कामावचरानम्पीति पि-सद्दो सम्पिण्डनत्थो. तेन न केवलं रूपारूपावचरेसु पठमज्झानं समापन्नानं, अथ खो कामावचरानम्पीति वुत्तमेवत्थं सम्पिण्डेति. कीदिसानं कामावचरानन्ति आह ‘‘गब्भगतादीन’’न्ति. आदि-सद्देन उदकनिमुग्गविसञ्ञिभूता सङ्गहिता, न मतचतुत्थज्झानसमापन्ननिरोधसमापन्ना. ते हि अकामावचरताय विय रूपारूपभवसमङ्गिनो वितक्कविचारुप्पत्तियाव निवत्तिता. एकन्तिकत्ताति अस्सासपस्सासाभावस्स एकन्तिकत्ता. निदस्सिताति रूपारूपावचरा निदस्सनभावेन वुत्ता, न तब्बिरहितानं अञ्ञेसं अभावतोति अधिप्पायो. पठमज्झानोकासा अस्सासपस्सासविरहविसिट्ठाति योजना. पठमञ्चेत्थ पठमज्झानसमङ्गीनं रूपारूपावचरानं गहणं, दुतियं यथावुत्तगब्भगतादीनं. इमिना नयेनाति य्वायं ¶ ‘‘सङ्खारानं पुग्गलानञ्चा’’तिआदिना झानोकासभूमिओकासवसेन पुग्गलविभागनयो वुत्तो, इमिना नयेन उपायेन. सब्बत्थ सब्बपुच्छासु.
२१. एतस्मिं पन अत्थे सतीति य्वायं उप्पत्तिभूमिया झानं विसेसेत्वा अत्थो वुत्तो, एतस्मिं अत्थे गय्हमाने अञ्ञत्थपि उप्पत्तिभूमिया झानं विसेसितब्बं भवेय्य, तथा च अनिट्ठं आपज्जतीति दस्सेन्तो ‘‘चतुत्थज्झाने’’तिआदिमाह. किं पन तं अनिट्ठन्ति आह ‘‘भूमीनं ¶ ओकासभावस्सेव अग्गहिततापत्तितो’’ति. यत्थ यत्थ हि झानं गय्हति, तत्थ तत्थ तं उप्पत्तिभूमिया विसेसितब्बं होति. तथा सति झानोकासोव गहितो सिया, न भूमिओकासो गुणभूतत्ता. किञ्च ‘‘चतुत्थज्झाने रूपावचरे अरूपावचरे’’ति एत्थ रूपारूपभूमिया चतुत्थज्झाने विसेसियमाने तदेकदेसोव ओकासवसेन गहितो सिया, न सब्बं चतुत्थज्झानं. तेनाह ‘‘सब्बचतुत्थज्झानस्स ओकासवसेन अग्गहिततापत्तितो चा’’ति. झानभूमोकासानन्ति झानोकासभूमिओकासानं.
ननु च झानभूमिओकासे असङ्करतो योजियमाने न सब्बस्मिं पठमज्झानोकासे कायसङ्खारो वचीसङ्खारो च अत्थि, तथा सब्बस्मिं कामावचरोकासेति चोदनुप्पत्तिं सन्धाय तस्स परिहारं वत्तुं ‘‘यदिपी’’तिआदिमाह. तत्थाति पठमज्झानोकासे कामावचरोकासे च. तंद्वयुप्पत्तीति तस्स कायवचीसङ्खारद्वयस्स उप्पत्ति. ओकासद्वयस्स असङ्करतो गहणे अयञ्च गुणो लद्धो होतीति आह ‘‘विसुं…पे… न वत्तब्बं होती’’ति. तत्थ अङ्गमत्तवसेनाति वितक्कादिझानङ्गमत्तवसेन. तत्थ वत्तब्बं अट्ठकथायं वुत्तमेव. वितक्करहितोपि विचारो वचीसङ्खारोयेवाति आह ‘‘अवितक्क…पे… गच्छती’’ति. मुद्धभूतं दुतियज्झानन्ति चतुक्कनये दुतियज्झानमाह. तञ्हि सकलक्खोभकरधम्मविगमेन वितक्केकङ्गप्पहायिकतो सातिसयत्ता ‘‘मुद्धभूत’’न्ति वत्तब्बतं लभति. असञ्ञसत्ता वियाति इदं विसदिसुदाहरणं दट्ठब्बं.
३७. आवज्जनतो पुब्बे पवत्तं सब्बं चित्तं पटिसन्धिचित्तेन समानगतिकत्ता एकं कत्वा वुत्तं ‘‘पठमतो’’ति. तेनाह ‘‘अवितक्कअविचारतो’’तिआदि. चित्तसङ्खारस्स आदिदस्सनत्थन्ति सुद्धावासे चित्तसङ्खारस्स आदिदस्सनत्थं. तथा ‘‘वचीसङ्खारस्स आदिदस्सनत्थ’’न्ति एत्थापि.
पवत्तिवारवण्णना निट्ठिता.
सङ्खारयमकवण्णना निट्ठिता.
७. अनुसययमकं
परिच्छेदपरिच्छिन्नुद्देसवारवण्णना
१. ‘‘अविज्जासमुदया ¶ ¶ रूपसमुदयो, तण्हासमुदया रूपसमुदयो, कम्मसमुदया रूपसमुदयो. लोभो निदानं कम्मानं समुदयाया’’ति च एवमादिना कुसलमूलकुसलादीनं पच्चयभावो वुत्तोति आह ‘‘पच्चयदीपकेन मूलयमकेना’’ति. ‘‘सो ‘अनिच्चं रूपं, अनिच्चं रूप’न्ति यथाभूतं पजानाति. चक्खु अनिच्चं, रूपा अनिच्चा’’ति च आदिना बहुलखन्धादिमुखेन अनिच्चानुपस्सनादयो विहिताति वुत्तं ‘‘खन्धादीसु तीरणबाहुल्लतो’’ति. किलेसानं समुच्छिन्दनतो परं पहानकिच्चं नत्थीति आह ‘‘अनुसयपहानन्ता पहानपरिञ्ञा’’ति. यदिपि अनुसयेहि सम्पयोगतो आरम्मणतो वा पहानपरिञ्ञा नप्पवत्तति, अनुसयाभावे पन तदारम्भो एव नत्थीति कत्वा वुत्तं ‘‘अनुसयेहि पहानपरिञ्ञं विभावेतु’’न्ति. अनुसयभावेन लब्भमानानन्ति अनुसयभावेन विज्जमानानं, अनुसयसभावानन्ति अत्थो. तीहाकारेहीति परिच्छेदादीहि तीहि पकारेहि. अनुसयेसु गणनसरूपप्पवत्तिट्ठानतो अबोधितेसु पुग्गलोकासादिवसेन पवत्तियमाना तब्बिसया देसना न सुविञ्ञेय्या होतीति दस्सेन्तो आह ‘‘तेसु तथा…पे… दुरवबोधत्ता’’ति.
एत्थ पुरिमेसूति पदुद्धारो अनन्तरस्स विधि पटिसेधो वाति कत्वा सानुसयवारादिअपेक्खो, न अनुसयवारादिअपेक्खो अनुसयवारे पाळिववत्थानस्स पगेव कतत्ताति दस्सेन्तो ‘‘एतेसु सानुसयवारादीसु पुरिमेसूति अत्थो’’ति आह. सानुसयवारादीसु हि तीसु पुरिमेसु ओकासवारे यतो ततोति देसना पवत्ता, न अनुसयवारादीसु. अत्थविसेसाभावतोति ‘‘कामधातुया चुतस्सा’’तिआदिना (यम. २.अनुसययमक.३०२) पाळिआगतपदस्स, ‘‘कामधातुं वा पन उपपज्जन्तस्सा’’तिआदिना यमकभावेन अट्ठकथाआदिगतपदस्स च अत्थविसेसाभावतो. कथमयं यमकदेसना सिया दुतियस्स पदस्स अभावतोति अत्थो. यदि नायं यमकदेसना, अथ कस्मा इधागताति आह ‘‘पुरिमवारे ही’’तिआदि. तत्थ अनुसयट्ठानपरिच्छेददस्सनन्ति अनुसयट्ठानताय ¶ परिच्छेददस्सनं. एवम्पि कथमिदं अनुसययमकं यमकदेसनासब्भावतोति आह ‘‘यमकदेसना…पे… नामं दट्ठब्ब’’न्ति ¶ . अत्थवसेनाति पटिलोमत्थवसेन. पठमपदेन हि वुत्तस्स विपरिवत्तनवसेनपि यमकदेसना होति ‘‘रूपं रूपक्खन्धो, रूपक्खन्धो रूप’’न्तिआदीसु (यम. १.खन्धयमक.२), तत्थ पन अत्थविसेसो अत्थि, इध नत्थि, तस्मा न तथा देसना कताति दस्सेन्तो आह ‘‘अत्थविसेसाभावतो पन न वुत्ता’’ति. लब्भमानतावसेनाति पुच्छाय लब्भमानतावसेन.
उप्पत्तिअरहतं दस्सेतीति इमिना निप्परियायेन अनुसया अनागताति दस्सितं होति यतो ते मग्गवज्झा, न च अतीतपच्चुप्पन्ना उप्पत्तिरहाति वुच्चन्ति उप्पन्नत्ता. यंसभावा पन धम्मा अनागता अनुसयाति वुच्चन्ति, तंसभावा एव ते अतीतपच्चुप्पन्ना वुत्ता. न हि धम्मानं अद्धाभेदेन सभावभेदो अत्थि, तस्मा अनुसयानं अतीतपच्चुप्पन्नभावा परियायतो लब्भन्तीति अट्ठकथायं (यम. अट्ठ. अनुसययमक १) ‘‘अतीतोपि होती’’तिआदि वुत्तं. एवंपकाराति अनुसयप्पकारा, कारणलाभे सति उप्पज्जनारहाइच्चेव अत्थो. सो एवंपकारो उप्पज्जनवारे उप्पज्जति-सद्देन गहितो उप्पज्जनारहताय अविच्छिन्नभावदीपनत्थन्ति अधिप्पायो. तेनाह ‘‘न खन्धयमकादीसु विय उप्पज्जमानता’’ति, पच्चुप्पन्नताति अत्थो. तेनेवातिआदिना यथावुत्तमत्थं पाकटतरं करोति. तत्थ निन्नानाकरणोति निब्बिसेसो. उप्पज्जनानुसयानं निन्नानाकरणत्ता एव हि ‘‘एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसती’’ति विभङ्गे (विभ. २०३) आगतं. अनुसयनञ्हि एत्थ निविसनन्ति अधिप्पेतं.
इदानि येन परियायेन अतीतपच्चुप्पन्नेसु अनुसयवोहारो, तं दस्सेतुकामो अनागतम्पि तेहि सद्धिं एकज्झं कत्वा दस्सेन्तो ‘‘अनुरूपं कारणं पन…पे… वुच्चन्ती’’ति आह. एतेन भूतपुब्बगतिया अतीतपच्चुप्पन्नेसु उप्पत्तिरहता वेदितब्बाति दस्सेति. उप्पत्तिअरहता नाम किलेसानं मग्गेन असमुच्छिन्नताय वेदितब्बा. सा च अतीतपच्चुप्पन्नेसुपि अत्थेवाति पकारन्तरेनपि तेसं परियायतोव अनुसयभावं पकासेति. तेनेवाह ‘‘मग्गस्स पना’’तिआदि. तादिसानन्ति ये मग्गभावनाय असति उप्पत्तिरहा, तादिसानं. धम्मो एव च उप्पज्जति, न धम्माकारोति अधिप्पायो. न हि धम्माकारा अनिच्चतादयो ¶ उप्पज्जन्तीति वुच्चन्ति. यदि पन ते उप्पादादिसमङ्गिनो सियुं, धम्मा एव सियुं. तेन वुत्तं ‘‘अप्पहीनाकारो च उप्पज्जतीति वत्तुं न युज्जती’’ति.
वुत्तम्पि थामगमनं अग्गहेत्वा अप्पहीनट्ठमत्तमेव गहेत्वा चोदको चोदेतीति दस्सेन्तो आह ¶ ‘‘सत्तानुसय…पे… आपज्जतीति चे’’ति. न हि थामगमने गहिते चोदनाय ओकासो अत्थि. तेनाह ‘‘नापज्जती’’तिआदि. वुत्तं अट्ठकथायं, न केवलमट्ठकथायमेव पाठगतोवायमत्थो, तस्मा एवमेव गहेतब्बोति दस्सेन्तो ‘‘थामगतो…पे… युत्त’’न्ति वत्वा किं पन तं थामगमनन्ति परासङ्कं निवत्तेन्तो ‘‘थामगतन्ति च…पे… वुत्ता’’ति आह. तत्थ अञ्ञेहि असाधारणोति किलेसवत्थुआदीनं किलेसतादिसभावो विय कामरागादितो अञ्ञत्थ अलब्भमानो तेसंयेव आवेणिको सभावो, यतो ते भवबीजं भवमूलन्ति च वुच्चन्ति. यस्मा च थामगमनं तेसं अनञ्ञसाधारणो सभावो, तस्मा अनुसयनन्ति वुत्तं होतीति दस्सेन्तो ‘‘थामगतोति अनुसयसमङ्गीति अत्थो’’ति आह.
‘‘यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेतीति? आमन्ता’’तिआदिना (यम. २.अनुसययमक.३) अनुसयवारे वुत्तो एव अत्थो ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जतीति? आमन्ता’’तिआदिना (यम. २.अनुसययमक.३००) वुत्तोति अनुसयनाकारो एव उप्पज्जनवारे उप्पज्जति-सद्देन गहितोति ‘‘उप्पज्जनवारो अनुसयवारेन निन्नानाकरणो विभत्तो’’ति यं वुत्तं, तत्थ विचारं आरभति ‘‘अनुसयउप्पज्जनवारानं समानगतिकत्ता’’तिआदिना. ‘‘उप्पज्जती’’ति वचनं सियाति उप्पज्जनवारे ‘‘उप्पज्जती’’ति वचनं अप्पहीनाकारदीपकं सिया. तथा च सति यथा ‘‘इमस्स उप्पादा’’ति एत्थ इमस्स अनिरोधाति अयमत्थोपि ञायति, एवं ‘‘उप्पज्जती’’ति वुत्ते अत्थतो ‘‘न उप्पज्जती’’ति अयमत्थो वुत्तो होति अप्पहीनाकारस्स उप्पत्तिरहभावस्स अनुप्पज्जमानसभावत्ताति चोदनं दस्सेन्तो ‘‘उप्पज्जतीति वचनस्स अवुत्तता न सक्का वत्तुन्ति चे’’ति आह. वचनत्थविसेसेन तंद्वयस्स वुत्तत्ताति एतेन धम्मनानत्ताभावेपि पदत्थनानत्थेन वारन्तरदेसना होति यथा ¶ सहजातसंसट्ठवारेसूति दस्सेति. अनुरूपं कारणं लभित्वातिआदि तमेव वचनत्थविसेसं विभावेतुं आरद्धं. उप्पत्तियोग्गन्ति उप्पत्तिया योग्गं, उप्पज्जनसभागतन्ति अत्थो. यतो अनुसया उप्पत्तिरहाति वुच्चन्ति, एकन्तेन चेतदेव सम्पटिच्छितब्बं ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जतीति? आमन्ता’’तिआदिवचनतो (यम. २.अनुसययमक.३००). ‘‘अनुसेन्तीति अनुसया’’ति एत्तके वुत्ते सदा विज्जमाना नु खो ते अपरिनिप्फन्नानुसयनट्ठेन ‘‘अनुसया’’ति वुच्चन्तीति अयमत्थो आपज्जतीति तंनिसेधनत्थं ‘‘अनुरूपं कारणं लभित्वा उप्पज्जन्ती’’ति वुत्तं. उप्पत्तिअरहभावेन थामगतता अनुसयट्ठोति यं तेसं उप्पत्तियोगवचनं वुत्तं, तं सम्मदेव ¶ वुत्तन्ति इममत्थमाह ‘‘अनुसयसद्दस्सा’’तिआदिना. तेन वारद्वयदेसनुप्पादिका अनुसयसद्दत्थनिद्धारणाति दस्सेति. तम्पि सुवुत्तमेव इमिना तन्तिप्पमाणेनाति इदम्पि ‘‘अभिधम्मे तावा’’तिआदिना आगतं तिविधमेव तन्तिं सन्धायाहाति दस्सेन्तो आह ‘‘तन्तित्तयेनपि हि चित्तसम्पयुत्तता दीपिता होती’’ति.
परिच्छेदपरिच्छिन्नुद्देसवारवण्णना निट्ठिता.
उप्पत्तिट्ठानवारवण्णना
२. एवं सतीति वेदनानं विसेसितब्बभावे कामधातुया च विसेसनभावे सति. कामाधातुया अनुसयनट्ठानता न वुत्ता होति अप्पधानभावतो, पधानाप्पधानेसु पधाने किच्चदस्सनतो, विसेसनभावेन चरितब्बताय चाति अधिप्पायो. होतु को दोसोति कदाचि वदेय्याति आसङ्कमानो आह ‘‘द्वीसु पना’’तिआदि. द्वीसूति निद्धारणे भुम्मं, तथा ‘‘तीसु धातूसू’’ति एत्थापि. तस्माति यस्मा धातुआदिभेदेन तिविधं अनुसयट्ठानं, तत्थ च रूपारूपधातूनं भवरागस्स अनुसयट्ठानता वुत्ताति कामधातुया कामरागस्स अनुसयट्ठानता एकन्तेन वत्तब्बा, तस्मा. तीसु धातूसु तीसु वेदनासूति च निद्धारणे भुम्मं, कामधातुया द्वीसु वेदनासूति च आधारे.
द्वीस्वेवाति ¶ द्वीसु सुखोपेक्खासु एव. सब्बासु द्वीसूति यासु कासुचि द्वीसु. तेनाति ‘‘कामरागो द्वीसु वेदनासु अनुसेती’’ति वचनसामत्थियलद्धेन विसेसनिच्छयेनेव. भवरागानुसयट्ठानं रूपारूपधातुयो तदनुरूपा च वेदना. न हि द्वीसु वेदनासु कामरागानुसयोव अनुसेतीति अवधारणं इच्छितं, द्वीसु एव पन वेदनासूति इच्छितं. तेनेवाह ‘‘द्वीस्वेव अनुसेति, न तीसू’’ति. अट्ठानञ्च अनुसयानं, किं तं अपरियापन्नं सक्काये? सब्बो लोकुत्तरो धम्मो. च-सद्देन पटिघानुसयट्ठानं सङ्गण्हाति. तेन वुत्तं ‘‘यथा चा’’तिआदि. अञ्ञाति कामरागानुसयट्ठानभूता द्वे वेदना.
अञ्ञेसु ¶ द्वीहि वेदनाहि विप्पयुत्तेसु. पियरूपसातरूपेसूति पियायितब्बमधुरसभावेसु. विसेसनञ्चेतं रूपादीनं सब्बद्वारसब्बपुरिसेसु इट्ठभावस्स अनियतताय कतं. सातसन्तसुखगिद्धियाति सातसुखे सन्तसुखे च गिज्झनाकारेन अभिकङ्खनाकारेन. तत्थ सातसुखं कायिकं, सन्तसुखं चेतसिकं. सातसुखं वा कायिकसुखं, सन्तसुखं उपेक्खासुखं. तथा चाहु ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति (विसुद्धि. २.६४४; महानि. अट्ठ. २७). परित्तं वा ओळारिकं सुखं सातसुखं, अनोळारिकं सन्तसुखं. परित्तग्गहणञ्चेत्थ कामरागानुसयस्स अधिप्पेतत्ता. अञ्ञत्थाति वेदनाहि अञ्ञत्थ. सोति कामरागानुसयो. वेदनासु अनुगतो हुत्वा सेतीति वेदनापेक्खो एव हुत्वा पवत्तति यथा पुत्तापेक्खाय धातिया अनुग्गण्हनप्पवत्ति, सयनसङ्खाता पवत्ति च कामरागस्स निकामनमेव. तेनाह ‘‘सुखमिच्चेव अभिलपती’’ति. यथा तस्स, एवं पटिघानुसयादीनम्पि वुत्तनियामेन यथासकं किच्चकरणमेव दुक्खवेदनादीसु अनुसयनं दट्ठब्बं. तेन वुत्तं ‘‘एवं पटिघानुसयो चा’’तिआदि. तीसु वेदनासु अनुसयनवचनेनाति तीसु वेदनासु यथारहं अनुसयनवचनेन. इट्ठादिभावेन गहितेसूति इट्ठादीसु आरम्मणपकतिया वसेन इट्ठादिभावेन गहितेसु विपरीतसञ्ञाय वसेन अनिट्ठादीसु इट्ठादिभावेन गहितेसूति योजना. न हि इट्ठादिभावेन गहणं विपरीतसञ्ञा.
तत्थाति इट्ठारम्मणादीसु. एत्थाति अनुसयने. कामस्सादादिवत्थुभूतानं कामभवादीनन्ति कामस्सादभवस्सादवत्थुभूतानं ¶ कामरूपारूपभवानं गहणं वेदितब्बन्ति योजना. तत्थाति वेदनात्तयधातुत्तयेसु. निद्धारणे चेतं भुम्मं. दुक्खपटिघातो दुक्खे अनभिरति. यत्थ तत्थाति दुक्खवेदनाय तंसम्पयुत्तेसु अनिट्ठरूपादीसु वाति यत्थ तत्थ. महग्गता उपादिन्नक्खन्धा रूपारूपभवा, अनुपादिन्नक्खन्धा रूपारूपावचरधम्मा. तत्थाति यथावुत्तेसु महग्गतधम्मेसु भवरागोइच्चेव वेदितब्बो. तेन वुत्तं ‘‘रूपधातुया अरूपधातुया एत्थ कामरागानुसयो नानुसेती’’ति. दिट्ठानुसयादीनन्ति आदि-सद्देन विचिकिच्छानुसयअविज्जानुसयादीनं सङ्गहो दट्ठब्बो.
धातुत्तयवेदनात्तयविनिमुत्तं दिट्ठानुसयादीनं अनुसयनट्ठानं न वुत्तन्ति सुवुत्तमेतं दिट्ठानुसयादीनं उप्पत्तिट्ठानपुच्छायं ‘‘सब्बसक्कायपरियापन्नेसु धम्मेसु’’इच्चेव विस्सज्जितत्ता. कामरागो पन यत्थ नानुसेति, तं दुक्खवेदनारूपारूपधातुविनिमुत्तं दिट्ठानुसयादीनं अनुसयनट्ठानं ¶ अत्थीति दस्सेतुं ‘‘ननु चा’’तिआदि आरद्धं. तत्थ तदनुसयनट्ठानतोति तस्स कामरागानुसयस्स अनुसयनट्ठानतो. अञ्ञा नेक्खम्मस्सितसोमनस्सुपेक्खासङ्खाता. अयमेत्थ सङ्खेपत्थो – नेक्खम्मस्सितदोमनस्से विय पटिघानुसयो नेक्खम्मस्सितसोमनस्सुपेक्खासु कामरागानुसयो नानुसेतीति ‘‘यत्थ कामरागानुसयो नानुसेति, तत्थ दिट्ठानुसयो नानुसेती’’ति सक्का वत्तुन्ति तस्मा तं उद्धरित्वा न वुत्तन्ति. होन्तूति तासं वेदनानं अत्थितं पटिजानित्वा उद्धरित्वा अवचनस्स कारणं दस्सेन्तो आह ‘‘न पन…पे… तं न वुत्त’’न्ति. तदनुसयनट्ठानन्ति तेसं दिट्ठानुसयादीनं अनुसयनट्ठानं. तस्माति यस्मा सतिपि कामरागानुसयनट्ठानतो अञ्ञस्मिं दिट्ठानुसयादीनं अनुसयनट्ठाने तं पन धातुत्तयवेदनात्तयविनिमुत्तं नत्थि वेदनाद्वयभावतो, तस्मा. तं वेदनाद्वयं न वुत्तं विसुं न उद्धटन्ति अत्थो. तस्माति यस्मा ‘‘यत्थ कामरागादयो नानुसेन्ति, तत्थ दिट्ठिविचिकिच्छा नानुसेन्ती’’ति अयमत्थो ‘‘आमन्ता’’ति इमिना पटिवचनविस्सज्जनेन अविभागतो वुत्तोति ‘‘यत्थ कामरागादयो अनुसेन्ति, तत्थ दिट्ठिविचिकिच्छा अनुसेन्ती’’ति अयम्पि अत्थो अविभागतोव लब्भति, तस्मा. अविभागतो च दुक्खं पटिघस्स अनुसयनट्ठानन्ति दीपितं होति. तेनाह ‘‘अविसेसेन…पे… वेदितब्ब’’न्ति. तत्थ अविसेसेनाति गेहस्सितं नेक्खम्मस्सितन्ति विसेसं अकत्वा. समुदायवसेन ¶ गहेत्वाति यथावुत्तअवयवानं समूहवसेन दुक्खन्त्वेव गहेत्वा. ‘‘अविसेसेन समुदायवसेन गहेत्वा’’ति इममत्थं तथा-सद्देन अनुकड्ढति ‘‘द्वीसु वेदनासू’’ति एत्थापि गेहस्सितादिविभागस्स अनिच्छितत्ता.
यदि एवं ‘‘पटिघं तेन पजहति, न तत्थ पटिघानुसयो अनुसेती’’ति इदं सुत्तपदं कथन्ति चोदनं सन्धाय ‘‘अपिचा’’तिआदि वुत्तं. तत्थाति तस्मिं दोमनस्से, तंसम्पयुत्ते वा पटिघे. नेक्खम्मस्सितं दोमनस्सन्तिआदिना नेय्यत्थमिदं सुत्तं, न नीतत्थन्ति दस्सेति. यथा पन सुत्तं उदाहटं, तथा इध कस्मा न वुत्तन्ति आह ‘‘पटिघुप्पत्तिरहट्ठानताया’’तिआदि. एवम्पि सुत्ताभिधम्मपाठानं कथमविरोधोति आह निप्परियायदेसना हेसा, सा पन परियायदेसनाति. एवञ्च कत्वाति परियायदेसनत्ता एव. रागानुसयोति कामरागानुसयो अधिप्पेतो. यतो ‘‘अनागामिमग्गेन समुग्घातनं सन्धाया’’ति वुत्तं, तस्मा तस्स न महग्गतधम्मा अनुसयनट्ठानन्ति तं पठमज्झानञ्च अनामसित्वा ‘‘न हि लोकिया…पे… नानुसेतीति सक्का वत्तु’’न्ति वुत्तं. अवत्थुभावतोति सभावेनेव अनुप्पत्तिट्ठानत्ता. इधाति इमस्मिं अनुसययमके. वुत्तनयेनाति ‘‘नेक्खम्मस्सितं दोमनस्सं उप्पादेत्वा’’तिआदिना वुत्तेन नयेन ¶ . तंपटिपक्खभावतोति तेसं पटिघादीनं पटिपक्खस्स मग्गस्स सब्भावतो. न केवलं मग्गसब्भावतो, अथ खो बलवविपस्सनासब्भावतोपीति दस्सेन्तो आह ‘‘तंसमुग्घा…पे… भावतो चा’’ति.
इदानि यदेतं तत्थ तत्थ ‘‘अनुसयनट्ठान’’न्ति वुत्तं, तं गहेतब्बधम्मवसेन वा सिया गहणविसेसेन वाति द्वे विकप्पा, तेसु पठमं सन्धायाह ‘‘आरम्मणे अनुसयनट्ठाने सती’’ति. रूपादिआरम्मणे अनुसयानं अनुसयनट्ठानन्ति गय्हमाने यमत्थं सन्धाय ‘‘न सक्का वत्तु’’न्ति वुत्तं, तं दस्सेतुं ‘‘दुक्खाय ही’’तिआदिमाह. यदि सियाति यदि कामरागानुसयो सिया. एतस्सपीति दिट्ठानुसयसम्पयुत्तलोभस्सपि ‘‘सब्बसक्कायपरियापन्नेसु धम्मेसू’’ति कामरागस्स ठानं वत्तब्बं सिया, न च वुत्तं. अथ पनातिआदि दुतियविकप्पं सन्धाय वुत्तं. अज्झासयवसेन तंनिन्नतायाति असतिपि आरम्मणकरणे यत्थ कामरागादयो अज्झासयतो निन्ना, तं तेसं अनुसयनट्ठानं. तेन ¶ वुत्तं ‘‘अनुगतो हुत्वा सेती’’ति. अथ पन वुत्तन्ति सम्बन्धो. यथातिआदि यथावुत्तस्स अत्थस्स उदाहरणवसेन निरूपनं. दुक्खे पटिहञ्ञनवसेनेव पवत्तति, नारम्मणकरणवसेनाति अधिप्पायो. दुक्खमेव तस्स अनुसयनट्ठानं वुत्तन्ति अज्झासयस्स तत्थ निन्नत्ता दुक्खमेव तस्स पटिघस्स अनुसयनट्ठानं वुत्तं, नालम्बितं रूपादि सुखवेदना चाति अधिप्पायो. एवन्ति यथा अञ्ञारम्मणस्सपि पटिघस्स अज्झासयतो दुक्खनिन्नताय दुक्खमेव अनुसयनट्ठानं वुत्तं, एवं. दुक्खादीसु…पे… वुत्तन्ति ‘‘दुक्खेन सुखं अधिगन्तब्बं. नत्थि दिन्न’’न्ति च आदिना कायकिलमनदुक्खे दानानुभावादिके च मिच्छाभिनिवेसनवसेन उप्पज्जमानेन दिट्ठानुसयेन सम्पयुत्तो अञ्ञारम्मणोपि लोभो ‘‘एवं सुखं भविस्सती’’ति अज्झासयतो सुखाभिसङ्गवसेनेव पवत्ततीति सुखुपेक्खाभेदं सातसन्तसुखद्वयमेव अस्स लोभस्स अनुसयनट्ठानं वुत्तं पाळियं, न यथावुत्तं दुक्खादि, तस्मा भवराग…पे… न विरुज्झति. एकस्मिंयेव चातिआदि दुतियविकप्पंयेव उपब्रूहनत्थं वुत्तं. तत्थ रागस्स सुखज्झासयता तंसमङ्गिनो पुग्गलस्स वसेन वेदितब्बा, तन्निन्नभावेन वा चक्खुस्स विसमज्झासयता विय. एस नयो सेसेसुपि. तेसं रागपटिघानं नानानुसयट्ठानता होति एकस्मिम्पि आरम्मणेति अत्थो.
एवञ्च कत्वाति असतिपि गहेतब्बभेदे गहणविसेसेन अनुसयनट्ठानस्स भिन्नत्ता एव. ‘‘यत्थ…पे… नो’’ति वुत्तं, अञ्ञथा विरुज्झेय्य. गहेतब्बभेदेन हि रागपटिघानं अनुसयनट्ठानभेदे ¶ गय्हमाने विपाकमत्ते ठातब्बं सिया, न च तं युत्तं, नपि सब्बेसं पुरिसद्वारानं इट्ठानिट्ठं नियतन्ति. यदिपि यथावुत्तलोभस्स वुत्तनयेन कामरागानुसयता सम्भवति, यथा पन सुखुपेक्खासु इट्ठारम्मणे च उप्पज्जन्तेन दोमनस्सेन सह पवत्तो दोसो दुब्बलभावेन पटिघानुसयो न होति, एवं यथावुत्तलोभोपि कामरागानुसयो न होतीति इममत्थं दस्सेतुं ‘‘अट्ठकथायं पना’’तिआदि वुत्तं. न पटिघानुसयोति एत्थ न-कारो पटिसेधनत्थो, न अञ्ञत्थो, इतरत्थ पन सम्भवो एव नत्थीति दस्सेन्तो ‘‘यं पनेत’’न्तिआदिमाह. तत्थ ‘‘न हि दोमनस्सस्स पटिघानुसयभावासङ्का अत्थी’’ति इमिना न-कारस्स अञ्ञत्थताभावदस्सनमुखेन अभावत्थतं समत्थेति.
देसना ¶ संकिण्णा विय भवेय्याति एत्थ देसनासङ्करं दस्सेतुं ‘‘भवरागस्सपि…पे… भवेय्या’’ति वुत्तं. तस्सत्थो – यथा कामरागस्स कामधातुया द्वीसु वेदनासु आरम्मणकरणवसेन उप्पत्ति वुत्ता ‘‘कामरागो कामधातुया द्वीसु वेदनासु अनुसेती’’ति, एवं यदि ‘‘भवरागो कामधातुया द्वीसु वेदनासु अनुसेती’’ति वुच्चेय्य, भवरागस्सपि…पे… भवेय्य. ततो च कामरागेन सद्धिं भवरागस्स देसना संकिण्णा भवेय्य, कामरागतो च भवरागस्स विसेसो दस्सेतब्बो. सो च सहजातानुसयवसेन न सक्का दस्सेतुन्ति आरम्मणकरणवसेन दस्सेतब्बो. तेन वुत्तं ‘‘तस्मा आरम्मण…पे… अधिप्पायो’’ति. तत्थ आरम्मणविसेसेनाति रूपारूपधातुसङ्खातआरम्मणविसेसेन. विसेसदस्सनत्थन्ति कामरागतो भवरागस्स विसेसदस्सनत्थं. एवं देसना कताति ‘‘रूपधातुया अरूपधातुया एत्थ भवरागानुसयो अनुसेती’’ति एवं विसये भुम्मं कत्वा देसना कता. तेनाह ‘‘सहजातवेदनाविसेसाभावतो’’ति.
उप्पत्तिट्ठानवारवण्णना निट्ठिता.
महावारो
१. अनुसयवारवण्णना
३. पवत्ताविरामवसेनाति ¶ अनुसयप्पवत्तिया अविरामवसेन, अविच्छेदवसेनाति अत्थो. कथं पन कुसलाब्याकतचित्तक्खणे अनुसयानं पवत्तीति आह ‘‘मग्गेनेव…पे… पुब्बे’’ति.
२०. चित्तचेतसिकानञ्च ठानं नाम चित्तुप्पादोति आह ‘‘एकस्मिं चित्तुप्पादे’’ति. तेसं तेसं पुग्गलानन्ति पुथुज्जनादीनं पुग्गलानं. पकतिया सभावेन. सभावसिद्धा हि दुक्खाय वेदनाय कामरागस्स अननुसयनट्ठानता. एवं सेसेसुपि यथारहं वत्तब्बं. वक्खति हि ‘‘पकतिया दुक्खादीनं कामरागादीनं अननुसयनट्ठानतं सन्धाय वुत्त’’न्ति. पहानेनाति तस्स तस्स अनुसयस्स समुच्छिन्दनेन. तिण्णं पुग्गलानन्ति पुथुज्जनसोतापन्नसकदागामीनं. द्विन्नं पुग्गलानन्ति अनागामिअरहन्तानं. एत्थाति एतस्मिं पुग्गलोकासवारे. पुरिमनयेति ‘‘तिण्णं पुग्गलान’’न्तिआदिके पुरिमस्मिं विस्सज्जननये. ओकासन्ति उप्पत्तिट्ठानं, इध पन दुक्खवेदना ¶ वेदितब्बा. पच्छिमनयेति ‘‘द्विन्नं पुग्गलान’’न्तिआदिके विस्सज्जननये. अनोकासता अननुसयनट्ठानता.
अनुसयवारवण्णना निट्ठिता.
२. सानुसयवारवण्णना
६६-१३१. ‘‘सानुसयो, पजहति, परिजानाती’’ति पुग्गलो वुत्तोति ‘‘कामरागेन सानुसयो, कामरागं पजहति, कामरागं परिजानाती’’तिआदीसु अनुसयसमङ्गिभावेन पहानपरिञ्ञाकिरियाय कत्तुभावेन च पुग्गलो वुत्तो, न धम्मो. भवविसेसेन वाति केवलेन भवविसेसेन वा. इतरेसूति पटिघानुसयादीसु. भवानुसयविसेसेन वाति कामभवादिभवविसिट्ठानुसयविसेसेन वा. सानुसयतानिरनुसयतादिकाति एत्थ आदि-सद्देन पहानापहानपरिञ्ञापरिञ्ञा ¶ सङ्गय्हन्ति. ननु च भवविसेसे केसञ्चि अनुसयानं अप्पहानन्ति? न तं अनुसयकतं, अथ खो पच्चयवेकल्लतो अनोकासताय चाति नायं विरोधो. द्वीसु वेदनासूति सुखउपेक्खासु वेदनासु दुक्खाय वेदनाय कामरागानुसयेन निरनुसयोति योजेतब्बं. इदम्पि नत्थि पुग्गलवसेन वुच्चमानत्ता. तेनाह ‘‘न हि पुग्गलस्स…पे… अनुसयान’’न्ति. यदिपि पुग्गलस्स अनुसयनोकासो अनोकासो, तस्स पन सानुसयतादिहेतु होतीति दस्सेन्तो ‘‘अनुसयस्स पना’’तिआदिमाह. निरनुसयतादीनन्ति आदि-सद्देन अप्पहानापरिञ्ञा सङ्गण्हाति. परिजाननं समतिक्कमनन्ति परिञ्ञावारेपि ‘‘अपादाने निस्सक्कवचन’’न्ति वुत्तं.
अनुसयनट्ठानतोति अनुसयनट्ठानहेतु. ‘‘अननुसयनट्ठानतो’’ति एत्थापि एसेव नयो. निमित्तापादानभावदस्सनत्थन्ति सानुसयवारे निमित्तभावदस्सनत्थं, पजहनपरिञ्ञावारेसु अपादानभावदस्सनत्थञ्चाति योजेतब्बं. पजहतीति एत्थ ‘‘रूपधातुया अरूपधातुया ततो मानानुसयं पजहती’’ति पाळिपदं आहरित्वा योजेतब्बं, न पजहतीति एत्थ पन ‘‘दुक्खाय वेदनाय ततो कामरागानुसयं नप्पजहती’’ति. एवमादीसूति आदि-सद्देन परिञ्ञावारम्पि सङ्गण्हाति. भुम्मनिद्देसेनेव हेतुअत्थेनेव निद्दिट्ठाति अत्थो.
चतुत्थपञ्हविस्सज्जनेनाति ¶ ‘‘यतो वा पन मानानुसयेन सानुसयो, ततो कामरागानुसयेन सानुसयो’’ति एतस्स पञ्हस्स विस्सज्जनेन. तत्थ हि ‘‘रूपधातुया अरूपधातुया’’तिआदिना सरूपतो अनुसयनट्ठानानि दस्सितानि. तदत्थेति तं अनुसयनट्ठानदस्सनं अत्थो एतस्साति तदत्थो, तस्मिं तदत्थे. ‘‘अनुसयस्स उप्पत्तिट्ठानदस्सनत्थं अयं वारो आरद्धो’’तिआदिना ‘‘यतो’’ति एतेन अनुसयनट्ठानं वुत्तन्ति इममत्थं विभावेत्वा. पमादलिखितं विय दिस्सति उप्पन्न-सद्देन वत्तमानुप्पन्ने वुच्चमाने. यथा पन उप्पज्जनवारे उप्पज्जति-सद्देन उप्पत्तियोगदीपकत्ता उप्पत्तिरहा वुच्चन्ति, एवमिधापि उप्पत्तिअरहे वुच्चमाने न कोचि विरोधो. यं पन वक्खति ‘‘न हि अपरियापन्नानं अनुसयुप्पत्तिरहट्ठानता’’ति, सोपि न दोसो. यत्थ यत्थ हि अनुसया उप्पत्तिरहा, तदेव एकज्झं गहेत्वा ‘‘सब्बत्था’’ति वुत्तन्ति. तथेव दिस्सतीति तं पमादलिखितं विय दिस्सतीति अत्थो.
यतो उप्पन्नेन भवितब्बन्ति यतो अनुसयनट्ठानतो कामगारानुसयेन उप्पन्नेन भवितब्बं, तेन ¶ कामरागानुसयेन उप्पत्तिरहट्ठाने निस्सक्कवचनं कतं ‘‘यतो’’ति. तथाति एत्थ तथा-सद्दो यथा ‘‘यतो उप्पन्नेना’’ति एत्थ उप्पत्तिरहट्ठानतो अनुसयस्स उप्पत्तिरहता वुत्ता, तथा ‘‘उप्पज्जनकेना’’ति एत्थापि सा एव वुच्चतीति दीपेतीति आह ‘‘सब्बधम्मेसु…पे… आपन्नेना’’ति. तत्थ ‘‘उप्पज्जनको’’ति वुत्ते अनुप्पज्जनको न होतीति अयमत्थो विञ्ञायति, तथा च सति तेन अनुप्पत्ति निच्छिताति उप्पन्नसभावता च पकासिता होतीति. तेनाह ‘‘सब्बधम्मेसु…पे… अपनेती’’ति. ‘‘यो यतो कामरागानुसयेन निरनुसयो, सो ततो मानानुसयेन निरनुसयो’’ति पुच्छाय ‘‘यतो ततो’’ति आगतत्ता विस्सज्जने ‘‘सब्बत्था’’ति पदस्स निस्सक्कवसेनेव सक्का योजेतुन्ति दस्सेन्तो ‘‘सब्बत्थाति…पे… न न सम्भवती’’ति आह. भुम्मतो अञ्ञत्थापि सद्दविदू इच्छन्ति, यतो सब्बेसं पादकं ‘‘सब्बत्थपादक’’न्ति वुच्चति, इध पन निस्सक्कवसेन वेदितब्बं.
सानुसयवारवण्णना निट्ठिता.
३. पजहनवारवण्णना
१३२-१९७. अप्पजहनसब्भावाति ¶ अप्पहानस्स, अप्पहीयमानस्स वा सब्भावा. तस्माति यस्मा यो कामरागानुसयं पजहति, न सो मानानुसयं निरवसेसतो पजहति, यो च मानानुसयं निरवसेसतो पजहति, न सो कामरागानुसयं पजहति पगेव पहीनत्ता, तस्मा ‘‘यो वा पन मानानुसयं पजहति, सो कामरागानुसयं पजहतीति? नो’’ति वुत्तन्ति वेदितब्बं. यदि एवं पठमपुच्छायं कथन्ति आह ‘‘यस्मा पन…पे… वुत्त’’न्ति. तत्थ पहानकरणमत्तमेवाति पहानकिरियासम्भवमत्तमेव, न निरवसेसप्पहानन्ति अधिप्पायो. ते ठपेत्वाति दिट्ठिविचिकिच्छानुसयादीनं निरवसेसपजहनके अट्ठमकादिके ठपेत्वा. अवसेसाति तस्स तस्स अनुसयस्स निरवसेसप्पजहनकेहि अवसिट्ठा. तेसु येसं एकच्चे अनुसया पहीना, तेपि अप्पजहनसब्भावेनेव नप्पजहन्तीति वुत्ता. न च यथाविज्जमानेनाति मग्गकिच्चभावेन विज्जमानप्पकारेन पहानेन वज्जिता रहिता एव वुत्ताति योजना.
केसञ्चीति ¶ सोतापन्नसकदागामिमग्गसमङ्गिसकदागामीनं. पुन केसञ्चीति अनागामिअग्गमग्गसमङ्गिअरहन्तानं. उभयन्ति कामरागविचिकिच्छानुसयद्वयं. सेसानन्ति ‘‘सेसा’’ति वुत्तानं यथावुत्तपुग्गलानं. तेसन्ति वुत्तप्पकारानं द्विन्नं अनुसयानं. उभयाप्पजहनस्साति कामरागविचिकिच्छानुसयाप्पजहनस्स. कारणं न होतीति येसं विचिकिच्छानुसयो पहीनो, तेसं तस्स पहीनता, येसं यथावुत्तं उभयप्पहीनं, तेसं तदप्पजहनस्स कारणं न होतीति अत्थो. तेनाह ‘‘तेसं पहीनत्ता ‘नप्पजहन्ती’ति न सक्का वत्तु’’न्ति. अथ पन न तत्थ कारणं वुत्तं, येन कारणवचनेन यथावुत्तदोसापत्ति सिया, केवलं पन सन्निट्ठानेन तेसं पुग्गलानं गहिततादस्सनत्थं वुत्तं ‘‘कामरागानुसयञ्च नप्पजहन्ती’’ति, एवम्पि पुच्छितस्स संसयत्थस्स कारणं वत्तब्बं. तथा च सति ‘‘सेसपुग्गला तस्स अनुसयस्स पहीनत्ता नप्पजहन्ती’’ति कारणं वत्तब्बमेवाति चोदनं सन्धायाह ‘‘न वत्तब्ब’’न्तिआदि. तत्थ न वत्तब्बन्ति वुत्तनयेन कारणं न वत्तब्बं कारणभावस्सेव अभावतो. ‘‘उभयाप्पजहनस्स कारणं न होती’’ति वुत्तं, यथा पन वत्तब्बं, तं दस्सेतुं ‘‘यो कामरागानुसयं…पे… वत्तब्बत्ता’’ति आह. तेन पहीनाप्पहीनवसेन ¶ कारणं न वत्तब्बं, पहीनानंयेव पन वसेन वत्तब्बन्ति दस्सेति. संसयत्थसङ्गहितेति संसयत्थेन पदेन सङ्गहिते. सन्निट्ठानपदसङ्गहितं पन पहीयमानत्ता ‘‘नप्पजहती’’ति न सक्का वत्तुन्ति.
पजहनवारवण्णना निट्ठिता.
५. पहीनवारवण्णना
२६४-२७४. फलट्ठवसेनेव देसना आरद्धा, न मग्गट्ठवसेन, कुतो पुथुज्जनवसेन. कस्मा? फलक्खणे हि अनुसया पहीनाति वुच्चन्ति, मग्गक्खणे पन पहीयन्तीति. तेनेवाह ‘‘मग्गसमङ्गीनं अग्गहिततं दीपेती’’ति. पटिलोमे हि पुथुज्जनवसेनपि देसना गहिता ‘‘यस्स दिट्ठानुसयो अप्पहीनो, तस्स विचिकिच्छानुसयो अप्पहीनोति? आमन्ता’’तिआदिना. अनुसयच्चन्तपटिपक्खेकचित्तक्खणिकानन्ति अनुसयानं अच्चन्तं पटिपक्खभूतएकचित्तक्खणिकानं. मग्गसमङ्गीनन्ति मग्गट्ठानं. एत्थ च अनुसयानं अच्चन्तपटिपक्खताग्गहणेन ¶ उप्पत्तिरहतं पटिक्खिपति. न हि ते अच्चन्तपटिपक्खसमुप्पत्तितो परतो उप्पत्तिरहा होन्ति. मग्गसमङ्गिताग्गहणेन अनुप्पत्तिरहतापादिततं पटिक्खिपति. न हि मग्गक्खणे ते अनुप्पत्तिरहतं आपादिता नाम होन्ति, अथ खो आपादीयन्तीति. एकचित्तक्खणिकताग्गहणेन सन्तानब्यापारं. तेनाह ‘‘न कोची’’तिआदि. तत्थ तेति मग्गसमङ्गिनो. न केवलं पहीनवारेयेव, अथ खो अञ्ञेसुपीति दस्सेन्तो ‘‘अनुसय…पे… गहिता’’ति आह.
२७५-२९६. यत्थ अनुसयो उप्पत्तिरहो, तत्थेवस्स अनुप्पत्तिरहतापादनन्ति ‘‘अत्तनो अत्तनो ओकासे एव अनुप्पत्तिधम्मतं आपादितो’’ति आह. तथा हि वुत्तं ‘‘चक्खुं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसती’’ति (विभ. २०३) वत्वा पुन वुत्तं ‘‘चक्खुं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झती’’ति (विभ. २०४). तस्माति यस्मा तदोकासत्तमेव कामधातुआदिओकासत्तमेव अनुसयानं दीपेन्ति पहीनाप्पहीनवचनानि, तस्मा. अनोकासे तदुभयावत्तब्बता वुत्ताति यस्मा कामरागपटिघानुसयानं द्विन्नं उप्पत्तिट्ठानं, सो एव पहानोकासोति ¶ स्वायं तेसं अञ्ञमञ्ञं अनोकासो, तस्मिं अनोकासे तदुभयस्स पहानाप्पहानस्स नवत्तब्बता वुत्ता. कामरागानुसयोकासे हि पटिघानुसयस्स अप्पहीनत्ता सो ‘‘तत्थ पहीनो’’ति न वत्तब्बो, अट्ठितत्ता पन ‘‘तत्थ अप्पहीनो’’ति च, तस्मा अनोकासे तदुभयावत्तब्बता वुत्ताति. तेन सद्धिं समानोकासेति तेन कामरागेन सद्धिं समानोकासे. ‘‘साधारणट्ठाने’’ति वुत्ते कामधातुयं सुखुपेक्खासु पहीनो नाम होति, न समानकाले पहीनो ततियचतुत्थमग्गवज्झत्ता कामरागमानानुसयानं.
पहीनवारवण्णना निट्ठिता.
७. धातुवारवण्णना
३३२-३४०. अप्पहीनुप्पत्तिरहभावा इध अनुगमनसयनानीति दस्सेन्तो ‘‘यस्मिं ¶ …पे… अत्थो’’ति आह. इधापि युत्ताति पुब्बे वुत्तमेवत्थं परामसति. तथा हि वुत्तं ‘‘कारणलाभे उप्पत्तिअरहतं दस्सेती’’ति (यम. मूलटी. अनुसययमक १). छ पटिसेधवचनानीति तिस्सन्नं धातूनं चुतूपपातविसिट्ठानं पटिसेधनवसेन वुत्तवचनानि, ततो एव धातुविसेसनिद्धारणानि न होन्ति. पटिसेधोति हि इध सत्तापटिसेधो वुत्तोति अधिप्पायेन वदति. अञ्ञत्थे पन न-कारे नायं दोसो. इमं नाम धातुं. तंमूलिकासूति पटिसेधमूलिकासु. एवञ्हीति ‘‘न कामधातुया चुतस्स कामधातुं उपपज्जन्तस्सा’’तिआदिना पठमयोजनाय सति. नकामधातुआदीसु उपपत्तिकित्तनेनेव नकामधातुआदिग्गहणेनपि धातुविसेसस्सेव गहितताय अत्थतो विञ्ञायमानत्ता. तेनाह ‘‘न कामधातु…पे… विञ्ञायती’’ति. भञ्जितब्बाति विभजितब्बा. विभागो पनेत्थ दुविधो इच्छितोति आह ‘‘द्विधा कातब्बाति अत्थो’’ति. पुच्छा च विस्सज्जनानि च पुच्छाविस्सज्जनानि. यथा अवुत्ते भङ्गाभावस्स अविञ्ञातत्ता ‘‘अनुसया भङ्गा नत्थी’’ति वत्तब्बं, तथा तयिदं ‘‘कति अनुसया भङ्गा’’ति एतदपेक्खन्ति तदपि वत्तब्बं. पुच्छापेक्खञ्हि विस्सज्जनन्ति.
धातुवारवण्णना निट्ठिता.
अनुसययमकवण्णना निट्ठिता.
८. चित्तयमकं
उद्देसवारवण्णना
१-६२. सरागादीति ¶ एत्थ आदि-सद्देन ‘‘यस्स सरागं चित्तं उप्पज्जति, न निरुज्झती’’ति आरभित्वा याव ‘‘यस्स अविमुत्तं चित्त’’न्ति वारो, ताव सङ्गण्हाति. कुसलादीति पन आदि-सद्देन ‘‘यस्स कुसलं चित्तं उप्पज्जति, न निरुज्झती’’ति आरभित्वा याव ‘‘यस्स सरणं चित्तं उप्पज्जति, न निरुज्झती’’ति वारो, ताव सङ्गण्हाति, तस्मा सरागादिकुसलादीहीति सरागादीहि अविमुत्तन्तेहि, कुसलादीहि अरणन्तेहि पदेहि मिस्सका वारा. सुद्धिकाति केवला यथावुत्तसरागादीहि कुसलादीहि च अमिस्सका. तयो तयोति पुग्गलधम्मवसेन ¶ तयो तयो महावारा. यदि एवं कथं सोळस पुग्गलवाराति आह ‘‘तत्थ तत्थ पन वुत्ते सम्पिण्डेत्वा’’ति. तत्थ तत्थ सोळसविधे सरागादिमिस्सकचित्ते वुत्ते पुग्गले एव एकज्झं सम्पिण्डेत्वा सङ्गहेत्वा ‘‘सोळस पुग्गलवारा’’ति वुत्तं. ‘‘धम्मपुग्गलधम्मवारा’’ति एत्थापि एसेव नयो. न निरन्तरं वुत्तेति धम्मे पुग्गलधम्मे च अनामसित्वा सोळससुपि ठानेसु निरन्तरं पुग्गले एव वुत्ते सम्पिण्डेत्वा सोळस पुग्गलवारा न वुत्ताति अत्थो.
संसग्गवसेनाति संसज्जनवसेन देसनाय विमिस्सनवसेन. अञ्ञथा हि उप्पादनिरोधा पच्चुप्पन्नानागतकाला च कथं संसज्जीयन्ति. सेसानम्पि वारानन्ति उप्पादुप्पन्नवारादीनं. तंतंनामताति यथा ‘‘यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पन्न’’न्तिआदिना उप्पादउप्पन्नभावामसनतो उप्पादउप्पन्नवारोति नामं पाळितो एव विञ्ञायति, एवं सेसवारानम्पीति आह ‘‘तंतंनामता पाळिअनुसारेन वेदितब्बा’’ति.
उद्देसवारवण्णना निट्ठिता.
निद्देसवारवण्णना
६३. तथारूपस्सेवाति पच्छिमचित्तसमङ्गिनो एव. तञ्च चित्तन्ति तञ्च यथावुत्तक्खणं पच्छिमचित्तं. ‘‘एवंपकार’’न्ति इमस्स अत्थं दस्सेतुं ‘‘भङ्गक्खणसमङ्गिमेवा’’ति वुत्तं निरुज्झमानाकारस्स ‘‘एवंपकार’’न्ति वुत्तत्ता.
६५-८२. द्वयमेतन्ति ¶ यं ‘‘खणपच्चुप्पन्नमेव चित्तं उप्पादक्खणापगमेन उप्पज्जित्थ नाम, तदेव उप्पादक्खणे उप्पादं पत्तत्ता उप्पज्जित्थ, अनतीतत्ता उप्पज्जति नामा’’ति वुत्तं, एतं उभयम्पि. एवं न सक्का वत्तुन्ति इमिना वुत्तप्पकारेन न सक्का वत्तुं, पकारन्तरेन पन सक्का वत्तुन्ति अधिप्पायो. तत्थ ‘‘न ही’’तिआदिना पठमपक्खं विभावेति. विभजितब्बं सियाति ‘‘भङ्गक्खणे तं चित्तं उप्पज्जित्थ, नो च उप्पज्जति, उप्पादक्खणे तं चित्तं उप्पज्जित्थ चेव उप्पज्जति चा’’ति विभजितब्बं सिया, न च विभत्तं ¶ . ‘‘आमन्ता’’ति वत्तब्बं सिया खणपच्चुप्पन्ने चित्ते वुत्तनयेन उभयस्सपि लब्भमानत्ता, न च वुत्तं. इदानि येन पकारेन सक्का वत्तुं, तं दस्सेतुं ‘‘चित्तस्स भङ्गक्खणे’’तिआदिमाह. पुग्गलो वुत्तो, पुग्गलवारो हेसोति अधिप्पायो. तस्साति पुग्गलस्स. न च किञ्चि चित्तं उप्पज्जति चित्तस्स भङ्गक्खणसमङ्गिभावतो. तं पन चित्तं उप्पज्जति, यं चित्तसमङ्गी सो पुग्गलोति एवमेत्थ अत्थो दट्ठब्बो. यदि अनेकचित्तवसेनायं यमकदेसना पवत्ताति चोदनं सन्धायाह ‘‘चित्तन्ति हि…पे… तिट्ठती’’ति. सन्निट्ठानवसेन नियमो वेदितब्बो, अञ्ञथा ‘‘नो च तेसं चित्तं उप्पज्जती’’तिआदिना पटिसेधो न युज्जेय्याति अधिप्पायो. तादिसन्ति तथारूपं, यदवत्थो उप्पन्नउप्पज्जमानतादिपरियायेहि वत्तब्बो होति, तदवत्थन्ति अत्थो.
८३-११३. इमस्स पुग्गलवारत्ताति ‘‘यस्स चित्तं उप्पज्जमान’’न्तिआदिनयप्पवत्तस्स इमस्स अतिक्कन्तकालवारस्स पुग्गलवारत्ता. पुग्गलो पुच्छितोति ‘‘यस्स चित्तं उप्पज्जमानं…पे… तस्स चित्त’’न्ति चित्तसमङ्गिपुग्गलो पुच्छितोति पुग्गलस्सेव विस्सज्जनेन भवितब्बं, इतरथा अञ्ञं पुच्छितं अञ्ञं विस्सज्जितं सिया. न कोचि पुग्गलो न गहितो सब्बसत्तानं अनिब्बत्तचित्तताभावतो. ते च पन सब्बे पुग्गला. निरुज्झमानक्खणातीतचित्ताति निरुज्झमानक्खणा हुत्वा अतीतचित्ता. तथा दुतियततियाति यथा पठमपञ्हो अनवसेसपुग्गलविसयत्ता पटिवचनेन विस्सज्जेतब्बो सिया, तथा ततो एव दुतियततियपञ्हा ‘‘आमन्ता’’इच्चेव विस्सज्जेतब्बा सियुन्ति अत्थो. चतुत्थो पन पञ्हो एवं विभजित्वा पुग्गलवसेनेव विस्सज्जेतब्बोति दस्सेन्तो ‘‘पच्छिमचित्तस्सा’’तिआदिं वत्वा तथा अवचने कारणं दस्सेन्तो ‘‘चित्तवसेन पुग्गलववत्थानतो’’तिआदिमाह. ‘‘भङ्गक्खणे चित्तं उप्पादक्खणं ¶ वीतिक्कन्त’’न्ति इमिना वत्तमानस्स चित्तस्स वसेन पुग्गलो उप्पादक्खणातीतचित्तो, ‘‘अतीतं चित्तं उप्पादक्खणञ्च वीतिक्कन्तन्ति भङ्गक्खणञ्च वीतिक्कन्त’’न्ति इमिना पन अतीतस्स चित्तस्स वसेन पुग्गलो उप्पादक्खणातीतचित्तो वुत्तो.
तत्थाति तेसु द्वीसु पुग्गलेसु. पुरिमस्साति पठमं वुत्तस्स सन्निट्ठानपदसङ्गहितस्स चित्तं न भङ्गक्खणं वीतिक्कन्तं. ‘‘नो च भङ्गक्खणं वीतिक्कन्त’’न्ति हि वुत्तं. पच्छिमस्स वीतिक्कन्तं चित्तं भङ्गक्खणन्ति सम्बन्धो. ‘‘भङ्गक्खणञ्च वीतिक्कन्त’’न्ति हि वुत्तं. एवमादिको पुग्गलविभागोति दुतियपञ्हादीसु वुत्तं सन्धायाह. तस्स चित्तस्स तंतंखणवीतिक्कमावीतिक्कमदस्सनवसेनाति ¶ तस्स तस्स उप्पादक्खणस्स भङ्गक्खणस्स च यथारहं वीतिक्कमस्स अवीतिक्कमस्स च दस्सनवसेन दस्सितो होति पुग्गलविभागोति योजना. इधाति इमस्मिं अतिक्कन्तकालवारे. पुग्गलविसिट्ठं चित्तं पुच्छितं ‘‘यस्स चित्तं तस्स चित्त’’न्ति वुत्तत्ता. यदिपि पुग्गलप्पधाना पुच्छा पुग्गलवारत्ता. अथापि चित्तप्पधाना पुग्गलं विसेसनभावेन गहेत्वा चित्तस्स विसेसितत्ता. उभयथापि दुतियपुच्छाय ‘‘आमन्ता’’ति वत्तब्बं सिया अनवसेसपुग्गलविसयत्ता. तथा पन अवत्वा ‘‘अतीतं चित्त’’न्ति वुत्तं, कस्मा निरोधक्खण…पे… दस्सनत्थन्ति दट्ठब्बन्ति योजना. एस नयो ‘‘न निरुज्झमान’’न्ति एत्थापीति निरुज्झमानं खणं निरोधक्खणं खणं वीतिक्कन्तकालं किं तस्स चित्तं न होतीति अत्थो.
११४-११६. सरागपच्छिमचित्तस्साति सरागचित्तेसु पच्छिमस्स चित्तस्स, एकस्स पुग्गलस्स रागसम्पयुत्तचित्तेसु यं सब्बपच्छिमं चित्तं, तस्स. सो पन पुग्गलो अनागामी वेदितब्बो. न निरुज्झति निरोधासमङ्गिताय. निरुज्झिस्सति इदानि निरोधं पापुणिस्सति. अप्पटिसन्धिकत्ता पन ततो अञ्ञं नुप्पज्जिस्सति. इतरेसन्ति यथावुत्तसरागपच्छिमचित्तसमङ्गिं वीतरागचित्तसमङ्गिञ्च ठपेत्वा अवसेसानं इतरसेक्खानञ्चेव पुथुज्जनानञ्च.
निद्देसवारवण्णना निट्ठिता.
चित्तयमकवण्णना निट्ठिता.
९. धम्मयमकं
१. पण्णत्तिवारो
उद्देसवारवण्णना
१-१६. यथा ¶ मूलयमके कुसलादिधम्मा देसिताति कुसलाकुसलाब्याकता धम्मा कुसलकुसलमूलादिविभागतो ¶ मूलयमके यमकवसेन यथा देसिता. अञ्ञथाति कुसलकुसलमूलादिविभागतो अञ्ञथा, खन्धादिवसेनाति अत्थो.
उद्देसवारवण्णना निट्ठिता.
२. पवत्तिवारवण्णना
३३-३४. तं पन कम्मसमुट्ठानादिरूपं अग्गहेत्वा. केचीति धम्मसिरित्थेरं सन्धायाह. सो हि ‘‘चित्तसमुट्ठानरूपवसेन वुत्त’’न्ति अट्ठकथं आहरित्वा ‘‘इमस्मिं पञ्हे कम्मसमुट्ठानादिरूपञ्च लब्भती’’ति अवोच. तथा च वत्वा पटिलोमपाळिं दस्सेत्वा ‘‘चित्तसमुट्ठानरूपमेव इधाधिप्पेतं. कम्मसमुट्ठानादिरूपे न विधानं, नापि पटिसेधो’’ति आह. तथाति यथा वुत्तप्पकारे पाठे चित्तसमुट्ठानरूपमेव अधिप्पेतं, तथा एत्थापीति अत्थो. नोति वुत्तन्ति वदन्तीति सम्बन्धो. तं पनेतन्ति यथा उद्धटस्स पाठस्स अत्थवचनं, एवं न सक्का वत्तुं. कस्माति आह ‘‘चित्तस्स भङ्गक्खणे…पे… पटिसेधसिद्धितो’’ति. स्वायं पटिसेधो हेट्ठा दस्सितोयेवाति अधिप्पायो.
ये च वदन्तीति एत्थ ये चाति वजिरबुद्धित्थेरं सन्धायाह. सो हि ‘‘सोतापत्तिमग्गक्खणे’’तिआदिना पटिसम्भिदामग्गपाळिं आहरित्वा ‘‘यथा तत्थ सतिपि कम्मजादिरूपे ठपेत्वा चित्तसमुट्ठानरूपन्ति चित्तपटिबद्धत्ता चित्तजरूपमेव ठपेतब्बभावेन उद्धटं, एवमिधापि चित्तजरूपमेव कथित’’न्ति वदति. तञ्च नेसं वचनं तथा न होति, यथा तेहि उदाहटं, विसमोयं उपञ्ञासोति अत्थो. यथा च तं तथा न होति, तं दस्सेतुं ‘‘येसञ्ही’’तिआदि वुत्तं. तेसन्ति कम्मजादीनं. तस्साति मग्गस्स. तेति अब्याकता, ये उप्पादनिरोधवन्तो. अविज्जमानेसु च उप्पादनिरोधेसु निब्बानस्स विय.
सन्निट्ठानेन ¶ गहितेसु पुग्गलेसु. तेसु हि केचि अकुसलाब्याकतचित्तानं उप्पादक्खणसमङ्गिनो, केचि अब्याकतचित्तस्स, केचि कुसलाब्याकतचित्तस्स, तेसु पुरिमा द्वे ¶ पठमकोट्ठासेन सङ्गहिता तस्स कुसलुप्पत्तिपटिसेधपरत्ता, ते पन भववसेन विभजित्वा वत्तब्बाति दस्सेन्तो ‘‘पञ्चवोकारे’’तिआदिमाह. एवन्ति यथावुत्तनयेन. सब्बत्थाति सब्बपञ्हेसु.
७९. ततोति एकावज्जनवीथितो. पुरिमतरजवनवीथि याय वुट्ठानगामिनी सङ्गहिता, तत्थ उप्पन्नस्सपि चित्तस्स. कुसलानागतभावपरियोसानेनाति कुसलधम्मानं अनागतभावस्स परियोसानभूतेन अग्गमग्गानन्तरपच्चयत्तेन दीपितं होति समानलक्खणं सब्बं. केन? ताय एव समानलक्खणताय. एस नयोति यथा कुसलानुप्पादो कुसलानागतभावस्स परियोसानभूततो वुत्तपरिच्छेदतो ओरम्पि लब्भतीति सो यथावुत्तपरिच्छेदो लक्खणमत्तन्ति स्वायं नयो दस्सितो. एस नयो अकुसलातीतभावस्स आदिम्हि ‘‘दुतिये अकुसले’’ति वुत्तट्ठाने, अब्याकतातीतभावस्स आदिम्हि ‘‘दुतिये चित्ते’’ति वुत्तट्ठानेपीति योजना. इदानि ‘‘एस नयो’’ति यथावुत्तमतिदेसं ‘‘यथा ही’’तिआदिना पाकटतरं करोति. भावनापहानानि दस्सितानि होन्ति ‘‘अग्गमग्गसमङ्गी कुसलञ्च धम्मं भावेति, अकुसलञ्च पजहती’’ति. इधाति इमस्मिं पवत्तिवारे. तं तन्ति अकुसलातीततादि कुसलानागततादि च. तेन तेनाति ‘‘दुतिये अकुसले अग्गमग्गसमङ्गी’’ति एवमादिना अन्तेन च.
१००. पटिसन्धिचित्ततोति इदं मरियादग्गहणं, न अभिविधिग्गहणं, यतो ‘‘सोळसम’’न्ति आह. अभिविधिग्गहणमेव वा सोळसचित्तक्खणायुकमेव रूपन्ति इमस्मिं पक्खे अधिप्पेते पटिक्खित्तोवायं वादोति दस्सेन्तो ‘‘ततो परम्पि वा’’ति आह. अयञ्च विचारो हेट्ठा दस्सितो एव. न ततो ओरन्ति विञ्ञायति ततो ओरं अकुसलनिरोधसमकालं अब्याकतनिरोधस्स असम्भवतो.
पवत्तिवारवण्णना निट्ठिता.
धम्मयमकवण्णना निट्ठिता.
१०. इन्द्रिययमकं
१. पण्णत्तिवारो
उद्देसवारवण्णना
१. इन्द्रिययमके ¶ ¶ विभङ्गे वियाति यथा इन्द्रियविभङ्गे पुरिसिन्द्रियानन्तरं जीवितिन्द्रियं उद्दिट्ठं, न मनिन्द्रियानन्तरं, एवं इमस्मिं इन्द्रिययमके. तञ्च सुत्तदेसनानुरोधेनाति दस्सेन्तो ‘‘तीणिमानि…पे… सुत्ते देसितक्कमेना’’ति आह. सोयं यदत्थं तस्स सुत्ते देसितक्कमेन उद्देसो, तं दस्सेतुं ‘‘पवत्तिवारेही’’तिआदि वुत्तं. तत्थ यथा ‘‘जीवितिन्द्रिय’’न्ति इदं रूपजीवितिन्द्रियस्स अरूपजीवितिन्द्रियस्स च सामञ्ञतो गहणं, एवं उपादिन्नस्स अनुपादिन्नस्स चाति आह ‘‘कम्मजानं अकम्मजानञ्च अनुपालक’’न्ति. अथ वा सहजधम्मानुपालकम्पि जीवितिन्द्रियं न केवलं खणट्ठितिया एव कारणं, अथ खो पबन्धानुपच्छेदस्सपि कारणमेव. अञ्ञथा आयुक्खयमरणं न सम्भवेय्य, तस्मा ‘‘कम्मजानञ्च अनुपालक’’न्ति अविसेसतो वुत्तं, चुतिपटिसन्धीसु च पवत्तमानानं कम्मजानं अनुपालकं. इतीति तस्मा. तंमूलकानीति जीवितिन्द्रियमूलकानि. चुतिपटिसन्धिपवत्तिवसेनाति चुतिपटिसन्धिवसेन पवत्तिवसेन च. तत्थ यं उपादिन्नं, तं चुतिपटिसन्धिवसेनेव, इतरं इतरवसेनपि वत्तब्बं. यस्मा चक्खुन्द्रियादीसु पुरिसिन्द्रियावसानेसु एकन्तउपादिन्नेसु अतंसभावत्ता यं मनिन्द्रियं मूलमेव न होति, तस्मा तं ठपेत्वा अवसेसमूलकानि चक्खुन्द्रियादिमूलकानि. आयतनयमके वियाति यथा आयतनयमके पटिसन्धिवसेनायतनानं उप्पादो, मरणवसेन च निरोधो वुत्तो, एवमिधापि चुतिउपपत्तिवसेनेव वत्तब्बानि, तस्मा अतंसभावत्ता जीवितिन्द्रियं तेसं चक्खुन्द्रियादीनं मज्झे अनुद्दिसित्वा अन्ते पुरिसिन्द्रियानन्तरं उद्दिट्ठं. यं पन चक्खुन्द्रियादिमूलकेसु मनिन्द्रियं सब्बपच्छा एव गहितं, तत्थ कारणं अट्ठकथायं वुत्तमेव.
उद्देसवारवण्णना निट्ठिता.
निद्देसवारवण्णना
९४. कोचि ¶ सभावो नत्थीति कोचि सभावधम्मो नत्थि. यदि एवं ‘‘नत्थी’’ति पटिक्खेपो एव युत्तोति आह ‘‘न च रूपादी’’तिआदि. ‘‘सुखा दुक्खा ¶ अदुक्खमसुखा’’तिआदीसु सुखदुक्खसद्दानं सामञ्ञवचनभावेपि इन्द्रियदेसनायं ते विसिट्ठविसया एवाति दस्सेन्तो ‘‘सुखस्स…पे… गहितोयेवा’’ति आह. दुक्खस्स च भेदं कत्वा.
१४०. पञ्ञिन्द्रियानि होन्तीति आमन्ताति वुत्तन्ति पजाननट्ठेन अधिपतेय्यट्ठेन च पञ्ञिन्द्रियानि होन्ति, दस्सनट्ठेन पन चक्खूनि चाति चक्खु, इन्द्रियन्ति पुच्छाय ‘‘आमन्ता’’ति वुत्तन्ति अधिप्पायो. ‘‘तण्हासोतमेवाहा’’ति वुत्तं, ‘‘यस्स छत्तिंसति सोता’’तिआदीसु (ध. प. ३३९) पन दिट्ठिआदीनम्पि सोतभावो आगतो.
पण्णत्तिनिद्देसवारवण्णना निट्ठिता.
२. पवत्तिवारवण्णना
१८६. अञ्ञधम्मनिस्सयेनाति ‘‘यो तेसं रूपीनं धम्मानं आयु ठिती’’तिआदिना (ध. स. ६३४) अञ्ञधम्मनिस्सयेन गहेतब्बं. पवत्तिञ्च गहेत्वा गतेसु विस्सज्जनेसु, चुतिपटिसन्धियो गहेत्वा गतेसु योजना न लब्भतीति अधिप्पायो. अलब्भमाना च सुखदुक्खदोमनस्सिन्द्रियेहेव न लब्भति. तंमूलका च नयाति सुखिन्द्रियादिमूलका च नया. तेहीति सुखिन्द्रियादीहि. योजनाति ‘‘पवत्ते सुखिन्द्रियविप्पयुत्तचित्तस्स उप्पादक्खणे’’तिआदिना उप्पज्जमानेहि योजना. तंमूलका च तथायोजनामूलभूता च नया जीवितिन्द्रियादिमूलका च नया. पाकटायेवाति पाळिगतिया एव विञ्ञायमानयोजनत्ता सुविञ्ञेय्या एव.
तं वचनं. सोमनस्सविरहितसचक्खुकपटिसन्धिनिदस्सनवसेनाति सोमनस्सविरहितसचक्खुकपटिसन्धियेव निदस्सनन्ति योजेतब्बं. कथं पनेतं जानितब्बं ‘‘निदस्सनमत्तमेतं, न पन गणनपरिच्छिन्दन’’न्ति आह ‘‘न हि चतुन्नंयेवाति नियमो कतो’’ति. तंसमानलक्खणाति ताय ¶ सचक्खुकपटिसन्धिताय समानलक्खणाति परित्तविपाकग्गहणं. तत्थ ससोमनस्सपटिसन्धियो सन्धाय उपेक्खापटिसन्धियो निदस्सनभावेन वुत्ताति केचि. परित्तविपाकपटिसन्धि च कुसलविपाकाहेतुकपटिसन्धि वेदितब्बा. सापि हि सचक्खुका सिया. तंसमानलक्खणाति वा ताय ¶ उपेक्खासहगताय समानलक्खणा यथावुत्तअहेतुकपटिसन्धि च पञ्चमज्झानपटिसन्धि च. यदि एवं ‘‘चतुन्न’’न्ति कस्मा गणनपरिच्छेदोति आह ‘‘कामावचरे…पे… निदस्सनं कत’’न्ति. तेनाति उपेक्खासहगतमहाविपाकनिदस्सनेन, येहि समानताय इमे निदस्सनभावेन वुत्ता, ते एकंसेन तंसभावा एवाति अयमेत्थ अधिप्पायो. तेनाह ‘‘यथा ससोमनस्स…पे… तो होती’’ति.
ननु च गब्भसेय्यकेसु अयमत्थो एकंसतो न लब्भतीति आसङ्कं सन्धायाह ‘‘गब्भसेय्यकानञ्च…पे… दस्सिता होती’’ति. तेनाह ‘‘सचक्खुकान’’न्तिआदि. तत्थ यदि सहेतुकपटिसन्धिकानं कामावचरानं नियमतो सचक्खुकादिभावदस्सनं गब्भसेय्यकवसेन लब्भेय्य, युत्तमेतं सियाति चोदनं सन्धायाह ‘‘गब्भसेय्यकेपि ही’’तिआदि. तथा आयतनयमके दस्सितन्ति इदं आयतनयमकवण्णनायं अत्तना वुत्तं ‘‘एवञ्च कत्वा इन्द्रिययमके’’तिआदिवचनं सन्धाय वुत्तं. तत्थ हि सोमनस्सिन्द्रियुप्पादककम्मस्स एकन्तेन चक्खुन्द्रियुप्पादनतो गब्भेपि याव चक्खुन्द्रियुप्पत्ति, ताव उप्पज्जमानताय ‘‘अभिनन्दितब्बत्ता’’ति वुत्तं. सन्निट्ठानेन सङ्गहितानन्ति ‘‘यस्स वा पन सोमनस्सिन्द्रियं उप्पज्जती’’ति एतेन सन्निट्ठानेन सङ्गहितानं. इत्थीनं अघानकानं उपपज्जन्तीनन्ति आदीसूति आदि-सद्देन ‘‘इत्थीनं अचक्खुकानं उपपज्जन्तीन’’न्तिआदिं सङ्गण्हाति. ते एवाति गब्भसेय्यका एव.
तंसमानलक्खणन्ति सोपेक्खअचक्खुकपटिसन्धिभावेन समानलक्खणं. तत्थाति अहेतुकपटिसन्धिचित्ते. समाधिलेसो दुब्बलसमाधि यो चित्तट्ठितिमत्तो. तस्माति यस्मा चित्तट्ठिति विय दुब्बलं वीरियं नत्थि, यो ‘‘वीरियलेसो’’ति वत्तब्बो, तस्मा, लेसमत्तस्सपि वीरियस्स अभावाति अत्थो. अञ्ञेसूति अहेतुकपटिसन्धिचित्ततो अञ्ञेसु. केसुचीति एकच्चेसु. उभयेनपि मनोद्वारावज्जनहसितुप्पादचित्तं वदति. इधाति अहेतुकपटिसन्धिचित्ते. समाधिवीरियानि इन्द्रियप्पत्तानि च न होन्तीति समाधिकिच्चं पटिक्खिपति, न समाधिमत्तं, न ¶ वीरियलेसस्स सब्भावतोति योजेतब्बं. तेनेवाह ‘‘विसेसनञ्हि विसेसितब्बे पवत्तती’’ति. यस्मिं वीरिये सति इन्द्रियुप्पत्ति सिया, तदेव तत्थ नत्थीति अत्थो.
अपाये ¶ ओपपातिकवसेनाति इदं सुगतियं ओपपातिको विकलिन्द्रियो न होतीति कत्वा वुत्तं, ‘‘लब्भन्तेव ञाणविप्पयुत्तान’’न्ति पन वुत्तत्ता ‘‘दुहेतुकपटिसन्धिकानं वसेना’’ति अट्ठकथायं वुत्तं. तेसन्ति इत्थिपुरिसिन्द्रियसन्तानानं. इत्थिपुरिसिन्द्रियानं पन उप्पादनिरोधा अभिण्हसोव होन्तीति. पठमकप्पिकादीनन्ति एत्थ आदि-सद्देन गहितानं परिवत्तमानलिङ्गानं वसेन उप्पादनिरोधग्गहणं वेदितब्बं. पठमकप्पिकानं पन वसेन उप्पादो एव लब्भति. ‘‘चुतिउपपत्तिवसेनेव दुतियपुच्छासुपि सन्निट्ठानेहि गहणं वेदितब्ब’’न्ति इदं उपादिन्नइन्द्रियेहि नियमितत्ता वुत्तं.
१९०. सन्तानुप्पत्तिनिरोधदस्सनतोति सन्तानवसेन उप्पादनिरोधानं दिस्समानत्ता. एतेन रूपजीवितिन्द्रियस्स चक्खुन्द्रियादिसमानगतिकतं युत्तितो साधेति. आगमतो पन ‘‘विना सोमनस्सेना’’तिआदिना परतो साधेस्सति. छेदोति नामं दट्ठब्बं सरूपदस्सनेनेव संसयछेदनतो.
तस्साति रूपजीवितिन्द्रियस्स. ते च असञ्ञसत्ता. ननु च उप्पादोव जीवितिन्द्रियस्स चुतिउपपत्तिवसेन वत्तब्बो, न अनुप्पादोति आह ‘‘अनुप्पादो…पे… न पवत्ते’’ति. अयञ्च नयो न केवलं पुरिमकोट्ठासे एव, अथ खो इतरकोट्ठासेपि गहितो एवाति दस्सेन्तो ‘‘पच्छिमकोट्ठासेपी’’तिआदिमाह.
‘‘उपपत्तिचित्तस्स उप्पादक्खणे’’ति कस्मा वुत्तन्ति येनाधिप्पायेन चोदना कता, तमधिप्पायं विवरितुं ‘‘ननु सुद्धावास’’न्तिआदि वुत्तं. न वत्तब्बन्ति ‘‘उपपज्जन्तान’’न्ति न वत्तब्बं, ‘‘उपपत्तिचित्तस्स उप्पादक्खणे’’इच्चेव वत्तब्बन्ति अत्थो. इदानि यथा ‘‘उपपज्जन्तान’’न्ति न वत्तब्बं, तं दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. सोमनस्समनिन्द्रियानन्ति सोमनस्सिन्द्रियमनिन्द्रियानं, अयमेव वा पाठो. तदाति पठमस्स रूपजीवितिन्द्रियस्स धरमानकाले. तस्माति यस्मा रूपारूपजीवितिन्द्रियानं अत्थेव कालभेदो, उभयञ्चेत्थ जीवितिन्द्रियभावसामञ्ञेन एकज्झं कत्वा गय्हति, तस्मा. उभयन्ति सोमनस्सिन्द्रियजीवितिन्द्रियन्ति ¶ इदं उभयं. उप्पादक्खणेन निदस्सितन्ति एतेन ‘‘उपपत्तिचित्तस्स उप्पादक्खणे’’ति इदं निदस्सनमत्तन्ति दस्सेति. इदानि तमेवत्थं उदाहरणेन पाकटतरं कातुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ ¶ यथा तादिसानं अनेकेसं चित्तानं भङ्गक्खणे लब्भमानं तदेकदेसेन सब्बपठमस्स उपपत्तिचित्तस्स भङ्गक्खणेन निदस्सितं, एवमिधापि खणद्वये लब्भमानं तदेकदेसेन उप्पादक्खणेन निदस्सितन्ति एवं निदस्सनत्थो वेदितब्बो.
तेसन्ति जीवितिन्द्रियादीनं. अञ्ञत्थाति पवत्ते. इधाति अनागतकालभेदे. न न सम्भवति उपपत्तिक्खणस्स विय ततो परं पवत्तिक्खणस्सपि अनागतकालभावतो. तस्माति उपपत्तितो अञ्ञत्थापि यथाधिप्पेतउप्पादसम्भवतो. अयञ्च अत्थो वारन्तरेपि दिस्सतीति दस्सेन्तो आह ‘‘एवञ्च कत्वा’’तिआदि. न हीतिआदिना तमेवत्थं समत्थेति. तत्थ अपि पच्छिम…पे… सन्धिकस्साति अपि-सद्देन ‘‘को पन वादो अपच्छिमभविकस्स सोमनस्ससहगतपटिसन्धिकस्सा’’ति दस्सेति. अपच्छिमभविकस्स चुतितो पच्छा ‘‘सोमनस्सिन्द्रियं निरुज्झिस्सती’’ति वत्तब्बमेव नत्थीति आह ‘‘चुतितो पुब्बेवा’’ति. एत्थ हि पठमपुच्छासु सन्निट्ठानत्थोतिआदीसु अयं सङ्खेपत्थो – एत्थ ‘‘यस्स चक्खुन्द्रियं उप्पज्जिस्सती’’ति एवमादीसु यमकेसु या पठमपुच्छा, तासु सन्निट्ठानपदसङ्गहितो अत्थो. पुच्छितब्बत्थनिस्सयोति ‘‘तस्स सोमनस्सिन्द्रियं उप्पज्जिस्सती’’तिआदिकस्स पुच्छितब्बस्स अत्थस्स निस्सयभूतो मादिसोव मया सदिसो एव अत्थो उपपत्तिउप्पादिन्द्रियवा उपपत्तिक्खणे उप्पादावत्थइन्द्रियसहितो, उभयुप्पादिन्द्रियवा पटिसन्धिपवत्तीसु उप्पादावत्थइन्द्रियसहितो वा. पटिनिवत्तित्वापि पुच्छितब्बत्थस्स निस्सयोति ‘‘यस्स वा पना’’तिआदिना पटिनिवत्तित्वा पुच्छितब्बस्सपि संसयत्थस्स निस्सयोति एवं इमिना विय अज्झासयेन ‘‘यस्स वा पन सोमनस्सिन्द्रियं उप्पज्जिस्सती’’तिआदीसु दुतियपुच्छासु सन्निट्ठानत्थमेव सन्निट्ठानपदसङ्गहितमेव अत्थं नियमेति. तत्थेव तासु एव पुब्बे वुत्तपठमपुच्छासु एव. पुच्छितब्बं ‘‘तस्स सोमनस्सिन्द्रियं उप्पज्जिस्सती’’तिआदीसु अनागतभावमत्तेन सरूपतो गहितं उप्पादं उप्पादसङ्खातं, ‘‘तस्स सोमनस्सिन्द्रियं निरुज्झिस्सती’’तिआदीसु अनागतभावमत्तेन सरूपतो गहितं निरोधं वा निरोधसङ्खातं वा संसयत्थं न नियमेतीति. एवन्ति वुत्तप्पकारेन सन्निट्ठानत्थस्स नियमो होति, न संसयत्थस्स, तस्मा ‘‘यस्स वा पन…पे… आमन्ता’’ति वुत्तं. एस नयोति य्वायं उप्पादवारे विचारो वुत्तो, निरोधवारेपि एसेव नयो. तथा हि ‘‘यस्स ¶ ¶ वा पन सोमनस्सिन्द्रियं निरुज्झिस्सति, तस्स चक्खुन्द्रियं निरुज्झिस्सतीति? आमन्ता’’ति वुत्तं.
एवं अवुत्तत्ताति उप्पादनिरोधानं अनागतानं सरूपेन अवुत्तत्ता. न हि तत्थ ते सरूपेन वुत्ता, अथ खो ‘‘नुप्पज्जिस्सती’’ति पटिक्खेपमुखेन वुत्ता. तत्थाति अनुलोमे. न एवं योजेतब्बा पटिलोमे. तमेव अयोजेतब्बतं ‘‘यथा ही’’तिआदिना विवरति. उप्पादनिरोधे अतिक्कमित्वा उप्पादनिरोधा सम्भवन्ति योजेतुं, तथा उप्पादनिरोधे अप्पत्वा उप्पादनिरोधा सम्भवन्ति योजेतुन्ति योजना. इदञ्च द्वयं यथानुलोमे सम्भवति, न एवं पटिलोमे. तेनाह ‘‘न एवं…पे… सम्भवन्ती’’ति. तत्थ कारणमाह ‘‘अभूताभावस्स…पे… सम्भवानुपपत्तितो’’ति. अभूताभावस्साति अभूतस्स अभावस्स, अभूतस्स उप्पादस्स निरोधस्स च अभावस्साति अधिप्पायो. तेनाह ‘‘अभूतुप्पादनिरोधाभावो च पटिलोमे पुच्छितो’’ति, तस्मा ‘‘आमन्ता’’ति च वुत्तं, न वुत्तं विस्सज्जनन्ति सम्बन्धो. अस्स विसेसरहितस्स अभूताभावस्साति इमस्स यथावुत्तस्स यथा रूपाभावो वेदनाभावोति कोचि अभावोपि विसेससहितो, न एवमयन्ति विसेसरहितस्स अभूताभावस्स.
कालन्तरयोगाभावतोति कालविसेसयोगाभावतो. यादिसानन्ति यानि भूतानि न वत्तमानानि सति पच्चये उप्पज्जनारहानि, तेसं अनागतानन्ति अत्थो. उप्पादनिरोधाभावेन पुच्छितब्बस्साति ‘‘नुप्पज्जिस्सति न निरुज्झिस्सती’’ति एवं उप्पादस्स निरोधस्स च अभावेन पुच्छितब्बस्स अत्थस्स. सन्निस्सयो निस्सयभूतो सन्निट्ठानेन सन्निच्छितो सन्निट्ठानपदसङ्गहितो. सो यथावुत्तो अत्थो निस्सयो एतेसन्ति तन्निस्सया. तादिसानंयेव अनागतानंयेव उपपत्तिचुतिउप्पादनिरोधानं उपपत्तिचुतिसङ्खातउप्पादनिरोधानं अनुप्पादानिरोधानं पटिक्खेपवसेन. जीवितादीनम्पि जीवितमनिन्द्रियादीनम्पि. अनुप्पादानिरोधा संसयपदेन पुच्छिता होन्ति ‘‘यस्स सोमनस्सिन्द्रियं नुप्पज्जिस्सति, तस्स सोमनस्सिन्द्रियं न निरुज्झिस्सती’’ति. ‘‘आमन्ता’’ति वुत्तं विभजित्वा वत्तब्बस्स अभावतो. तेनाह ‘‘न वुत्तं…पे… विस्सज्जन’’न्ति.
ये ¶ सोपेक्खपटिसन्धिका भविस्सन्ति रूपलोके, ते सङ्गहिताति योजना. तंसमानलक्खणतायाति तेन सोपेक्खपटिसन्धिकभावेन समानलक्खणताय. तं पमादलिखितं धम्मयमके ¶ तादिसस्सेव वचनस्स अभावतो. तत्थपि यं वत्तब्बं, तं चित्तयमके वुत्तं ‘‘न हि खणपच्चुप्पन्ने उप्पज्जित्थाति अतीतवोहारो अत्थी’’तिआदिना.
पवत्तिवारवण्णना निट्ठिता.
३. परिञ्ञावारवण्णना
४३५-४८२. लोकियअब्याकतेहीति फलधम्मनिब्बानविनिमुत्तेहि अब्याकतेहि. तानि उपादायाति तानि लोकियअब्याकतानि उपादाय. तंसमानगतिकानं मनिन्द्रियादीनं ‘‘सो वेदनाक्खन्धं परिजानातीति? आमन्ता’’तिआदिना (यम. १.खन्धयमक.२०६) वेदनाक्खन्धादीनं विय परिञ्ञेय्यता वुत्ता. यञ्हि परिजानितब्बं, तदेव परिजानातीतिआदिना वुत्तं. एवमविपरीते अत्थे सिद्धेपि चोदको ‘‘मिस्सकत्ता’’ति एत्थ लब्भमानं लेसं गहेत्वा चोदेति ‘‘यदि परिञ्ञेय्यमिस्सकत्ता’’तिआदिना. तस्सत्थो – यथा इध परिञ्ञेय्यमिस्सकानं परिञ्ञेय्यता वुत्ता, एवमञ्ञत्थापि सा तेसं वत्तब्बा, तथा भावेतब्बमिस्सकानं भावेतब्बताति. तेनाह ‘‘कस्मा धम्मयमके’’तिआदि. कुसलाकुसलेसु भावनापहानाभिनिवेसो होति, येन वुत्तं ‘‘सो तं अकुसलं पजहति, कुसलं भावेती’’तिआदि. न अब्याकतभावन्ति एकेन यथा फस्सद्वारतो विय विञ्ञाणद्वारतो कुसलादीनं उप्पत्तिपरियायो, एवं वेदनाक्खन्धादीनं विय न अब्याकतादीनं परिञ्ञेय्यतापरियायोति दस्सेति.
कुसलाकुसलभावेन अग्गहिताति समुदयसभावेन अग्गहिताति अत्थो. कुसलाकुसलापीति कुसलाकुसलभावापि समाना. भावेतब्बपहातब्बभावेहि ¶ विनापि होति, यो न मग्गसमुदयसच्चपक्खियो. यथा ‘‘अनिच्चं रूप’’न्ति एत्थ ‘‘अनिच्चमेव रूपं, न निच्च’’न्ति पटियोगिविनिवत्तनमेव एव-कारेन करीयति, न तस्स दुक्खानत्ततादयो निवारिता होन्ति, एवं ‘‘पहातब्बमेवा’’ति एत्थ एव-सद्देन पटियोगिभूतं अप्पहातब्बमेव निवत्तीयति, न ततो अञ्ञविसेसाति दस्सेन्तो आह ‘‘एतेन पहातब्बमेवा’’तिआदि. भावेतब्बभावो ¶ एव तस्स अञ्ञिन्द्रियस्स गहितो उक्कंसगतिविजाननतो. ‘‘परतो लिखितब्बं उप्पटिपाटिया लिखित’’न्ति कस्मा वुत्तं. द्वे पुग्गलाति हि आदि अनुलोमे आगतं उद्धटं, चक्खुन्द्रियं न परिजानातीतिआदि पन पटिलोमे. दोमनस्सिन्द्रियं न पजहन्ति नामाति इदं ‘‘नो च दोमनस्सिन्द्रियं पजहन्ती’’ति पाळिपदस्स अत्थवचनं. यं पन ‘‘चक्खुन्द्रियमूलकं अतिक्कमित्वा दोमनस्सिन्द्रियमूलके इदं वुत्त’’न्ति वुत्तं, पटिलोमे आगतं सन्धाय वुत्तत्ता तं न युत्तं, न तं अट्ठकथाचरिया पठमं आगतं पदं लङ्घित्वा तादिसस्सेव पच्छा आगतपदस्स अत्थवण्णनं करोन्ति. पदानुक्कमतो एव हि अट्ठकथायं अत्थवण्णना आरद्धा, परियोसापिता च, तस्मा अनुपटिपाटियाव लिखितं, न उप्पटिपाटियाति दट्ठब्बं ‘‘द्वे पुग्गला’’तिआदिकस्स अनुलोमे आगतस्स उद्धटत्ता.
एत्थाति एतस्मिं परिञ्ञावारे. छ पुग्गलाति पुथुज्जनेन सद्धिं याव अनागामिमग्गट्ठा छ पुग्गला. अभिन्दित्वा गहितो तत्थ भब्बाभब्बानं किच्चविसेसस्स अग्गहितत्ता. यत्थ पन सति पुथुज्जनग्गहणसामञ्ञे भब्बानं किच्चं गहितं, यत्थ च अभब्बानं, तत्थ ते एव भिन्दित्वा वुत्ता होन्तीति दस्सेन्तो ‘‘ये च पुथुज्जना मग्गं पटिलभिस्सन्ति, ये च पुथुज्जना मग्गं न पटिलभिस्सन्ती’’ति च आदिमाह. अरहाति अरियो, अयमेव वा पाठो. पठममग्गफलसमङ्गीति पुरिममग्गफलसमङ्गी. इतरोति अरहा. एवं पुग्गलभेदं ञत्वाति इध पुथुज्जनो सो च अभब्बोति गहितो, इध भब्बो इध अरिया, ये च पठममग्गफलसमङ्गिनो याव अग्गमग्गफलसमङ्गिनोति एवं यथावुत्तं पुग्गलविभागं ञत्वा. तत्थ तत्थाति तेसं द्वे पुथुज्जना अट्ठ अरियाति इमेसं यथावुत्तपुग्गलानं भेदतो अभेदतो च गहणवसेन आगते तस्मिं तस्मिं पाठपदेसे. सन्निट्ठानेनाति सन्निट्ठानपदवसेन, निच्छयवसेनेव वा. निद्धारेत्वाति ¶ नीहरित्वा. विस्सज्जनं योजेतब्बन्ति विस्सज्जनवसेन पवत्तपाळिया यथावुत्तअत्थदस्सनेन सम्बन्धतो विभावेतब्बोति.
परिञ्ञावारवण्णना निट्ठिता.
इन्द्रिययमकवण्णना निट्ठिता.
यमकपकरण-अनुटीका समत्ता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स