📜
पट्ठानपकरण-अनुटीका
गन्थारम्भवण्णना
कामगुणादीहीति ¶ ¶ कामगुणझानाभिञ्ञाचित्तिस्सरियादीहि. लळन्तीति लळितानुभवनवसेन रमन्ति. तेसूति कामगुणादीसु. विहरन्तीति इरियापथपरिवत्तनादिना वत्तन्ति. पच्चत्थिकेति बाहिरब्भन्तरभेदे अमित्ते. इस्सरियं तत्थ तत्थ आधिपतेय्यं. ठानं सेट्ठिसेनापतियुवराजादिट्ठानन्तरं. आदि-सद्देन परिवारपरिच्छेदादि सङ्गय्हति. पुञ्ञयोगानुभावप्पत्तायाति दानमयादिपुञ्ञानुभावाधिगताय समथविपस्सनाभावनासङ्खातयोगानुभावाधिगताय च. जुतियाति सरीरप्पभाय चेव ञाणप्पभाय च. एत्थ च देव-सद्दो यथा कीळाविजिगिसावोहारजुतिगतिअत्थो, एवं सत्तिअभित्थवकमनत्थोपि होति धातुसद्दानं अनेकत्थभावतोति ‘‘यदिच्छितनिप्फादने सक्कोन्तीति वा’’तिआदि वुत्तं.
इद्धिविधादितामत्तेन भगवतो अभिञ्ञादीनं सावकेहि साधारणतावचनं, सभावतो पन सब्बेपि ¶ बुद्धगुणा अनञ्ञसाधारणायेवाति दस्सेन्तो ‘‘निरतिसयाय अभिञ्ञाकीळाय, उत्तमेहि दिब्बब्रह्मअरियविहारेही’’ति आह. चित्तिस्सरियसत्तधनादीनं दानसङ्खातेन सम्मापटिपत्तिअवेच्चप्पसादसक्कारानं गहणसङ्खातेनाति योजना. गहणञ्चेत्थ तेसु उपलब्भमानसम्मापटिपत्तिअवेच्चप्पसादानं तेहि उपनीयमानसक्कारस्स च अभिनन्दनं अनुमोदनं सम्पटिच्छनञ्च वेदितब्बं. धम्मसभावानुरूपानुसासनीवचनेनेव च पन सिक्खापदपञ्ञत्तिपि सङ्गहिताति दट्ठब्बा वीतिक्कमधम्मानुरूपा अनुसासनीति कत्वा. ञाणगति ञाणेन गन्तब्बस्स ञेय्यस्स अवबोधो. समन्नागतत्ताति इदं ‘‘अभिञ्ञाकीळाया’’तिआदीसु पच्चेकं योजेतब्बं, तथा सदेवकेन लोकेनाति इदं ‘‘गमनीयतो’’तिआदीसु. ते देवेति सम्मुतिदेवादिके देवे. तेहि गुणेहीति अभिञ्ञादिगुणेहि. पूजनीयतरो देवोति ¶ इदं पूजनीयपरियायो अयं अति-सद्दोति कत्वा वुत्तं. अतिरेकतरोति अधिकतरो. उपपत्तिदेवानन्ति इदं तब्बहुलताय वुत्तं. विसुद्धिदेवापि हि तत्थ विज्जन्तेव, तेसुपि वा लब्भमानं उपपत्तिदेवभावमत्तमेव गहेत्वा तथा वुत्तं. पटिपक्खानं दुस्सील्यमुट्ठस्सच्चविक्खेपानं, सीलविपत्तिअभिज्झादोमनस्सअवसिट्ठनीवरणानं वा.
इसीनं सत्तमो, इसीसु सत्तमोति दुविधम्पि अत्थं योजेत्वा दस्सेन्तो ‘‘चतुसच्चावबोधगतिया…पे… वुत्तो’’ति आह. सपरसन्तानेसु सीलादिगुणानं एसनट्ठेन वा इसयो, बुद्धादयो अरिया. इसि च सो सत्तमो चाति इसिसत्तमोति एवमेत्थ अत्थो दट्ठब्बो. ‘‘नामरूपनिरोध’’न्ति एत्थ यं नामरूपं निरोधेतब्बं, तं दस्सेन्तो ‘‘यतो विञ्ञाणं पच्चुदावत्तती’’ति आह. वट्टपरियापन्नञ्हि नामरूपं निरोधेतब्बं. तस्मिञ्हि निरोधिते सब्बसो नामरूपं निरोधितमेव होति. यथाह ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ति…पे… अरहतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तस्स चरिमविञ्ञाणस्स निरोधेन पञ्ञा च सति च नामञ्च रूपञ्च, एत्थेते निरुज्झन्ति वूपसमन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ती’’ति (चूळनि. अजितमाणवपुच्छानिद्देस ६). अतिगम्भीरनयमण्डितदेसनं सातिसयं पच्चयाकारस्स विभावनतो. सभावतो च पच्चयाकारो गम्भीरो. यथाह ‘‘अधिगतो खो म्यायं धम्मो गम्भीरो’’तिआदि (दी. नि. २.६७; म. नि. १.२८१; २.३३७; सं. नि. १.१७२; महाव. ७, ८), ‘‘गम्भीरो चायं, आनन्द ¶ , पटिच्चसमुप्पादो गम्भीरावभासो’’ति (दी. नि. २.९५; सं. नि. २.६०) च आदि. तस्स चायं अनन्तनयपट्ठानदेसना अतिगम्भीराव.
गन्थारम्भवण्णना निट्ठिता.
पच्चयुद्देसवण्णना
समाननेति समाननयने, समाहरणे, समानकरणे वा अट्ठकथाधिप्पायं. तत्थ ‘‘द्वे अनुलोमानि धम्मानुलोमञ्च पच्चयानुलोमञ्चा’’तिआदिना परतो वण्णयिस्सन्ति.
पट्ठाननामत्थोति ¶ ‘‘पट्ठान’’न्ति इमस्स नामस्स अत्थो, तं पन यस्मा अवयवद्वारेन समुदाये निरुळ्हं, तस्मा यथा अवयवेसु पतिट्ठितं, तमेव ताव दस्सेतुं ‘‘तिकपट्ठानादीनं तिकपट्ठानादिनामत्थो’’ति वुत्तं. अथ वा अवयवानमेव पट्ठाननामत्थो निद्धारेतब्बो तंसमुदायमत्तत्ता पकरणस्स. न हि समुदायो नाम कोचि अत्थो अत्थीति दस्सेतुं ‘‘पट्ठानं…पे… नामत्थो’’ति वुत्तं. तेनेवाह ‘‘इमस्स पकरणस्स…पे… समोधानता चेत्थ वत्तब्बा’’ति. वचनसमुदायत्थविजाननेन विदितपट्ठानसामञ्ञत्थस्स वित्थारतो पट्ठानकथा वुच्चमाना सुखग्गहणा होतीति दस्सेन्तो आह ‘‘एवञ्हि…पे… होती’’ति. तत्थाति तासु नामत्थयथावुत्तसमोधानतासु. सब्बसाधारणस्साति सब्बेसं अवयवभूतानं तिकपट्ठानादीनं समुदायस्स च साधारणस्स. अत्थतो आपन्नं नानाविधभावन्ति पकारग्गहणेनेव पकारानं अनेकविधता च गहिताव होन्तीति वुत्तं. पकारेहि ठानन्ति हि पट्ठानं, नानाविधो पच्चयो, तं एत्थ विभजनवसेन अत्थीति पट्ठानं, पकरणं, तदवयवो च. एतस्मिञ्च अत्थनये सद्दतोपि नानाविधभावसिद्धि दस्सिताति वेदितब्बा. तत्थ नानप्पकारा पच्चयता, नानप्पकारानं पच्चयता च नानप्पकारपच्चयताति उभयम्पि सामञ्ञनिद्देसेन एकसेसनयेन वा एकज्झं गहितन्ति दस्सेन्तो ‘‘एकस्सपि…पे… वेदितब्बा’’ति आह. अनेकधम्मभावतोति अनेके धम्मा एतस्साति अनेकधम्मो, तब्भावतोति योजेतब्बं. नानप्पकारपच्चयताति ¶ नानप्पकारपच्चयभावो, यो अट्ठकथायं ‘‘नानप्पकारपच्चयट्ठो’’ति वुत्तो.
कामं धम्मसङ्गहादीसुपि अत्थेव पच्चयधम्मविभागो, सो पन तत्थ पच्चयभावो न तथा तप्परभावेन विभत्तो यथा पट्ठानेति दस्सेन्तो ‘‘एतेन…पे… दस्सेती’’ति आह. सातिसयविभागतं इमस्स पकरणस्स तथा तदवयवानं.
सब्बञ्ञुतञ्ञाणस्स यथावुत्तगमनं यदधिकरणं, तं दस्सेतुं ‘‘एत्थाति वचनसेसो’’ति. गमनदेसभावतोति पवत्तिट्ठानभावतो. अञ्ञेहि गतिमन्तेहीति तीसु कालेसु अप्पटिहतञाणादीहि. तस्स सब्बञ्ञुतञ्ञाणस्स.
तिविधेन ¶ परिच्छेदेन देसितेसु धम्मेसु तिकवोहारोति आह ‘‘तिकानन्ति तिकवसेन वुत्तधम्मान’’न्ति. तीणि परिमाणानि एतेसन्ति हि तिका. समन्ताति समन्ततो सब्बभागतोति वुत्तं होतीति आह ‘‘अनुलोमादीहि सब्बप्पकारेहिपी’’ति. गतानीति पवत्तानि. समन्तचतुवीसतिपट्ठानानीति समन्ततो अनुलोमादिसब्बभागतो समोधानवसेन चतुवीसति पट्ठानानि. अनुलोमादिसब्बकोट्ठासतोति अनुलोमादिचतुकोट्ठासतो. तिकादिछछभावन्ति तिकादिदुकदुकपरियोसानेहि छछभावं. तेनाति यथावुत्तदस्सनेन. धम्मानुलोमादिसब्बकोट्ठासतोति पच्चनीकादिदुकादिसहजातवारादिपच्चयपच्चनीयादिआरम्मणमूलादीनं गहणं दट्ठब्बं. यथावुत्ततो अञ्ञस्स पकारस्स असम्भवतो ‘‘अनूनेहि नयेहि पवत्तानीति वुत्तं होती’’ति आह. तानि पन यथावुत्तानि समन्तपट्ठानानि. अयञ्च अत्थवण्णना अट्ठकथावचनेन अञ्ञदत्थु संसन्दतीति दस्सेन्तो आह ‘‘तेनेवाह…पे… वसेना’’ति.
हेतुनोति हेतुसभावस्स धम्मस्स. सतिपि हेतुसभावस्स आरम्मणपच्चयादिभावे सविसेसे ताव पच्चये दस्सेन्तेन ‘‘अधिपतिपच्चयादिभूतस्स चा’’ति वुत्तं. ‘‘हेतु हुत्वा पच्चयो’’ति वुत्ते धम्मस्स हेतुसभावता निद्धारिता, न पच्चयविसेसोति तस्स अधिपतिपच्चयादिभावो न निवारितोति आह ‘‘एतेनपि सो एव दोसो आपज्जती’’ति. तेनाति हेतुभावग्गहणेन. इधाति ‘‘हेतुपच्चयो’’ति एत्थ. धम्मग्गहणन्ति अलोभादिधम्मग्गहणं. सत्तिविसेसो अत्तनो बलं सत्तिकारणभावो, यो रसोतिपि वुच्चति, स्वायं अनञ्ञसाधारणताय धम्मतो अनञ्ञोपि पच्चयन्तरसमवायेयेव ¶ लब्भमानत्ता अञ्ञो विय कत्वा वुत्तो. तस्साति हेतुभावसङ्खातस्स सामत्थियस्स. हेतु हुत्वाति एत्थापि हेतुभाववाचको हेतुसद्दो, न हेतुसभावधम्मवाचकोति आह ‘‘हेतु हुत्वा पच्चयोति च वुत्त’’न्ति.
एवञ्च कत्वातिआदिना यथावुत्तमत्थं पाळिया समत्थेति. यदि एवं अट्ठकथायं धम्मस्सेव पच्चयतावचनं कथन्ति आह ‘‘अट्ठकथायं पना’’तिआदि ¶ . तेनेव चेत्थ अम्हेहिपि ‘‘धम्मतो अनञ्ञोपि अञ्ञो विय कत्वा’’ति च वुत्तं. यदि अट्ठकथायं ‘‘यो हि धम्मो, मूलट्ठेन उपकारको धम्मो’’ति च आदीसु धम्मेन धम्मसत्तिविभावनं कतं, अथ कस्मा इध हेतुभावेन पच्चयोति धम्मसत्तियेव विभाविताति चोदनं मनसि कत्वा वुत्तं ‘‘इधापि वा…पे… दस्सेती’’ति. धम्मसत्तिविभावनं पनेत्थ न सक्का पटिक्खिपितुन्ति दस्सेन्तो ‘‘न ही’’तिआदिमाह. अत्थो एतस्स अत्थीति अत्थो, अत्थाभिधायिवचनन्ति वुत्तं ‘‘एतीति एतस्स अत्थो वत्तती’’ति, तस्मा अत्थोति अत्थवचनन्ति वुत्तं होति. तेनाह ‘‘तञ्च उप्पत्तिट्ठितीनं साधारणवचन’’न्ति. तञ्चाति हि ‘‘वत्तती’’ति वचनं पच्चामट्ठं. अथ वा एतीति एतस्स अत्थोति ‘‘एती’’ति एतस्स पदस्स अत्थो ‘‘वत्तती’’ति एत्थ वत्तनकिरिया. तञ्चाति तञ्च वत्तनं. एतस्मिं पनत्थे साधारणवचनन्ति एत्थ वचन-सद्दो अत्थपरियायो वेदितब्बो ‘‘वुच्चती’’ति कत्वा. यदग्गेन उप्पत्तिया पच्चयो, तदग्गेन ठितियापि पच्चयोति कोचि आसङ्केय्याति तदासङ्कानिवत्तनत्थं वुत्तं ‘‘कोचि हि…पे… हेतुआदयो’’ति. एत्थ च यथा उप्पज्जनारहानं उप्पत्तिया पच्चये सतियेव उप्पादो, नासति, एवं तिट्ठन्तानम्पि ठितिपच्चयवसेनेव ठानं यथा जीवितिन्द्रियवसेन सहजातधम्मानन्ति दट्ठब्बं. ये पन अरूपधम्मानं ठितिं पटिक्खिपन्ति, यं वत्तब्बं, तं हेट्ठा वुत्तमेव.
यथा अधिकरणसाधनो पतिट्ठत्थो हेतु-सद्दो, एवं करणसाधनो पवत्तिअत्थोपि युज्जतीति दस्सेन्तो ‘‘हिनोती’’तिआदिमाह. ‘‘लोभो निदानं कम्मानं समुदयाया’’तिआदिवचनतो हेतूनं कम्मनिदानभावो वेदितब्बो.
एतेनाति हेतुपच्चयतो अञ्ञेनेव कुसलभावसिद्धिवचनेन. एके आचरिया. सभावतोवाति एतेन यथा अञ्ञेसं रूपगतं ओभासेन्तस्स पदीपस्स रूपगतोभासकेन अञ्ञेन पयोजनं नत्थि सयं ओभासनसभावत्ता, एवं अञ्ञेसं कुसलादिभावसाधकानं हेतूनं अञ्ञेन कुसलादिभावसाधकेन ¶ पयोजनं नत्थि सयमेव कुसलादिसभावत्ताति दस्सेति. न सभावसिद्धो अलोभादीनं कुसलादिभावो उभयसभावत्ता तंसम्पयुत्तफस्सादीनं वियाति ¶ इममत्थं दस्सेति ‘‘यस्मा पना’’तिआदिना. सा पन अञ्ञपटिबद्धा कुसलादिता.
न कोचि धम्मो न होतीति रूपादिभेदेन छब्बिधेसु सङ्खतासङ्खतपञ्ञत्तिधम्मेसु कोचिपि धम्मो आरम्मणपच्चयो न न होति, स्वायं आरम्मणपच्चयभावो हेट्ठा धातुविभङ्गवण्णनायं वुत्तोयेव.
पुरिमाभिसङ्खारूपनिस्सयन्ति ‘‘छन्दवतो’’तिआदिना वुत्ताकारेन पुरिमसिद्धं चित्ताभिसङ्खारकसङ्खातं उपनिस्सयं. चित्तेति चित्तसीसेनायं निद्देसो दट्ठब्बो. न हि चित्तमेव तथाभिसङ्खरीयति, अथ खो तंसम्पयुत्तधम्मापि. साधयमानाति वसे वत्तयमाना. वसवत्तनञ्चेत्थ तदाकारानुविधानं. छन्दादीसु हि हीनेसु मज्झिमेसु पणीतेसु तंतंसम्पयुत्तापि तथा तथा पवत्तन्ति. तेनाह ‘‘हीनादिभावेन तदनुवत्तनतो’’ति. तेनाति अत्तनो वसे वत्तापनेन, तेसं वा वसे वत्तनेन. तेहि छन्दादयो. अधिपतिपच्चया होन्ति अत्ताधीनानं पतिभावेन पवत्तनतो. गरुकातब्बं आरम्मणं महग्गतधम्मलोभनीयधम्मादि.
तदनन्तरुप्पादनियमोति तस्स तस्सेव चित्तस्स अनन्तरं उप्पज्जमानतं. तंतंसहकारीपच्चयविसिट्ठस्साति तेन तेन आरम्मणादिना सहकारीकारणेन तदुप्पादनसमत्थतासङ्खातं विसेसं पत्तस्स. ताययेवाति या वेखादाने पुप्फनसमत्थता वेखापगमे लद्धोकासा, तायमेव.
उपसग्गवसेनपि अत्थविसेसो होतीति वुत्तं ‘‘सद्दत्थमत्ततो नानाकरण’’न्ति. वचनीयत्थतोति भावत्थतो. भावत्थोपि हि वचनग्गहणानुसारेन विञ्ञेय्यत्ता ‘‘वचनीयो’’ति वुच्चति. निरोधुप्पादन्तराभावतोति पुरिमनिरोधस्स पच्छिमुप्पादस्स च ब्यवधायकाभावतो. निरन्तरुप्पादनसमत्थताति एतेन निरोधानं निरोधसमकालुप्पादवादं निवारेति. सति हि समकालत्ते ब्यवधानासङ्का एव न सिया सण्ठानाभावतो. इदमितो हेट्ठा उद्धं तिरियन्ति विभागाभावा अत्तना एकत्तमिव उपनेत्वाति योजना. सण्ठानाभावेन हि अप्पटिघभावूपलक्खणेन ¶ विभागाभावं, तेन एकत्तमिवूपनयनं सुट्ठु अनन्तरभावं साधेति, सहावट्ठानाभावेन पन अनन्तरमेव उप्पादनं.
विभागतो ¶ ञाणेन आकरीयतीति आकारो, धम्मानं पवत्तिभेदो. नेवसञ्ञानासञ्ञायतनफलसमापत्तीनं निरोधुप्पादानन्तरतायाति योजना. पुरिमचुतीति असञ्ञसत्तुप्पत्तितो पुरिमचुति. यदि कालन्तरता नत्थि, कथमिदं ‘‘सत्ताहं निरोधं समापज्जित्वा पञ्च कप्पसतानि अतिक्कमित्वा’’ति वचनन्ति आह ‘‘न हि तेसं…पे… वुच्चेय्या’’ति. ननु तेसं अन्तरा रूपसन्तानो पवत्ततेवाति अनुयोगं सन्धायाह ‘‘न च…पे… अञ्ञसन्तानत्ता’’ति. यदि एवं तेसं अञ्ञभिन्नसन्तानं विय अञ्ञमञ्ञूपकारेनपि भवितब्बन्ति चोदनाय वुत्तं ‘‘रूपारूप…पे… होन्ती’’ति. तेनेतं दस्सेति – यदिपि रूपारूपधम्मा एकस्मिं पुग्गले वत्तमाना विसेसतो अञ्ञमञ्ञूपकारकभावेन वत्तन्ति, अञ्ञमञ्ञं पन विसदिससभावताय विसुंयेव सन्तानभावेन पवत्तनतो ब्यवधायका न होन्ति सन्ततिवसेन मिथु अपरियापन्नत्ता, यतो ‘‘अञ्ञमञ्ञं विप्पयुत्ता, विसंसट्ठा’’ति च वुत्तन्ति. उपकारको च नाम अच्चन्तं भिन्नसन्तानानम्पि होतियेवाति न तावता सन्तानाभेदोति भिय्योपि नेसं ब्यवधायकताभावो वेदितब्बो. यथा समानजातिकानं चित्तुप्पादानं निरन्तरता सुट्ठु अनन्तरभावेन पाकटा, न तथा असमानजातिकानन्ति अधिप्पायेन ‘‘जवनानन्तरस्स जवनस्स विय भवङ्गानन्तरस्स भवङ्गस्स विया’’ति वुत्तं.
पच्चयभावो चेत्थाति एत्थ च-सद्दो ब्यतिरेको. सो येन विसेसेनेत्थ उप्पादक्खणं, तं विसेसं जोतेति. अनन्तरपच्चयादीनन्ति आदि-सद्देन समनन्तरपच्चयं सङ्गण्हाति. पुरेपच्छाभावा, तदुपादिका वा उप्पादनिरोधा पुब्बन्तापरन्तपरिच्छेदो, तेन गहितानं खणत्तयपरियापन्नानन्ति अत्थो. तेनाह ‘‘उप्पज्जतीति वचनं अलभन्तान’’न्ति. उप्पादक्खणसमङ्गी हि ‘‘उप्पज्जती’’ति वुच्चति. तथा हि वुत्तं ‘‘उप्पादक्खणे उप्पज्जमानं, नो च उप्पन्नं, भङ्गक्खणे उप्पन्नं नो च उप्पज्जमान’’न्ति (यम. २.चित्तयमक.८१). सोति अनन्तरादिपच्चयभावो. अपरिच्छेदन्ति कालवसेन परिच्छेदरहितं. यतोति पुब्बन्तापरन्तवसेन परिच्छेदाभावतो. तेनेवाति कालवसेन परिच्छिज्ज एव धम्मानं गहणतो.
उप्पत्तिया ¶ पच्चयभावेन पाकटेनाति इदं तस्स निदस्सनभावनिदस्सनं. सिद्धञ्हि निदस्सनं. पच्चयुप्पन्नानन्ति पच्चयनिब्बत्तानं, अत्तनो फलभूतानन्ति ¶ अधिप्पायो. सहजातभावेनाति सह उप्पन्नभावेन. अत्तना सहुप्पन्नधम्मानञ्हि सहुप्पन्नभावेन उपकारकता सहजातपच्चयता. तेन ठितिक्खणेपि नेसं उपकारकता वेदितब्बा. एवञ्हि ‘‘पकासस्स पदीपो विया’’ति निदस्सनम्पि सुट्ठु युज्जति. पदीपो हि पकासस्स ठितियापि पच्चयोति.
अञ्ञमञ्ञतावसेनेवाति इमिना सहजातादिभावेन अत्तनो उपकारकस्स उपकारकतामत्तं न अञ्ञमञ्ञपच्चयता, अथ खो अञ्ञमञ्ञपच्चयभाववसेनाति लक्खणसङ्कराभावं दस्सेति, न सहजातादिपच्चयेहि विना अञ्ञमञ्ञपच्चयस्स पवत्ति. तेनेवाह ‘‘न सहजाततादिवसेना’’ति. यदिपि अञ्ञमञ्ञपच्चयो सहजातादिपच्चयेहि विना न होति, सहजातादिपच्चया पन तेन विनापि होन्तीति सहजाततादिविधुरेनेव पकारेन अञ्ञमञ्ञपच्चयस्स पवत्तीति दस्सेन्तो ‘‘सहजातादि…पे… न होती’’ति वत्वा तमेवत्थं पाकटतरं कातुं ‘‘न च पुरेजात…पे… होन्ती’’ति आह. सहजाततादीति च आदि-सद्देन निस्सयअत्थिअविगतादीनं गहणं वेदितब्बं.
पथवीधातुयं पतिट्ठाय एव सेसधातुयो उपादारूपानि विय यथासककिच्चं करोन्तीति वुत्तं ‘‘अधिट्ठानाकारेन पथवीधातु सेसधातून’’न्ति. एत्थ अधिट्ठानाकारेनाति आधाराकारेन. आधाराकारो चेत्थ नेसं सातिसयं तदधीनवुत्तिताय वेदितब्बो, यतो भूतानि अनिद्दिसितब्बट्ठानानि वुच्चन्ति. एवञ्च कत्वा चक्खादीनम्पि अधिट्ठानाकारेन उपकारकता सुट्ठु युज्जति. न हि यथावुत्तं तदधीनवुत्तिया विसेसं मुञ्चित्वा अञ्ञो चक्खादीसु अदेसकानं अरूपधम्मानं अधिट्ठानाकारो सम्भवति. यदिपि यं यं धम्मं पटिच्च ये ये धम्मा पवत्तन्ति, तेसं सब्बेसं तदधीनवुत्तिभावो, येन पन पच्चयभावविसेसेन चक्खादीनं पटुमन्दभावेसु चक्खुविञ्ञाणादयो तदनुविधानाकारेनेव पवत्तन्ति, स्वायमिदं तेसं तदधीनवुत्तिया सिद्धो विसेसोति वुत्तो. एवञ्हि पच्चयभावसामञ्ञे सतिपि आरम्मणपच्चयतो निस्सयपच्चयस्स विसेसो सिद्धोति वेदितब्बो. स्वायं धातुविभङ्गे विभावितोयेव. खन्धादयो तंतंनिस्सयानं खन्धादीनन्ति ‘‘उपकारका’’ति आनेत्वा सम्बन्धितब्बं.
यं ¶ ¶ किञ्चि कारणं निस्सयोति वदति, न वुत्तलक्खणूपपन्नमेव. एतेन पच्चयट्ठो इध निस्सयट्ठोति दस्सेति. तत्थाति निद्धारणे भुम्मं. तेन वुत्तं ‘‘निद्धारेती’’ति.
सुट्ठुकततं दीपेति, कस्स? ‘‘अत्तनो’’ति वुत्तस्स पकतसद्देन विसेसियमानस्स पच्चयस्स. केन कतन्ति? अत्तनो कारणेहीति सिद्धोवायमत्थो. तथाति फलस्स उप्पादनसमत्थभावेन. अथ वा तथाति निप्फादनवसेन उपसेवनवसेन च. तत्थ निप्फादनं हेतुपच्चयसमोधानेन फलस्स निब्बत्तनं, तं सुविञ्ञेय्यन्ति अनामसित्वा उपसेवनमेव विभावेन्तो ‘‘उपसेवितो वा’’ति आह. तत्थ अल्लीयापनं परिभोगवसेन वेदितब्बं. तेनाह ‘‘उपभोगूपसेवन’’न्ति. विजाननादिवसेनाति विजाननसञ्जाननानुभवनादिवसेन. तेनाति यथावुत्तउपसेवितस्स पकतभावेन. अनागतानम्पि…पे… वुत्ता होति, पगेव अतीतानं पच्चुप्पन्नानञ्चाति अधिप्पायो. पच्चुप्पन्नस्सपि हि ‘‘पच्चुप्पन्नं उतु भोजनं सेनासनं उपनिस्साय झानं उप्पादेन्ती’’तिआदिवचनतो (पट्ठा. २.१८.८) पकतूपनिस्सयभावे लब्भतीति.
यथा ये धम्मा येसं धम्मानं पच्छाजातपच्चया होन्ति, ते तेसं एकंसेन विप्पयुत्तअत्थिअविगतपच्चयापि होन्ति, तथा ये धम्मा येसं धम्मानं पुरेजातपच्चया होन्ति, ते तेसं निस्सयारम्मणपच्चयापि होन्तीति उभयेसु उभयेसं पच्चयाकारानं लक्खणतो सङ्कराभावं दस्सेतुं ‘‘विप्पयुत्ताकारादीहि विसिट्ठा, निस्सयारम्मणाकारादीहि विसिट्ठा’’ति च वुत्तं. यथा हि पच्छाजातपुरेजाताकारा अञ्ञमञ्ञविसिट्ठा, एवं पच्छाजातविप्पयुत्ताकारादयो पुरेजातनिस्सयाकारादयो च अञ्ञमञ्ञविभत्तसभावा एवाति.
मनोसञ्चेतनाहारवसेन पवत्तमानेहीति इमिना चेतनाय सम्पयुत्तधम्मानम्पि तदनुगुणं अत्तनो पच्चयुप्पन्नेसु पवत्तिमाह. तेनेवाति चेतनाहारवसेन उपकारकत्ता एव.
पयोगेन करणीयस्साति एतेन भिन्नजाति यं तादिसं पयोगेन कातुं न सक्का, तं निवत्तेति. अनेकवारं पवत्तिया आसेवनट्ठस्स पाकटभावोति कत्वा वुत्तं ‘‘पुनप्पुनं करण’’न्ति. एकस्स पन ¶ पच्चयधम्मस्स एकवारमेव पवत्ति. अत्तसदिसस्साति अरूपधम्मसारम्मणतासुक्ककण्हादिभावेहि अत्तना सदिसस्स. इदं पच्चयुप्पन्नविसेसनं, ‘‘अत्तसदिससभावतापादन’’न्ति ¶ इदं पन पच्चयभावविसेसनं, तञ्च भिन्नजातियतादिमेव विसदिससभावतं निवत्तेति, न भूमन्तरतादि. न हि परित्ता धम्मा महग्गतअप्पमाणानं धम्मानं आसेवनपच्चया न होन्तीति. वासनं वासं गाहापनं, इध पन वासनं विय वासनं, भावनन्ति अत्थो. गन्थादीसूति गन्थसिप्पादीसु. विसये चेतं भुम्मं, न निद्धारणे. तेन गन्थसिप्पादिविसया पुरिमसिद्धा अज्झयनादिकिरिया ‘‘गन्थादीसु पुरिमा पुरिमा’’ति वुत्ता, सा पन आसेवनाकारा इध उदाहरणभावेन अधिप्पेताति आह ‘‘पुरिमा पुरिमा आसेवना वियाति अधिप्पायो’’ति. निद्धारणे एव वा एतं भुम्मं. गन्थादिविसया हि आसेवना गन्थादीति वुत्ता यथा रूपविसयज्झानं रूपन्ति वुत्तं ‘‘रूपी रूपानि पस्सती’’तिआदीसु (म. नि. २.२४८; ३.३१२; पटि. म. १.२०९; ध. स. २४८).
अत्तनो विय सम्पयुत्तधम्मानम्पि किच्चसाधिका चेतना चित्तस्स ब्यापारभावेन लक्खीयतीति आह ‘‘चित्तपयोगो चेतना’’ति. तायाति ताय चेतनाय. उप्पन्नकिरियताविसिट्ठेति चित्तपयोगसङ्खाताय चेतनाकिरियाय उप्पत्तिया विसिट्ठे विसेसं आपन्ने. यस्मिञ्हि सन्ताने कुसलाकुसलचेतना उप्पज्जति, तत्थ यथाबलं तादिसं विसेसाधानं कत्वा निरुज्झति, यतो तत्थेव अवसेसपच्चयसमवाये तस्सा फलभूतानि विपाककटत्तारूपानि निब्बत्तिस्सन्ति. तेनाह ‘‘सेसपच्चय…पे… न अञ्ञथा’’ति. तेसन्ति विपाककटत्तारूपानं. तेनाति चित्तकिरियभावेन. किं वत्तब्बन्ति असहजातानम्पि भावीनं उपकारिका चेतना सहजातानं उपकारिकाति वत्तब्बमेव नत्थीति अत्थो.
निरुस्साहसन्तभावेनाति उस्साहनं उस्साहो, नत्थि एतस्स उस्साहोति निरुस्साहो, सो एव सन्तभावोति निरुस्साहसन्तभावो, तेन. उस्साहोति च किरियमयचित्तुप्पादस्स पवत्तिआकारो वेदितब्बो, यो ब्यापारोति च वुच्चति, न वीरियुस्साहो. स्वायं यथा असमुग्घातितानुसयानं किरियमयचित्तुप्पादेसु सातिसयो ¶ लब्भति, न तथा निरनुसयानं. ततो एव ते सन्तसभावा विपाकुप्पादनब्यापाररहिताव होन्ति, किरियमयचित्तुप्पादताय पन सउस्साहा एवाति ततोपि विसेसनत्थं ‘‘निरुस्साहसन्तभावेना’’ति वुत्तं. एतेनाति निरुस्साहसन्तभावग्गहणेन. सारम्मणादिभावेनाति सारम्मणअरूपधम्मचित्तचेतसिकफस्सादिभावेन. विसदिसविपाकभावं दस्सेति यथावुत्तउस्साहमत्तरहितसन्तभावस्स विपक्कभावमापन्नेसु अरूपधम्मेसु एव लब्भनतो. सोति विपाकभावो. विपाकानं पयोगेन असाधेतब्बतायाति ¶ ‘‘छन्दवतो किं नामन सिज्झती’’तिआदिना चित्ताभिसङ्खारपयोगेन यथा कुसलाकुसला निप्फादीयन्ति, एवं विपाकानं पयोगेन अनिप्फादेतब्बत्ता. पयोगेनाति कम्मफलुप्पत्तिमूलहेतुभूतेन पुरिमपयोगेन. यं सन्धाय वुत्तं ‘‘पयोगसम्पत्तिं आगम्म विपच्चन्ती’’तिआदि. अञ्ञथाति पयोगेन विना. सेसपच्चयेसूति कम्मस्स विपाकुप्पादने सहकारीकारणेसु. कम्मस्स कटत्तायेव पयोगे सति असतिपीति वुत्तमेवत्थं अवधारणेन दस्सेन्तो विपाकानं निरुस्साहतं पाकटं करोति. न किलेसवूपसमसन्तभावो यथा तं सन्तानेसु झानसमापत्तीसूति अधिप्पायो. अयञ्च विपाकानं सन्तभावो नानुमानिको, अथ खो पच्चक्खसिद्धोति दस्सेन्तो ‘‘सन्तभावतोयेवा’’तिआदिमाह. तत्थ अभिनिपातग्गहणेन किच्चतो पञ्चविञ्ञाणानि दस्सेति. तेनेवाह ‘‘पञ्चहि विञ्ञाणेहि न किञ्चि धम्मं पटिजानाति अञ्ञत्र अभिनिपातमत्ता’’ति. तप्पच्चयवतन्ति विपाकपच्चयवन्तानं, विपाकपच्चयेन उपकत्तब्बानन्ति अत्थो. अविपाकानं रूपधम्मानं. विपाकानुकुलं पवत्तिन्ति सन्तसभावं पच्चयभावमाह.
यथासकं पच्चयेहि निब्बत्तानं पच्चयुप्पन्नानं अनुबलप्पदानं उपत्थम्भकत्तं, तयिदं आहारेसु न नियतं ततो अञ्ञथापि पवत्तनतो. तथा सति तदेव तत्थ कस्मा गहितन्ति चोदनं मनसि कत्वा आह ‘‘सतिपि…पे… उपत्थम्भकत्तेना’’ति. तेन पधानाप्पधानेसु पधानेन निद्देसो ञायगतोति दस्सेति. कामञ्चेत्थ ‘‘रूपारूपानं उपत्थम्भकत्तेना’’ति अविसेसतो वुत्तं, सामञ्ञजोतना पन विसेसे अवतिट्ठतीति यथारहं पच्चयभावो निद्धारेतब्बो. स्वायं तेसं उपत्थम्भकत्तस्स पधानभावविभावनेनेव आवि भवतीति तमेव दस्सेन्तो ¶ ‘‘उपत्थम्भकत्तञ्ही’’तिआदिमाह. फस्समनोसञ्चेतनाविञ्ञाणानि अत्तना सहजातधम्मानं सहुप्पादनभावेन पच्चया होन्तीति आह ‘‘सतिपि जनकत्ते अरूपीनं आहारान’’न्ति. उपत्थम्भकत्तं होति उप्पादतो परम्पि नेसं पच्चयभावतो. असतिपि जनकत्ते उपत्थम्भियमानस्स रूपस्स अञ्ञेहि यथासकं पच्चयेहि जनितत्ता. तेनाह ‘‘चतुसमुट्ठानिकरूपूपत्थम्भकरूपाहारस्सा’’ति. यदग्गेन रूपारूपाहारा अत्तनो फलस्स उप्पत्तिया पच्चया होन्ति, तदग्गेन ठितियापि पच्चया होन्तियेवाति उपत्थम्भकत्तं जनकत्तं न ब्यभिचरति, तस्मा अनुपत्थम्भकस्स आहारस्स कुतो जनकता. तेनाह ‘‘असति पन…पे… नत्थीति उपत्थम्भकत्तं पधान’’न्ति. यस्मा जनको अजनकोपि हुत्वा आहारो उपत्थम्भको होति, अनुपत्थम्भको पन हुत्वा जनको न होतियेव, तस्मास्स उपत्थम्भकत्तं पधानन्ति ¶ अत्थो. इदानि जनकत्तम्पि आहारानं उपत्थम्भनवसेनेव होतीति दस्सेन्तो ‘‘जनयमानोपि ही’’तिआदिमाह. अविच्छेदवसेनाति सन्ततिया घट्टनवसेन.
यदि अधिपतियट्ठो इन्द्रियपच्चयता, एवं सन्ते अधिपतिपच्चयतो इन्द्रियपच्चयस्स किं नानाकरणन्ति चोदनं मनसि कत्वा तं तेसं नानाकरणं दस्सेन्तो ‘‘न अधिपतिपच्चयधम्मानं विया’’तिआदिमाह. तत्थ पवत्तिनिवारकेति अत्तनो अधिपतिपच्चयपवत्तिया निवारके अञ्ञे अधिपतिपच्चयधम्मे. अभिभवित्वा पवत्तनेनाति पुरिमाभिसङ्खारसिद्धेन धोरेय्यभावेन अभिभुय्य पवत्तिया. गरुभावोति जेट्ठकभावो. अयञ्हेत्थ सङ्खेपत्थो – येन जेट्ठकभावेन छन्दादयो अत्तनो पवत्तिविबन्धके तुल्ययोगीधम्मे तदञ्ञधम्मे विय अभिभुय्य पवत्तन्ति, न सो इन्द्रियपच्चयताय अधिपतियट्ठोति अधिप्पेतोति. अथ को चरहीति आह ‘‘अथ खो’’तिआदि. दस्सनादिकिच्चेसु निमित्तभूतेसु चक्खुविञ्ञाणादीहि चक्खादीहि पच्चयेहि चक्खादीनं अनुवत्तनीयताति सम्बन्धो. जीवने अनुपालने जीवन्तेहि सहजातधम्मेहि जीवितस्स, सुखितादीहि सुखितदुक्खितसोमनस्सितदोमनस्सितुपेक्खितेहि सहजातधम्मेहि सुखादीनं अनुवत्तनीयताति योजना. तंतंकिच्चेसूति वुत्तमेव दस्सनादिकिच्चं पच्चामसति. चक्खादयो ¶ पच्चया एतेसन्ति चक्खादिपच्चया, चक्खुविञ्ञाणादयो. तेहि चक्खादिपच्चयेहि. चक्खादीनन्ति चक्खादिजीवितसुखादिसद्धादीनं.
तेसु किच्चेसूति दस्सनादिकिच्चेसु. चक्खादीनं इस्सरियं अधिपतियट्ठो, सा इन्द्रियपच्चयताति अत्थो. तप्पच्चयानं चक्खुविञ्ञाणादीनं तदनुवत्तनेन तेसं चक्खादीनं अनुवत्तनेन. तत्थ दस्सनादिकिच्चे. पवत्तीति च इदं तस्स अधिपतियट्ठस्स पाकटकरणं. अनुवत्तकेन हि अनुवत्तनीयो अधिपतियट्ठो पाकटो होति. यथा चक्खादीनं किच्चवसेन अधिपतियट्ठो, न एवं भावद्वयस्स. तस्स पन तादिसेन कारणतामत्तेनाति दस्सेन्तो ‘‘इत्थिपुरिसिन्द्रियानं पना’’तिआदिमाह. पच्चयेहीति कम्मादिपच्चयेहि. ततोति इत्थादिग्गहणपच्चयभावतो. तंसहितसन्तानेति इत्थिन्द्रियादिसहितसन्ताने. ‘‘सुखिन्द्रियदुक्खिन्द्रियानिपि चक्खादिग्गहणेन गहितानी’’ति इदं इन्द्रियपच्चयमेव सन्धाय वुत्तं, पच्छाजातादीहि पन तानि रूपधम्मानम्पि पच्चया होन्तियेव.
लक्खणारम्मणूपनिज्झानभूतानन्ति अनिच्चतादिलक्खणस्स पथवीकसिणादिआरम्मणस्स च उपनिज्झानवसेन ¶ पवत्तानं. वितक्कादीनन्ति वितक्कविचारपीतिवेदनाचित्तेकग्गतानं. उपगन्त्वा निज्झानन्ति उपनिकच्च निज्झानज्झानारम्मणस्स झानचक्खुना ब्यत्ततरं ओलोकनं अत्थतो चिन्तनमेव होतीति वुत्तं ‘‘पेक्खनं चिन्तनञ्चा’’ति. तेनेवाह ‘‘वितक्कनादिवसेना’’ति. वितक्कादीनंयेव साधारणो, येन तेयेव ‘‘झानङ्गानी’’ति वुच्चन्ति. सुखदुक्खवेदनाद्वयन्ति सामञ्ञवचनम्पि उपनिज्झायनट्ठस्स अधिकतत्ता अनुपनिज्झानसभावमेव तं बोधेतीति आह ‘‘सुखिन्द्रियदुक्खिन्द्रियद्वय’’न्ति. तञ्हि इधाधिप्पेतब्बं, न सोमनस्सदोमनस्सिन्द्रियं. तेन वुत्तं ‘‘अधिप्पायो’’ति. अझानङ्गा उपेक्खाचित्तेकग्गता पञ्चविञ्ञाणसहगता दट्ठब्बा वितक्कपच्छिमकत्ता झानङ्गानं. यदि एवन्ति झानङ्गवचनेनेव अझानङ्गानं निवत्तनं कतं, एवं सन्ते. एकन्तेन न उपेक्खाय विय अनेकन्तेन. अनेकन्तिकञ्हि उपेक्खाय अझानङ्गत्तं. यदि एकन्तेन अझानङ्गं सुखदुक्खिन्द्रियं, अथ कथं पसङ्गोति आह ‘‘झानङ्गट्ठाने निद्दिट्ठत्ता’’ति. अथ वा यदि एकन्तेन अझानङ्गतं वेदनाद्वयं, कथं झानङ्गवोहारोति आह ‘‘झानङ्गट्ठाने निद्दिट्ठत्ता’’ति. सतिपि…पे… दस्सनत्थं ‘‘ठपेत्वा सुखदुक्खिन्द्रियद्वय’’न्ति वुत्तन्ति योजना ¶ . यदि एवं यथावुत्तवेदनाद्वयेन सद्धिं तादिसा उपेक्खाचित्तेकग्गता कस्मा न ठपिताति आह ‘‘उपेक्खा…पे… अत्थी’’ति, पञ्चविञ्ञाणसहगतानं झानपच्चयभावो पन नत्थि, न इतरेसन्ति अधिप्पायो. गहणं कतं उपेक्खाचित्तेकग्गतानन्ति आनेत्वा योजना.
यतो ततो वाति दुग्गतितो वा सुगतितो वा संकिलेसतो वा वोदानतो वा निय्यानट्ठो, स्वायं यथाक्कमं सम्मा मिच्छा वा होतीति आह ‘‘सम्मा वा मिच्छा वाति अत्थो’’ति. अहेतुकचित्तेसु न लब्भन्तीति एत्थ अहेतुकचित्तेसु एव न लब्भन्तीति एवमवधारणं गहेतब्बं, न अहेतुकचित्तेसु न लब्भन्ति एवाति. तस्मा पुरिमस्मिञ्हि अवधारणे अहेतुकचित्तेसु अलाभो नियतोति सो पतियोगीसु निवत्तितो होति. तेनाह ‘‘सहेतुकचित्तेसु अलाभाभावदस्सनत्थं वुत्त’’न्ति. दुतिये पन अहेतुकचित्तानि अलाभे नियतानीति तेसु अनवसेसतो अलाभेन भवितब्बं. तथा सति यो केसुचि अहेतुकचित्तेसु झानपच्चयो लब्भति, सोपि निवारितो सिया. तेन वुत्तं ‘‘न अहेतुकचित्तेसू’’तिआदि. तत्थ लाभाभावदस्सनत्थन्ति लाभाभावस्सेव दस्सनत्थं न वुत्तन्ति अत्थो. तेन एकच्चालाभो अपटिक्खित्तो होति. तेनेवाह ‘‘कत्थचि कस्सचि लाभो न निवारितो’’ति. एवं अत्थे गय्हमानेति एवं वुत्तनयेन पठमपदावधारणवसेन अत्थे विञ्ञायमाने. एत्तकमेव विञ्ञायेय्याति अहेतुकचित्तेसु केसुचि चित्तेसु झानमग्गपच्चयेसु कस्सचि ¶ पच्चयस्स लाभो न निवारितोति एत्तकमेव विञ्ञायेय्य अविसेसेन वुत्तत्ता. किं पनेत्थ उपरि कातब्बन्ति आह ‘‘न सवितक्क…पे… कत’’न्ति. यदिपि न कतं, अत्थतो पन तं कतमेवाति वेदितब्बं.
अहेतुकचित्तेसु वा लाभाभावदस्सनत्थेतिआदि पच्छिमपदावधारणवसेन अत्थदस्सनं. तस्माति यस्मा अहेतुकचित्तेसु न लब्भन्ति एवाति एवं नियमे करियमाने यथावुत्तो अत्थो सम्भवति, तस्मा. अयञ्च अत्थो पाठन्तरेनपि संसन्दतीति दस्सेतुं ‘‘येन अलाभेना’’तिआदि वुत्तं. तं अलाभन्ति तं धम्मसङ्गणियं पकासितं अलाभं. एसाति एस इध पट्ठानवण्णनायं ‘‘अहेतुकचित्तेसु न लब्भन्ती’’ति ¶ अलाभो वुत्तो. कीदिसो पन अलाभोति तं दस्सेन्तो ‘‘यथा ही’’तिआदिमाह. तत्थ सहेतुकेसूति सहेतुकचित्तेसु. सङ्कड्ढित्वाति अविसटे कत्वा. एकत्तगतभावकरणन्ति एकभावापादनं. इमस्मिं पन पकरणे झानपच्चयो वुत्तोव यथालाभपच्चयाकारविभावने देसनाय तप्परभावतो.
समन्ति अविसमं, सम्मा, सह वा. पकारेहीति एकवत्थुकतादिप्पकारेहि. युत्ततायाति संसट्ठताय. सा पन संसट्ठता यस्मा सभावतो अनेकेसम्पि सतं एकत्तगमनं विय होति, तस्मा वुत्तं ‘‘एकीभावोपगमनेन विय उपकारकता’’ति. एवं उपकारकता च तेसं बहूनं सहच्च एकत्तकारिताय निदस्सेतब्बा.
युत्तानम्पि सतन्ति वुत्तप्पकारेन संसट्ठताय अञ्ञमञ्ञसम्बन्धताय युत्तानम्पि समानानं. अयञ्च युत्तता न सम्पयुत्तपच्चयताय विय पच्चयधम्मेसु पच्चयुप्पन्नधम्मेसु च वेदितब्बा, केवलं तत्थ अरूपसभावत्ता उभयं समधुरं, इध रूपारूपसभावत्ता विधुरन्ति अयं विसेसो. विप्पयुत्तभावेनाति विसंसट्ठभावेन. तेन वुत्तं ‘‘नानत्तूपगमेना’’ति. इदञ्हेत्थ विप्पयुत्तताय विसेसनं या नानत्तूपगमनसङ्खाता विप्पयुत्तता, न सा ‘‘ञाणविप्पयुत्त’’न्तिआदीसु विय अभावमत्तन्ति, अयञ्च उपकारकता विना संसग्गेन सहावट्ठायिताय किच्चकारितादीहि निदस्सेतब्बा. न हीतिआदि ‘‘युत्तान’’न्ति वुत्तस्स अत्थस्स समत्थनं ‘‘तादिसे योगे सतियेव विप्पयुत्तपच्चयता’’ति. तेनाह ‘‘न ही’’तिआदि. तस्सत्थो – यथा ‘‘वत्थु खन्धानं, सहजाता कुसला खन्धा चित्तसमुट्ठानानं रूपानं, पच्छाजाता कुसला खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो’’तिआदिवचनतो (पट्ठा. १.१.४३४) वत्थुसहजातपच्छाजातवसेन युत्तानं ¶ अत्थि विप्पयुत्तपच्चयता, न एवं अयुत्तानं वत्थुसहजात…पे… अत्थीति. यदि एवं रूपानं रूपेहि कस्मा विप्पयुत्तपच्चयो न वुत्तोति आह ‘‘रूपानं पना’’तिआदि. विप्पयोगोयेव नत्थि सम्पयोगासङ्काय अभावतो. सम्पयुज्जमानानञ्हि अरूपानं रूपेहि, रूपानञ्च तेहि सिया सम्पयोगासङ्का, सम्पयोगलक्खणं पन नत्थीति तेसं विप्पयोगो वुत्तो. तेनाह ‘‘चतूहि सम्पयोगो चतूहि विप्पयोगो’’ति.
अत्थि ¶ मे पापकम्मं कतन्ति कतभावविसिट्ठा अत्थिता वुच्चमाना किरियाय सिद्धभावमेव दीपेति, न सिज्झमानतन्ति आह ‘‘निब्बत्ततालक्खणं अत्थिभाव’’न्ति. अत्थतो पन कम्मस्स अनिब्बत्तफलताय एवमेत्थ अत्थिता वेदितब्बा. अत्थि पुग्गलोति पनेत्थ तस्सा पञ्ञत्तिया गहेतब्बता, तदुपादानस्स वा पबन्धाविच्छेदो लब्भतेवाति वुत्तं ‘‘उपलब्भमानतालक्खणं अत्थिभाव’’न्ति. पच्चयधम्मस्स यदिपि उप्पादतो पट्ठाय याव भङ्गा लब्भमानता अत्थिभावो, तथापि तस्स यथा उप्पादक्खणतो ठितिक्खणे सातिसयो ब्यापारो, एवं पच्चयुप्पन्नेपीति वुत्तं ‘‘सतिपि जनकत्ते उपत्थम्भकप्पट्ठाना अत्थिभावेन उपकारकता’’ति. वत्थारम्मणसहजातादीनन्ति आदि-सद्देन पुरेजातपच्छाजातादीनि सङ्गण्हाति. अत्थिभावेनेव न निस्सयादिभावेनाति ‘‘साधारण’’न्ति वुत्तं उपकारकत्तं विभावेति.
फस्सादीनं अनेकेसं सहभावो नत्थीति इदं न एकचित्तुप्पादपरियापन्ने सन्धाय, अथ खो नानाचित्तुप्पादपरियापन्नेति दस्सेन्तो ‘‘एकस्मिं फस्सादिसमुदाये सति दुतियो न होती’’ति आह. स्वायमत्थो ‘‘सहभावो नत्थी’’ति सहभावपटिक्खेपेनेव विञ्ञायति. एत्तावता पन अनवबुज्झन्तानं वसेन विवरित्वा वुत्तो. तेनाति अनेकेसं फस्सादीनं सहभावाभावेन. यदि नत्थितामत्तेन उपकारकता नत्थिपच्चयता, अनानन्तरातीतवसेनपि सियाति चोदनं सन्धायाह ‘‘सतिपी’’तिआदि. तानीति पुरिमतरचित्तानि. ददमानं वियाति कस्मा वुत्तं, ननु ओकासं देतियेव. तथा हि वुत्तं ‘‘पवत्तिओकासदानेन उपकारकता’’ति? सच्चमेतं, एवमज्झासया विय पच्चयधम्मा अभावं गच्छन्तीति दस्सनत्थं विय-सद्दग्गहणं.
नत्थिताविगमानं सतिपि पच्चयस्स धम्मस्स अनुपलद्धितासामञ्ञे नत्थिविगतपच्चयेसु लब्भमानं विसेसमत्थं विभावेतुं ‘‘एत्थ चा’’तिआदि वुत्तं. अभावमत्तेनाति हुत्वा अभावमत्तेन. तेनेत्थ निरोधानन्तरं पच्चयधम्मस्स उपकारकत्तं आह, यथा तं ‘‘ओकासदान’’न्ति ¶ वुत्तं. सभावविगमेनाति एतेन निरोधतो परम्पि यतो ‘‘विगतता निरोधप्पत्तता’’ति वुत्तं. पच्चयधम्मे यासं नत्थिताविगततानं वसेन नत्थिविगतपच्चया वुत्ता, तासं विसेसे दस्सिते नत्थिविगतपच्चयानं विसेसो ¶ दस्सितो होतीति ‘‘नत्थिता च निरोधानन्तरसुञ्ञता विगतता निरोधप्पत्तता’’ति वुत्तं, तत्थ निरोधानन्तरा न निरोधसमकालाति अधिप्पायो. तथाति इमिना यथा पच्चयधम्माविसेसेपि नत्थिविगतपच्चयभावविसेसो निद्धारितो, तथा अत्थिअविगतपच्चयभावविसेसोति इममत्थं उपसंहरति. यथा हि निरोधानन्तरनिरोधप्पत्तीहि नत्थिविगततानं भेदो लक्खितो, एवं पच्चयधम्मस्स धरमानतानिरोधानुपगमेहि अत्थिअविगततानन्ति. कथं पनायं धम्माविसेसे पच्चयभावविसेसो दुविञ्ञेय्यरूपेन ठितो सम्मा विभाविस्सतीति आह ‘‘धम्मानञ्ही’’तिआदि. तदभिसमयाय तेसं पच्चयविसेसानं अधिगमत्थं.
चतूसु खन्धेसु एकस्सपि असङ्गहितत्ताभावतो अनन्तरादीहीति विभत्तिं परिणामेत्वा योजना. अञ्ञन्ति सुखुमरूपं. न हि तं पुरेजातपच्चयो होति. ननु च रूपरूपम्पि पुरेजातपच्चयभावेन कुसलत्तिके नागतन्ति आह ‘‘रूपरूपं पना’’तिआदि. अञ्ञत्थ आगतमेवाति यदिपि कुसलत्तिके नागतं, सनिदस्सनत्तिकादीसु पन आगतत्ता न सक्का रूपरूपस्स पुरेजातपच्चयतं पटिक्खिपितुन्ति अत्थो.
पच्चयुद्देसवण्णना निट्ठिता.
पच्चयनिद्देसो
१. हेतुपच्चयनिद्देसवण्णना
१. हेतुपच्चयेन पच्चयभावो हेतुपच्चयोति उद्दिट्ठो, न हेतुपच्चयधम्मोति अत्थो. सोति हेतुभावेन पच्चयो. एत्थ च पठमविकप्पे यो हेतुपच्चयेन पच्चयभावो वुत्तो, यो च दुतियविकप्पे हेतुभावेन पच्चयो वुत्तो, सो यस्मा अत्थतो यथावुत्तस्स पच्चयधम्मस्स यथावुत्तानं ¶ पच्चयुप्पन्नानं हेतुपच्चयभावोयेव, तस्मा वुत्तं ‘‘उभयथापि हेतुभावेन उपकारकता हेतुपच्चयोति उद्दिट्ठोति दस्सितं होती’’ति. यथा चेत्थ, एवं ‘‘आरम्मणपच्चयेन पच्चयभावो, आरम्मणभावेन वा पच्चयो आरम्मणपच्चयो’’तिआदिना आरम्मणपच्चयादीसु अत्थो नेतब्बोति दस्सेन्तो ¶ ‘‘एस नयो सेसपच्चयेसुपी’’ति आह. धम्मसभावो एव, न धम्मतो अञ्ञा धम्मसत्ति नाम अत्थीति. उपकारकं धम्मन्ति पच्चयधम्मं आह. उपकारकतन्ति पच्चयतं.
पच्चत्तनिद्दिट्ठोति पच्चत्तवसेन निद्दिट्ठो, पठमाय विभत्तिया निद्दिट्ठोति अत्थो. तेनाति पच्चयधम्मनिद्देसभूतेन पच्चत्तनिद्दिट्ठेन पठमेन हेतुसद्देन. एतस्साति हेतुसद्दाभिधेय्यमत्थमाह. सो हि छब्बिधो नवविधो द्वादसविधोति अनेकभेदेन भिन्नोपि हेतुभावसामञ्ञेन एकज्झं कत्वा एकवचनेन वुत्तो. दुतियो हेतुसद्दोति आनेत्वा योजना. हेतुना सम्पयुत्तानन्ति अधिकतत्ता वुत्तं ‘‘हेतु सम्पयुत्तानं पच्चयो होन्तो हेतुना सम्पयुत्तानमेव पच्चयो होति, न विप्पयुत्तान’’न्ति एवं पदमेतं. न हि सब्बेन सब्बं हेतुविप्पयुत्तधम्मानं हेतुपच्चयो न होतीति. सम्पयुत्तसद्दस्स सम्बन्धीसद्दत्ता ‘‘सम्पयुत्तसद्दस्स सापेक्खत्ता’’ति वुत्तं. सम्पयुत्तोति हि वुत्ते केन सम्पयुत्तोति एकन्ततो सम्बन्धिअन्तरं अपेक्खितब्बं. तेनाह ‘‘अञ्ञस्स…पे… विञ्ञायती’’ति. नायं एकन्तोति य्वायं ‘‘दुतिये हेतुसद्दे अविज्जमाने’’तिआदिना वुत्तो अत्थो, अयमेकन्तो न होति, अञ्ञापेक्खोपि सद्दो अञ्ञस्स विसेसनं होतीति इदं न सब्बत्थेव सम्भवतीति अत्थो. ‘‘पच्चत्तनिद्दिट्ठो’’ति इमिना पठमस्स हेतुसद्दस्स सम्पयुत्तसद्दानपेक्खतं आह. तेन वुत्तं ‘‘हेहुपच्चयेन पच्चयोति एत्थेव ब्यावटो’’ति. अविसिट्ठाति न विसेसिता. एवन्ति यथा हेतुसद्देन अञ्ञत्थ ब्यावटेन सम्पयुत्ता न विसेसियन्ति किच्चन्तरपसुतत्ता, एवं सम्पयुत्तसद्देन हेतुसद्दविसेसनरहितेन तदत्थमत्तब्यावटत्ता अविसेसतो सम्पयुत्तानं गहणं सिया. तेन वुत्तं ‘‘सम्पयुत्तसद्देना’’तिआदि. आहारिन्द्रियासम्पयुत्तस्स अभावतोति आहारेहि इन्द्रियेहि च नसम्पयुत्तस्स धम्मस्स अभावतो. न हि फस्सचेतनाविञ्ञाणवेदनाजीवितविरहितो चित्तुप्पादो अत्थि. तेनाह ‘‘वज्जेतब्बा…पे… तं न कत’’न्ति. वज्जेतब्बं हेतुविप्पयुत्तं.
एवम्पीति दुतियेन हेतुसद्देन गय्हमानेपि नापज्जति. यदिपि हेतवो बहवो, सामञ्ञनिद्देसो चायं, तथापि सामञ्ञजोतनाय विसेसनिद्दिट्ठत्ताति ¶ अधिप्पायो. तेन वुत्तं ‘‘पच्चत्त…पे… वुत्तत्ता’’ति. विनापि दुतियेन हेतुसद्देन हेतुसम्पयुत्तभावे सिद्धेपीति इमिना यं ¶ वुत्तं ‘‘नायमेकन्तो’’ति, तमेव उल्लिङ्गेति. न पन हेतूनन्ति इदं हेतुस्स पच्चयभावेन गहितत्ता पच्चयुप्पन्नभावेन गहणं न युज्जेय्याति आसङ्कमानं सन्धाय वुत्तं. तेनेवाह ‘‘एवम्पि गहणं सिया’’ति. सोति दुतियो हेतुसद्दो. अपरे पन ‘‘हेतुसम्पयुत्तकान’’न्ति एत्थ हेतूनञ्च सम्पयुत्तकानञ्चाति समासं विकप्पेन्ति. पतिट्ठामत्तादिभावेन निरपेक्खाति हेतुझानमग्गधम्मा पतिट्ठानउपनिज्झाननिय्यानमत्तेन अञ्ञधम्मनिरपेक्खा हेतुझानमग्गपच्चयकिच्चं करोन्ति. सापेक्खा एवाति अञ्ञसापेक्खा एव. आहरितब्बइसितब्बा आहारिन्द्रियपच्चयेहि उपकत्तब्बधम्मा. तस्माति यस्मा येहि सापेक्खा, ते अत्तनो पच्चयुप्पन्नधम्मे पच्चयभावेनेव परिच्छिन्दित्वा तिट्ठन्ति, तस्मा. तेनाह ‘‘ते विनापि…पे… न कत’’न्ति. परिच्छिन्दन्ति विसेसेन्ति. तन्ति दुतियं आहारिन्द्रियग्गहणं. तत्थाति आहारिन्द्रियपच्चयनिद्देसे. न केवलञ्च तत्थेव, इध च हेतुपच्चयनिद्देसे दुतियेन हेतुग्गहणेन पच्चयुप्पन्नानं पुन विसेसनकिच्चं नत्थि, कस्मा? पच्चयभूतेनेव हेतुना सम्पयुत्तानं अञ्ञेसञ्च हेतूनं अविच्छिन्नत्ता.
पुरिमवचनापेक्खो वुत्तस्सेव निद्देसोति तं-सद्दस्स पटिनिद्देसभावमाह. पाकटीभूते एव अत्थे पवत्तति, पाकटीभावो च अञ्ञानपेक्खेन सद्देन पकासितत्ता वेदितब्बो. अनपेक्खनीयो अत्थन्तरब्यावटत्ता. अञ्ञोति हेतुसद्दतो अञ्ञो. निद्दिसितब्बपकासको वुत्तो नत्थि, यो तं-सद्देन पटिनिद्देसं लभेय्य.
यदि एवं ‘‘तंसमुट्ठानान’’न्ति एत्थ कथन्ति आह ‘‘हेतुसम्पयुत्तकानन्ति इमिना पना’’तिआदि. तत्थ पन-सद्दो सतिपि हेतू हेतुसम्पयुत्तकानं निद्देसभावे हेतुसम्पयुत्तकसद्दे लब्भमानानं निद्दिसितब्बानं पाकटीकरणसङ्खातं हेतुसद्दतो विसेसं जोतेति. ‘‘हेतुसम्पयुत्तकान’’न्ति इमस्स समासपदस्स उत्तरपदत्थप्पधानत्तमाह ‘‘पच्चयुप्पन्नवचनेना’’ति. तेन च यथाधिप्पेतस्स अत्थस्स एकदेसोव वुच्चति धम्मानं विसेसनभावतोति आह ‘‘असमत्तेना’’ति. विसेसनं नाम विसेसितब्बापेक्खन्ति आह ‘‘पच्चयुप्पन्नवचनन्तरापेक्खेना’’ति. वुत्तताय विना पटिनिद्देसता नत्थीति ‘‘पुब्बे वुत्तेना’’ति वुत्तं.
तं-सद्देन ¶ निद्दिसितब्बन्ति ‘‘तंसमुट्ठानान’’न्ति एत्थ तं-सद्देन निद्दिसितब्बं हेतुसम्पयुत्तकसद्दे पाकटीभूतं किं पनाति पुच्छति. ते हेतू चेव…पे… हेतुसम्पयुत्तका च ¶ तं-सद्देन निद्दिसितब्बा हेतुसम्पयुत्तकसद्दे पाकटीभूताति सम्बन्धो. अञ्ञथाति ‘‘येहि हेतूही’’तिआदिना वुत्तप्पकारतो अञ्ञथा अञ्ञेन पकारेन. तं अञ्ञं पकारं दस्सेन्तो ‘‘ते हेतू…पे… सम्बन्धे सती’’ति आह. इधाति अनन्तरं वुत्तसम्बन्धनं भुम्मनिद्देसेन परामसति. तेनेवाति पठमेनेव हेतुसद्देन. तं-सद्देन निद्दिसितब्बाति ‘‘तंसमुट्ठानान’’न्ति एत्थ तं-सद्देन निद्दिसितब्बा यथा पाकटा, एवं पुब्बे ‘‘तंसम्पयुत्तकान’’न्ति वुत्तचोदनायम्पि एवमेव तेनेव तं-सद्देन निद्दिसितब्बा पाकटा भवितुं अरहन्ति. तथा च सति निद्दिसितब्बस्स…पे… न युज्जेय्य. दुविधम्पि वा हेतुग्गहणं अपनेत्वाति ‘‘हेतू हेतुसम्पयुत्तकान’’न्ति एत्थ कतं द्विप्पकारहेतुग्गहणं अविचारेत्वा ‘‘तंसम्पयुत्तकानन्ति अवत्वा’’तिआदिना तं-सद्दवचनीयतं चोदेति, ‘‘निद्दिसितब्बस्स अपाकटत्ता’’तिआदिना परिहरति च. हेतू हि पच्चयाति इदं अयं हेतुपच्चयकथाति कत्वा वुत्तं.
तं न वुत्तन्ति चित्तसमुट्ठानवचनं न वुत्तं. तस्साति सहजातपच्चयस्स. कटत्तारूपस्स पच्चयभावो न वुत्तो भवेय्य, वुत्तोव सो ‘‘विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं सहजातपच्चयेन पच्चयो, तयो खन्धा एकस्स खन्धस्स कटत्ता च रूपान’’न्तिआदिना, तस्मा चित्तचेतसिकानं कटत्तारूपपच्चयभावो न सक्का निवारेतुं. तत्थाति सहजातपच्चयनिद्देसे. तत्थ हि ‘‘चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो’’ति चित्तसमुट्ठानरूपानि एव निद्दिट्ठानि. इधापीति इमस्मिं हेतुपच्चयनिद्देसेपि. एवं भवितब्बन्ति ‘‘चित्तसमुट्ठानान’’न्ति निद्देसेन भवितब्बं. यदि एवं कस्मा तथा न वुत्तन्ति आह ‘‘चित्तसमुट्ठानानन्ति पना’’तिआदि. विसेसितं होति सब्बचित्तचेतसिकासमुट्ठानभावेन. वचनेनाति यथादस्सितेन सहजातपच्चयनिद्देसवचनेन. चित्तचेतसिकानं पच्चयभावो एव हि तत्थ पच्चयनिद्देसे वुत्तो, न चित्तचेतसिकानं समुट्ठानभावोति अधिप्पायो.
हेतुआदिपटिबद्धतञ्च दस्सेति यदग्गेन तानि चित्तपटिबद्धवुत्तीनि, तदग्गेन तंसम्पयुत्तधम्मपटिबद्धवुत्तीनिपि होन्तीति. आरम्मणमेतं होतीति ¶ यदेतं कुसलाकुसलचेतनावसेन मनोद्वारे चेतनं सेसद्वारेसु कायवचीपयोगवसेन सङ्कप्पनं, यञ्च कामरागादीनं सन्ताने अनुसयनं, एतं आरम्मणं एसो पच्चयो कम्मविञ्ञाणस्स ठितिया पतिट्ठानाय. पतिट्ठितेति कम्मं जवापेत्वा पटिसन्धिआकड्ढनसमत्थतापतिट्ठापत्ते कम्मविञ्ञाणे विरुळ्हेति ¶ ततो एव कम्मविञ्ञाणतो पटिसन्धिविञ्ञाणबीजे विरुळ्हे विरुहन्तेति अत्थो. अथ वा पतिट्ठा विञ्ञाणस्स होतीति किलेसाभिसङ्खारसङ्खाते कम्मविञ्ञाणस्स ठितिया पवत्तिया आरम्मणे पच्चये पटिसिद्धे आयतिपटिसन्धिविञ्ञाणस्स पतिट्ठा होति, तस्मिं पटिसन्धिविञ्ञाणे पुनब्भवाभिनिब्बत्तिवसेन पतिट्ठिते पतिट्ठहन्ते विरुळ्हे बीजभावेन विरुहन्ते नामरूपस्स अवक्कन्ति होतीति एवमेत्थ अत्थो वेदितब्बो. तेनाह ‘‘पटिसन्धिनामरूपस्स विञ्ञाणपच्चयता वुत्ता’’ति.
पुरिमतरसिद्धायाति खेत्तभावनिब्बत्तिया पुरेतरमेव सिद्धाय पथविया. अत्तलाभोयेव चेत्थ पतिट्ठानं, न पटिलद्धत्तभावानं अवट्ठानन्ति दस्सेन्तो ‘‘पतिट्ठानं कम्मस्स कटत्ता उप्पत्तीति वुत्तं होती’’ति आह.
सेसरूपानन्ति पटिसन्धिक्खणे पथवीधातुआदीनं सेसरूपानं, पवत्ते पन तिसन्ततिरूपानम्पि. सहभवनमत्तं वा दस्सेति. सहभावेनपि हि अत्थि काचि विसेसमत्ता. कत्थचि कत्थचीति पकतिकालभवविसेसादिके. ततियपकतियञ्हि पठमकप्पिककाले च भावकलापो नत्थि, रूपभवे कायकलापोपि. आदि-सद्देन तत्थेव घानजिव्हाकलापा, कामभवे च अन्धादीनं चक्खादिकलापा सङ्गय्हन्ति. कत्थचि अभावाभावतोति नामरूपोकासे कत्थचिपि अभावाभावतो.
तेसन्ति पवत्तियं कटत्तारूपादीनं. न हि हेतु पवत्तियं कटत्तारूपस्स पच्चयो होति, उतुआहारजानं पन सम्भवोयेव नत्थि. तेन वुत्तं ‘‘पच्चयभावप्पसङ्गोयेव नत्थी’’ति. न पन लब्भति पच्चयपच्चनीये तादिसस्स वारस्स अनुद्धटत्ता. इदन्ति ‘‘पवत्तियं कटत्तारूपादीनं पच्चयभावपटिबाहनतो’’ति इदं ‘‘हेतू सहजातान’’न्ति अदेसनाय परिहारवचनं, ईदिसी पन चोदना अनोकासा एवाति दस्सेतुं ‘‘भगवा पना’’तिआदि ¶ वुत्तं. यो हि धम्मो यथा भगवता देसितो, सो तथेव गहेतब्बोति.
हेतुपच्चयनिद्देसवण्णना निट्ठिता.
२. आरम्मणपच्चयनिद्देसवण्णना
२. उप्पज्जनक्खणेयेवाति ¶ एत्थ उप्पादतो पट्ठाय याव भङ्गा उद्धं पज्जनं गमनं पवत्तनं उप्पज्जनं, तस्स खणो, तस्मिं उप्पज्जनक्खणेति एवं वा अत्थो दट्ठब्बो. एवञ्हि सति उप्पज्जनसद्देन उप्पन्नसद्देन विय सब्बे पवत्तमानभावा सङ्गहिता होन्ति, न उप्पादमत्तं. तेनाति चक्खुविञ्ञाणादीनं वत्तमानक्खणेयेव रूपादीनं आरम्मणपच्चयत्तेन. अनालम्बियमानानन्ति सब्बेन सब्बं नालम्बियमानानन्ति अत्थो. अञ्ञथा हि यथावुत्तानं रूपादीनं यदा आरम्मणपच्चयत्ताभावो, तदा अनालम्बियमानतावाति. सब्बरूपानीति सब्बानि रूपायतनानि, यत्तकानि तानि आपाथगतानि योग्यदेसे ठितानि, तानि सब्बानीति अत्थो. सह न होन्तीति एकज्झं आरम्मणं न होन्ति. सतिपि हि अनेकेसं एकज्झं आपाथगमने यत्थ यत्थ पुब्बाभोगो, तं तंयेव आरम्मणं होति, न सब्बं. नीलादिसङ्घातवसेन चेतं वुत्तं, न पच्चेकं नीलादिरूपायतनमत्तवसेन. समुदितानियेव हि रूपायतनानि चक्खुविञ्ञाणस्स आरम्मणं, न विसुं विसुन्ति धातुविभङ्गवण्णनायं दस्सितोयं नयो. यं पन अट्ठकथायं ‘‘ते ते विसुं विसुं आरम्मणपच्चयो होन्ती’’तिपि वुत्तं, तम्पि यथावुत्तमेवत्थं सन्धाय वुत्तं. अञ्ञथा रूपायतनं मनिन्द्रियगोचरं नाम न सिया. सद्दादीसुपि एसेव नयो. तेनेवाह ‘‘तथा सद्दादयोपी’’ति. ‘‘सह न होन्ती’’ति वुत्तमत्थं पाळिया विभावेतुं ‘‘यं यन्ति हि वचनं रूपादीनि भिन्दती’’ति आह.
‘‘ये एते’’तिआदिको पुरिमो अत्थो, ‘‘न एकतो होन्ती’’तिआदिको पन पच्छिमो, ‘‘सब्बारम्मणतादिवसेन वा इधापि अत्थो गहेतब्बो’’ति कस्मा वुत्तं. न हि ‘‘यं यं वा पनारब्भा’’ति इमिस्सा पाळिया विय ‘‘यं यं धम्मं आरब्भा’’ति इमस्स पाठस्स पुरतो मनोविञ्ञाणस्स सब्बारम्मणता नागता. वुत्तञ्हि ‘‘सब्बे धम्मा मनोविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति. न ¶ हि अनन्तरमेव पाळियं सरूपतो आगतमत्थं गहेत्वा पदन्तरं संवण्णेतब्बं. तत्थ हि ‘‘रूपारम्मणं वा’’तिआदिना नियमवसेन छ आरम्मणानि वत्वा ‘‘यं यं वा पनारब्भा’’ति वचनं सब्बारम्मणतादिदस्सनन्ति युत्तमेवेतन्ति, इध पन सब्बारम्मणतं वत्वा पुन ‘‘यं यं धम्मं आरब्भा’’ति वुच्चमानं सब्बारम्मणतादस्सनन्ति कथमिदं युज्जेय्य? कमाभावोपि ‘‘सब्बे धम्मा’’ति अविसेसवचनेनेव सिद्धो आरम्मणानुपुब्बियाव अग्गहितत्ता. न हि मनोधातुया विय ¶ मनोविञ्ञाणधातुया इध आरम्मणानि अनुपुब्बतो गहितानि, तत्थ विय वा एतेनेव नियमाभावोपि संवण्णितोति वेदितब्बो. तस्मा अट्ठकथायं वुत्तनयेनेवेत्थ अत्थो गहेतब्बो.
पवत्तन्ति पवत्तनं. नदिया सन्दनं पब्बतस्स ठानन्ति हि वुत्ता अविरतमविच्छेदनायं तथापवत्तिकिरियाव. तेनाह ‘‘अविरतं अविच्छिन्नं सन्दन्ती’’ति. एवन्ति यथा ‘‘सन्दन्ती’’ति वत्तमानवचनं वुत्तं, एवं ‘‘ये ये धम्मा उप्पज्जन्ती’’ति सब्बसङ्गहवसेन उप्पज्जनस्स गहितत्ता आरम्मणपवग्गतो ‘‘उप्पज्जन्ती’’ति वत्तमानवचनं वुत्तन्ति अत्थो. तेनाह अट्ठकथायं ‘‘सब्बकालसङ्गहवसेना’’तिआदि. तथा च वुत्तं ‘‘अतीतानागत…पे… अधिप्पायो’’ति, अतीतानागतपच्चुप्पन्नानं चित्तचेतसिकानन्ति अत्थो. समुदायवसेनाति चित्तेन रासीकरणवसेन. अधिप्पायोति इमिना वत्तमानुपचारेन विनाव ‘‘ये ये धम्मा उप्पज्जन्ती’’ति एत्थ वत्तमानत्थं सक्का योजेतुन्ति इममत्थं उल्लिङ्गेति. तेनाह ‘‘इमे पना’’तिआदि. यदिपि पच्चयधम्मा केचि अतीता अनागतापि होन्ति, पच्चयुप्पन्नधम्मो पन पच्चुप्पन्नो एवाति आह ‘‘अतीतानागतानं न होन्ती’’ति. उप्पादे वा हि पच्चयुप्पन्नस्स पच्चयेन भवितब्बं ठितियं वाति. तस्माति यस्मा अतीतानागता परमत्थतो नत्थि, तस्मा. तेसूति पच्चयुप्पन्नेसु. तंतंपच्चयाति तं तं रूपादिआरम्मणं पच्चयो एतेसन्ति तंतंपच्चया. अयमत्थो दस्सितो होति समानसभावत्ता. न हि अत्थाभेदेन सभावभेदो अत्थि. न पन तंतंपच्चयवन्तता दस्सिता होति अतीतानागतेसु निप्परियायेन तदभावतो. यस्मा पच्चयवन्तो पच्चयुप्पन्नायेव, ते च पच्चुप्पन्नायेवाति.
यं ¶ यं धम्मं ते ते धम्माति यंनिमित्तायंवचनभेदो, तं दस्सेतुं ‘‘एत्थ चा’’तिआदि आरद्धं. रूपारूपधम्मा हि कलापतो पवत्तमानापि चित्तचेतसिकानं कदाचि विसुं विसुं आरम्मणं होन्ति, कदाचि एकज्झं, न एत्थ नियमो अत्थि, पुरिमाभोगोयेव पन तथागहणे कारणं. तयिमं दीपेतुं भगवता यंवचनभेदो कतोति च सक्का वत्तुं, यस्मा पन एककलापपरियापन्नानम्पि धम्मानं एकज्झं गहणे न समुदायो गय्हति तदाभोगाभावतो, अथ खो समुदिता धम्मा एवाति सहग्गहणम्पि विसुंगहणगतिकं, तस्मा विसुंगहणसब्भावदीपनत्थं ‘‘यं य’’न्ति वत्वा सतिपि विसुंगहणे ते सब्बे एकज्झं आरम्मणपच्चयो होन्तीति दस्सनत्थं ‘‘ते ते’’ति वुत्तन्ति इममत्थं दस्सेन्तो ‘‘चत्तारो हि खन्धा’’तिआदिमाह. तत्थ वेदनादीसूति वेदनादीसु चतूसु खन्धेसु अभिन्दित्वा गहणवसेन, भिन्दित्वा पन गहणवसेन फस्सादीसु. यो ¶ च रूपादिकोति इदं विञ्ञाणन्तरस्स साधारणारम्मणवसेन वुत्तं, ये च अनेके फस्सादयोति इदं असाधारणारम्मणवसेन. ते सब्बेति ते साधारणासाधारणप्पभेदे सब्बेपि आरम्मणधम्मे. एकेकमेव आरब्भ उप्पज्जन्तीति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. रूपारम्मणधम्मा च अनेके नीलादिभेदतो. तथाति अनेके. तेन भेरिसद्दादिके, मूलगन्धादिके, मूलरसादिके, कथिनसम्फस्सादिके, वेदनादिके च सङ्गण्हाति. अनेकेति हि इमिना अनेककलापगतानंयेव वण्णादीनं इन्द्रियविञ्ञाणारम्मणभावमाह. सामञ्ञतो हि वुत्तं यथारहं भिन्दित्वा निदस्सितब्बं होतीति.
कुसलविपाकस्साति कुसलस्स विपाकस्स च. न हि निब्बानं पुब्बे निवुत्थन्ति इदं ‘‘दिट्ठनिब्बानोयेवा’’तिआदिना वक्खमानमेव अत्थं हदये ठपेत्वा वुत्तं. पुब्बेनिवासानुस्सतिञाणेन हि निब्बानविभावनं अदिट्ठसच्चस्स वा सिया दिट्ठसच्चस्सपि वा. तत्थ अदिट्ठसच्चेन ताव तं विभावेतुमेव न सक्का अप्पटिविद्धत्ता, इतरस्स पन पगेव विभूतमेवाति तं तेन विभावितं नाम होतीति अधिप्पायो. एत्थ च ‘‘न च तं वुत्त’’न्ति इमिना पुब्बेनिवासानुस्सतिञाणस्स निब्बानारम्मणकरणाभावं आगमतो दस्सेत्वा ‘‘न हि निब्बान’’न्तिआदिना युत्तितो दस्सेति. तत्थ ‘‘न पुब्बे निवुत्थं असङ्खतत्ता’’ति कस्मा वुत्तं? गोचरासेवनाय आसेवितस्सपि निवुत्थन्ति इच्छितत्ता. दिट्ठसच्चोयेव हि पुब्बेनिवासानुस्सतिञाणेन ¶ निब्बानं विभावेति, न अदिट्ठसच्चो. तं पन ञाणं खन्धे विय खन्धपटिबद्धेपि विभावेतीति निब्बानारम्मणखन्धविभावने निब्बानम्पि विभावेतीति सक्का विञ्ञातुं. एतेन पयोजनाभावचोदना पटिक्खित्ताति दट्ठब्बा. एवं अनागतंसञाणेपि योजेतब्बन्ति यथा पुब्बेनिवासानुस्सतिञाणस्स निब्बानारम्मणता दस्सिता, एवं अनागतंसञाणेपि यथारहं योजेतब्बं. तत्थ पन ‘‘खन्धपटिबद्धविभावनकाले’’तिआदिना योजना वेदितब्बा. तेन वुत्तं ‘‘यथारह’’न्ति. कस्सचि अभिञ्ञाप्पत्तस्सपि रूपावचरस्स, पगेव इतरस्स.
आरम्मणपच्चयनिद्देसवण्णना निट्ठिता.
३. अधिपतिपच्चयनिद्देसवण्णना
३. धुरसहचरियतो ¶ धोरेय्यो ‘‘धुर’’न्ति वुत्तोति आह ‘‘धुरन्ति धुरग्गाह’’न्ति. छन्दस्स पुब्बङ्गमतासिद्धं पासंसभावं उपादाय अट्ठकथायं ‘‘जेट्ठक’’न्ति वुत्तन्ति तमेवत्थं दीपेन्तो ‘‘सेट्ठ’’न्ति आह. तथा हि वुत्तं अट्ठसालिनियं ‘‘छन्दं पुब्बङ्गमं कत्वा आयूहित’’न्ति. पुरिमछन्दस्साति ‘‘छन्दाधिपती’’ति पुरिमस्मिं पदे निद्देसवसेन वुत्तस्स छन्दसद्दस्स समानरूपेन सदिसाकारेन. तदनन्तरं निद्दिट्ठेनाति तस्स पुरिमस्स छन्दसद्दस्स अनन्तरं निद्देसवसेन वुत्तेन. ततो एव च तंसमानत्थताय च तंसम्बन्धेन ‘‘छन्दसम्पयुत्तकान’’न्ति एत्थ छन्दसद्देनेव अधिपतिसद्दरहितेनाति अत्थो. पच्चयभूतस्साति अधिपतिपच्चयभूतस्स. सम्पयुत्तकविसेसनभावोति अत्तना सम्पयुत्तधम्मानं सो एव अधिपतिपच्चयतासङ्खातो विसेसनभावो. एस नयोति इमिना ‘‘वीरियाधिपति वीरियसम्पयुत्तकानन्तिआदीसु पुरिमवीरियस्स समानरूपेना’’तिआदिना वत्तब्बं अत्थवचनं अतिदिसति.
कुसलाब्याकतानं पवत्तिन्ति कुसलाब्याकतानं अधिपतीनं पवत्तनाकारं. अलद्धं आरम्मणं लद्धब्बं लब्भनीयं, लद्धुं वा सक्कुणेय्यं, दुतिये पन अत्थे लाभमरहतीति लद्धब्बं. अवञ्ञातन्ति पगेव अनवञ्ञातन्ति अत्थो.
अप्पनाप्पत्ता कुसलकिरियधम्मा महाबला साधिपतिका एव होन्ति, तथा मिच्छत्तनियतापीति आह ‘‘अप्पनासदिसा…पे… नुप्पज्जन्ती’’ति. अप्पनासदिसाति ¶ अप्पनाप्पत्तसदिसा. कम्मकिलेसावरणभूता च तेति ते मिच्छत्तनियतधम्मा कम्मावरणभूता, ये आनन्तरियप्पकारा किलेसावरणभूता, ये नियतमिच्छादिट्ठिधम्मा, सम्पयुत्तचेतनाय पनेत्थ किलेसावरणपक्खिकता दट्ठब्बा आनन्तरियचेतनासम्पयुत्तस्स पटिघस्स कम्मावरणपक्खिकता विय. पच्चक्खगति अनन्तरताय विना भाविनीति वुत्तं ‘‘पच्चक्खसग्गानं कामावचरदेवानम्पी’’ति. तेन तेसु आनन्तरिया विय असम्भाविनो अहेतुकाभिनिवेसादयोपीति दस्सेति.
तिविधोपि किरियारम्मणाधिपतीति एत्थ अयं किरियारम्मणाधिपतीति अज्झत्तारम्मणो अधिप्पेतो, उदाहु बहिद्धारम्मणोति उभयथापि न सम्भवो एवाति दस्सेन्तो ‘‘कामावचरादिभेदतो पना’’तिआदिमाह. तत्थ परसन्तानगतानं सारम्मणधम्मानं अधिपतिपच्चयता ¶ नत्थीति सम्बन्धो. अभावतोति अवचनतो. अवचनञ्हि नाम यथाधम्मसासने अभिधम्मे अभावो एवाति एतेनेव अनुद्धटतापि अवुत्ततो वेदितब्बा. अज्झत्तारम्मणबहिद्धारम्मणद्वयविनिमुत्तस्स सारम्मणधम्मस्स अभावतो नत्थीति विञ्ञायतीति वत्तब्बे तमेव विञ्ञायमानतं सम्भावेन्तो ‘‘नत्थीति विञ्ञायमानेपी’’ति आह. तेन वुत्तं ‘‘बहिद्धा खन्धे’’तिआदि. रूपे एव भवितुं अरहति एदिसेसु ठानेसु अरूपे असम्भवतोति अधिप्पायो. असम्भवतो च यथावुत्तपाळिअनुसारतोति वेदितब्बन्ति. ‘‘विचारित’’न्ति कस्मा वुत्तं, ननु ‘‘अतीतारम्मणे अनागते खन्धे गरुं कत्वा अस्सादेती’’तिआदिवचनतो अरूपेपि एदिसेसु ठानेसु खन्धसद्दो पवत्ततेव. आवज्जनकिरियसब्भावतो पनाति इदं यथादस्सितपाळिया विरोधपरिहरणाधिप्पायेन वुत्तं, अवचनं पन कत्थचि विनेय्यज्झासयेन, कत्थचि नयदस्सनेन होतीति कुतो विरोधावसरो.
अधिपतिपच्चयनिद्देसवण्णना निट्ठिता.
४. अनन्तरपच्चयनिद्देसवण्णना
४. यथावुत्ता निरोधानन्तरसुञ्ञता निरोधप्पत्तता ओकासदानविसेसो, अत्तनो अनुरूपचित्तुप्पादनसमत्थता चित्तनियमहेतुता, तत्थ ¶ अनन्तरुप्पादनसमत्थता च सण्ठानाभावतो सुट्ठुतरं निरन्तरुप्पादनसमत्थता च चित्तनियमहेतुविसेसो दट्ठब्बो. धातुवसेनाति विञ्ञाणधातुमनोधातुमनोविञ्ञाणधातुवसेन. एत्तका एव हि धातुयो भिन्नसभावा अनन्तरपच्चयताय नियमेत्वा वत्तब्बा, अभिन्नसभावा पन विसेसाभावतो पुरिमतामत्तंयेव विसेसं पुरक्खत्वा वत्तब्बाति ता कुसलादिभेदेन तथा वुत्ता. तेनाह ‘‘कुसलादिवसेन चा’’ति. या पन मनोधातुमनोविञ्ञाणधातुवसेन अनन्तरपच्चयता वत्तब्बा, तत्थ मनोविञ्ञाणधातु मनोधातुया अनन्तरपच्चयेन पच्चयोति वुच्चमानो सम्मोहो सिया, पुरे मनोधातुया अनन्तरपच्चयभावेन वुत्ता, इदानि मनोविञ्ञाणधातु मनोधातुयाति पच्चयपच्चयुप्पन्नविसेसा न विञ्ञायेय्य, मनोधातुया पन चक्खुविञ्ञाणादिधातूनं अनन्तरपच्चयभावे वुच्चमाने नियमो नत्थि. तेनाह ‘‘मनोधातु चक्खुविञ्ञाणधातुयाति चा’’ति ¶ . तथेवाति नियमाभावतो एवाति अत्थो. तस्माति यस्मा इतो अञ्ञथा देसनाय पच्चयपच्चयुप्पन्नानं विसेसाभावो चित्तविसेसदस्सनविच्छेदो नियमाभावो चाति इमे दोसा आपज्जन्ति, तस्मा. निदस्सनेनाति धातुवसेन निदस्सनेन. नयं दस्सेत्वाति ‘‘मनोविञ्ञाणधातु तंसम्पयुत्तका च धम्मा मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं अनन्तरपच्चयेन पच्चयो’’ति एवमादिकस्स अनन्तरपच्चयताग्गहणस्स नयं दस्सेत्वा. निरवसेसदस्सनत्थन्ति निरवसेसस्स अनन्तरपच्चयभाविनो चित्तुप्पादस्स दस्सनत्थं.
सदिसकुसलानन्ति समानकुसलानं, समानता चेत्थ एकवीथिपरियापन्नताय वेदितब्बा. तेनेवाह ‘‘भूमिभिन्नानम्पि पच्चयभावो वुत्तो होती’’ति. समानवीथिता च यस्मा समानवेदना समानहेतुका च होन्ति, तस्मा ‘‘वेदनाय वा हेतूहि वा सदिसकुसलान’’न्ति आह. वा-सद्दो चेत्थ अनियमत्थो. तेन ञाणसङ्खारादिभेदस्सपि विकप्पनवसेन सङ्गहो दट्ठब्बो. चुतिपि गहिता तंसभावत्ता. भवङ्गचित्तमेव हि परियोसाने ‘‘चुती’’ति वुच्चति. कुसलाकुसलानन्तरञ्च कदाचि सा उप्पज्जतीति तदारम्मणम्पि गहितन्ति दट्ठब्बं, किरियजवनानन्तरं तदारम्मणुप्पत्तियन्ति अधिप्पायो.
कामावचरकिरियाय ¶ आवज्जनस्साति अयमेत्थ अत्थो अधिप्पेतोति दस्सेन्तो ‘‘आवज्जनग्गहणेन कामावचरकिरियं विसेसेती’’ति आह. तमेव हि अत्थं पाकटतरं कातुं ‘‘कामावचरविपाको’’तिआदि वुत्तं. वोट्ठब्बनम्पि गहितं सन्तीरणानन्तरत्ताति अधिप्पायो.
अनन्तरपच्चयनिद्देसवण्णना निट्ठिता.
६. सहजातपच्चयनिद्देसवण्णना
६. पोराणपाठोति पुरातनो अट्ठकथापाठो. इमस्साति इमस्स पदस्स. अवुत्तस्साति पाळियं अवुत्तस्स. यदिपि सहगतसद्दस्स अत्थसंवण्णनायं संसट्ठसद्दस्स विय समानत्थस्सपि कत्थचि सद्दन्तरस्स अत्थो वुच्चति परियायविसेसबोधनत्थं, तथापि न मूलसद्दस्स अत्थो विभावितो ¶ होतीति दस्सेन्तो आह ‘‘न च…पे… होती’’ति. ‘‘अञ्ञमञ्ञ’’न्ति च ‘‘अञ्ञअञ्ञ’’न्ति वत्तब्बे म-कारागमं कत्वा निद्देसो, कम्मब्यतिहारे चेतं पदं, तस्मा इतरेतरन्ति वुत्तं होति. पच्चयपच्चयुप्पन्नानं एकस्मिंयेव खणे पच्चयुप्पन्नपच्चयभावस्स इच्छितत्ता यो हि यस्स पच्चयो यस्मिं खणे, तस्मिंयेव खणे सोपि तस्स पच्चयोति अयमेत्थ अञ्ञमञ्ञपच्चयता. तथा हि अट्ठकथायं ‘‘अञ्ञो अञ्ञस्सा’’ति वत्वा ‘‘इमिना…पे… दीपेती’’ति वुत्तं. ओक्कमनं पविसनन्ति अत्थो. आसनक्खणे हि धम्मा पुरिमभवतो इमं भवं पविसन्ता विय होन्ति. तेन वुत्तं ‘‘परलोकतो इमं लोकं आगन्त्वा पविसन्तं विय उप्पज्जती’’ति. तस्मा अविसेसेन पटिसन्धि ओक्कन्तिसद्दाभिधेय्याति अधिप्पायेन वुत्तं ‘‘ओक्कन्ति…पे… अधिप्पायेनाहा’’ति. तंनिवारणत्थन्ति तस्स खणन्तरे रूपीनं सहजातपच्चयभावस्स ‘‘कञ्चि काले न सहजातपच्चयेन पच्चयो’’ति निवारणत्थं. तेन पदद्वयेन समानेसु पच्चयपच्चयुप्पन्नधम्मेसु पुरिमतो पच्छिमस्स विसेसमत्थं दस्सेति.
एवञ्च ‘‘कञ्चि काले’’ति पदस्स ‘‘केचि कालेति वा, किस्मिञ्चि काले’’ति वा विभत्तिविपल्लासेन अत्थो गहेतब्बोति अधिप्पायेन पठमविकप्पं दस्सेत्वा इदानि पकारन्तरेन दस्सेतुं ‘‘कञ्चि कालेति केचि ¶ किस्मिञ्चि कालेति वा अत्थो’’ति आह. तेन ‘‘कञ्ची’’ति अयं सामञ्ञनिद्देसोति दस्सेति. यो हि अयं ‘‘केची’’ति पच्चत्तबहुवचनाभिधेय्यो अत्थो, यो च ‘‘किस्मिञ्ची’’ति भुम्मेकवचनाभिधेय्यो, तदुभयं सति कालवन्तकालताविभागे किं-सद्दस्स वचनीयतासामञ्ञेन पन एकज्झं कत्वा ‘‘कञ्ची’’ति पाळियं वुत्तन्ति तं विभजित्वा दस्सेतुं ‘‘केचि किस्मिञ्ची’’ति वुत्तं. अट्ठकथायं पन ‘‘किस्मिञ्ची’’ति भुम्मवसेनेव वुत्तं. तेन यथावुत्तअत्थविभागेन पदेन. वत्थुभूताति वत्थुसभावा. हदयरूपमेव सन्धाय वदति. रूपन्तरानन्ति हदयवत्थुतो अञ्ञरूपानं. अरूपीनं सहजातपच्चयतं पुब्बे ‘‘ओक्कन्तिक्खणे नामरूप’’न्ति एत्थ अनिवारितं निवारेतीति योजना, तथा वत्थुस्स च कालन्तरे पटिसन्धिकालतो अञ्ञस्मिं काले अरूपीनं निवारेतीति. एवञ्च कत्वातिआदिना यथावुत्तअत्थवण्णनाय पाळियं विभत्तिनिद्देसस्स रूपकभावमाह. पुनपि पुरिमतो पच्छिमस्स उपचयेन विसेसं दस्सेतुं ‘‘पुरिमेन चा’’तिआदि वुत्तं. तत्थ पुरिमेनाति ‘‘ओक्कन्तिक्खणे नामरूप’’न्ति इमिना पच्चयनिद्देसवचनेन. ‘‘एको खन्धो वत्थु च तिण्णं खन्धान’’न्तिआदिना पटिच्चवारादिपाठेन. अत्थविवरणञ्हि पच्चयनिद्देसपाळिया सब्बेपि सत्त महावारा. वत्थुस्स वत्तब्बत्ते आपन्ने किन्ति पच्चयोति तस्स नामस्साति योजना. एतेनाति ‘‘रूपिनो ¶ धम्मा अरूपीनं धम्मान’’न्ति एतेन वचनेन. केवलस्साति नामरहितस्स वत्थुस्स. तथाति नामस्स पच्चयभावेन.
कत्थचीति ‘‘रूपिनो धम्मा अरूपीनं धम्मानं कञ्चि कालं सहजातपच्चयेन पच्चयो’’ति एतस्मिं निद्देसे. एत्थ हि अञ्ञमञ्ञसहजातपच्चयभावो लब्भति. वचनेनाति ‘‘अञ्ञमञ्ञ’’न्ति इमिना वचनेन पाळियं सहजातपच्चयभावस्स असङ्गहितत्ता, अत्थतो पन लब्भतेवाति. तेनाह ‘‘लब्भमानेपी’’ति. तस्साति अञ्ञमञ्ञपच्चयत्तस्स. एवन्ति ‘‘न अञ्ञमञ्ञवसेना’’ति इमिना पकारेन. समुदायेकदेसवसेन सामिवचनन्ति अवयवावयविसम्बन्धे अवयविनि सामिवचनन्ति अत्थो, निद्धारणे वा ‘‘कण्हा गावीन’’न्तिआदीसु विय.
सहजातपच्चयनिद्देसवण्णना निट्ठिता.
८. निस्सयपच्चयनिद्देसवण्णना
८. किस्मिञ्चि ¶ कालेति इदं न लब्भति सब्बदापि निस्सयपच्चयताय लब्भमानत्ता. सहजं पुरेजन्ति हि विभागं अनामसित्वा निस्सयतामत्तमेव निस्सयपच्चयता. वत्थुरूपं पञ्चवोकारभवेति वत्थुरूपं पञ्चवोकारभवे चाति च-सद्दो लुत्तनिद्दिट्ठो दट्ठब्बो. तस्साति आरुप्पविपाकट्ठपनस्स. पकासेतब्बत्ताति इमिना अपाकटं पाकटं कत्वा वचनेन चोदना अनोकासाति दस्सेति.
निस्सयपच्चयनिद्देसवण्णना निट्ठिता.
९. उपनिस्सयपच्चयनिद्देसवण्णना
९. उपनिस्सये तयोति अनन्तरारम्मणपकतूपनिस्सयप्पभेदे तयो उपनिस्सये. अनेकसङ्गाहकतायाति अनेकेसं पच्चयधम्मानं सङ्गहणतो. एकन्तेनेव होन्ति चित्तनियमहेतुभावेन ¶ पवत्तिनियमतो. येसु पदेसूति येसु कुसलादिपदेसु. सङ्गहितोति सङ्गहं गतो, कुसलादिपदेसु येसं पदानंयेव अनन्तरूपनिस्सयो लब्भतीति अत्थो. तेसु ‘‘केसञ्ची’’ति न वुत्तं. कस्मा? न सक्का वत्तुं एकन्तेनेव उपलब्भनतो. तेसूति कुसलाकुसलपदेसु. न हि कुसलो अकुसलस्स अनन्तरूपनिस्सयो होति, अकुसलो वा कुसलस्स, आरम्मणपकतूपनिस्सया पन अनेकन्तिका, तस्मा तत्थ ‘‘केसञ्ची’’ति वुत्तं. सिद्धानं पच्चयधम्मानन्ति पच्चयभावेन पुरिमनिप्फन्नानं कुसलादीनं कुसलस्स अकुसलस्स वाति अत्थो. अकुसलादीहीति यथासङ्ख्यं अकुसलेन कुसलेन वा. अविसेसेनाति यथावुत्तविसेसे नियमं अग्गहेत्वा अकुसलादीसु अकुसलकुसलानं ‘‘केसञ्ची’’तिआदिना.
अनारम्मणत्ता आरम्मणूपनिस्सयं पुब्बापरनियमेन अप्पवत्तितो अनन्तरूपनिस्सयं न लभतीति योजना. पकतस्साति निप्फादितस्स, उपसेवितस्स वा. न हि रूपसन्तानस्स सद्धादिनिप्फादनं अत्थि, उतुभोजनादिउपसेवनं वा सम्भवति. तेनाह ‘‘यथा हि…पे… रूपसन्तानेना’’ति. ननु च रूपसन्ताने पुब्बेनापरं विसेसो लब्भति ¶ , सो च न विना समानजातियेन कारणेनाति स्वायं पकतूपनिस्सयलाभोति कदाचि आसङ्केय्याति आह ‘‘यस्मिञ्चा’’तिआदि. तत्थ तन्ति उतुबीजादिकं कम्मादि च तेन रूपेन पुरिमनिप्फन्नेन. उप्पादनं साभिसन्धिकं दट्ठब्बं. अधिपतीसु पुब्बाभिसङ्खारो विय पकप्पनं संविदहनं. पकरणं वुत्तलक्खणेन कारणभावेन अवट्ठानं, यतो कारणविसेसो ‘‘पकती’’ति वुच्चति. यदि एवं कस्मा रूपस्सेव तं पटिक्खिपीयतीति आह ‘‘यथा च…पे… दट्ठब्बा’’ति. एवम्पि उतुबीजादीनं अङ्कुरादीसु कथं पच्चयविसेसभावोति आह ‘‘उतुबीजादयो पन…पे… भावतो’’ति. उपनिस्सयोति च यस्मा बलवताकारणं अधिप्पेतं, तस्मा न एत्थ एकन्तेन पुरिमनिप्फत्ति इच्छितब्बा. यदि एवं पाळियं कथं पुरिमग्गहणन्ति आह ‘‘पुरिमपुरिमानंयेव पना’’तिआदि. तेपि वा परिकप्पनवसेन पुरिमनिप्फन्नायेव नाम होन्ति. न हि असंविदिताकारे वत्थुस्मिं पत्थनापवत्तीति. तेनाह ‘‘तंसमानलक्खणताया’’ति.
धम्मेति पुग्गलसेनासनपञ्ञत्तीनं उपादानभूते धम्मे. अयं नयोति पञ्ञत्तिमुखेन पञ्ञपेतब्बा तदुपादानभूता धम्मा गय्हन्तीति यथावुत्तो नयो. एत्थेवाति ‘‘सेनासनम्पि उपनिस्सयपच्चयेन पच्चयो’’ति एतस्मिंयेव वचने. कथं पच्चुप्पन्नस्स पकतूपनिस्सयभावोति चोदनाय ‘‘वक्खती’’तिआदिना आगमं दस्सेत्वा युत्तिं दस्सेतुं ‘‘पच्चुप्पन्नानम्पिच तादिसानं पुब्बे ¶ पकतत्ता’’ति वुत्तं. तादिसानन्ति यादिसा उतुआदयो पच्चुपट्ठिता, तादिसानं ततो पुब्बे पुरेतरं पकतत्ता पकतूपनिस्सययोग्यताय आपादितत्ता.
कसिणादीनम्पि आरम्मणूपनिस्सयता सम्भवतीति कत्वा वुत्तं ‘‘इमिना अधिप्पायेन ‘एकच्चाया’ति आहा’’ति. तथा हि ‘‘कसिणमण्डलं दिस्वा’’तिआदिना तस्स उपनिस्सयभावो अट्ठकथायं वुत्तो.
अरूपावचरकुसलम्पि उपनिस्सयो होति, पगेव कामावचररूपावचरकुसलन्ति अधिप्पायो. तं पन यथा उपनिस्सयो होति, तं दस्सेतुं ‘‘यस्मिं कसिणादिम्ही’’तिआदि वुत्तं. अनुप्पन्नझानुप्पादनेति रूपावचरज्झानं सन्धायाह, अरूपावचरज्झाने पन वत्तब्बमेव नत्थि. तदुप्पादककुसलानन्ति तस्स रूपावचरविपाकस्स उप्पादककुसलानं, रूपावचरकुसलानन्ति ¶ अत्थो. पटिसन्धिनियामकस्साति रूपावचरपटिसन्धिनियामकस्स. चुतितोति रूपावचरपटिसन्धिया अनन्तरपच्चयभूताय चुतिया. पुरिमजवनस्स वसेनाति चुतिया आसन्नजवनभावेन. रूपावचरकुसलं अरूपावचरविपाकस्साति एत्थापि ‘‘तदुप्पादककुसलान’’न्तिआदिना आनेत्वा योजेतब्बं. यथा च ‘‘रूपावचरकुसलं अरूपावचरविपाकस्स उपनिस्सयो’’ति वुत्तं, एवं ‘‘कामावचरकुसलम्पि तदुप्पादककुसलान’’न्तिआदिना योजेतब्बं. लोकुत्तरविपाकस्स तेभूमककुसलानम्पि पादकादिवसेन उपनिस्सयभावो पाकटोयेव, तथा तंतंभूमककुसलानं तंतंभूमककिरियानं, कामावचरकुसलस्स रूपारूपावचरकिरियानं, रूपावचरकुसलस्स अरूपावचरकिरियाय उपनिस्सयभावोति इममत्थं दस्सेन्तो ‘‘एवं पच्चेकं…पे… वेदितब्बो’’ति आह. ‘‘सद्धं उपनिस्साय दानं देती’’तिआदिना पकतूपनिस्सयो उद्देसवसेनेव पाठो आगतो, न विभजनवसेनाति आह ‘‘पाळियम्पि…पे… विस्सज्जितो’’ति. कुसलत्तिकादीसु अनुलोमादिभेदभिन्नत्ता पञ्हावारेसूति बहुवचननिद्देसो.
लोकुत्तरनिब्बत्तनं उपनिस्साय परस्स सिनेहुप्पादने लोकुत्तरधम्मा उपनिस्सयो विय होन्तीति अयमेत्थ लेसो, भाविनो पन लोकुत्तरस्स अकुसलानं उपनिस्सयता सम्भवतीति आह ‘‘न इदं सारतो दट्ठब्बन्ति अधिप्पायो’’ति. रूपावचरादिकुसलानन्ति रूपारूपावचरलोकुत्तरकुसलानं उप्पादियमानस्स रूपावचरकुसलस्साति योजना. रूपावचरकिरियस्स च अरूपावचरविपाको उपनिस्सयो कथन्ति आह ‘‘पुब्बे निवुत्थादीसु…पे… अरहतो’’ति ¶ . तं तं विपाकं पत्थेन्तो तस्स तस्स विपाकस्स हेतुभूतं कुसलं निब्बत्तेतीति विपाकानं कुसलूपनिस्सयताति आह ‘‘चतुभूमका…पे… उपनिस्सयो’’ति. लोकियकुसलानं पन लोकुत्तरविपाका उपनिस्सयो न होन्तीति दस्सेन्तो ‘‘यदिपी’’तिआदिमाह. तेनेव हि ‘‘तथा तेभूमकविपाको’’ति तेभूमकग्गहणं कतं. तत्थ तेनाति अनागामिना. तन्ति अरहत्तफलं. तस्माति अदिट्ठपुब्बत्ता. तानि वियाति सोतापत्तिफलानि विय. तेसन्ति पुथुज्जनादीनं. इमस्साति अनागामिनो. इदं वुत्तं होति – यथा पुथुज्जनादीनं सन्ताने झानादीनं सोतापत्तिफलादीनं न उपनिस्सयपच्चयो अनुपलद्धपुब्बत्ता, एवं अनागामिनो झानादीनं ¶ अग्गफलं उपनिस्सयपच्चयो अदिट्ठपुब्बत्ता. तेनाह ‘‘उपलद्धपुब्बसदिसमेव हि अनागतम्पि उपनिस्सयो’’ति. अट्ठकथायं पन हेट्ठिमफलानं कुसलूपनिस्सयता वुत्ता एव.
यथा विपाका कुसलानं, एवं किरियापि तेसं उपनिस्सयो होतीति तं नयं दस्सेतुं ‘‘किरियं अत्थपटिसम्भिदादि’’न्तिआदि वुत्तं. योनिसोमनसिकारे वत्तब्बमेव नत्थीति चतुभूमककुसलस्सपि योनिसोमनसिकारो उपनिस्सयो होतीति एत्थ वत्तब्बमेव नत्थि, तदत्थं योनिसोमनसिकारं पवत्तेन्तस्साति अत्थो. तन्ति योनिसोमनसिकारं. अकुसलस्स च चतुभूमकविपाकस्स उपनिस्सयो योनिसोमनसिकारोति योजना. एवं किरियस्सपीति यथा कुसलस्स योनिसोमनसिकारस्स वसेन उपनिस्सयो वुत्तो, एवं किरियस्सपि योनिसोमनसिकारस्स वसेन योजेतब्बन्ति अत्थो. सो हि तं उपनिस्साय रागादिउप्पादने अकुसलस्स वुत्तनयेन कुसलाकुसलूपनिस्सयभावमुखेन चतुभूमकविपाकस्स उपनिस्सयो होतियेव. यदि किरियसङ्खातो…पे… होतियेव, अथ कस्मा पकतूपनिस्सयविभजने किरिया न गहिता, उतुभोजनसेनासनानियेव गहितानीति आह ‘‘नेवविपाकनविपाकधम्मधम्मेसु…पे… नयदस्सनमत्तमेवा’’ति. एवमादिकन्ति आदि-सद्देन ‘‘कुसलं धम्मं सहजातो अब्याकतो धम्मो उप्पज्जति न उपनिस्सयपच्चया’’ति एवमादिकं सङ्गण्हाति. उपनिस्सयपरियायो उपनिससद्दोति कत्वा वुत्तं ‘‘विञ्ञाणूपनिसं नामरूपं, नामरूपूपनिसञ्च सळायतनन्तिआदिकेना’’ति. एत्थ हि विञ्ञाणस्स नामरूपानं फस्सरूपादीनं चक्खायतनादीनञ्च उपनिस्सयभावो वुत्तोति.
उपनिस्सयपच्चयनिद्देसवण्णना निट्ठिता.
१०. पुरेजातपच्चयनिद्देसवण्णना
१०. दस्सितमेव ¶ नयदस्सनवसेनाति योजना. यदि दस्सितमेव, कस्मा वुत्तं ‘‘सावसेसवसेन देसना कता’’ति आह ‘‘सरूपेन अदस्सितत्ता’’ति. ‘‘यं यं धम्मं पुरेजातं आरब्भ ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका ¶ धम्मा, ते ते धम्मा तेसं तेसं धम्मानं पुरेजातपच्चयेन पच्चयो’’ति एवं सरूपेन पाळियं अदस्सितत्ता. इद्धिविधाभिञ्ञाय चाति च-सद्देन चुतूपपातञाणस्सपि सङ्गहो दट्ठब्बो. तस्सपि हि रूपधम्मारम्मणकाले अट्ठारससु यं किञ्चि आरम्मणपुरेजातं होति पच्चुप्पन्नारम्मणत्ता. ‘‘चवमाने उपपज्जमाने’’ति हि वुत्तं. दिब्बचक्खुदिब्बसोतञाणेसु च वत्तब्बमेव नत्थि.
इतरस्सपि अभावाति आरम्मणपुरेजातस्सपि अभावा अग्गहणं पटिसन्धिभाविनोति योजना. सतिपि कस्सचि पटिसन्धिभाविनो आरम्मणपुरेजाते विभूतं पन कत्वा आरम्मणकरणाभावतो अविज्जमानसदिसन्ति कत्वा वुत्तं ‘‘इतरस्सपि अभावा’’ति. तेनेवाह ‘‘पटिसन्धिया विय अपरिब्यत्तस्स आरम्मणस्स आरम्मणमत्तभावतो’’ति. सन्तीरणभाविनो मनोविञ्ञाणधातुयापि एकन्तेनेव पुरेजातपच्चयो रूपादीनि पञ्चारम्मणानीति योजना. एत्थ च ‘‘मनोधातूनञ्चा’’तिआदि ‘‘तदारम्मणभाविनो’’ति पदस्स पुरतो वत्तब्बो, उप्पटिपाटिया लिखितं.
पुरेजातपच्चयनिद्देसवण्णना निट्ठिता.
११. पच्छाजातपच्चयनिद्देसवण्णना
११. निरवसेसदस्सितपुरेजातदस्सनवसेनाति ‘‘चतुसमुट्ठानिकतिसमुट्ठानिकरूपकायस्सा’’ति एवं निरवसेसतो दस्सितस्स पुरेजातस्स पच्चयुप्पन्नस्स दस्सनवसेन. पच्चया हि इध कामावचररूपावचरविपाका, तेसु कामावचरविपाको च चतुसमुट्ठानिकरूपकायस्स पच्चयो, न इतरो. तेनेवाह ‘‘रूपावचरविपाको पन आहारसमुट्ठानस्स न होती’’ति, तस्मा ‘‘तस्सेवा’’ति वुत्तेपि यथारहमत्थो वेदितब्बो.
पच्छाजातपच्चयनिद्देसवण्णना निट्ठिता.
१२. आसेवनपच्चयनिद्देसवण्णना
१२. पकारेहि ¶ ¶ गुणितं पगुणं, बहुक्खत्तुं पवत्तिया भावितन्ति अत्थो. अतिसयेन पगुणं पगुणतरं, ततोयेव बलवतरं. तस्स भावो, तेन पगुणतरबलवतरभावेन विसिट्ठं विसेसप्पत्तं. स्वायं विसेसो विपाके नत्थीति आह ‘‘एतेन विपाकाब्याकततो विसेसेती’’ति.
आसेवनपच्चयनिद्देसवण्णना निट्ठिता.
१३. कम्मपच्चयनिद्देसवण्णना
१३. एवंसभावाति कम्मपच्चयेन उपकारकसभावा. समत्थताति आनुभावो. तस्साति विपाकक्खन्धकटत्तारूपसङ्खातस्स फलस्स. कम्मपच्चयभावो वुत्तोति कम्मपच्चयेन पच्चयभावो वुत्तो. एकवोकारे रूपम्पीति एकवोकारेपि रूपं न जनेति, पगेव चतुवोकारेति अत्थो.
कम्मपच्चयनिद्देसवण्णना निट्ठिता.
१४. विपाकपच्चयनिद्देसवण्णना
१४. यथा हि रूपभवे सञ्ञीनं तंनिब्बत्तितपुञ्ञाभिसङ्खारेनेव रूपुप्पत्ति, एवं असञ्ञीनम्पीति तत्थ कामावचरकम्मुना यथा विपाकानुरूपानं पच्चयो होन्तो केसञ्चियेव होति, न सब्बेसं, कत्थचियेव होति, न सब्बत्थ, न एवं विपाकानन्ति आह ‘‘एकन्तेना’’ति. तेसं वसेनाति तेसं विपाकपच्चयलाभीनं विपाकक्खन्धानं वसेन. न हीतिआदिना ‘‘एकन्तेना’’ति वुत्तमत्थं ब्यतिरेकतो विभावेति. भूमिद्वयविपाकोति कामावचररूपावचरविपाको आरुप्पे रूपस्स न हि पच्चयोति योजना.
विपाकपच्चयनिद्देसवण्णना निट्ठिता.
१५. आहारपच्चयनिद्देसवण्णना
१५. केवलाय ¶ ¶ ओजाय अज्झोहरणस्स अभावा ‘‘असितपीतादिवत्थूहि सह अज्झोहरितोवा’’ति वुत्तं. खादनीयभोजनीयप्पभेदे असिते ताव कबळीकारता होतु, पातब्बादिके पन कथन्ति आह ‘‘पातब्ब…पे… होन्ती’’ति. येभुय्यवसेन वा एवं वुत्तन्ति वेदितब्बं.
अनुपालकोति उपत्थम्भको. चित्तसमुट्ठानस्स कायस्स आहारपच्चयभावो कबळीकाराहारस्स विचारेत्वा गहेतब्बो. कस्माति चे? एत्थ कारणमाह ‘‘न ही’’तिआदिना. सति हि पच्चयभावे ‘‘चित्तसमुट्ठानो कबळीकाराहारो चित्तसमुट्ठानस्स कायस्स आहारपच्चयेन पच्चयो’’तिआदि वत्तब्बं सिया, न पन वुत्तं, नोचित्तसमुट्ठानस्स पन वुत्तं. तेनाह ‘‘तिविधोपि…पे… वुत्तो’’ति.
आहारपच्चयनिद्देसवण्णना निट्ठिता.
१६. इन्द्रियपच्चयनिद्देसवण्णना
१६. ‘‘मिस्सकत्ता’’ति इदं इन्द्रियताय रूपारूपजीवितिन्द्रियानं एकज्झं कत्वा देसिततं सन्धाय वुत्तं, तस्मा मिस्सकत्ताति रूपजीवितिन्द्रियमिस्सकत्ताति अत्थो. जीवितिन्द्रियन्ति अरूपजीवितिन्द्रियं. न सब्बेन सब्बं वज्जितब्बन्ति यथा पञ्हापुच्छके अरूपजीवितिन्द्रियं मिस्सकत्ता न गहितं, न एवमिध अरूपजीवितिन्द्रियं अग्गहितन्ति अत्थो.
अरूपानं चक्खुविञ्ञाणादीनं पच्चयन्तरापेक्खानि आवज्जनारम्मणादिअञ्ञपच्चयसापेक्खानि इन्द्रियपच्चया सियुं चक्खादीनं रूपारूपानं अञ्ञमञ्ञं कदाचिपि अविनिब्भुत्तभावस्स अभावतो, पच्चयन्तरसमोधानापेक्खताय च. यो पन निरपेक्खोति यथा चक्खादीनि पच्चयन्तरेसु सापेक्खानि, एवं सापेक्खो अहुत्वा यो तत्थ निरपेक्खो इन्द्रियपच्चयो होति अविनिब्भुत्तधम्मानं यथा दुविधम्पि जीवितिन्द्रियं, सो अत्तनो…पे… नत्थीति ¶ योजना. अविनिब्भुत्तानं तेसम्पि लिङ्गादीनं सियुं विनिब्भुत्तानं पच्चयुप्पन्नानं इन्द्रियपच्चयताभावस्स अदिट्ठत्ता. ननु चक्खादीनं विनिब्भुत्तानं ¶ इन्द्रियपच्चयभावो दिट्ठोति? सच्चं दिट्ठो, न पन सो समानजातियाति दस्सेन्तो ‘‘न ही’’तिआदिमाह. सति चेवन्ति एवं वुत्तप्पकारे समानजातियंयेव अविनिब्भुत्तस्स इन्द्रियपच्चयभावे सति इत्थिपुरिसिन्द्रियेहि सद्धिं. सहयोगे हि इदं करणवचनं. यदिपि इत्थिपुरिसिन्द्रियानि लिङ्गादीनं कललादिकाले इन्द्रियपच्चयतं न फरेय्युं तेसं तदा अभावतो. ये पन रूपधम्मा तदा सन्ति, तेहि अविनिब्भुत्ताव, तेसं कस्मा न फरन्तीति आह ‘‘अञ्ञेसं पना’’तिआदि. अबीजभावतो अनिमित्तभावतो. तदनुरूपानन्ति कललादिअवत्थानुरूपानं अत्थितं इच्छन्ति, यतो ‘‘इत्थी, पुरिसो’’ति पकतिविभागो विञ्ञायतीति तेसं अधिप्पायो.
कुसलजातियन्ति निद्धारणे भुम्मं. ये पन ‘‘कुसलजातिक’’न्ति पठन्ति, तेसं पच्चत्तेकवचनं. विसुं एकजाति वा भूमि वा न होति तदेकदेसभावतो. हेतुआदीसुपीति आदि-सद्देन ‘‘अकुसलाहारेसुपि एसेव नयो’’ति एवमादिकं सङ्गण्हाति. एस नयोति य्वायं ‘‘भूमिवसेन वुत्तेसू’’तिआदिना अरूपे अलब्भमानस्स इन्द्रियपच्चयस्स अट्ठपने अत्थनयो वुत्तो, एस नयो योजेतब्बोति. तथा अपरियापन्नकुसलहेतु, तथा अकुसलहेतूति एत्थापि पठमापरियापन्नकुसलहेतु दोमनस्ससहगताकुसलहेतु च विसुं एकजाति भूमि वा न होन्तीति आरुप्पे अलब्भमानापि विसुं न ठपिताति योजेतब्बो. एस नयो ‘‘अकुसलाहारेसुपि एसेव नयो’’ति एवमादीसु.
सति सहजातपच्चयत्ते उप्पादक्खणेपि इन्द्रियपच्चयता सियाति कत्वा वुत्तं ‘‘सहजातपच्चयत्ताभावं सन्धाया’’ति. वुत्तञ्हि ‘‘उप्पज्जमानो सह उप्पज्जमानभावेन उपकारको धम्मो सहजातपच्चयो’’ति (पट्ठा. अट्ठ. पच्चयुद्देसवण्णना). तस्स पन सहजातपच्चयत्ताभावो यदिपि अट्ठकथायं ‘‘सहजातपच्चयता पन तस्स नत्थी’’ति सरूपेनेव दस्सितो, तथापि तं अननुजानन्तो ‘‘उप्पाद…पे… निवारेतु’’न्ति वत्वा ‘‘वक्खती’’तिआदिना तमत्थं समत्थेति. कम्मपच्चयसदिसन्ति हि एतेन तस्स उप्पादक्खणे पच्चयभावो पकासितो. पवत्तेचाति च-सद्देन पटिसन्धियञ्च कटत्तारूपस्स रूपजीवितिन्द्रियतो अञ्ञो इन्द्रियपच्चयो न हि अत्थीति योजना. पटिच्चवारादयो ¶ सम्पयुत्तवारपरियोसाना छ वारा उप्पादक्खणमेव गहेत्वा पवत्ता ‘‘कुसलं धम्मं पटिच्च कुसलो ¶ धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना, न ठितिक्खणन्ति अधिप्पायो. एवञ्च कत्वाति उप्पादक्खणमेव गहेत्वा पवत्तत्ता. एतेसूति यथावुत्तेसु छसु वारेसु. केचि पन ‘‘रूपजीवितिन्द्रियस्स अनुपालनं उप्पादक्खणे न पाकटं बलवञ्च यथा ठितिक्खणे पच्छाजातादिपच्चयलाभतो थिरभावप्पत्तियास्स तं पाकटं बलवञ्च, तस्मा ‘ठितिक्खणे’ति वुत्त’’न्ति वदन्ति.
इन्द्रियपच्चयनिद्देसवण्णना निट्ठिता.
१७. झानपच्चयनिद्देसवण्णना
१७. सोमनस्सदोमनस्ससङ्खातानीति सोमनस्सदोमनस्सपरियायेन वुत्तानि, झानङ्गभावविसेसनतो वा सोमनस्सदोमनस्सभूतानेव सुखदुक्खानि झानङ्गानि, न इतरसुखदुक्खानीति झानङ्गभूतानंयेव सुखदुक्खानं झानङ्गभावदस्सनत्थं सोमनस्सदोमनस्सग्गहणं कतं. इदानि यथावुत्तमेव ‘‘द्विपञ्चविञ्ञाणेसू’’तिआदिना वित्थारतो विभावेति, तं सुविञ्ञेय्यमेव. तेनाति विसेसनभूतेन सोमनस्सदोमनस्सग्गहणेन.
अभिनिपातमत्तत्ताति आरम्मणकरणमत्तभावतो. चिन्तनापवत्तिया उपनिज्झायनपवत्तिया. यथावुत्तेनेव कारणेनाति ‘‘उपनिज्झानाकारस्स अभावतो’’ति एतेन कारणेन. पुब्बेतिआदितो. चत्तारि अङ्गानि वज्जितानीति सत्तसु अङ्गेसु दस्सियमानेसु चत्तारि अङ्गानि वज्जितानि. अट्ठकथा हेसाति लेसेन अपकासेतब्बताय कारणमाह. तीसुपि एकमेव वत्तब्बं सिया, तंसमानलक्खणताय इतरेसं तिण्णम्पि गहणं होतीति. तिण्णं पन वचनेनाति उपेक्खासुखदुक्खानं अझानङ्गतादस्सनत्थेन वचनेन. ततो उपेक्खादितो अञ्ञस्स धम्मस्स चित्तेकग्गताय झानङ्गन्ति उद्धटभावो आपज्जति अझानङ्गेसु अग्गहितत्ता. यथावुत्तकारणतोति ‘‘उपनिज्झानाकारस्स अभावतो’’ति वुत्तकारणतो अञ्ञेन कारणेन अनुद्धटभावो वा आपज्जति अनुपनिज्झायनसभावेहि सद्धिं अग्गहितत्ता उपनिज्झायनाकारभावतो अञ्ञेनेव कारणेन चित्तेकग्गताय ¶ पाळियं अनुद्धटभावो आपज्जति. तंदोसपरिहरणत्थन्ति यथावुत्तदोसविनिमोचनत्थं.
ये ¶ पनातिआदि पदकारमत्तदस्सनं. सोमनस्सादीहीति सोमनस्सदोमनस्सझानङ्गुपेक्खाहि. अविभूतभावो उपेक्खनं. उपेक्खा हि अविभूतकिच्चा वुत्ता. समानानं केसं? सुखादीनं, केहि? सोमनस्सादीहि, कथं? सुख…पे… युत्तताति योजना. न चित्तेकग्गतायाति सुखादीहि, तदञ्ञेहि अभिनिरोपनादीहि च अनिन्द्रियकिच्चताय च अनुपनिज्झायनकिच्चताय च असमानताय पञ्चविञ्ञाणेसु चित्तेकग्गताय झानङ्गन्ति अनुद्धटभावे कारणं न वत्तब्बन्ति. साति चित्तेकग्गता. एत्थाति ‘‘उपेक्खासुखदुक्खानी’’ति एतस्मिं अट्ठकथावचने न गहिता. विचिकिच्छायुत्तमनोधातुआदीसूति विचिकिच्छासम्पयुत्तचित्ते मनोधातुया सम्पटिच्छनादीसु च. तस्सापि चित्तेकग्गतायपि.
झानपच्चयनिद्देसवण्णना निट्ठिता.
१८. मग्गपच्चयनिद्देसवण्णना
१८. दुविधम्पि सङ्कप्पन्ति सम्मासङ्कप्पो मिच्छासङ्कप्पोति च एवं अनवज्जसावज्जभेदेन दुविधम्पि. वीरियं समाधिन्ति एत्थापि एसेव नयो. सङ्गण्हित्वा वितक्कादिभावसामञ्ञेन सह गहेत्वा, एकेकमेव कत्वा गहेत्वाति अत्थो. तेहि मिच्छावाचाकम्मन्ताजीवेहि. इधाति इमस्मिं मग्गपच्चयनिद्देसे लब्भमानानि च मग्गपच्चयभावतो, च-सद्देन अलब्भमानानि च मग्गपच्चयत्ताभावा. यदि एवं कस्मा वुत्तानीति आह ‘‘मग्गङ्गवचनसामञ्ञेना’’ति. एवं परियायनिद्देसो इध किमत्थियोति चोदनं सन्धायाह ‘‘एवञ्हि सुत्तवोहारोपि दस्सितो होती’’ति. एवं पन दस्सेन्तेनाति परमत्थतो अमग्गङ्गानिपि सुत्ते मग्गङ्गवोहारसिद्धिया इध मग्गङ्गेहि सह दस्सेन्तेन. उद्धरित्वाति पदुद्धारं कत्वा. इदानि मिच्छावाचादीहि सद्धिं द्वादसङ्गानि न दस्सेतब्बानि, कस्माति चेति आह ‘‘न हि पाळियं…पे… वत्तब्बो’’ति. तप्पटिपक्खभावतोयेव मिच्छामग्गङ्गानि, न मिच्छादिट्ठिआदयो विय सभावतोति अधिप्पायो.
परियायनिप्परियायमग्गङ्गदस्सनत्थेपि अत्थवचने एवं न वत्तब्बमेवाति दस्सेन्तो ‘‘परियाय…पे… अधिकरणानी’’ति आह. तस्सत्थो – यथा ¶ ‘‘अञ्ञभागियस्स अधिकरणस्सा’’ति ¶ एत्थ पाळिगतअधिकरणसद्दपतिरूपको अञ्ञो अधिकरणसद्दो पाळिगततदञ्ञसाधारणताय उभयपदत्थो उद्धटो ‘‘अधिकरणं नाम चत्तारि अधिकरणानी’’ति, एवमिधापि निप्परियायं इतरञ्च मग्गङ्गं दस्सेतुकामेन पाळिगततदञ्ञसाधारणो मग्गङ्गसद्दो उद्धरितब्बो सिया, तथा न कतन्ति. तस्माति यस्मा पाळिगतोयेव मग्गङ्गसद्दो उद्धटो, न तदञ्ञसाधारणो, न च अत्थुद्धारमुखेन अधिप्पेतत्थो नियमितो, तस्मा. तेसूति अहेतुकचित्तुप्पादेसु. ‘‘सम्मादिट्ठि…पे… समाधयो’’ति एत्थ सङ्कप्पवायामसमाधयो सम्मामिच्छासद्देहि विसेसेत्वा वुत्ताति आह ‘‘सम्मादिट्ठिआदयो यथावुत्ता सन्ती’’ति. सङ्कप्पवायामसमाधिप्पत्ता पन तत्थ केचि सन्तियेवाति. अथ वा सम्मादिट्ठिआदयोति वुत्तप्पकारे सम्मादिट्ठिआदिके अनवसेसे सन्धाय वुत्तं. तेनाह ‘‘यथावुत्ता’’ति. उप्पत्तिट्ठाननियमनत्थत्ता न विसेसनत्थत्ताति अधिप्पायो.
मग्गपच्चयनिद्देसवण्णना निट्ठिता.
२०. विप्पयुत्तपच्चयनिद्देसवण्णना
२०. सम्पयोगासङ्कावत्थुभूतोति सम्पयोगासङ्काय अधिट्ठानभूतो. तेनाह अट्ठकथायं ‘‘अरूपिनो हि खन्धा चक्खादीनं वत्थूनं अब्भन्तरतो निक्खमन्ता विय उप्पज्जन्ती’’ति.
विप्पयुत्तपच्चयनिद्देसवण्णना निट्ठिता.
२१. अत्थिपच्चयनिद्देसवण्णना
२१. यस्मिं सति यं होति, असति च न होति, सो तस्स पच्चयोति यदिदं समासतो पच्चयलक्खणं यं सन्धाय सुत्ते वुत्तं ‘‘इमस्मिं सति इदं होति, इमस्मिं असति इदं न होती’’ति, तयिदं अत्थिपच्चये योजेत्वा दस्सेन्तो ‘‘यो ही’’तिआदिं वत्वा अयञ्च नयो ¶ निब्बाने न लब्भति, तस्मा निब्बानं अत्थिपच्चयभावेन न उद्धटन्ति दस्सेतुं ‘‘निब्बानञ्च…पे… उपकारकं होती’’ति आह. तेन पच्चयधम्मानं ¶ पच्चयभावो विसेसतो ब्यतिरेकमुखेन पाकटो होतीति दस्सेति. नत्थिभावोपकारकताविरुद्धोति नत्थिपच्चयभावविरुद्धो. विगताविगतपच्चया विय हि अञ्ञमञ्ञं उजुपच्चनीकभावेन ठिता नत्थिअत्थिपच्चया. न निब्बानं अत्थिपच्चयो नत्थिभावोपकारकताअविरोधतो. ये हि अत्थिपच्चयधम्मा, ते नत्थिभावोपकारकताविरुद्धा एव दिट्ठाति अधिप्पायो.
सति च उप्पन्नत्तेति सम्बन्धो. येसं पच्चया होन्ति आहारिन्द्रियाति योजना. एकतोति सह. सहजातादिपच्चयत्ताभावतोति सहजातपुरेजातपच्छाजातपच्चयत्ताभावतो. तदभावोति सहजातादिपच्चयत्ताभावो. एतेसन्ति अत्थिपच्चयतावसेन पवत्तमानानं आहारिन्द्रियानं. धम्मसभाववसेनाति धम्मतावसेन. धम्मता हेसा, यदिदं पच्चयुप्पन्नेहि सह पुरेतरं पच्छा च लब्भमाना आहारिन्द्रिया तेसं अत्थिपच्चया होन्ति, न सहजातादिपच्चयाति. यथा वा चक्खादिद्वारानं रूपादिआरम्मणानं सतिपि नियतवुत्तिताय द्वारारम्मणतो विञ्ञाणस्स छब्बिधभावे आरम्मणमनामसित्वा, द्वारतो द्वारमनामसित्वा आरम्मणतो छब्बिधता वुच्चति, एवमिधापि आहारिन्द्रियानं पच्चयुप्पन्नेहि सतिपि सहजातादिभावे अरूपक्खन्धादिवसेन सहजातादिभेदभिन्नस्स अत्थिपच्चयस्स दस्सितत्ता पञ्हावारे आहारिन्द्रियानं वसेन आगते चतुत्थपञ्चमकोट्ठासभूते अत्थिपच्चयविसेसे सहजातादिभेदं आमसितुं न लब्भतीति दस्सेतुं अट्ठकथायं ‘‘आहारो इन्द्रियञ्च सहजातादिभेदं न लभती’’ति वुत्तं, न पन आहारिन्द्रियेसु सहजातादिभावस्स अभावतो. एवम्पेत्थ अत्थो दट्ठब्बो.
अत्थिपच्चयनिद्देसवण्णना निट्ठिता.
२२-२३-२४. नत्थिविगतअविगतपच्चयनिद्देसवण्णना
२२-२३. एत्थाति नत्थिपच्चये. नानन्ति नानत्तं. एतेनाति अनन्तरपच्चयतो नत्थिपच्चयस्स विसेसमत्तदीपनेन ‘‘पच्चयलक्खणमेव हेत्थ नान’’न्ति इमिना वचनेन. अत्थोति ¶ धम्मो. ब्यञ्जनसङ्गहितेति ‘‘नत्थिपच्चयो ¶ विगतपच्चयो’’ति एवमादिब्यञ्जनेन सङ्गहिते. पच्चयलक्खणमत्तेति एत्थ पवत्तिओकासदानेन उपकारका अरूपधम्मा, विगतभावेन उपकारकाति एवमादिके पच्चयानं लक्खणमत्ते.
नत्थिविगतअविगतपच्चयनिद्देसवण्णना निट्ठिता.
पच्चयनिद्देसवण्णना निट्ठिता.
पच्चयनिद्देसपकिण्णकविनिच्छयकथावण्णना
आदिमपाठोति पुरिमपाठो. तथा च सतीति दोसस्सपि सत्तरसहि पच्चयेहि पच्चयभावे सति. अधिपतिपच्चयभावोपिस्स अनुञ्ञातो होतीति आह ‘‘दोसस्सपि गरुकरणं पाळियं वत्तब्बं सिया’’ति. ‘‘सेसान’’न्ति वचनेनेव निवारितोति कदाचि आसङ्केय्याति तंनिवत्तनत्थमाह ‘‘न च सेसान’’न्तिआदि. पुरेजातादीहीति पुरेजातकम्माहारझानिन्द्रियमग्गविपाकपच्चयेहि. तन्निवारणत्थन्ति तस्स यथावुत्तदोसस्स निवारणत्थं. विसुञ्च अग्गहेत्वाति लोभमोहा विपाकपच्चयापि न होन्ति, तथा दोसोति एवं विसुञ्च अग्गहेत्वा. फोट्ठब्बायतनं कायविञ्ञाणधातुया आरम्मणादिपच्चयो होन्तंयेव पथवीआदिसभावत्ता अत्तना सहजातानं सहजातादिपच्चया होन्तियेवाति वुत्तं ‘‘फोट्ठब्बायतनस्स सहजातादिपच्चयभावं दस्सेती’’ति. ‘‘सब्बधम्मान’’न्ति ‘‘सब्बे धम्मा मनोविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति एत्थ वुत्ते सब्बधम्मे सन्धायाह ‘‘सब्बधम्मानं यथायोगं हेतादिपच्चयभावं दस्सेती’’ति. न हि एतं…पे… भावदस्सनं, अथ खो एकधम्मस्स अनेकपच्चयभावदस्सनं, तस्मा ‘‘एतेन फोट्ठब्बायतनस्सा’’तिआदि वुत्तन्ति अधिप्पायो. रूपादीनन्ति रूपायतनादीनं.
भेदाति विसेसा. भेदं अनामसित्वाति चक्खुविञ्ञाणधातुआदिविसेसं अग्गहेत्वा. ते एवाति यथावुत्तविसेसानं सामञ्ञभूते खन्धे एव. यं सन्धाय ‘‘एवं न सक्का वत्तु’’न्ति वुत्तं, तं विभावेतुं ‘‘न ही’’तिआदि वुत्तं. पट्ठानसंवण्णना हेसाति एतेन सुत्ते वुत्तपरियायमग्गभावेनेत्थ ¶ न सक्का मिच्छावाचादीनं मग्गपच्चयं वत्तुन्ति दस्सेति. सेसपच्चयभावोति मग्गपच्चयं ठपेत्वा यथावुत्तेहि सेसेहि अट्ठारसहि ¶ पच्चयेहि पच्चयभावो. अधिपतिपच्चयो न होतीति आरम्मणाधिपतिपच्चयो न होति. तन्ति विचिकिच्छं. तत्थाति यथावुत्तेसु अहिरिकादीसु.
दसधा पच्चया होन्ति, पुन तथा हदयवत्थुन्ति इदं अत्थमत्तवचनं. पाठो पन ‘‘हदयवत्थु तेसञ्चेव विप्पयुत्तस्स च वसेन दसधा पच्चयो होती’’ति वेदितब्बो. रूपसद्दगन्धरसायतनमत्तमेवाति इदं रूपादीनं सहजातपच्चयताय विय निस्सयपच्चयताय च अभावतो, पुरेजातपच्चयताय च भावतो वुत्तं. एतानीति यथावुत्तानि रूपसद्दगन्धरसारम्मणानि. सब्बातिक्कन्तपच्चयापेक्खाति ‘‘एकधम्मस्स अनेकपच्चयभावतो’’ति एतस्मिं विचारे हेतुआदिअतिक्कन्तपच्चयापेक्खा एतेसं रूपादीनं अपुब्बता नत्थि, अथ खो आरम्मणआरम्मणाधिपतिआरम्मणूपनिस्सयपच्चयापेक्खा. न हि रूपादीनि हेतुसहजाताधिपतिआदिवसेन पच्चया होन्तीति. तस्साति रूपजीवितिन्द्रियस्स पुरेजातपच्चयभावतो अपुब्बता, तस्मा तं एकूनवीसतिविधो पच्चयो होतीति वुत्तं होति. सत्तधा पच्चयभावो योजेतब्बो, न हि ओजा पुरेजातपच्चयो न होतीति.
अत्थोति वा हेतुआदिधम्मानं सभावो वेदितब्बो. सो हि अत्तनो पच्चयुप्पन्नेहि अरणीयतो उपगन्तब्बतो, ञाणेन वा ञातब्बतो ‘‘अत्थो’’ति वुच्चति. आकारोति तस्सेव पवत्तिआकारो, येन अत्तनो पच्चयुप्पन्नानं पच्चयभावं उपगच्छतीति एवमेत्थ अत्थो दट्ठब्बो. तं पन विप्पयुत्तं. ‘‘सत्तहाकारेही’’ति पठानस्स कारणमाह ‘‘उक्कट्ठपरिच्छेदो ही’’तिआदिना.
यं कम्मपच्चयो…पे… दट्ठब्बं आसेवनकम्मपच्चयानं पच्चयुप्पन्नस्स अनन्तरट्ठानताय. सहजातम्पि हि अनन्तरमेवाति. कोचि पनेत्थाति एत्थ एतस्मिं पकतूपनिस्सयसमुदाये कोचि तदेकदेसभूतो कम्मसभावो पकतूपनिस्सयोति अत्थो. तत्थाति ‘‘यदिदं आरम्मणपुरेजाते पनेत्थ इन्द्रियविप्पयुत्तपच्चयता न लब्भती’’ति वुत्तं, तस्मिं, तस्मिं वा आरम्मणपुरेजातग्गहणे. वत्थुस्स विप्पयुत्तपच्चयता लब्भतीति न वत्तब्बा. न हि आरम्मणभूतं वत्थु विप्पयुत्तपच्चयो होति, अथ खो निस्सयभूतमेवाति. इतो उत्तरीति एत्थ ‘‘इतो’’ति ¶ इदं पच्चामसनं पुरेजातं वा सन्धाय आरम्मणपुरेजातं वा. तत्थ पठमनयं अपेक्खित्वा वुत्तं ¶ ‘‘पुरेजाततो परतोपी’’ति. तेन कम्मादिपच्चयेसुपि वक्खमानेसु लब्भमानालब्भमानं वेदितब्बन्ति वुत्तं होति. दुतियं पन नयं अनपेक्खित्वा अट्ठकथायं आगतवसेन वुत्तं ‘‘इतो वा इन्द्रियविप्पयुत्ततो’’ति, अत्तना वुत्तनयेन पन ‘‘निस्सयिन्द्रियविप्पयुत्ततो वा’’ति. तत्थ वत्तब्बं सयमेवाह ‘‘आरम्मणाधिपती’’तिआदि. कम्मादीसु लब्भमानालब्भमानं न वक्खति ‘‘इतो उत्तरी’’तिआदिना पगेव अतिदेसस्स कतत्ता, तस्मा पुरिमोयेव पुरेजाततोपीति वुत्तअत्थोयेव अधिप्पेतो.
‘‘मग्गपच्चयतं अविजहन्तोवा’’ति इमिना च मग्गपच्चयो वुत्तोति ‘‘मग्गवज्जानं नवन्न’’न्ति वुत्तं पच्छिमपाठे, पुरिमपाठे पन ‘‘मग्गपच्चयतं अविजहन्तोवा’’ति वुत्तत्ता एव मग्गपच्चयेन सद्धिं सहजातादिपच्चया गहेतब्बाति ‘‘दसन्न’’न्ति वुत्तं. तत्थ पच्छिमपाठे ‘‘एकादसहाकारेही’’ति वत्तब्बं, पुरिमपाठे ‘‘द्वादसही’’ति.
समनन्तरनिरुद्धताय आरम्मणभावेन चाति विज्जमानम्पि विसेसमनामसित्वा केवलं समनन्तरनिरुद्धताय आरम्मणभावेन, न च समनन्तरनिरुद्धताआरम्मणभावसामञ्ञेनाति अत्थो. ‘‘इमिना उपायेना’’ति पच्चयसभागतादस्सनेन पच्चयविसभागतादस्सनेन च वुत्तं पदद्वयं एकज्झं कत्वा पदुद्धारो कतोति दस्सेन्तो ‘‘हेतुआदीनं सहजातानं…पे… योजेतब्बा’’ति आह. हेतुआरम्मणादीनं सहजातासहजातभावेन अञ्ञमञ्ञविसभागताति योजना. एवमादिनाति आदि-सद्देन पुरेजातानं चक्खादीनं रूपादीनञ्च पुरेजातभावेन सभागता, पवत्तियं वत्थुखन्धादीनं पुरेजातपच्छाजातानं पुरेजातपच्छाजातभावेन विसभागताति एवमादीनम्पि सङ्गहो दट्ठब्बो. हेतुनहेतुआदिभावतोपि चेत्थ युगळकतो विञ्ञातब्बो विनिच्छयो. हेतुपच्चयो हि हेतुभावेन पच्चयो, इतरे तदञ्ञभावेन. एवमितरेसुपि यथारहं युगळकतो वेदितब्बो.
उभयप्पधानताति जननोपत्थम्भनप्पधानता. ठानन्ति पदस्स अत्थवचनं कारणभावोति विनापि भावपच्चयं भावपच्चयस्स अत्थो ञायतीति. उपनिस्सयं भिन्दन्तेनाति अनन्तरूपनिस्सयपकतूपनिस्सयविभागेन विभजन्तेन. तयोपि उपनिस्सया वत्तब्बा उपनिस्सयविभागभावतो. उपनिस्सयग्गहणमेव कातब्बं सामञ्ञरूपेन. तत्थाति एवमवट्ठिते अनन्तरूपनिस्सयपकतूपनिस्सयोति ¶ ¶ भिन्दनं विभागकरणं यदि पकतूपनिस्सयस्स रूपानं पच्चयत्ताभावदस्सनत्थं, ननु आरम्मणूपनिस्सयअनन्तरूपनिस्सयापि रूपानं पच्चया न होन्तियेवाति? सच्चं न होन्ति, ते पन दस्सितनयाति तदेकदेसेन इतरम्पि दस्सितमेव होतीति इममत्थं दस्सेन्तो ‘‘आरम्मणं…पे… दट्ठब्ब’’न्ति आह. तंसमानगतिकत्ताति तेहि अनन्तरादीहि समानगतिकत्ता अरूपानंयेव पच्चयभावतो. तन्ति पुरेजातपच्चयं. तत्थाति अनन्तरादीसु पठित्वा.
पच्चयनिद्देसपकिण्णकविनिच्छयकथावण्णना निट्ठिता.
पुच्छावारो
१. पच्चयानुलोमवण्णना
एकेकं तिकं दुकञ्चाति कुसलत्तिकादीसु बावीसतिया तिकेसु हेतुदुकादीसु सतं दुकेसु एकेकं तिकं दुकञ्च. न तिकदुकन्ति तुल्ययोगीनं न तिकदुकन्ति अत्थो. तिकविसिट्ठं पन दुकं, दुकविसिट्ठञ्च तिकं, तिकविसिट्ठतिकदुकविसिट्ठदुकेसु विय निस्साय उपरि देसना पवत्ता एवाति.
ये कुसलादिधम्मे पटिच्चाति वुत्ता ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया’’तिआदीसु, ते कुसलादिधम्मा पटिच्चत्थं फरन्ता हेतुआदिपच्चयट्ठं साधेन्ता कुसलादिपच्चया चेवाति अत्थो. तेनेवाहाति यस्मा पच्चयधम्मानं पच्चयुप्पन्नेसु पटिच्चत्थफरणं उभयेसं तेसं सहभावे सति, नाञ्ञथा. तेनेव कारणेनाह ‘‘ते च खो सहजातावा’’ति. तेति हेतुआदिपच्चया. तेसु हि हेतुसहजातअञ्ञमञ्ञनिस्सयादयो सहजाता, अनन्तरसमनन्तरादयो असहजाता पच्चया होन्तीति. एतेहि द्वीहि वारेहि इतरेतरत्थबोधनवसेन पवत्ताय देसनाय किं साधितं होतीति आह ‘‘एवञ्च निरुत्तिकोसल्लं जनितं होती’’ति.
ते ¶ ते पञ्हे उद्धरित्वाति ‘‘सिया कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो’’तिआदयो ये ये पञ्हा विस्सज्जनं लभन्ति, ते ते पञ्हे उद्धरित्वा. पमादलेखा एसाति इदं ‘‘कुसलो हेतु हेतुसम्पयुत्तकानं धम्मान’’न्ति लिखितं सन्धाय वुत्तं. पटिच्चसहजातवारेसु सहजातपच्चयो, पच्चयनिस्सयवारेसु निस्सयपच्चयो, संसट्ठसम्पयुत्तवारेसु ¶ सम्पयुत्तपच्चयो एकन्तिकोति कत्वा वुत्तोति आह ‘‘पुरिमवारेसु…पे… नियमेत्वा’’ति. तत्थाति तेसु पुरिमवारेसु छसु. न विञ्ञायन्ति सरूपतो अनुद्धटत्ता. एवमादीहि पञ्हेहि. हेतादिपच्चयपच्चयुप्पन्नेसूति हेतुआदीसु पच्चयधम्मेसु सम्पयुत्तक्खन्धादिभेदेसु तेसं पच्चयुप्पन्नेसु. निद्धारणे चेतं भुम्मं. हेतादिपच्चयानं निच्छयाभावतोति ‘‘इमे नाम ते हेतुआदयो पच्चयधम्मा’’ति निच्छयाभावतो सरूपतो अनिद्धारितत्ता. यथा हि नाम नानाजटाजटितं गुम्बन्तरगतञ्च तंसदिसं सरूपतो अदिस्समानं इदं तन्ति न विनिच्छिनीयति, एवं ञातुं इच्छितोपि अत्थो सरूपतो अनिद्धारितो निज्जटो निगुम्बो च नाम न होति निच्छयाभावतो, सरूपतो पन तस्मिं निद्धारिते तब्बिसयस्स निच्छयस्स वसेन पुग्गलस्स असम्बुद्धभावाप्पत्तिया सो पञ्हो निज्जटो निगुम्बो च नाम होतीति आह ‘‘निच्छयाभावतो ते पञ्हा निज्जटा निगुम्बा च कत्वा न विभत्ता’’ति, ‘‘न कोचि पुच्छासङ्गहितो…पे… विभत्ता’’ति च. तन्ति पञ्हाविस्सज्जनं सन्धाय निज्जटता न वुत्ता, अथ खो निच्छयुप्पादनन्ति अधिप्पायो.
ठपनं नाम इध विनेय्यसन्ताने पतिट्ठपनं, तं पन तस्स अत्थस्स दीपनं जोतनन्ति आह ‘‘पकासितत्ता’’ति. पकारेहीति हेतुआदिपच्चयप्पकारेहि, कुसलादिपच्चयपच्चयुप्पन्नप्पकारेहि वा.
२५-३४. परिकप्पनं विदहनन्ति कत्वा आह ‘‘परिकप्पपुच्छाति विधिपुच्छा’’ति. सियाति भवेय्याति अत्थो. एसो विधि किं अत्थीति एतेन ‘‘सिया’’ति विधिम्हि किरियापदं. पुच्छा पन वाक्यत्थसिद्धा वेदितब्बा. तमेव हि वाक्यत्थसिद्धं पुच्छं दस्सेतुं अट्ठकथायम्पि ‘‘किं सो कुसलं धम्मं पटिच्च सिया’’ति वुत्तं. संपुच्छनं परिकप्पपुच्छाति तस्मिं पक्खे हि किरियाय पदेनेव पुच्छा विभावीयतीति वुत्तं होतीति. ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया’’ति एत्थ ‘‘कुसलं धम्मं पटिच्च हेतुपच्चया’’ति उभयमिदं पच्चयवचनं, ‘‘कुसलो धम्मो उप्पज्जेय्या’’ति पच्चयुप्पन्नवचनं. तेसु ¶ पच्चयधम्मस्स पच्चयभावे विभाविते पच्चयुप्पन्नस्स उप्पत्ति अत्थतो विभावितायेव होतीति पच्चयधम्मोव पुच्छितब्बो. तत्थ च पच्चयधम्मविसिट्ठो पटिच्चत्थो वा पुच्छितब्बो सिया पच्चयविसिट्ठो वाति दुविधा पुच्छितब्बायेव अत्थविकप्पा अट्ठकथायं वुत्ता. तेसु पठमस्मिं पुच्छा ¶ सदोसाति दस्सेन्तो ‘‘यो कुसलो धम्मो उप्पज्जेय्या’’तिआदिमाह. तत्थ सब्बपुच्छानं पवत्तितोति कुसलमूलादीनं सत्तसत्तपुच्छानं पवत्तनतो, उप्पज्जमानं कुसलं. तेहि पच्चयेहीति पच्छाजातविपाकपच्चयेहि उप्पत्ति अनुञ्ञाताति आपज्जति, न च तं युत्तन्ति अधिप्पायो. तंतंपच्चयाति ततो ततो योनिसोमनसिकारादिपच्चयतो. भवनमत्थिता एत्थ न च पुच्छिताति ‘‘किं सिया’’ति वुत्तयोजनाय दोसमाह. एवञ्च कत्वाति उप्पत्तिया एव पुच्छितत्ता.
तत्थाति ‘‘अथ वा’’तिआदिना वुत्ते अत्थन्तरे. उप्पज्जेय्याति उप्पत्तिं अनुजानित्वाति ‘‘उप्पज्जेय्या’’ति एत्थ वुत्तं कुसलपच्चयं उप्पत्तिं अनुजानित्वा. तस्साति उप्पत्तिया. भवनपुच्छनन्ति हेतुपच्चया भवनपुच्छनं न युत्तन्ति सम्बन्धो. पुन तस्साति हेतुपच्चया उप्पत्तिया. भवनपुच्छनन्ति केवलं भवनपुच्छनं. तस्माति यस्मा वुत्तनयेन उभयत्थापि उप्पत्तिअनुजाननमुखेन भवनपुच्छनं अयुत्तं, तस्मा. अनुजाननञ्च अट्ठकथायं वुत्ते अत्थविकप्पद्वये अत्थतो आपन्नं, तं अननुजानन्तो आह ‘‘अननुजानित्वावा’’तिआदि. संपुच्छनमेवाति इमिना संपुच्छने ‘‘उप्पज्जेय्या’’ति इदं किरियापदन्ति दस्सेति. यदि एवं ‘‘सिया’’ति इदं कथन्ति आह ‘‘सियाति…पे… पुच्छती’’ति. अयं नयोति ‘‘सिया’’तिआदिना अनन्तरवुत्तो अत्थनयो. न विञ्ञायति अनामट्ठविसेसत्ता. द्वेपि पुच्छाति सम्भवनपुच्छा तब्बिसेसपुच्छा चाति दुविधापि पुच्छा एकायेव पुच्छा संपुच्छनभावतो एकाधिकरणभावतो च.
गमनुस्सुक्कवचनन्ति गमनस्स उस्सुक्कवचनं. गमनकिरियाय यथा अत्तनो कत्ता उपरि कत्तब्बकिरियाय योग्यरूपो होति, एवमेव ठानं गमनुस्सुक्कनं तस्स बोधनं वचनं. एवंभूता च किरिया यस्मा अत्थतो किरियन्तरापेक्खा नाम होति, तस्मा वुत्तं ‘‘गमनस्स…पे… अत्थो’’ति. कथं पनेतस्मिं सहजातपच्चयपट्ठाने पटिच्चवारे पटिच्चसद्दस्स पच्छिमकालकिरियापेक्खताति चोदनं मनसि कत्वा आह ‘‘यदिपी’’तिआदि. तेनेतं दस्सेति ‘‘असतिपि पटिअयनुप्पज्जनानं कालभेदे अञ्ञत्र हेतुफलेसु दिस्समानं पुरिमपच्छिमकालतं ¶ हेतुफलतासामञ्ञतो इधापि समारोपेत्वा रुळ्हीवसेन पुरिमपच्छिमकालवोहारो कतो’’ति. तेनाह ‘‘गहणप्पवत्तिआकारवसेन…पे… दट्ठब्बो’’ति. तत्थ अत्तपटिलाभो उप्पादोति अत्थो.
गमनन्ति ¶ ‘‘पटिच्चा’’ति एत्थ लब्भमानं अयनकिरियं परियायन्तरेनाह. सा पनत्थतो पवत्ति, पवत्ति च धम्मानं यथापच्चयं उप्पत्तियेव. सभावधम्मानञ्हि उप्पत्तियं लोके सब्बो किरियाकारकवोहारो, तस्मा ‘‘पटिच्चा’’ति एत्थ लब्भमानं यं पटिअयनं पटिगमनं अत्थतो पटिउप्पज्जमानं, तञ्च गच्छन्तादिअपेक्खाय होतीति आह ‘‘गच्छन्तस्स पटिगमनं, उप्पज्जन्तस्स पटिउप्पज्जन’’न्ति. तयिदं गमनपटिगमनं, उप्पज्जनपटिउप्पज्जनं समानकिरिया. कथं? यस्मा पटिकरणं पटिसद्दत्थो. तस्माति यस्मा सहजातपच्चयभूतस्स उप्पज्जन्तस्स पटिउप्पज्जनं ‘‘पटिच्च उप्पज्जती’’ति एत्थ अत्थो, तस्मा. तदायत्तुप्पत्तियाति सहयोगे करणवचनं, करणत्थे, हेतुत्थे वा, तस्मिं उप्पज्जमाने कुसलधम्मे आयत्ताय पटिबद्धाय उप्पत्तिया सहेव पटिगन्त्वाति अत्थो. तेन पटिअयनत्तलाभानं समानकालतं दस्सेति. तेनेवाह ‘‘सहजातपच्चयं कत्वाति वुत्तं होती’’तिआदि. ननु च समानकालकिरियायं ईदिसो सद्दप्पयोगो नत्थि, पुरिमकालकिरियायमेव च अत्थीति? नायमेकन्तो समानकालकिरियायम्पि केहिचि इच्छितत्ता. तथा हि –
‘‘निहन्त्वा तिमिरं लोके, उदितो सतरंसमि;
लोकेकचक्खुभूतोय-मत्थमेति दिवाकरो.
‘‘सिरीविलासरूपेन, सब्बसोभाविभाविना;
ओभासेत्वादितो बुद्धो, सतरंसि यथा परो’’ति. –
च पयोगा दिस्सन्ति.
३५-३८. तासूति दुकमूलकनये हेतारम्मणदुके एकूनपञ्ञासपुच्छा, तासु. हेतारम्मणदुकेति ‘‘हेतुपच्चया आरम्मणपच्चया’’ति एवं हेतुपच्चयआरम्मणपच्चयानं वसेन आगते पच्चयदुके. द्विन्नं पुच्छानं दस्सितत्ताति यस्मिं वाचनामग्गे कुसलपदमूला कुसलपदावसाना ¶ , कुसलादिपदत्तयमूला कुसलादिपदत्तयावसाना च एकूनपञ्ञासाय पुच्छानं आदिपरियोसानभूता द्वे एव पुच्छा दस्सिता, तं सन्धाय वुत्तं. एत्थाति एतस्मिं पण्णत्तिवारे पुच्छानं वुत्तो न पच्चयानन्ति अत्थो. पुच्छाय हि वसेन हेतुपच्चये हेतुपच्चयसङ्खातं एकमूलं एतस्साति एकमूलको, नयसद्दापेक्खाय चायं पुल्लिङ्गनिद्देसो. एवं आरम्मणपच्चयमूलकादीसु. तथा हेतुआरम्मणपच्चयसङ्खातानि ¶ द्वे मूलानि एतस्साति द्विमूलकोतिआदिना योजेतब्बा. पच्चयानं पन वुच्चमाने पठमनयस्स एकमूलकता न सिया. न हि तत्थ पच्चयन्तरं अत्थि, यं मूलभावेन वत्तब्बं सिया. तेनाह ‘‘पच्चयानं पन वसेना’’तिआदि. हेतारम्मणदुकादीनन्ति अवयवे सामिवचनं, अधिपतिआदीनन्ति सम्बन्धो. ततो परं मूलस्स अभावतो सब्बमूलकं अनवसेसानं पच्चयानं मूलभावेन गहितत्ता. न हि मूलवन्तभावेन गहिता पच्चया मूलभावेन गय्हन्ति. पच्चयगमनं पाळिगमनन्ति विञ्ञायति अभिधेय्यानुरूपं लिङ्गवचनादीति कत्वा. इधाति अनुलोमे. च-सद्दो उपचयत्थो. सो तेवीसतिमूलस्स सब्बमूलभावं उपचयेन वुच्चमानं जोतेति.
३९-४०. एवं सतीति ‘‘आरम्मणपच्चया हेतुपच्चया’’ति आरभित्वा ‘‘आरम्मणपच्चया अविगतपच्चया, आरम्मणपच्चया हेतुपच्चया’’ति एवं वाचनामग्गे सति. चक्कबन्धनवसेन पाळिगति आपज्जतु, को दोसोति कदाचि वदेय्याति आह ‘‘हेट्ठिमसोधनवसेन च इध अभिधम्मे पाळि गता’’ति. तथा हि खन्धविभङ्गादीसुपि पाळि हेट्ठिमसोधनवसेन पवत्ता. गणनचारेन तमत्थं साधेतुं ‘‘एवञ्च कत्वा’’तिआदि वुत्तं. आरम्मणादीसूति आरम्मणमूलकादीसु नयेसु. तस्मिं तस्मिन्ति तस्मिं तस्मिं आरम्मणादिपच्चये. सुद्धिकतोति सुद्धिकनयतो. तस्माति आरम्मणमूलकादीसु सुद्धिकनयस्स अलब्भमानत्ता. एकमूलकनयो दट्ठब्बो आरम्मणमूलकेति अधिप्पायो. ‘‘आरम्मणपच्चया…पे… अविगतपच्चयाति वा’’तिआदि तादिसं वाचनामग्गं सन्धाय वुत्तं. यत्थ ‘‘आरम्मणपच्चया हेतुपच्चया, आरम्मणपच्चया अधिपतिपच्चया, आरम्मणपच्चया…पे… अविगतपच्चया’’ति एवं आरम्मणमूलके अनन्तरपच्चयमूलभूता आरम्मणपच्चयपरियोसानमेव एकमूलकं दस्सेत्वा उपरि अवसिट्ठएकमूलकतो पट्ठाय याव सब्बमूलके विगतपच्चया, ताव संखिपित्वा अविगतपच्चयोव दस्सितो. तेनाह ‘‘एकमूलकेसू’’तिआदि. इतो परेसुपि एदिसेसु ठानेसु एसेव नयो. मूलमेव दस्सेत्वाति अधिपतिमूलके एकमूलकस्स आदिमेव दस्सेत्वा. न सुद्धिकदस्सनन्ति न सुद्धिकनयदस्सनं. ‘‘सुद्धिकनयो ¶ हि विसेसाभावतो आरम्मणमूलकादीसु न लब्भती’’ति हि वुत्तं. नापि सब्बमूलके ¶ कतिपयपच्चयदस्सनं उपरि सब्बमूलके एकमूलकस्स आगतत्ता.
४१. एकस्मिञ्चाति अविगतमूलकादिके च नये. सङ्खेपन्तरगतोति सङ्खेपस्स सङ्खिपितस्स अब्भन्तरगतो, सङ्खिपितब्बोति अत्थो. मज्झिमानं दस्सनन्ति मज्झिमानं नयतो दस्सनं, अञ्ञथा सङ्खेपो एव न सिया. गतिदस्सनन्ति अन्तदस्सनं अकत्वा पाळिगतिया दस्सनं, तञ्च आदितो पट्ठाय कतिपयदस्सनमेव. तेन विगतपच्चयुद्धारणेन ओसानचतुक्कं दस्सेति अविगतमूलके विगतपच्चयस्स ओसानभावतो. सब्बमूलकस्स अवसानेन ‘‘विगतपच्चया’’ति पदेन.
यथा हेतुआदीनं पच्चयानं उद्देसानुपुब्बिया दुकतिकादियोजना कता, एवं तत्थ आरम्मणादिपच्चये लङ्घित्वापि सक्का योजनं कातुं, तथा कस्मा न कता? यदिपि अनवसेसतो पच्चयानं मूलभावेन गहितत्ता केसञ्चि केहिचि योजने अत्थविसेसो नत्थि, आरम्मणमूलकादीसु पन आरम्मणाधिपतिदुकादीनं हेतुमूलके च हेतुअधिपतिअनन्तरतिकादीनं तंतंअवसिट्ठपच्चयेहि योजनाय अत्थेव विसेसो, एवं सन्तेपि यस्मा उप्पटिपाटिया योजना न सुखग्गहणा, सक्का च ञाणुत्तरेन पुग्गलेन यथादस्सितेन नयेन योजितुन्ति उप्पटिपाटिया पच्चये अग्गहेत्वा पटिपाटियाव ते योजेत्वा दस्सिताति इममत्थमाह ‘‘एत्थ चा’’तिआदिना.
तञ्च गमनं युत्तन्ति यं सब्बेहि तिकेहि एकेकस्स दुकस्स योजनावसेन पाळिगमनं, तं युत्तं तिकेसु दुकानं पक्खेपभावतो. तत्थाति दुकेसु. एकेकस्मिन्ति एकेकस्मिं दुकतिके. नयाति अनुलोमनयादयो वारे वारे चत्तारो नया, पुच्छा पन सत्तवीसति. यदि एवं कस्मा हेतुदुकेन समानाति? तं तिकपदेसु पच्चेकं हेतुदुकस्स लब्भमानस्स हेतुदुकभावसामञ्ञतो वुत्तं.
वुत्तनयेनाति ‘‘न ही’’तिआदिना दुकतिके वुत्तनयेन. तत्थ हि न दुकस्स योजना अत्थि, अथ खो दुकानं एकेकेन पदेन तिकस्स योजना. तेनाह ‘‘एकेको तिको दुकसतेन योजितो’’ति. एकेकस्मिन्ति एकेकस्मिं तिकदुके.
तिकादयो ¶ ¶ छ नयाति ‘‘तिकञ्च पट्ठानवर’’न्तिआदिना गाथायं वुत्ता तिकपट्ठानादयो छ नया. सत्तविधम्पीति वारभेदेन सत्तधा भिन्दित्वा वुत्तम्पि. अनुलोमन्ति पच्चयानुलोमं अनुलोमभावसामञ्ञेन सह गहेत्वा. तथा चतुब्बिधम्पि तिकपट्ठानं तिकपट्ठानतासामञ्ञेन, दुकपट्ठानादीनि च चत्तारि चत्तारि तंसामञ्ञेन सह गहेत्वा. इममत्थं गहेत्वा ‘‘तिकञ्च पट्ठानवर’’न्ति गाथाय अधिप्पायविभावनवसेन ‘‘अनुलोमम्ही’’तिआदिना वुत्तं इममत्थं गहेत्वा. सत्तप्पभेदेति पटिच्चवारादिवसेन सत्तप्पभेदे. छपि एते तिकादिभेदेन चतुचतुप्पभेदा धम्मानुलोमादिवसेन छ उद्धरितब्बाति इदं दस्सेतीति योजना. अयञ्हेत्थ सङ्खेपत्थो – धम्मानुलोमादिविभागभिन्नापि तिकादिभावसामञ्ञेन एकज्झं कत्वा वुत्ता तिकपट्ठानादिसङ्खाता तिकादयो छ धम्मनया पटिच्चवारादिवसेन विभजियमाना तत्थ तत्थ निद्धारियमाने अनुलोमतासामञ्ञेन अनुलोमन्ति एकतो गहिते पच्चयानुलोमे सुट्ठु अतिविय गम्भीराति. अट्ठकथायं पन ‘‘इध पन अयं गाथा तस्मिं धम्मानुलोमे पच्चयानुलोमं सन्धाय वुत्ता’’ति धम्मानुलोमो पच्चयानुलोमस्स विसेसनभावेन नियमेत्वा वुत्तो. एस नयो पच्चनीयगाथादीसुपि. तिकपट्ठानस्स दुकपट्ठानस्स च पुब्बे अत्थो वुत्तोति आह ‘‘दुकतिकपट्ठानादीसू’’ति. तिकेहि पट्ठानन्ति तिकेहि नानप्पकारतो पच्चयविभावनं, तिकेहि वा ञाणस्स पवत्तनट्ठानं. दुकसम्बन्धि तिकपट्ठानं, दुकविसिट्ठानं वा तिकानं पट्ठानं दुकतिकपट्ठानन्ति इममत्थं दस्सेन्तो ‘‘दुकान’’न्तिआदिमाह. दुकादिविसेसितस्साति दुकादिपदविसेसितस्स दुकादिभावो दट्ठब्बो ‘‘हेतुं कुसलं धम्मं पटिच्च, नहेतुं कुसलं धम्मं पटिच्चा’’तिआदिवचनतो.
पच्चयानुलोमवण्णना निट्ठिता.
२. पच्चयपच्चनीयवण्णना
४२-४४. यावाति पाळिपदस्स अत्थवचनं यत्तकोति आह ‘‘पभेदो’’ति. अत्थि तेवीसतिमूलकस्साति अत्थो. ताव तत्तकं पभेदं. तत्थाति अनुलोमे आगतन्ति अत्थो. नयदस्सनवसेन ¶ दस्सितं ¶ , किन्ति? एकेकस्स पदस्स वित्थारं दस्सेति. अवसेसस्स पच्चयस्स मूलवन्तभावेन गहितस्स.
पच्चयपच्चनीयवण्णना निट्ठिता.
३. अनुलोमपच्चनीयवण्णना
४५-४८. पुन तत्थाति अनुलोमे. पच्चयपदानीति पच्चया एव पदानि पच्चयपदानि. इधाति अनुलोमपच्चनीये. सुद्धिकपच्चयानन्ति पच्चयन्तरेन अवोमिस्सानं पच्चयानं, अनुलोमपच्चनीयदेसनं वक्खमानं सन्धायाति अत्थो.
अनुलोमपच्चनीयवण्णना निट्ठिता.
पुच्छावारवण्णना निट्ठिता.
१. कुसलत्तिकं
१. पटिच्चवारवण्णना
१. पच्चयानुलोमं
(१) विभङ्गवारवण्णना
५३. तिकपदानं तिकन्तरपदेहि विसदिसता पाकटायेवाति वुत्तं ‘‘तिकपदनानत्तमत्तेन विना’’ति. मूलावसानवसेनाति ‘‘एकमूलेकावसानं नवा’’तिआदिना वुत्तमूलावसानवसेन. ‘‘न तायेव वेदनात्तिकादीसू’’ति एत्थ या सदिसता पटिक्खित्ता, तं दस्सेतुं ‘‘सदिसतं सन्धाय ¶ ‘न तायेवा’ति वुत्त’’न्ति आह. याति या पुच्छा. सब्बपुच्छासमाहरणन्ति सब्बासं एकूनपञ्ञासाय पुच्छानं समुच्चयनं अनवसेसेत्वा कथनं. इध इमस्मिं पटिच्चवारुद्देसे कत्तब्बं. आदितो हि अनवसेसतो वुत्ते पच्छा यथारहं तदेकदेसवचनं युत्तं. न हि तत्थ एकूनपञ्ञास पुच्छा विस्सज्जनं लभन्तीति तत्थ तस्मिं धम्मानुलोमपच्चनीये पीतित्तिके एकूनपञ्ञास पुच्छा विस्सज्जनं न हि लभन्ति, अट्ठवीसे पन लभन्तीति अत्थो.
तेन सहजातपच्चयभूतेनाति तेन वेदनादिभेदेन एकेन धम्मेन सहजातपच्चयो होन्तेन, सहजातपच्चयतं वा पत्तेन पापुणन्तेनाति ¶ अत्थो. अनुञ्ञातं विय होतीति यदिपि अट्ठकथायं ‘‘याव निरोधगमना’’तिआदिवचनेहि खणत्तयसमङ्गी उप्पज्जतीति अनुञ्ञातं विय होति, उप्पादक्खणसमङ्गीयेव पन उप्पज्जतीति वुत्तो पटिच्चवारादीनं छन्नं वारानं उप्पादमेव गहेत्वा पवत्तत्ता. तथा हि तेसु पच्छाजातपच्चयो अनुलोमतो न तिट्ठति.
इध कुसलवचनेन गहिते खन्धे सन्धाय वुत्तन्ति इमस्मिं पटिच्चवारे ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जती’’ति कुसलसद्देन गहिते खन्धे सन्धाय वुत्तं चतूसुपि कुसलखन्धेसु एकतो उप्पज्जमानेसु सामञ्ञतो वुत्तेसु सहजातादिसाधारणपच्चयवसेन अविसेसतो सब्बे सब्बेसं पच्चयाति अयमेव इमस्स पच्चयो, इमस्सेव अयं पच्चयोति च नियमेत्वा वत्तुं न सक्का. तेन वुत्तं अट्ठकथायं ‘‘एकस्सेव द्विन्नंयेव वा’’तिआदि. ‘‘सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्चा’’तिआदीसु पन विसेसनभावेन वेदनादीनं विसुं गहितत्ता ‘‘एकं खन्धं पटिच्च द्वे खन्धा’’तिआदि वत्तुं सक्का. तेन वुत्तं ‘‘वेदनात्तिकादीसु पना’’तिआदि. तथाति इमिना ‘‘एकेकस्सपि दुकादिभेदानञ्चा’’ति इमं अनुकड्ढति.
एतस्मिन्ति ‘‘विपाकाब्याकतं किरियाब्याकत’’न्ति एवं विपाककिरियाब्याकतग्गहणे. ‘‘सब्बस्मिं न गहेतब्ब’’न्ति वुत्तं, कत्थ पन गहेतब्बन्ति आह ‘‘चित्तसमुट्ठानञ्च रूपन्ति एत्थेवा’’ति. एवं पठमे वाक्ये अतिब्यापितं परिहरित्वा दुतिये अब्यापितं परिहरितुं ‘‘न केवल’’न्तिआदि वुत्तं. एत्थाति ‘‘विपाकाब्याकतं किरियाब्याकत’’न्ति एत्थ न गहेतब्बं तस्सपि आरुप्पे उप्पज्जमानस्स रूपेन विना उप्पत्तितो. एत्थ च यथा हेतुपच्चयग्गहणेनेव अहेतुकं निवत्तितं, एवं चित्तसमुट्ठानञ्च रूपन्ति रूपग्गहणेनेव आरुप्पे विपाकोपि तत्थ उप्पज्जमानेन चित्तुप्पादेन सद्धिं न गहितो. तं पनेतं अत्थसिद्धमेव अकत्वा सरूपतो पाकटतरं ¶ कत्वा दस्सेतुं अट्ठकथायं ‘‘विपाकाब्याकत’’न्तिआदि वुत्तं. पटिसन्धिपच्छिमचित्तानि पनेत्थ सतिपि रूपस्स अनुप्पादने ववत्थानाभावतो न गहितानीति दट्ठब्बं.
पच्चयभूतस्साति खन्धानं पच्चयभूतस्स वत्थुस्स अग्गहिततापत्तिं निवारेतुं, कथं? पच्चयुप्पन्नभावेन, कत्थ? ‘‘कटत्ता च रूप’’न्ति एतस्मिं सामञ्ञवचने ‘‘खन्धे पटिच्च वत्थू’’ति वुत्तं, एवञ्हिस्स पच्चयुप्पन्नता दस्सिता ¶ होतीति. अञ्ञमञ्ञापेक्खं वचनद्वयन्ति ‘‘खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा’’ति पदद्वयं सन्धाय वुत्तं. सामञ्ञेन गहितन्ति ‘‘कटत्ता च रूप’’न्ति इमिना सामञ्ञवचनेन, कटत्तारूपसामञ्ञेन वा गहितं.
उपादारूपग्गहणेन विना ‘‘उपादारूप’’न्ति अग्गहेत्वा केवलं चित्तसमुट्ठानरूपं ‘‘कटत्तारूपं’’इच्चेव गहेत्वाति अत्थो. एतस्मिं पन दस्सनेति ‘‘महाभूतेपि पटिच्च उप्पत्तिदस्सनत्थ’’न्ति वुत्ते एतस्मिं अत्थदस्सने. खन्धपच्चयसहितन्ति पटिसन्धियं कटत्तारूपं, पवत्तियं चित्तसमुट्ठानं रूपं वदति. असहितन्ति पन पवत्तियं कटत्तारूपं आहारसमुट्ठानं उतुसमुट्ठानं अनिन्द्रियबद्धं असञ्ञभवसङ्गहितञ्च रूपं. पटिसन्धियम्पीति पि-सद्देन पवत्तियम्पि कटत्तारूपं अञ्ञञ्च तत्थ उप्पज्जनकं उपादारूपन्ति अत्थो दट्ठब्बो. कथं पनेत्थ भूते पटिच्च उप्पज्जमानस्स रूपस्स हेतुपच्चया उप्पज्जतीति? ‘‘खन्धे पटिच्च हेतुपच्चया उप्पज्जमानं रूपं भूतेपि पटिच्च उप्पज्जती’’ति एवं पदमेतं, भूतानं वा हेतुपच्चयतो निब्बत्तत्ता एवं वुत्तं. कारणकारणम्पि हि कारणन्त्वेव वुच्चति यथा ‘‘चोरेहि गामो दड्ढो’’ति.
भूते पटिच्च उपादारूपन्ति पदुद्धारो कतो, ‘‘महाभूते पटिच्च उपादारूप’’न्ति पन पाठोति अट्ठकथायञ्च तमेव वुत्तं. अयं हेत्थत्थो – ‘‘महाभूते पटिच्च उपादारूप’’न्ति इमस्मिं पाठे वुत्तनयेन उपादारूपम्पि कुसले खन्धे महाभूते च पटिच्च उप्पज्जतीति. को पन सो नयोति तं दस्सेतुं ‘‘महाभूते…पे… सन्धायाहा’’ति वुत्तं. तत्थ अत्थतो अयं नयो वुत्तोति ‘‘महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति इमिना अब्याकते खन्धे महाभूते च पटिच्च उपादारूपानं उप्पत्तिवचनेन कुसले खन्धे महाभूते च पटिच्च उपादारूपानं उप्पत्ति अत्थतो वुत्तो होतीति अत्थो.
५४. रूपेन ¶ विना पच्चयुप्पन्नं न लब्भतीति एतेन या पुच्छा अरूपमिस्सकावसाना, तापि इध न गय्हन्ति, पगेव रूपावसानाति दस्सेति.
५७. ताय समानलक्खणाति पञ्चक्खन्धपटिसन्धिताय गब्भसेय्यकपटिसन्धिया समानलक्खणा. परिपुण्णधम्मानन्ति परियत्तिविभागानं पञ्चक्खन्धधम्मानं. एत्थाति एतस्मिं सहजातपच्चयनिद्देसे.
चित्तकम्मसमुट्ठानरूपन्ति ¶ चित्तसमुट्ठानरूपं कम्मसमुट्ठानरूपञ्च. पुन आहारसमुट्ठानन्ति एत्थ पुनगहणं उतुसमुट्ठानापेक्खं. न हि तं पुब्बे बाहिरग्गहणेन अग्गहितं, आहारसमुट्ठानं पन अग्गहितमेव, उतुसमुट्ठानस्स कस्मा पुनगहणन्ति आह ‘‘एतेही’’तिआदि. तत्थाति असञ्ञसत्तेसु. तस्साति उतुसमुट्ठानस्स. आदिम्हीति बाहिरआहारसमुट्ठानउतुसमुट्ठानअसञ्ञसत्तवसेन आगतवारेहि पठमवारे. अविसेसवचनन्ति बाहिरादिविसेसं अकत्वा वुत्तवचनं, अरूपम्पि पच्चयं लभन्तं अत्थं हेतादिके पच्चये लभन्तं सह सङ्गण्हित्वाति योजना. तस्साति, तत्थाति च पदद्वयेन यथावुत्तं पठमवारमेव पच्चामसति. तंसमानगतिकन्ति चित्तसमुट्ठानगतिकं. इधापीति इमस्मिं सहजातपच्चयनिद्देसेपि. कम्मपच्चयविभङ्गे वियाति नानाक्खणिककम्मपच्चयनिद्देसे विय. तथा हि वुत्तं अट्ठकथायं ‘‘तंसमुट्ठानन्ति इमिना पटिसन्धिक्खणे कटत्तारूपम्पि सङ्गण्हाती’’ति. अयञ्च अत्थविसेसो एत्थ एकंसेन इच्छितब्बोति दस्सेन्तो ‘‘न हि…पे… अत्थी’’ति आह.
अविसेसेत्वाति ‘‘उतुसमुट्ठान’’न्तिआदिना विसेसं अकत्वा. उपादारूपन्ति विसेसेत्वाव कस्मा पन वुत्तानीति योजना. हेतुपच्चयादीसूति आदि-सद्देन सहजातपच्चयादिं सङ्गण्हाति. सहाति चित्तसमुट्ठानरूपं कटत्तारूपन्ति एवं एकतो. विसुन्ति चित्तसमुट्ठानं रूपं कटत्तारूपतो विसेसेत्वा. तत्थ बाहिरग्गहणादीहि वियाति यथा ‘‘बाहिरं एकं महाभूत’’न्तिआदीसु बाहिरआहारसमुट्ठानउतुसमुट्ठानग्गहणेहि महाभूतानि विसेसितानि, एवं एत्थ ‘‘महाभूते पटिच्चा’’ति एतस्मिं निद्देसे महाभूतानं केनचि विसेसनेन अविसेसितत्ता चित्तसमुट्ठानरूपभावकटत्तारूपभावेहि विसेसेत्वाव वुत्तानीति योजना.
इदानि अञ्ञेनपि कारणेन तेसं विसेसितब्बतं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ न ¶ कोचि पच्चयोति इदं पट्ठाने आगतनियामेन रूपं उपनिस्सयपच्चयं न लभतीति कत्वा वुत्तं. तेनाह ‘‘हेतादीसू’’ति. तदविनाभावतो पन तस्स चित्तकम्मानं कारणभावो वेदितब्बो, यतो इद्धिचित्तनिब्बत्तानि कम्मपच्चयानि चाति वुत्तानि. ननु चित्तं आहारउतुसमुट्ठानानं पच्चयो होतीति? सच्चं होति, सो पन उपत्थम्भकत्तेन, न जनकत्तेनाति दस्सेन्तो आह ‘‘आहार…पे… जनक’’न्ति ¶ . किं पन तेसं जनकन्ति आह ‘‘महाभूतानेव…पे… जनकानी’’ति. चित्तेन कम्मुना च विना अभावे यथाक्कमं चित्तकम्मसमुट्ठानउपादारूपानन्ति अत्थो. चित्तसमुट्ठानरूपकटत्तारूपभूतानेवाति चित्तकम्मसमुट्ठानमहाभूतनिब्बत्तानेव महाभूतानं तेसं आसन्नकारणत्ता. अञ्ञानीति उतुआहारसमुट्ठानानि उपादारूपानि वदति. विसेसनं कतं ‘‘चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति. समानजातिकेन रूपेन उतुना आहारेन चाति अत्थो. पाकटविसेसनानेवाति इदं येहि महाभूतेहि तानि निब्बत्तानि, तेसं ‘‘आहारसमुट्ठानं उतुसमुट्ठान’’न्ति विसेसितत्ता वुत्तं. न विसेसनं अरहन्ति न विसेसितब्बानि कारणविसेसनेनेव विसेसस्स सिद्धत्ता, ‘‘महाभूते पटिच्च उपादारूप’’न्त्वेव वत्तब्बन्ति अत्थो. एतानि पन चित्तजकम्मजरूपानि.
सविसेसेनाति येन विसेसेन विसेसिता, तं दस्सेन्तो चित्तं सन्धायाह ‘‘सहजातादिपच्चयभावतो’’ति, इतरं पन सन्धाय ‘‘मूलकारणभावतो’’ति, कम्मूपनिस्सयपच्चयभावतोति अत्थो. इतरानीति आहारउतुसमुट्ठानानिपि उपादारूपानि. महाभूतविसेसनेनेव विसेसितानीति ‘‘आहारसमुट्ठानं एकं महाभूतं पटिच्च उतुसमुट्ठानं एकं महाभूतं पटिच्चा’’ति महाभूतविसेसनेनेव जनकपच्चयेन आहारेन उतुना च विसेसितानि. इधाति ‘‘चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति इमस्मिं वचने. एत्थ हि उपादारूपानं चित्तकम्मसमुट्ठानतावचनेन तंनिस्सयानम्पि तब्भावो पकासितोति. अञ्ञतरविसेसनं उभयविसेसनं होति उभयेसं अविनिब्भोगेन पवत्तनतो.
५८. पुब्बेति हेतुपच्चयादीसु. विसुं पच्चयभावेनाति ‘‘पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूप’’न्तिआदिना वत्थुस्स विसुं पच्चयभावेन. एत्थ च विसुंयेव पच्चयभावेन दस्सितानीति न सक्का वत्तुं, ‘‘खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा’’ति पच्चयुप्पन्नभावो विय खन्धानं एकतोपि पच्चयभावो दस्सितो. तेनेव हि तस्मिं अत्थे अत्तनो अरुचिं विभावेन्तो आह ‘‘इमिना अधिप्पायेनाहा’’ति. यो पनत्थो अत्तनो ¶ रुच्चति, तं दस्सेतुं ‘‘खन्धे पटिच्च वत्थूति इदं पना’’तिआदि वुत्तं. खन्धानं पच्चयभूतानं पटिच्चट्ठफरणतादस्सनं ¶ , वत्थुस्स पच्चयभूतस्स पटिच्चट्ठफरणतादस्सनं, न खन्धानन्ति सम्बन्धो. इधेवाति इमस्मिं अञ्ञमञ्ञपच्चये एव. हेतुपच्चयादीसुपि अयमेव नयो, तत्थ हि पटिच्चट्ठफरणस्स समानता. दस्सिताय पटिच्चट्ठद्वयफरणताय. खन्धवत्थूनञ्च दस्सितायेवाति खन्धवत्थूनञ्च एकतो पटिच्चट्ठफरणता दस्सितायेव.
एवमादीति आदि-सद्देन ‘‘अकुसलं धम्मं पटिच्चा’’ति एवमादि सङ्गय्हति. ननु भवितब्बन्ति योजना. हेतुपच्चयादीहि वियाति सदिसूदाहरणन्ति तं दस्सेन्तो ‘‘न ही’’तिआदिमाह. यं ‘‘एकं, तयो, द्वे च खन्धे पटिच्चा’’ति वुत्तं पच्चयजातन्ति अत्थो. पच्चयट्ठो हि पटिच्चट्ठो. तेनाह ‘‘ते हेतुपच्चयभूता एव न होन्ती’’ति. एतेन न पटिच्चट्ठफरणकस्स एकन्तिको हेतुआदिपच्चयभावोति दस्सेति. तेनाह ‘‘एस नयो आरम्मणपच्चयादीसू’’ति. न हि आरम्मणपच्चयभूतो धम्मो पटिच्चट्ठं फरति. वुत्तञ्च ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आरम्मणपच्चया’’ति.
पच्चयन्तरेनपि उपकारकतामत्तम्पि गहेत्वा पटिच्चवारे वारन्तरे च हेतुआदिपच्चया दस्सिताति उपचयेन यथावुत्तं विभावेन्तो ‘‘पच्चयवारे चा’’तिआदिमाह. तंपच्चयाति वत्थुपच्चया, यथारहं पच्चयभूतं वत्थुं लभित्वाति अत्थो. तेति कुसले खन्धे पटिच्च. तेसन्ति महाभूतानं खन्धानं. पच्चयभावाभावतोति इदं खन्धानं हेतुसहजातादिपच्चयभावस्स महाभूतेसु दिट्ठत्ता वुत्तं. यदि एवं अञ्ञमञ्ञपच्चयापि ते तेसं भवेय्युन्ति परस्स आसङ्कनिरासङ्कं करोन्तो ‘‘अञ्ञमञ्ञसद्दो ही’’तिआदिमाह. निरपेक्खोति अञ्ञनिरपेक्खो. न हि हेतुधम्मो धम्मन्तरापेक्खो हुत्वा हेतुपच्चयो होति, सद्दसीसेनेत्थ अत्थो वुत्तो. अञ्ञतरापेक्खोति अत्तना सहकारिकारणभूतं, इतरं वा यं किञ्चि अञ्ञतरं अपेक्खतीति अञ्ञतरापेक्खो. यथावुत्तेतरेतरापेक्खोति अरूपक्खन्धादिभेदं पाळियं वुत्तप्पकारं इतरेतरं मिथु पच्चयभूतं अपेक्खतीति इतरेतरापेक्खो. पच्चयपच्चयुप्पन्ना च खन्धा महाभूता इध यथावुत्ता भवेय्युन्ति कस्मा वुत्तं. न हि खन्धा महाभूता अञ्ञमञ्ञं अञ्ञमञ्ञपच्चयभावेन वुत्ता, अथ खन्धा च महाभूता चाति विसुं विसुं गय्हेय्युं, एवं सति ‘‘महाभूता खन्धानं न कोचि पच्चयो’’ति न वत्तब्बं.
यस्स ¶ ¶ सयं पच्चयो, ततो तेन तन्निस्सितेन वाति यस्स धम्मस्स सयं अत्तना पच्चयो होति, ततो धम्मतो सयं उप्पज्जमानं कथं तेन धम्मेन तन्निस्सितेन वा अञ्ञमञ्ञपच्चयेन एवंभूतं तं धम्मजातं अञ्ञमञ्ञपच्चया उप्पज्जतीति वत्तब्बतं अरहतीति वुत्तमेवत्थं उदाहरणेन विभावेति ‘‘यथा’’तिआदिना. तत्थ ‘‘खन्धे पटिच्च खन्धा’’ति इदं ‘‘तेन अञ्ञमञ्ञपच्चयेन उप्पज्जमान’’न्ति इमस्स उदाहरणं, ‘‘वत्थुं पच्चया खन्धा’’ति इदं पन ‘‘तन्निस्सितेन अञ्ञमञ्ञपच्चयेन उप्पज्जमान’’न्ति एतस्स. तस्माति वुत्तमेव अत्थं कारणभावेन पच्चामसति. अत्तनो पच्चयस्स पच्चयत्ताभावतोति अत्तनो पच्चयभूतस्स अरूपक्खन्धस्स पच्चयभावाभावतो. न हि महाभूता यतो खन्धतो उप्पन्ना, तेसं पच्चया होन्ति. तदपेक्खत्ताति इतरेतरपच्चयभावापेक्खत्ता. खन्धे पटिच्च पच्चया चाति पटिच्चवारे वुत्तनियामेनेव खन्धे पटिच्च, पच्चयवारे वुत्तनियामेन खन्धे पच्चया च. नअञ्ञमञ्ञपच्चया च वुत्ताति अञ्ञमञ्ञपच्चयतो अञ्ञस्मा निस्सयपच्चयादितो महाभूतानं उप्पत्ति वुत्ता चाति अत्थो. वत्थुं पच्चया उप्पज्जमानाति वत्थुं पुरेजातपच्चयं कत्वा उप्पज्जमाना. तन्निस्सितेन च अञ्ञमञ्ञपच्चयेनाति तं वत्थुं निस्सितेन खन्धेन अञ्ञमञ्ञपच्चयभूतेन उप्पज्जन्ति, तस्मा यथावुत्तेन कारणेन वत्थुं पच्चया…पे… वुत्ता, इमिना परियायेन पन उजुकं पवत्तियं वत्थुस्स अञ्ञमञ्ञपच्चयभावोति अत्थो.
५९. सा न गहिताति या ‘‘चक्खायतनं निस्साया’’तिआदिना चक्खायतनादीनं निस्सयपच्चयता वुत्ता, सा इध पटिच्चवारे न वुत्ताति अत्थो सहजातत्थो पटिच्चत्थोति कत्वा. तेनाह ‘‘चक्खायतनादीनि…पे… अधिप्पायो’’ति. येसं पन अरूपक्खन्धमहाभूतनामरूपचित्तचेतसिकमहाभूतरूपिधम्मानं वसेन छधा निस्सयपच्चयो इच्छितो, तेसं वसेन इध विभत्तो एव. कथं रूपिवसेन विभत्तोति चे? ‘‘वत्थुं पटिच्च खन्धा’’ति हदयवत्थुवसेन सरूपतो दस्सितो एव. इतरेसम्पि वसेन ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति निस्सयपच्चया’’ति एत्थ दस्सितो. यथा हि ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आरम्मणपच्चया’’तिआदीसु रूपायतनादीनं असतिपि पटिच्चट्ठफरणे आरम्मणपच्चयभावो दस्सितो होति, एवमिधापि चक्खायतनादीनं निस्सयपच्चयभावो दस्सितो होति. तेन वुत्तं ‘‘निस्सय…पे… न गहितानी’’ति.
६०. द्वीसु ¶ उपनिस्सयेसूति अनन्तरपकतूपनिस्सयेसु. कुसलापि पन महग्गताति पि-सद्देन ¶ अब्याकते महग्गते आकड्ढति ‘‘कुसलापि महग्गता आरम्मणूपनिस्सयं न लभन्ति, पगेव अब्याकता’’ति. कदाचि न लभन्ति, यदा गरुं कत्वा न पवत्तन्तीति अत्थो.
६१. अञ्ञत्थ हेतुपच्चयादीसु. पच्चयं अनिद्दिसित्वाति पच्चयं धम्मं सरूपतो अनिद्दिसित्वा. न हि हेतुपच्चयनिद्देसादीसु अलोभादिकुसलादिसरूपविसेसतो हेतुआदिधम्मा दस्सिता. कुसलादीसूति इदं अलोभादिविसेसनं. तेन यथा अलोभादीसु अयमेव पच्चयोति नियमो नत्थि, एवं तब्बिसेसेसु कुसलादीसूति दस्सेति. इध पन पुरेजातपच्चये. वत्थुनवत्थुधम्मेसूति निद्धारणे भुम्मं. पुरेजातपच्चया उप्पज्जमानानन्ति इमिना पटिसन्धिक्खणे, आरुप्पे उप्पज्जमाने च खन्धे निवत्तेति. कस्मा पनेत्थ वत्थुपुरेजातमेव गहितं, न आरम्मणपुरेजातन्ति चोदनं मनसि कत्वा आह ‘‘आरम्मणपुरेजातम्पि हि वत्थुपुरेजाते अविज्जमाने न लब्भती’’ति. तस्साति पटिसन्धिविपाकस्स. न उद्धटोति वुत्तमेवत्थं पाकटं कातुं ‘‘नेवविपाक…पे… तीणीति वुत्त’’न्ति वुत्तं. अलाभतोति यदि लब्भेय्य, ‘‘चत्तारी’’ति वत्तब्बं सियाति दस्सेति. तत्थाति विपाकत्तिके. तीणीति ‘‘विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति पुरेजातपच्चया, विपाकधम्मधम्मं, नेवविपाकनविपाकधम्मधम्मं पटिच्चा’’ति इमानि तीणि.
६३. तदुपादारूपानन्ति ते महाभूते निस्साय पवत्तउपादारूपानं. वदतीति एकक्खणिकनानाक्खणिककम्मपच्चयं वदति अविनिब्भोगवसेन पवत्तमानानं तेसं पच्चयेन विसेसाभावतो. पवत्तियं कटत्तारूपानन्ति विसेसनं पटिसन्धिक्खणे कटत्तारूपानं एकक्खणिकस्सपि कम्मपच्चयस्स इच्छितत्ता. तेनेव हि अट्ठकथायं ‘‘तथा पटिसन्धिक्खणे महाभूतान’’न्ति दुविधोपि कम्मपच्चयो वुत्तो.
६४. यं यं पटिसन्धियं लब्भतीति चक्खुन्द्रियादीसु यं यं इन्द्रियरूपं पटिसन्धियं लब्भति, तस्स तस्स वसेन इन्द्रियरूपञ्च वत्थुरूपञ्च ‘‘कटत्तारूप’’न्ति वुत्तं.
६९. केसञ्चीति पञ्चवोकारे पटिसन्धिक्खन्धादीनं. तेसञ्हि वत्थु नियमतो विप्पयुत्तपच्चयो होति. समानविप्पयुत्तपच्चयाति सदिसविप्पयुत्तपच्चया. कुसलाकुसला हि खन्धा एकच्चे च अब्याकता यस्स ¶ विप्पयुत्तपच्चया होन्ति, न सयं ततो विप्पयुत्तपच्चयं लभन्ति चित्तसमुट्ठानानं विप्पयुत्तपच्चयाभावतो वत्थुनाव विप्पयुत्तपच्चयेन उप्पज्जनतो. एकच्चे पन अब्याकता यस्स विप्पयुत्तपच्चया होन्ति, सयम्पि ततो विप्पयुत्तपच्चयं लभन्ति ¶ यथा पटिसन्धिक्खणे वत्थुक्खन्धा. तेन वुत्तं ‘‘केसञ्चि खन्धा…पे… नानाविप्पयुत्तपच्चयापी’’ति. पच्चयं पच्चयं करोतीति पच्चयधम्मं वत्थुं खन्धे च अत्तनो पच्चयभूतं करोति, यथावुत्तं पच्चयधम्मं पच्चयं कत्वा पवत्ततीति अत्थो. तंकिरियाकरणतोति विप्पयुत्तपच्चयकिच्चकरणतो. पटिच्च उप्पत्ति नत्थीति पटिच्चट्ठफरणं नत्थि सहजातट्ठो पटिच्चट्ठोति कत्वा. ‘‘पटिच्च उप्पज्जन्ती’’ति एत्तकमेवाह, किं पटिच्च? खन्धेति पाकटोयमत्थोति. तेनाह ‘‘किं पन पटिच्चा’’तिआदि. पच्चासत्तिञायेन अनन्तरस्स विधि पटिसेधो वा होतीति गण्हेय्याति तं निवारेतुं वुत्तन्ति दस्सेन्तो ‘‘अनन्तरत्ता…पे… वुत्तं होती’’ति आह.
७१-७२. सङ्खिपित्वा दस्सितानं वसेनेतं वुत्तन्ति सङ्खिपित्वा दस्सितानं पच्चयानं वसेन एतं ‘‘इमे तेवीसति पच्चया’’तिआदिवचनं वाचनामग्गं दस्सेन्तेहिपि पाळियं वुत्तन्ति अट्ठकथायं वुत्तं. एकेनपीति कुसलादीसु च पदेसु एकेनपि पदेन, तस्मिं तस्मिं वा पच्चयनिद्देसे वाक्यसङ्खातेन एकेनपि पदेन. तयो पच्चयाति हेतुआरम्मणाधिपतिपच्चया. ते चत्तारो पच्छाजातञ्च वज्जेत्वाति एत्थ यथावुत्ते चत्तारो पच्चये वित्थारितत्ता ‘‘वज्जेत्वा’’ति वुत्तं, पच्छाजातं पन सब्बेन सब्बं अग्गहितत्ता. एत्तका हि एकूनवीसति पच्चया यथावुत्ते पच्चये वज्जेत्वा अवसिट्ठा. ये पनाति पदकारके वदति. सङ्खिपित्वाति पदस्स ‘‘पाळियं वित्थारितं अवित्थारितञ्च सब्बं सङ्गहेत्वा वुत्त’’न्ति अत्थं वदन्ति. ‘‘तेवीसति पच्चया’’ति पाठेन भवितब्बं ‘‘सब्बं सङ्गहेत्वा’’ति वुत्तत्ता. पच्छाजातपच्चयोयेव हि वज्जेतब्बोति. एवं वादन्तरे वत्तब्बं वत्वा इदानि पाळिया अविपरीतं अत्थं दस्सेतुं ‘‘आदिम्हि पना’’तिआदि वुत्तं.
विभङ्गवारवण्णना निट्ठिता.
(२) सङ्ख्यावारवण्णना
७३. यथा ¶ ¶ अञ्ञमञ्ञपच्चये विसेसो विभङ्गे अत्थीति इदं हेतुपच्चयादिविभङ्गतो विसेसभावसामञ्ञेन वुत्तं. न हि यादिसो अञ्ञमञ्ञपच्चयविभङ्गे विसेसो, तादिसो पुरेजातपच्चयविभङ्गे. तथा हि अञ्ञमञ्ञपच्चये पटिसन्धि लब्भति, न पुरेजातपच्चये. ‘‘विपाकाब्याकतं एकं खन्धं पटिच्चा’’तिआदिके विभङ्गेति इमिना यस्मिं पच्चये विपाकाब्याकतं उद्धटं, तं निदस्सनवसेन दस्सेति. इदं वुत्तं होति – यथा हेतुपच्चयादीसु ‘‘विपाकाब्याकतं एकं खन्धं पटिच्चा’’तिआदिना विभङ्गे विपाकाब्याकतं उद्धटं अत्थि, एवं विपाकाब्याकताभावं आसेवनपच्चये विसेसं दस्सेतीति.
७४. एतस्मिं अनुलोमेति इमस्मिं पटिच्चवारे पच्चयानुलोमे. सुद्धिकनयेति पठमे नये. दस्सितगणनतोति ‘‘नव, तीणि, एक’’न्ति एवं सङ्खेपतो दस्सितगणनतो. ततो परेसु नयेसूति ततो पठमनयतो परेसु दुतियादिनयेसु. अञ्ञिस्साति नवादिभेदतो अञ्ञिस्सा गणनाय. अबहुगणनेन युत्तस्स बहुगणनस्स पच्चयस्स, तेन अबहुगणनेन. समानगणनता चाति च-सद्दो ब्यतिरेको. तेन पच्चनीयतो अनुलोमे यो विसेसो वुच्चति, तं जोतेति. तेनाह ‘‘अनुलोमेयेव दट्ठब्बा’’ति. अनुलोमेयेवाति अवधारणेन निवत्तितं दस्सेतुं ‘‘पच्चनीये…पे… वक्खती’’ति वुत्तं.
७६-७९. ते पन तेरसमूलकादिके नये सासेवनसविपाकेसु द्वीसु द्वावीसतिमूलकेसु सासेवनमेव गहेत्वा इतरं पजहन्तो आह ‘‘पच्छाजातविपाकानं परिहीनत्ता’’ति. विरोधाभावे सतीति इदं ‘‘सिया कुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जेय्या’’तिआदीसु विय परिकप्पवचनं सन्धाय वुत्तं. तेनाह ‘‘पुच्छाय दस्सितनयेना’’ति. तस्स च तेवीसतिमूलकस्स. नामन्ति तेवीसतिमूलकन्ति नामं. द्वावीसति…पे… वुत्तन्ति एतेन द्वावीसतिमूलकोव परमत्थतो लब्भति, न तेवीसतिमूलकोति दस्सेति.
अञ्ञपदानीति ¶ हेतुअधिपतिपदादीनि. सुद्धिकनयोति पठमनयो, यं अट्ठकथायं ‘‘एकमूल’’न्ति वुत्तं. आरम्मणमूलकादीसु न लब्भतीति दुमूलकादीसु तं न योजीयति. हेट्ठिमं हेट्ठिमं सोधेत्वा एव हि अभिधम्मपाळि पवत्ता, तस्मा ‘‘आरम्मणे…पे… पञ्हा’’ति वुत्तन्ति ¶ सम्बन्धो. तत्थाति ‘‘तीणियेव पञ्हा’’ति पाठे. ‘‘वत्तु अधिप्पायानुविधायी सद्दप्पयोगो’’ति कत्वा अधिप्पायं विभावेन्तो आह ‘‘ततो उद्धं गणनं निवारेति, न अधो पटिक्खिपती’’ति. गणनाय उपनिक्खित्तपञ्ञत्तिभावतो हेट्ठागणनं अमुञ्चित्वाव उपरिगणना सम्भवतीति आह ‘‘तीसु एकस्स अन्तोगधताय च ‘तीणियेवा’ति वुत्त’’न्ति. अत्तनो वचनन्ति ‘‘तत्रिदं लक्खण’’न्तिआदिना वुत्तं अत्तनो वचनं.
८०-८५. अविगता…पे… वुत्तेपि विपल्लासयोजनं अकत्वाति अधिप्पायो. सा दस्सिता होतीति सा विपल्लासयोजनं अकत्वा दस्सियमाना यदिपि दस्सिता होति, न एवं आविकरणवसेन दस्सिता होति तादिसस्स लिङ्गनस्स अभावतो यथा विपल्लासयोजनायन्ति अधिप्पायो. तेनाह ‘‘विपल्लास…पे… होती’’ति. एवमेव अधिप्पायो योजेतब्बोति ‘‘ये…पे… तं दस्सेतु’’न्ति एत्थ ‘‘यदिपि अविगतानन्तर’’न्तिआदिना यथा अधिप्पायो योजितो, एवमेव ‘‘तेनेतं आविकरोती’’ति एत्थापि अधिप्पायो योजेतब्बो. किं वुत्तं होति? यथा तत्थ ‘‘ऊनतरगणनेहि समानगणनेहि च सद्धिं संसन्दने ऊनतरा समाना च गणना होती’’ति अयमत्थो ञापनवसेन दस्सितो, एवमिधापीति. तेन वुत्तं अट्ठकथायं ‘‘आरम्मणपच्चयो येन येन बहुतरगणनेन वा समानगणनेन वा पच्चयेन सद्धिं तिकदुकादिभेदं गच्छति, सब्बत्थ तीणेव पञ्हविस्सज्जनानि वेदितब्बानी’’ति. न केवलमत्थविसेसाविकरणत्थमेवेत्थ तथा योजना कता, अथ खो देसनाक्कमोयेव सोति दस्सेतुं ‘‘पच्चनीयादीसुपि पना’’तिआदिमाह. तत्थ मूलपदन्ति आरम्मणपच्चयादिकं तस्मिं तस्मिं नये मूलभूतं पदं. तत्थाति पच्चनीयादीसु. एतं लक्खणन्ति ‘‘तत्रिदं लक्खण’’न्तिआदिना वुत्तलक्खणं. तस्माति यस्मा पुब्बेनापरं पाळि एवमेव पवत्ता, तस्मा एव. तेन मूलपदं आदिम्हियेव ठपेत्वा देसना ञायागताति दस्सेति. यदि एवं लिङ्गनेन अत्थविसेसाविकरणं कथन्ति ¶ आह ‘‘न च विञ्ञाते अत्थे वचनेन लिङ्गेन च पयोजनं अत्थी’’ति.
पच्चयानुलोमवण्णना निट्ठिता.
पटिच्चवारो
पच्चयपच्चनीयवण्णना
८६-८७. रूपसमुट्ठापकवसेनेव ¶ वेदितब्बन्ति इदं अट्ठकथावचनं अनन्तरं ‘‘चित्तसमुट्ठानञ्च रूप’’न्ति पाळियं आगतत्ता वुत्तं, पञ्चविञ्ञाणानं पन अहेतुकपटिसन्धिचित्तानञ्च वसेन योजना सम्भवतीति कत्वा वुत्तं ‘‘सब्बसङ्गाहिकवसेन पनेतं न न सक्का योजेतु’’न्ति.
९३. सहजातपुरेजातपच्चयाति इदं पच्चयेन पच्चयधम्मोपलक्खणन्ति दस्सेतुं ‘‘सहजाता च हेतुआदयो…पे… अत्थो दट्ठब्बो’’ति वत्वा ‘‘न ही’’तिआदिना तमेवत्थं समत्थेति.
९४-९७. सो पच्चयोति सो पटिच्चट्ठफरणको पच्चयो.
९९-१०२. चित्तसमुट्ठानादयोति आदि-सद्देन बाहिररूपआहारसमुट्ठानादयो रूपकोट्ठासा सङ्गय्हन्ति. तस्साति मग्गपच्चयं लभन्तस्स रूपस्स. एवमेव पनाति इमिना यथा नमग्गपच्चये वुत्तं, एवमेव नहेतुपच्चयादीसु यं हेतुपच्चयं लभति, तस्स परिहीनत्ताति इममत्थं उपसंहरति. तेनाह ‘‘एकच्चरूपस्स पच्चयुप्पन्नता दट्ठब्बा’’ति.
१०७-१३०. सब्बत्थाति पन्नरसमूलकादीसु सब्बेसु नयेसु. कामं सुद्धिकनयादीसु विसदिसविस्सज्जना, इधाधिप्पेतत्थं पन दस्सेतुं ‘‘एकेसू’’तिआदि वुत्तं. इधाति एतेसु नाहारमूलकादिनयेसु. गणनायेव न सरूपदस्सनन्ति सुद्धिकनये विय गणनाय एव न सरूपदस्सनं अधिप्पेतन्ति अत्थो.
पच्चयपच्चनीयवण्णना निट्ठिता.
पच्चयानुलोमपच्चनीयवण्णना
१३१-१८९. तिण्णन्ति ¶ ¶ हेतु अधिपति मग्गोति इमेसं तिण्णं पच्चयानं. साधारणानन्ति ये तेसं तिण्णं साधारणा पच्चया पच्चनीकतो न लब्भन्ति, यस्मा तेसं सङ्गण्हनवसेन वुत्तं, तस्मा. मग्गपच्चयेति मग्गपच्चये अनुलोमतो ठिते. इतरेहीति हेतुअधिपतिपच्चयेहि. साधारणा सत्तेवाति मग्गपच्चयवज्जे सत्तेव. हेतुपच्चयोपि पच्चनीयतो न लब्भतीति हेतुरहितेसु अधिपतिनो अभावा. सो पनाति हेतुपच्चयो असाधारणोति कत्वा न वुत्तो साधारणानं अलब्भमानानं वुच्चमानत्ता. न हि हेतुपच्चयो मग्गपच्चयस्स साधारणो. येहीति येहि पच्चयेहि. तेति अनन्तरपच्चयादयो. एकन्तिकत्ताति अविनाभावतो. अरूपट्ठानिकाति अरूपपच्चया अरूपधम्मानंयेव पच्चयभूता अनन्तरपच्चयादयो. तेनाति ‘‘एकन्तिकानं अरूपट्ठानिका’’ति इधाधिप्पेतत्ता. तेहीति पुरेजातासेवनपच्चयेहि. तेसं वसेनाति तेसं ऊनतरगणनानं एककादीनं वसेन. तस्स तस्साति पच्चनीयतो योजितस्स तस्स तस्स दुकादिकस्स बहुगणनस्स. गणनाति ऊनतरगणना. अनुलोमतो ठितस्सपीति पि-सद्देन अनुलोमतो ठितो वा होतु पच्चनीयतो योजितो वा, ऊनतरगणनाय समानन्ति दस्सेति. नयिदं लक्खणं एकन्तिकन्ति इमिना यथावुत्तलक्खणं येभुय्यवसेन वुत्तन्ति दस्सेति.
पच्चयानुलोमपच्चनीयवण्णना निट्ठिता.
पच्चयपच्चनीयानुलोमवण्णना
१९०. सब्बेसुपीति पच्छाजातं ठपेत्वा सब्बेसुपि पच्चयेसु. सो हि अनुलोमतो अलब्भमानभावेन गहितो ‘‘सब्बेसू’’ति एत्थ सङ्गहं न लभति. अरूपावचरविपाकस्स आरुप्पे उप्पन्नलोकुत्तरविपाकस्स च पुरेजातासेवनानं अलब्भनतोति ‘‘किञ्चि निदस्सनवसेन दस्सेन्तो’’ति आह.
अवसेसानं लाभमत्तन्ति अवसेसानं एकच्चानं लाभं. तेनाह ‘‘न सब्बेसं अवसेसानं लाभ’’न्ति ¶ . पच्छाजाते पसङ्गो नत्थीति पच्छाजातो ¶ अनुलोमतो तिट्ठतीति अयं पसङ्गो एव नत्थि. पुरेजा…पे… लब्भतीति इमिना विप्पयुत्ते पच्चनीयतो ठिते पुरेजातो लब्भतीति अयम्पि अत्थतो आपन्नो होतीति तं निद्धारेत्वा तत्थ यं वत्तब्बं, तं दस्सेतुं ‘‘पुरेजातो पन विप्पयुत्ते पच्चनीयतो ठिते अनुलोमतो लब्भतीति इदम्पी’’तिआदि वुत्तं. तत्थ ‘‘अवसेसा सब्बेपीति अत्थे गय्हमाने आपज्जेय्या’’ति इदं तस्सा अत्थापत्तिया सब्भावदस्सनमत्तं दट्ठब्बं, अत्थो पन तादिसो न उपलब्भतीति अयमेत्थ अधिप्पायो. तेनाह ‘‘यम्पि केची’’तिआदि.
तत्थ केचीति पदकारे सन्धायाह. ते हि ‘‘अरूपधातुया चवित्वा कामधातुं उपपज्जन्तस्स गतिनिमित्तं आरम्मणपुरेजातं होतीति ञापेतुं ‘नविप्पयुत्तपच्चया पुरेजाते’ति अयमत्थो निद्धारितो’’ति वदन्ति, तं न युज्जति आरुप्पे रूपं आरब्भ चित्तुप्पादस्स असम्भवतो. तथा हेके असञ्ञभवानन्तरस्स विय आरुप्पानन्तरस्स कामावचरपटिसन्धिविञ्ञाणस्स पुरिमानुपट्ठितारम्मणं इच्छन्ति. तेनेवाह ‘‘तम्पि तेसं रुचिमत्तमेवा’’तिआदि. युज्जमानकपच्चयुप्पन्नवसेन वाति यस्मिं यस्मिं पच्चये अनुलोमतो ठिते यं यं पच्चयुप्पन्नं भवितुं युज्जति, तस्स तस्स वसेनाति अत्थो. न विचारितं सुविञ्ञेय्यत्ताति अधिप्पायो. नवाति आरम्मणअनन्तरसमनन्तरूपनिस्सयपुरेजातासेवनसम्पयुत्तनत्थिविगतपच्चया. तम्पि तेसं नवन्नं पच्चयानं अनुलोमतो अलब्भमानतं.
१९१-१९५. न अञ्ञमञ्ञेन घटितस्स मूलस्साति अञ्ञमञ्ञपच्चयेन पच्चनीयतो ठितेन योजितस्स सत्तमस्स मूलस्स वित्थारितत्ता. सब्बं सदिसन्ति सब्बपाळिगमनं सदिसं.
इमस्मिं…पे… वेदितब्बोति एत्थ इमस्मिं एत्थाति द्वे भुम्मनिद्देसा. तेसु पठमस्स विसयो पच्चनीयानुलोमेति अट्ठकथायमेव दस्सितोति अदस्सितस्स विसयं दस्सेतुं ‘‘एतेसू’’तिआदि वुत्तं. पि-सद्देनाति ‘‘इमेसम्पी’’ति एत्थ पि-सद्देन. किस्मिञ्चि पच्चये. कम्मपच्चयं लभन्तानिपि चक्खादीनि विपाकविञ्ञाणादीनि च इन्द्रियं न लभन्तीति कत्वा ‘‘येभुय्येना’’ति वुत्तं, कतिपयं न लभतीति वुत्तं होति. मग्गपच्चयन्तिआदीसुपि एसेव नयो. यथावुत्तानीति पञ्चवोकारपवत्तिअसञ्ञभवपरियापन्नानि कटत्तारूपानेव वदति, न चित्तसमुट्ठानरूपानीति ¶ अधिप्पायो. ये रूपधम्मानं पच्चया होन्तीति ये हेतुअधिपतिसहजातादिपच्चया रूपधम्मानं पच्चया होन्ति, एतेयेव हेतुअधिपतिआदिके छ पच्चये ¶ न लभन्ति. एतेयेवाति वचनेन अञ्ञे कतिपये लभन्तीति सिद्धं होतीति तं दस्सेन्तो ‘‘पच्छाजाता…पे… लभती’’ति आह. अयञ्च पच्चयलाभो न जनकवसेन वेदितब्बोति दस्सेतुं ‘‘लब्भमाना…पे… दस्सन’’न्ति वुत्तं. धम्मवसेनाति पच्चयुप्पन्नधम्मवसेन. इन्द्रियन्ति इन्द्रियपच्चयं. यदि एवन्ति कटत्तारूपं यं यं न लभति, तं तं यदि वत्तब्बं, एवं सन्ते रूपधम्मेसु भूतरूपानियेव अञ्ञमञ्ञपच्चयं लभन्तीति आह ‘‘उपादारूपानि…पे… वत्तब्ब’’न्ति. तं पन उपादारूपानं अञ्ञमञ्ञपच्चयालाभवचनं. अरूपिन्द्रियालाभन्ति अरूपीनं इन्द्रियानं वसेन इन्द्रियपच्चयालाभं.
१९६-१९७. बहुगणनम्पि ऊनतरगणनेन योजितं ऊनतरगणमेव होतीति कत्वा वुत्तं ‘‘यदिपि तिकादीसु ‘हेतुया पञ्चा’ति इदं नत्थी’’ति. अनुत्तानं दुविञ्ञेय्यताय गम्भीरं. यथा च भूतरूपानि नारम्मणपच्चया अञ्ञमञ्ञपच्चया उप्पज्जन्ति, एवं पटिसन्धिक्खणे वत्थुरूपन्ति आह ‘‘वत्थुपि पन लभती’’ति. यथा हेट्ठा एकमूलकं ‘‘दुमूलक’’न्ति वुत्तं, एवं इधापि दुमूलकं ‘‘तिमूलक’’न्ति वदन्ति.
२०३-२३३. चेतनामत्तसङ्गाहकेति चेतनामत्तंयेव पच्चयुप्पन्नं गहेत्वा ठिते पञ्हे. तत्थ हि ‘‘नकम्मपच्चया हेतुपच्चया’’ति वत्तुं सक्का. एवंपकारेति इदं ‘‘तीणीतिआदीसू’’ति एत्थ आदि-सद्दस्स अत्थवचनन्ति दस्सेन्तो ‘‘आदि-सद्दो हि पकारत्थोव होती’’ति आह. रूपम्पि लब्भति चेतनामत्तमेव असङ्गण्हनतो.
पच्चयपच्चनीयानुलोमवण्णना निट्ठिता.
पटिच्चवारवण्णना निट्ठिता.
२. सहजातवारवण्णना
२३४-२४२. सहजातपच्चयकरणन्ति सहजातं पच्चयधम्मं पच्चयं कत्वा पवत्ति. सहजातायत्तभावगमनन्ति सहजाते पच्चयधम्मे आयत्तभावस्स ¶ गमनं पच्चयुप्पन्नस्स अत्तना सहजातपच्चयायत्तवुत्तिता ¶ . एत्थ च सहजातपच्चयसङ्खातं सहजातं करोतीति सहजातो, तथापवत्तो पच्चयुप्पन्नधम्मो. तत्थ पवत्तमानो सहजातसद्दो यस्मा तस्स पच्चयुप्पन्नस्स अत्तना सहजातं पच्चयधम्मं पच्चयं कत्वा पवत्तिं तदायत्तभावूपगमनञ्च वदतीति वुच्चति, तस्मा वुत्तं ‘‘सहजातसद्देन…पे… वुत्त’’न्ति. तस्स करणस्स गमनस्स वाति तस्स यथावुत्तस्स सहजातपच्चयकरणस्स सहजातायत्तभावूपगमनस्स वा. ‘‘कुसलं धम्मं सहजातो’’ति इमस्स कुसलं धम्मं सहजातं तंसहभावितञ्च पच्चयं कत्वाति अयमत्थोति आह ‘‘कुसलादीनं कम्मभावतो’’ति. सहजातपच्चयसहभावीनं पच्चयानं सङ्गण्हत्थञ्हेत्थ ‘‘सहजातायत्तभावगमनं वा’’ति वुत्तं.
तंकम्मभावतोति तेसं यथावुत्तपच्चयकरणतदायत्तभावगमनानं कम्मभावतो. अट्ठकथायं पन ‘‘कुसलं धम्मं सहजातोति कुसलं धम्मं पटिच्च तेन सहजातो हुत्वा’’ति पटिच्चसद्दं आहरित्वा अत्थो वुत्तो, तं ‘‘पटिच्चत्थो सहजातत्थो’’ति कत्वा वुत्तं. सहजातसद्दयोगे कुसलं धम्मन्ति उपयोगवचनस्स युत्ति न वुत्ता, ‘‘तेन सहजातो हुत्वा’’ति पन वुत्तत्ता करणत्थे उपयोगवचनन्ति दस्सितन्ति केचि. निस्सयवारे पन कुसलं धम्मं निस्सयत्थेन पच्चयं कत्वाति वदन्तेन इधापि ‘‘कुसलं धम्मं सहजातत्थेन पच्चयं कत्वा’’ति अयमत्थो वुत्तोयेव होति, पटिच्चसद्दाहरणम्पि इममेवत्थं ञापेतीति दट्ठब्बं. उपादारूपं किञ्चि भूतरूपस्स अनुपालकं उपत्थम्भकञ्च होन्तम्पि सहजातलक्खणेन न होति, तस्मा पटिच्चत्थं न फरतीति आह ‘‘पटिच्चाति इमिना वचनेन दीपितो पच्चयो न होती’’ति. निदस्सनवसेन वुत्तन्ति उदाहरणवसेन वुत्तं, न अनवसेसतोति अत्थो. यथावुत्तोति पटिच्चत्थफरणवसेन वुत्तो. यथा च उपादारूपं भूतरूपस्स उपादारूपस्स च पच्चयो न होति, एवं ठपेत्वा छ वत्थूनि सेसरूपानि अरूपधम्मानं पच्चयो न होतीति दस्सेन्तो ‘‘वत्थुवज्जानि रूपानि च अरूपान’’न्ति आह.
सहजातवारवण्णना निट्ठिता.
३. पच्चयवारवण्णना
२४३. पति-सद्दो ¶ ¶ पतिट्ठत्थं दीपेति ‘‘सारे पतिट्ठितो’’तिआदीसु, अय-सद्दो गतिं दीपेति ‘‘एति एत्थाति अयो’’ति.
भूतुपादारूपानि सह सङ्गण्हित्वा वुत्तं उपादारूपानं विय भूतरूपानि निस्सयो होतीति कत्वा. यदि एवं कस्मा अट्ठकथायं ‘‘महाभूते निस्साय चित्तसमुट्ठानं उपादारूप’’न्ति उपादारूपंयेव दस्सितन्ति आह ‘‘अट्ठकथायं पना’’तिआदि.
२५५. पटिच्चवारे सहजातेति पटिच्चवारे सहजातपच्चयवण्णनायं, कम्मउतुजानन्ति कम्मजानं उतुजानञ्च वसेन अत्थो वुत्तोति योजना. तथा हि तत्थ वुत्तं ‘‘द्विसन्ततिसमुट्ठानभूतवसेन वुत्त’’न्ति (पट्ठा. अट्ठ. १.५७). कम्मे चाति कम्मे जनककम्मपच्चये गहिते. एकन्तानेकन्तकम्मजानन्ति एकन्तेन कम्मजानं न एकन्तकम्मजानञ्च. तत्थ असञ्ञभवे एकन्तकम्मजं नाम जीवितिन्द्रियं, इतरं उपादारूपं भूतरूपञ्च न एकन्तकम्मजं, तदुभयम्पि तत्थ एकज्झं कत्वा वुत्तं, ‘‘महाभूते पटिच्च कटत्तारूप’’न्ति इदं पन कम्मसमुट्ठानवसेनेव वुत्तन्ति. सो नाधिप्पेतोति यो यथादस्सितो पटिच्चवारे सहजातपच्चये अत्थो वुत्तो, सो इध न अधिप्पेतो. कस्माति चे, आह ‘‘कटत्ता…पे… गहितत्ता’’ति. तं पहायाति तं पटिच्चवारे वुत्तमत्थं पहाय अग्गहेत्वा. यथागहितस्साति ‘‘असञ्ञ…पे… कटत्तारूपं उपादारूप’’न्ति पाळियं एव गहितस्स. पटिच्च पच्चयाति इदं द्विन्नं वारानं उपलक्खणं. पटिच्चवारे आगतनयेन महाभूते पटिच्च, पच्चयवारे आगतनयेन महाभूते पच्चया महाभूतानं उप्पत्ति न निवारेतब्बा, तस्मा ‘‘उपादारूपसङ्खातं कटत्तारूप’’न्ति एवं उपादारूपग्गहणेन कटत्तारूपं अविसेसेत्वा उपादारूपानं निवत्तेतब्बानं उतुचित्ताहारसमुट्ठानानं अत्थिताय कटत्ता…पे… विसेसनं दट्ठब्बन्ति एवमेत्थ योजना वेदितब्बा.
२८६-२८७. एकच्चस्स रूपस्साति अहेतुकचित्तसमुट्ठानस्स. इतो परेसुपि एकच्चरूपग्गहणे एसेव नयो. चक्खादिधम्मवसेनाति चक्खायतनादिरूपधम्मवसेन. चित्तसमुट्ठानादिकोट्ठासवसेनाति चित्तजादिरूपधम्मभागवसेन. सब्बं लब्भतीति सतिपि इमस्स नयस्स ¶ नहेतुमूलकत्ते ¶ नोनत्थिनोविगतेसु एकन्ति गणनं सब्बं रूपं सब्बस्स रूपस्स वसेन गणना लब्भति चतुसन्ततिवसेन वत्तमानेसु पञ्चवीसतिया रूपधम्मेसु वज्जितब्बस्स अभावा.
पच्चयवारवण्णना निट्ठिता.
४. निस्सयवारवण्णना
३२९-३३७. निस्सयपच्चयभावन्ति निस्सयवारे वुत्तस्स सहजातपुरेजातस्स च निस्सयट्ठस्स धम्मस्स पच्चयभावं पच्चयवारेन नियमेतुन्ति योजना. तथा पच्चयवारे ‘‘पच्चया’’ति वुत्तस्स पच्चयधम्मस्स सहजातपुरेजातभावं निस्सयवारेन नियमेतुन्ति योजना. नियमनञ्चेत्थ पच्चयट्ठनिस्सयट्ठानं परियायन्तरेन पकासितत्ता अत्थतो भेदाभावदस्सनन्ति वेदितब्बो. तेन वुत्तं ‘‘पच्चयत्तं नाम निस्सयत्तं, निस्सयत्तं नाम पच्चयत्त’’न्ति.
निस्सयवारवण्णना निट्ठिता.
५. संसट्ठवारवण्णना
३५१-३६८. साति सवत्थुका पटिसन्धि. इधापीति इमस्मिं संसट्ठवारेपि. अधिपतिपुरेजातासेवनेसु अनुलोमतो नकम्मनविपाकनझाननविप्पयुत्तेसु पच्चनीयतो ठितेसु न लब्भति, अञ्ञेसु सहजातादीसु अनुलोमतो हेतुआदीसु पच्चनीयतो च अनुलोमतो च ठितेसु लब्भतीति. तेनाह ‘‘लब्भमानपच्चयेसू’’ति. इमस्स विसेसस्साति इमस्स यथावुत्तस्स विसेसस्स दस्सनत्थं उद्धटा, तस्मा तादिसस्स विसेसस्स दस्सेतब्बस्स अभावतो वत्थुविरहिता पटिसन्धि अनुद्धटा, न विप्पयुत्ते पच्चनीयतो ठिते अभावतोति अत्थो. हेतुपच्चयविरहितमत्तदस्सनत्थन्ति इमिना भूतकथनं अहेतुकग्गहणं न ब्यभिचारनिवत्तनन्ति दस्सेति. ‘‘अहेतुकविपाककिरियवसेना’’ति भवितब्बं हेतुपरियन्तत्ता मग्गस्स.
३६९-३९१. ‘‘हेतुम्हि ¶ अनुलोमतो ठिते झानमग्गा पच्चनीयतो न लब्भन्ती’’तिआदि यं इध अट्ठकथायं वुत्तं, तं हेतुपच्चयादिवसेन उप्पज्जमानो ¶ धम्मो चत्तारो सब्बट्ठानिका आहारिन्द्रियझानमग्गा चाति इमे अट्ठ पच्चये अलभन्तो नाम नत्थीति इमिना पटिच्चवारे अनुलोमपच्चनीयवण्णनायं वुत्तेन नयेन वेदितुं सक्काति आह ‘‘पटिच्चवारे…पे… नयेना’’ति. सेसेसूति अहेतुकमोहवज्जाहेतुकेसु पञ्चविञ्ञाणा…पे… झानपच्चयं लभन्ति, तस्मा ‘‘अहेतुकमोहोव झानमग्गपच्चयं लभती’’ति न सक्का वत्तुं, किञ्च पच्चनीयानुलोमे द्विन्नं पच्चयानं अनुलोमेन अनुलोमवसेन सह योजना नत्थि एकेकस्सेव योजनाय आगतत्ता, तस्मा अहेतुकमोहोव मग्गपच्चयं लभतीति एवमेत्थ योजना वेदितब्बा.
संसट्ठवारवण्णना निट्ठिता.
६. सम्पयुत्तवारवण्णना
३९२-४००. सदिसं सम्पयुत्तन्ति ‘‘यं सदिसं, तं संसट्ठ’’न्ति वुच्चमानं सम्पयुत्तं न होति ‘‘संसट्ठा योजिता हया’’तिआदीसु. असंसट्ठं वोकिण्णन्ति यं न संसट्ठं अन्तरन्तरा उप्पज्जमानेन वोकिण्णम्पि विमिस्सताय सम्पयुत्तन्ति वुच्चमानं, तं संसट्ठं न होति ‘‘या सा वीमंसा…पे… कोसज्जसम्पयुत्ता’’तिआदीसु. एवं असम्पयुत्तस्सपि संसट्ठपरियायो असंसट्ठस्स च सम्पयुत्तपरियायो अत्थीति तदुभयं इतरेतरं नियमेतीति दस्सनत्थं वारद्वयदेसनाति दस्सेन्तो आह ‘‘उभयं…पे… नियामकं होती’’ति, संसट्ठसद्दो हि वोकिण्णट्ठो नत्थि, सम्पयुत्तसद्दो च सदिसत्थो, तस्मा यथा संसट्ठसद्दो सम्पयुत्तसद्दापेक्खो सदिसत्थतो विनिवत्तित्वा एकुप्पादादिसभावमेव अत्थं बोधेति, एवं सम्पयुत्तसद्दोपि संसट्ठसद्दापेक्खो वोकिण्णट्ठतो विनिवत्तित्वाति अञ्ञमञ्ञापेक्खस्स सद्दद्वयस्स अञ्ञमञ्ञनियामकता वेदितब्बा.
सम्पयुत्तवारवण्णना निट्ठिता.
७. पञ्हावारविभङ्गवण्णना
४०१-४०३. ते ¶ ¶ पच्चयेति ते हेतुआदिके पच्चये. पटिपाटियाति एत्थ पच्चयपटिपाटिया कुसलादिपदपटिपाटिया वाति आसङ्कायं उभयवसेनपि अत्थो युज्जतीति दस्सेन्तो पठमं ताव सन्धायाह ‘‘यथाक्कमेना’’तिआदि. तस्सत्थो – ‘‘हेतुपच्चयो आरम्मणपच्चयो’’तिआदिना नयेन देसनाक्कमेन याय पटिपाटिया पटिच्चवारे पच्चया आगता, तदनुरूपं ते दस्सेतुन्ति. दुतियं पन दस्सेतुं ‘‘कुसलो कुसलस्सा’’तिआदि वुत्तं. सा पनायं पदपटिपाटि यस्मा न कुसलपददस्सनमत्तेन दस्सिता होति, तस्मा तं एकदेसेन सकलं नयतो दस्सेन्तो आह ‘‘कुसलो कुसलस्साति…पे… होती’’ति. तेनाति निदस्सनमत्तेन ‘‘कुसलो कुसलस्सा’’ति पदेन. सब्बो पभेदोति यं तत्थ तत्थ पच्चये ‘‘कुसलो कुसलस्सा’’तिआदिको यत्तको पभेदो विस्सज्जनं लभति, सो सब्बो पभेदोति अत्थो. ते पच्चये पटिपाटिया दस्सेतुन्ति ते हेतुआदिपच्चये कुसलादिपदपटिपाटिया दस्सेतुं.
४०४. फलविसेसं आकङ्खन्ता पटिग्गाहकतो विय दायकतोपि यथा दक्खिणा विसुज्झति, एवं दानं देन्तीति आह ‘‘विसुद्धं कत्वा’’ति. तेसन्ति वत्तब्बतारहन्ति इमिना वोदानस्स सकदागामिआदीनं आवेणिकतं दस्सेति. कामं अग्गमग्गपुरेचारिकम्पि वोदानमेव, असेक्खो पन हुत्वा तं पच्चवेक्खतीति न तं इध गहितं. तन्ति वोदानं. गोत्रभुचित्तन्ति अट्ठमकस्स उप्पज्जनकाले ‘‘गोत्रभू’’ति वत्तब्बतारहं चित्तं. गोत्रभुसदिसन्ति वा सोतापन्नादिगोत्राभिभावीति वा गोत्रभुचित्तन्ति एवमेत्थ अत्थो वेदितब्बो. पच्चयुप्पन्नं भूमितो ववत्थपेति, ‘‘तेभूमककुसलमेवा’’ति एत्थ विय न पच्चयधम्मन्ति अत्थो. देसनन्तरत्ताति ‘‘कुसलचित्तसमङ्गिस्सा’’तिआदिना पुग्गलामसनदेसनतो अञ्ञत्ता, अञ्ञथा गहितं पुन न गण्हेय्याति अधिप्पायो.
४०५. रागरहितस्स विय सोमनस्सरहितस्स च रागस्स न आरम्मणे अस्सादनवसेन पवत्ति अज्झुपेक्खनतोति वुत्तं ‘‘अस्सादनं…पे… किच्च’’न्ति. सहसाकारप्पवत्ताय उप्पिलावितसभावाय पीतिया आहितविसेसाय तण्हाय तं तण्हाभिनन्दनन्ति वुच्चतीति तं सन्धायाह ¶ ‘‘पीतिकिच्चसहिताय तण्हाय किच्च’’न्ति. यथा च यथावुत्तकिच्चविसेसाय पीतिया आहितविसेसा तण्हा तण्हाभिनन्दना, एवं दिट्ठाभिनन्दना वेदितब्बा. यस्मा पन सा ¶ अत्थतो पच्चयविसेसविसिट्ठा दिट्ठियेव, तस्मा वुत्तं ‘‘दिट्ठाभिनन्दना दिट्ठियेवा’’ति. एत्थ पनाति ‘‘अभिनन्दती’’ति पदस्स तण्हादिट्ठिवसेन वुत्तेसु एतेसु पन द्वीसु अत्थेसु. अभिनन्दन्तस्साति इदं दिट्ठाभिनन्दनंयेव सन्धाय वुत्तन्ति अधिप्पायेन ‘‘पच्छिमत्थमेव गहेत्वा’’ति वुत्तं. अभिनन्दन्तस्साति पन अविसेसतो वुत्तत्ता तण्हावसेन दिट्ठिवसेन अभिनन्दन्तस्साति अयमेत्थ अत्थो अधिप्पेतो, तस्मा ‘‘अभिनन्दना…पे… न सक्का वत्तु’’न्ति इदमिध वचनमनोकासं. कस्मा? दिट्ठिरहितेपि सन्ताने अभिनन्दनस्स वुत्तत्ता. तण्हावसेन नन्दतीति तण्हाभिनन्दनवसेनेव वुत्तो अत्थो पुरिमो अत्थो. द्वीसु पन सोमनस्ससहगतचित्तुप्पादेसूति दिट्ठिरहितानि सोमनस्ससहगतचित्तानि सन्धायाह. यथावुत्तेनाति ‘‘सरागस्स सोमनस्सस्सा’’तिआदिना वुत्तेन सोमनस्सेन अस्सादेन्तस्स, रागेन च तेसुयेव यथावुत्तेसु द्वीसु चित्तेसु अस्सादेन्तस्स, चतूसुपि सोमनस्ससहगतचित्तेसु सप्पीतिकतण्हाय अभिनन्दन्तस्स, चतूसुपि दिट्ठिसम्पयुत्तेसु दिट्ठाभिनन्दनाय अभिनन्दन्तस्स दिट्ठि उप्पज्जतीति एवमेत्थ योजना वेदितब्बा. तेन वुत्तं ‘‘इतिपि सक्का योजेतु’’न्ति. यथा दिट्ठूपनिस्सयतो दिट्ठाभिनन्दना सम्भवति, एवं तण्हूपनिस्सयतो तण्हाभिनन्दनापि सम्भवतीति दट्ठब्बं. ‘‘अभिनन्दति रागो उप्पज्जती’’ति वचनतो सप्पीतिकतण्हाय अभिनन्दन्तस्स रागुप्पत्तिपि वत्तब्बा, न वा वत्तब्बा तण्हाभिनन्दनाय एव रागुप्पत्तिया वुत्तत्ता.
४०६. ‘‘तदारम्मणताया’’ति वत्तब्बे ‘‘तदारम्मणता’’ति वुत्तन्ति आह ‘‘विभत्तिलोपो हेत्थ कतो’’ति. तदारम्मणताति एत्थ ता-सद्दाभिधेय्यो अत्थो भावो नाम, सो पन तदारम्मणसद्दाभिधेय्यतो अञ्ञो नत्थीति दस्सेन्तो आह ‘‘भाववन्ततो वा अञ्ञो भावो नाम नत्थी’’ति. एतेन सकत्थे अयं ता-सद्दोति दस्सेति. तेनाह ‘‘विपाको तदारम्मणभावभूतोति अत्थो’’ति. एतस्मिञ्चत्थे ‘‘तदारम्मणता’’ति पच्चत्तेकवचनं दट्ठब्बं. विञ्ञाणञ्चायतन…पे… न वुत्तन्ति यदिपि कामावचरविपाकानम्पि कम्मं ¶ आरम्मणं लब्भति, तं पन विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनविपाकानं विय न एकन्तेन इमस्स विपाकचित्तस्स इदं कम्मं आरम्मणन्ति ववत्थितं कामावचरविपाकचित्तानं बहुभेदत्ता, तस्मा तं लब्भमानम्पि न वुत्तन्ति अत्थो. यदि एवं किं तं लब्भमानम्पि न दस्सितमेवाति आसङ्कायं आह ‘‘तदारम्मणेन पना’’तिआदि. अनुलोमतो समापज्जने येभुय्येन आसन्नसमापत्तिया आरम्मणभावो दस्सितो, अञ्ञथा ‘‘पटिलोमतो वा एकन्तरिकवसेन वा’’ति वचनं निरत्थकं सियाति अधिप्पायो. भवेय्याति अनासन्नापि समापत्ति आरम्मणं भवेय्य, न सक्का पटिक्खिपितुन्ति ¶ अत्थो. तेनेव हि ‘‘येभुय्येना’’ति वुत्तं. एवं सतीति यदि आवज्जनाय एव आरम्मणभावेन कुसलानं खन्धानं अब्याकतारम्मणता अधिप्पेता, एवं सन्ते. वत्तब्बं सियाति ‘‘इद्धिविधञाणस्सा’’ति च पाळियं वत्तब्बं सिया तस्सापि आवज्जनाय आरम्मणभावतो. तं न वुत्तन्ति तं अब्याकतं इद्धिविधञाणं ‘‘कुसला खन्धा इद्धिविधञाणस्सा’’ति न वुत्तं. होन्तीति आरम्मणं होन्ति. तानीति चेतोपरियञाणादीनि. याय कायचीति चेतोपरियञाणादीनं अञ्ञेसञ्च कुसलानं आरम्मणकरणवसेन आवज्जन्तिया.
४०७-४०९. आदीनवदस्सनेन सभावतो च अनिट्ठतामत्तवसेन च दोमनस्सस्स उप्पत्ति वेदितब्बाति योजेतब्बं. आघातवत्थुआदिभेदेन अक्खन्तिभेदा वेदितब्बा.
४१०. सब्बस्साति पकरणपरिच्छिन्ने गय्हमाने सब्बस्स अब्याकतस्स, अत्थन्तरवसेन पन गय्हमाने सब्बस्स ञेय्यस्साति अत्थो. असक्कुणेय्यत्ताति इदं वत्तब्बस्स अनन्तापरिमेय्यताय वुत्तं, न अञ्ञाणपटिघाततो.
४१७. वोदानसङ्खातं वुट्ठानं अपुब्बतो न होतीति वुत्तं ‘‘अपुब्बतो चित्तसन्तानतो वुट्ठानं भवङ्गमेवा’’ति. तञ्हि यथालद्धस्स विसेसस्स वोदापनं पगुणभावापादनं अपुब्बं नाम न होति. तथा हि वुत्तं ‘‘हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति, तस्मा वोदानम्पि वुट्ठानन्ति वुत्त’’न्ति. अवज्जेतब्बत्ता वत्तब्बं नत्थीति कुसलभावेन ¶ समानत्ता वज्जेतब्बताय अभावतो विभजित्वा वत्तब्बं नत्थि, तस्मा यदेत्थ विसेसनं लब्भति, तं दस्सेन्तो ‘‘नेवसञ्ञानासञ्ञायतनं…पे… समापत्तिया’’ति आह. चित्तुप्पादकण्डे वुत्तमेवाति पट्ठाने पन ‘‘कुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’तिआदिना ‘‘किरियानन्तरं तदारम्मणभावे’’ति यं वत्तब्बं, तं चित्तुप्पादकण्डवण्णनायं वुत्तमेव.
ता उभोपीति या ‘‘कुसलविपाकाहेतुकसोमनस्ससहगता उपेक्खासहगता चा’’ति द्वे मनोविञ्ञाणधातुयो वुत्ता, ता उभोपि सोमनस्ससहगतमनोविञ्ञाणधातुवसेन वुत्ता. कस्मा? दसन्नं कामावचरभवङ्गानं अत्तनो तदारम्मणकाले सन्तीरणकाले च वोट्ठब्बनस्स अनन्तरपच्चयभावतो. उपेक्खासहगता पन यथावुत्तानं दसन्नं विपाकानं मनोविञ्ञाणधातूनं अत्तनो ¶ तदारम्मणादिकाले वोट्ठब्बनकिरियस्स सन्तीरणकाले मनोधातुकिरियस्स भवङ्गकालेति योजेतब्बं.
४२३. पटिविज्झित्वाति जानित्वा. दळ्हं न गहेतब्बन्ति दळ्हग्गाहं न गहेतब्बं. बलवतो…पे… विपच्चनतोति एतेन बलवता दुब्बलता च अप्पमाणं, कतोकासता पमाणन्ति दस्सेति. कतोकासता च अवसेसपच्चयसमवाये विपाकाभिमुखताति दट्ठब्बं. यं किञ्चीति च बलवं दुब्बलं वाति अत्थो. विपाकजनकम्पि किञ्चि कम्मं उपनिस्सयपच्चयो न होतीति सक्का वत्तुं. सति हि कम्मउपनिस्सयपच्चयानं अविनाभावे विपाकत्तिके उपनिस्सयपच्चये गहिते कम्मपच्चयो विसुं न उद्धरितब्बो सिया, वेदनात्तिके च उपनिस्सये पच्चनीयतो ठिते कम्मपच्चयेन सद्धिं अट्ठाति न वत्तब्बं सियाति अधिप्पायो. पच्चयद्वयस्स पन लब्भमानतप्पराय देसनाय उपनिस्सये गहितेपि कम्मपच्चयो उद्धरितब्बोयेवाति सक्का वत्तुं. लब्भमानस्स हि उद्धरणं ञायागतं, तथा उपनिस्सये पच्चनीयतो ठितेपि कम्मपच्चयो वत्तब्बोव उपनिस्सयस्स अनेकभेदत्ता, विपाकं जनेन्तं कम्मं विपाकस्स उपनिस्सयो न होतीति न वत्तब्बमेवाति वेदितब्बं.
परस्स ¶ पवत्तं ओमानन्ति परसन्ताने अत्तानं उद्दिस्स पवत्तं अवमानं. तेसूति यो अनेन पुब्बे हतो, तस्स ञातिमित्तेसु. मातुघातनत्थं पवत्तितताय पुरिमचेतनाय मातुघातकम्मेन सदिसता, यथा च आणत्तियं पहारेपि एसेव नयो. तेन वुत्तं ‘‘एस नयो द्वीहि पकारेहीति एत्थापी’’ति.
वट्टनिस्सितो दानादिवसेन सद्धं उप्पादेन्तो रागं उपनिस्साय दानादिवसेन सद्धं उप्पादेति नाम, न विवट्टनिस्सितो अविसेसेन वुत्तत्ताति आह ‘‘इमिना अधिप्पायेन वदती’’ति. एतेसन्ति कायिकसुखदुक्खानं. एकतोपीति इदं यदिपि एकस्मिं सन्ताने सुखदुक्खानं एकस्मिं खणे उप्पत्ति नत्थि, पच्चयसमायोगो पन तेसं एकज्झम्पि होतीति कत्वा वुत्तं.
४२५. पुरिमवारेसु वियाति पटिच्चवारादीसु पुरिमेसु विय. इमस्मिन्ति पञ्हावारे. पच्चयेन उप्पत्ति वुच्चतीति हेतुआदिना तेन तेन पच्चयेन तंतंपच्चयुप्पन्नस्स उप्पत्ति न वुच्चति ¶ . तेसं तेसं धम्मानन्ति हेतुआदीनं तेसं तेसं पच्चयधम्मानं. तंतंपच्चयभावोति हेतुआदीनं तंतंपच्चयभावो वुच्चति. तेनेव पुरिमेसु छसु वारेसु ‘‘कुसलो धम्मो उप्पज्जती’’तिआदिना तत्थ तत्थ उप्पादग्गहणं कतं, इध पन ‘‘कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो’’तिआदिना पच्चयभावो गहितो. तेनाति उपत्थम्भकत्तेन पच्चयभावेन. इधाति पञ्हावारे.
४२७. पतिट्ठाभूतस्साति निस्सयभूतस्स. कम्मपच्चयोति सहजातकम्मपच्चयो. दुकमूलकदुकावसानाति ‘‘कुसलो च अब्याकतो च धम्मा कुसलस्स च अब्याकतस्स च धम्मस्सा’’ति एवं दुकमूलकदुकावसाना कत्वा वुत्तपञ्हा. तत्थाति पच्चयवारे. कुसलो च अब्याकतो च धम्माति कुसलाब्याकतप्पभेदा पच्चयुप्पन्ना धम्मा. यतो ततो वाति पच्चयधम्मनियमं अकत्वा यतो ततो वा कुसलाब्याकतवसेन उभयपच्चयतो उप्पत्तिमत्तमेव तत्थ पच्चयवारे अधिप्पेतं, उभयस्स यथावुत्तस्स पच्चयुप्पन्नस्स उभिन्नं यथावुत्तानंयेव पच्चयधम्मानं पच्चयभावो न अधिप्पेतो उप्पादपधानत्ता तस्सा देसनायाति अधिप्पायो. निस्सयादिभूताति निस्सयअत्थिअविगतभूता पच्चयधम्मा न लब्भन्ति, तस्मा कुसलो च…पे… न वुत्तन्ति योजना.
पञ्हावारविभङ्गवण्णना निट्ठिता.
पञ्हावारस्स घटने अनुलोमगणना
४३९. एत्थाति ¶ अब्याकतमूलके. यदि एवन्ति यदि कुसलाकुसलमूलेहि अलब्भमानम्पि लब्भति, एवं सन्ते. गणनमत्तसामञ्ञतो, न पच्चयसामञ्ञतोति अधिप्पायो.
४४०. निदस्सनवसेन दट्ठब्बो येभुय्येन इन्द्रियमग्गपच्चयानञ्च हेतुपच्चयस्स विसभागत्ता. इन्द्रियमग्गपच्चया च विसभागाति विसेसनेन यो तत्थ सभागभावो, तं निवत्तेति. तथा भावाभावतोति तस्मिं हेतुपच्चयाकारे सति भावतो, हेतुधम्मानं हेतुपच्चयभावे ¶ सति सहजातादिपच्चयभावतोति अत्थो. अधिपतिपच्चयादीनन्ति अधिपतिन्द्रियमग्गपच्चयानं. विसभागता हेतुपच्चयस्स. कुसलादिहेतूनन्ति कुसलाकुसलकिरियाब्याकतहेतूनं. हेतुपच्चयभावेति हेतुपच्चयत्ते हेतुभावेन उपकारकत्ते. विपाकपच्चयभावाभावतोति विपाकपच्चयभावस्स अभावतो. न हि विपाकानं विपाकपच्चयता अत्थि. विपाकहेतूनं इतरहेतूहि हेतुपच्चयताय अत्थि सभागताति आह ‘‘हेतुवज्जान’’न्ति. विपाकानं विसभागताय भवितब्बं, न हि विपाकधम्मधम्मनेवविपाकनविपाकधम्मधम्मानं विपाकेहि सभागता अत्थि रासन्तरभावतोति अधिप्पायो. उभयपच्चयसहितेति हेतुविपाकपच्चयसहिते. हेतुपच्चयभावे विपाकम्हीति हेतुपच्चयभावेन वत्तमाने विपाकधम्मे. विपाकपच्चयत्ताभावाभावतोति विपाकपच्चयभावाभावस्स अभावतो. न हि विपाको विपाकस्स विपाकपच्चयो न होति, तस्मा नत्थि हेतुविपाकपच्चयानं विसभागताति अधिप्पायो.
इदानि वुत्तमेवत्थं उदाहरणेन समत्थेन्तो ‘‘यथा ही’’तिआदिमाह. हेतुसहजातपच्चयसहितेति हेतुपच्चयसहजातपच्चयसहिते, उभयपच्चययुत्तेति अत्थो. हेतूनन्ति इदं ‘‘सहजातपच्चयत्ताभावो’’ति इमिनापि सम्बन्धितब्बं. हेतूनञ्हि हेतुपच्चयसहिते रासिम्हि हेतुपच्चयभावो विय सहजातपच्चयभावोपि अत्थीति. तत्थ हेतुवज्जानं सहजातधम्मानं हेतुधम्मस्स च न सभागता वुच्चति सहजातपच्चयेन सभागभावतो. एवमिधापीति यथा हेतुसहजातपच्चयेसु वुत्तप्पकारेन नत्थि विसभागता, एवमिधापि ¶ हेतुविपाकपच्चयेसु नत्थि विसभागताति अत्थो. एस नयो विप्पयुत्तपच्चयेपीति य्वायं नयो हेतुसहजातपच्चयेसु विसभागताभावो वुत्तो, एस नयो हेतुसहिते विप्पयुत्तपच्चयेपीति अत्थो. तत्थापि हि ‘‘हेतुविप्पयुत्तपच्चयसहिते रासिम्ही’’तिआदि सक्का योजेतुन्ति. पच्चुप्पन्नो एव पच्चयुप्पन्नो, पच्चयो पन अतीतोपि अनागतोपि कालविनिमुत्तोपि होतीति पच्चुप्पन्नक्खणे हेतुपच्चयभावे सहजातादिपच्चयभावं सन्धाय तथाभावाभाववसेन सभागताय वुच्चमानाय नानाक्खणिकानं कुसलादीनं हेतूनं विपाकानञ्च वसेन विसभागता तस्सेव हेतुस्स न वत्तब्बाति इममत्थं दस्सेति ‘‘अपिचा’’तिआदिना.
अग्गहितविसेसतो सामञ्ञतो विसेसो न सुविञ्ञेय्यो होतीति अधिप्पायेनाह ‘‘कुसला वीमंसाधिपतीति एवं वत्तब्ब’’न्ति.
४४१-४४३. ‘‘इतरानि ¶ द्वे लभती’’ति एवं वत्तुं न सक्का, हेताधिपतिदुकेहि दस्सितानि यानि ‘‘कुसलो धम्मो कुसलस्स धम्मस्स, कुसलो धम्मो अब्याकतस्स, कुसलो धम्मो कुसलस्स च अब्याकतस्स च, अब्याकतो धम्मो अब्याकतस्सा’’ति चत्तारि विस्सज्जनानि, तेसु हेतुसहजातनिस्सयअत्थिअविगतइन्द्रियमग्गपच्चयेसु सम्पयुत्तपच्चये पविट्ठे ‘‘कुसलो धम्मो कुसलस्स, अब्याकतो धम्मो अब्याकतस्सा’’ति इमानि द्वे लभति. यं सन्धाय अट्ठकथायं वुत्तं ‘‘सचे तेहि सद्धिं…पे… तानेव द्वे लभती’’ति, तेहि पन इतरानि नाम ‘‘कुसलो धम्मो अब्याकतस्स, कुसलो धम्मो कुसलस्स च अब्याकतस्स चा’’ति इमानि द्वेपि सियुं. न हि कुसलो धम्मो कुसलस्स विप्पयुत्तपच्चयेन पच्चयो होति. तेन वुत्तं ‘‘इतरानि द्वे लभतीति पुरिमपाठो’’तिआदि. इतरानि द्वेति वा अञ्ञानि द्वे, यानि सम्पयुत्तपच्चयवसेन द्वे विस्सज्जनानि, विप्पयुत्तपवेसे पन ततो अञ्ञानि अञ्ञथाभूतानि द्वे विस्सज्जनानि. यानि सन्धाय वुत्तं ‘‘कुसलो अब्याकतस्स, अब्याकतो अब्याकतस्साति द्वे लभतीति पठन्ती’’ति. तेसूति ऊनतरगणनाहेतूसु विपाकअञ्ञमञ्ञादीसु.
अनामट्ठविपाकानीति ¶ अग्गहितविपाकपच्चयानि, घटनं अपेक्खित्वा अयं नपुंसकनिद्देसो. न विपाकहेतुरहितानि साधारणवसेन वुत्तत्ता. तेन वुत्तं अट्ठकथायं ‘‘सामञ्ञतो नवन्नम्पि हेतूनं वसेन वुत्तानी’’ति, ‘‘विपाकहेतुपि लब्भती’’ति च.
तत्थाति पञ्चमघटनतो पट्ठाय पञ्चसु घटनेसु. तेन विपाकेन सह, समं वा उट्ठानं एतस्साति समुट्ठानन्ति अयम्पि अत्थो सम्भवतीति वुत्तं ‘‘पटिसन्धियं कटत्तारूपम्पि तंसमुट्ठानग्गहणेनेव सङ्गण्हाती’’ति. एसेव नयोति इमिना कटत्तारूपम्पि तंसमुट्ठानग्गहणेनेव सङ्गण्हातीति इममेवत्थं अतिदिसति.
एवम्पीति ‘‘एतेसु पना’’तिआदिना सङ्खेपतो वुत्तप्पकारेपीति अत्थो. तेनाह ‘‘एतेसु पन…पे… वुत्तनयेनपी’’ति. यो यो पच्चयोति यो यो हेतुआदिपच्चयो मूलभावेन ठितो परेसं पच्चयानं. तप्पच्चयधम्मानन्ति तेहि हेतुआदिपच्चयेहि पच्चयभूतानं हेतुआदिधम्मानं. निरवसेसऊनऊनतरऊनतमलाभक्कमेनाति ते धम्मा येसु विस्सज्जनेसु यथारहं निरवसेसा लब्भन्ति ¶ , येसु ऊना ऊनतरा ऊनतमा च लब्भन्ति, तेन कमेन घटनावचनतो पच्चयुप्पन्नापि यथाक्कमं निरवसेसादिक्कमेनेव लब्भन्ति. तेनाह ‘‘निरवसेसलाभे च…पे… वेदितब्बो’’ति.
हेतुमूलकं निट्ठितं.
४४५. पञ्चमे एकन्ति सनिस्सयतो अब्याकतमूलं अकुसलन्ति इदं सन्धायाह ‘‘वत्थुवसेन सनिस्सयं वक्खती’’ति. न इदन्ति इदं चतुत्थं घटनं लब्भमानस्सपि वत्थुस्स वसेन घटनं न होति तस्स वक्खमानत्ता, तस्मा ‘‘आरम्मणवसेनेवा’’ति एकंसो गहितोति अत्थयोजना.
४४६. सहजातपुरेजाता एको निस्सयपच्चयोति इमिना सतिपि पच्चयधम्मभेदे पच्चयभावभेदो नत्थीति दस्सेति, तथा ‘‘अत्थिपच्चयो’’ति इमिनापि. अविगतपच्चयोपेत्थ अत्थिपच्चयेनेव सङ्गहितोति दट्ठब्बो. ‘‘अत्थिअविगतपच्चयो’’ति पाठो. सहजातारम्मणाधिपति पन न केवलं पच्चयधम्मप्पभेदोव, अथ खो पच्चयभावभेदोपि अत्थेवाति आह ‘‘एवं…पे… अभावतो’’ति. वुत्तमेवत्थं पाकटतरं ¶ कातुं ‘‘निस्सयभावो ही’’तिआदि वुत्तं. तत्थ सहजातपुरेजातनिस्सयादीनन्ति सहजातनिस्सयपुरेजातनिस्सयादीनं. आदि-सद्देन सहजातपुरेजातअत्थिअविगतभावे सङ्गण्हाति. न पनेवन्तिआदिना वुत्तमेवत्थं विवरन्तो ‘‘सहजातो ही’’तिआदिमाह. भिन्नसभावाति समानेपि अधिपतिसद्दवचनीयभावे पच्चयभावविसिट्ठेन सभावेन भिन्नसभावा, न हेतुपच्चयादयो विय सभावमत्तेन. तेनेवाति भिन्नसभावत्ता एव. अञ्ञथा ‘‘कुसलो कुसलस्स सहजातवसेन, अब्याकतो आरम्मणवसेन अधिपतिपच्चयेन पच्चयो होती’’ति तदुभयं एकज्झं कत्वा वत्तब्बं सिया, न च वुत्तन्ति दस्सेन्तो आह ‘‘पञ्हावारविभङ्गे…पे… न वुत्त’’न्ति.
४४७-४५२. साधारणवसेनाति अधिपतिन्द्रियभावसामञ्ञेन. तथा चेव छ घटनानि योजेत्वा दस्सेति ‘‘अधिपती’’तिआदिना. द्वे पच्चयधम्माति वीरियवीमंसानं वसेन द्वे पच्चयधम्मा, एकोयेव चित्ताधिपतिवसेन. समग्गकानि पुब्बे वत्तब्बानि सियुं अधिपतिपटिपाटियाति अधिप्पायो. पठमञ्हि वीरियाधिपति पच्छा चित्ताधिपतीति. तेसं आहारमग्गपच्चयानं ¶ पच्छा वुत्तानि समग्गकानि. सदिसत्ताति इदं परतो ‘‘हेतुवसेन वुत्तघटनेहि सदिसत्ता’’तिआदिवचनं सन्धाय वुत्तं.
४५७-४६०. दुमूलकन्ति कुसलाब्याकतमूलकं. तं कुसलमूलकेसु कस्मा वुत्तन्ति चोदनायं आह ‘‘अब्याकतसहितस्स कुसलस्स पच्चयभावदस्सनवसेना’’ति. एत्थाति अनुलोमगणने. यथावुत्तेसूति ‘‘सहजातअञ्ञमञ्ञनिस्सयविपाकसम्पयुत्तविप्पयुत्तअत्थिअविगतमूलकेसू’’ति एवं वुत्तेसु सहजातादिमूलकेसु. अत्थिअविगतमूलकवज्जेसूति अत्थिअविगतमूलकानि ठपेत्वा अवसेसेसु आहारेन आहारपच्चयेन घटनानि न योजितानीति सम्बन्धो. अधिपतिन्द्रियेहि च निस्सयादिवज्जेसु सहजातादीसु घटनानि न योजितानीति योजना. तेसूति हेतुकम्मझानमग्गेसु आहारे अधिपतिन्द्रियेसु च तंतंघटनवसेन यथावुत्तेसु योजियमानेसु. तेनाति हेतुआदिअरूपधम्मानंयेव लब्भनतो. तेहि घटनानीति हेतुआदीहि योजियमानानि घटनानि. रूपमिस्सकत्ताभावेनाति इदं वुत्तसदिसताय कारणवचनं. कस्मा पनेत्थ अत्थिअविगतमूलकानि निस्सयविप्पयुत्तअत्थिअविगतानि ¶ तेहि वज्जितानीति आह ‘‘अत्थिअविगतेहि पना’’तिआदि. निस्सयादीहि योजियमानानि अधिपतिन्द्रियानि रूपमिस्सकानि होन्तीति न वुत्तानीति सम्बन्धो. यदि एवं कस्मा अत्थिअविगतमूलकेसु आहारेन, निस्सयादिमूलकेसु च अधिपतिन्द्रियेहि योजना कताति चोदनं सन्धायाह ‘‘अधिपताहारिन्द्रियमूलकेसू’’तिआदि.
४७३-४७७. एदिसेसु ठानेसु खन्ध-सद्दो अरूपेस्वेव निरुळ्होति कत्वा वुत्तं ‘‘न पवत्ते विय खन्धायेव पच्चयुप्पन्नभावेन गहेतब्बा’’ति. कटत्तारूपम्पि पन लब्भतीति इमिना ‘‘एकक्खणिककम्मवसेन वुत्तानी’’ति वचनं पटिक्खिपति. यमत्थं सन्धाय ‘‘कस्मा न वुत्त’’न्ति वुत्तं, तं पाकटतरं करोन्तो ‘‘ननू’’तिआदिं वत्वा पुन तं उदाहरणेन विभावेतुं ‘‘यथाचा’’तिआदि वुत्तं. आरम्मणनिस्सयपच्चयभावेनाति आरम्मणपच्चयभावेन निस्सयपच्चयभावेन च. कम्मस्स च पच्चयभावो पाकटोयेवाति आह ‘‘कम्मम्पि आरम्मणपच्चयभावेन वत्तब्ब’’न्ति. द्विन्नं पच्चयभावानन्ति कम्मारम्मणपच्चयभावानं. अञ्ञमञ्ञपटिक्खेपतोति इमिना द्विन्नं पच्चयभावानं भिन्नत्ता पवत्तिआकारस्स एकक्खणे एकस्मिं पच्चयधम्मे अयुज्जमानतं दस्सेति. यथादस्सितस्स निदस्सितब्बेन असमानतं दस्सेन्तो ‘‘पच्चुप्पन्नञ्हि…पे… युत्तं वत्तु’’न्ति आह. कम्मं पनातिआदिना कम्मारम्मणपच्चयानं ¶ पवत्तिआकारस्स भिन्नत्ता एकज्झं हुत्वा अप्पवत्तिमेव विभावेति. यतो ते अञ्ञमञ्ञं पटिक्खेपका वुत्ता, कस्मा पन तंयेव वत्थु आरम्मणपच्चयो होति निस्सयपच्चयो च, न तंयेव कम्मं आरम्मणपच्चयो च कम्मपच्चयो चाति? न चोदेतब्बमेतं, धम्मसभावो एसोति दस्सेन्तो ‘‘एस च सभावो’’तिआदिमाह. तत्थ वत्तमानानन्ति पच्चुप्पन्नानं. यन्ति इदं ‘‘वत्तब्बता’’ति इमिना सम्बन्धियमानं ‘‘या’’ति इत्थिलिङ्गवसेन विपरिणामेतब्बं. यथातिआदिना तमेवत्थं उदाहरणदस्सनेन विभावेति.
४७८-४८३. यं विञ्ञाणं अधिपतिपच्चयो न होति, तं अनामट्ठाधिपतिभावं दट्ठब्बं. वत्थुस्स वसेनाति हापेतब्बस्स वत्थुस्स वसेन.
४८४-४९५. अरूपिन्द्रियानि ¶ रूपानं पच्चयत्तेन लब्भन्तीति योजना. यदिपि एवं वुत्तं रूपिन्द्रियानं अरूपानं पच्चयत्तञ्च लब्भतीति आह ‘‘चक्खादीनि च पन चक्खुविञ्ञाणादीनं लब्भन्ती’’ति. तंसमानगतिकाति वीरियेन समानगतिका मग्गपच्चयताय.
५११-५१४. विप्पयुत्तमूलके ‘‘दसमे कुसलादयो चित्तसमुट्ठानान’’न्ति इदं पवत्तिवसेन अट्ठकथायं वुत्तन्ति आह ‘‘पटिसन्धियं पन ‘खन्धा कटत्तारूपानं वत्थु च खन्धान’न्ति इदम्पि लब्भती’’ति. तस्स दस्सनवसेनाति तस्स वत्थुस्स दस्सनवसेन, न अनवसेसतो पच्चयधम्मस्स दस्सनवसेन. तेनाह ‘‘खन्धा च वत्थुस्साति इदम्पि पन लब्भतेवा’’ति. न वज्जेतब्बानीति तेसम्पि पच्चयुप्पन्नभावेन योजेतब्बत्ता.
५१५-५१८. अरूपवत्थारम्मणमहाभूतइन्द्रियाहारानं पच्चयधम्मानन्ति अत्थो. ‘‘आहारिन्द्रियपच्चया चा’’तिपि पन वत्तब्बं. कस्मा? न हि इन्द्रियाहारानं वसेन सहजातादयो लब्भन्ति, इन्द्रियाहारानं पन वसेन इन्द्रियाहारपच्चयाव लब्भन्ति. ‘‘सहजातं पुरेजातं पच्छाजातं आहारं इन्द्रिय’’न्ति हि उद्दिसित्वा अत्थिपच्चयो विभत्तोति. केचि पनेत्थ ‘‘आहारग्गहणेन कबळीकारो आहारोव गहितो, इन्द्रियग्गहणेन च रूपजीवितिन्द्रियमेव, सेसाहारिन्द्रियानि सहजातादीस्वेव अन्तोगधानि कतानि. यानि तदन्तोगधानि, ते सन्धाय अट्ठकथायं ‘अरूपवत्थारम्मणमहाभूतइन्द्रियाहारानं वसेना’ति एत्थ इन्द्रियाहारग्गहणं कतन्ति ‘सहजातपुरेजातपच्छाजातपच्चया लब्भन्ती’ति वुत्त’’न्ति वदन्ति.
तत्थ ¶ अरूपानं सहजातपच्छाजाताहारिन्द्रियपच्चयभावो यथारहं वेदितब्बो. वत्थु सहजातं पुरेजातञ्च, आरम्मणं पुरेजातमेव, अभिञ्ञाञाणस्स पन कदाचि सहजातम्पि आरम्मणपच्चयो होतियेव. सहजातग्गहणेन पनेत्थ सहजातपच्चयभूतोव गय्हति, सो च एकुप्पादादिलक्खणयुत्तोवाति यो धम्मो सहजातो हुत्वा आरम्मणं होति, न सो इध अधिप्पेतो. यदि सहजातोपि आरम्मणं होति, कस्मा पाळियं तथा न विभत्तन्ति? एककलापपरियापन्नस्स एकुप्पादादिलक्खणयुत्तस्स भिन्नकलापपरियापन्नतो सङ्करमोचनत्थं. अपिच अप्पचुरभावतो अपाकटभावतो च तं न गहितं ¶ . ततोति नवमतोति अत्थो, न दसमतोति अधिप्पायो. न हि एकादसमे अधिपति अत्थीति. तथा चुद्दसमेति एत्थ तथा-सद्देन वत्थुग्गहणेन चक्खादिवत्थूनिपि गहितानीति इममत्थं उपसंहरति. तदेवाति आरम्मणमेव.
५१९. सहजातानि वियाति सहजातपच्चयसहितानि विय घटनानि. सहजातेनाति सहजातपच्चयेन. तानीति ‘‘पकिण्णकघटनानी’’ति वुत्तघटनानि. यानि हि सहजातपच्चयेन न योजितानि, तानेत्थ पकिण्णकघटनानीति वुत्तानि. पुरेजात…पे… वसेनाति एत्थ अयं योजना – पुरेजातस्स पच्छाजातस्स आहारस्स इन्द्रियस्स च सहजातेन अञ्ञमञ्ञञ्च सामञ्ञवसेन, तेसंयेव सहजातेन अञ्ञमञ्ञञ्च असामञ्ञवसेन चाति वुत्तं होति. यथा पुरेजातस्स पच्छाजातस्स च सहजातेन असामञ्ञं भिन्नसभावत्ता, ततो एव आहारिन्द्रियानम्पि तेन असामञ्ञं, एवं पुरेजातादीनं चतुन्नम्पि अञ्ञमञ्ञं असामञ्ञं भिन्नसभावत्ता. एवं असामञ्ञवसेन असमानतावसेन यथावुत्तानि घटनानि विप्पकिण्णानि. यथा पन सहजातपच्चयधम्मा अरूपक्खन्धादयो तेनेव सहजातपच्चयतासङ्खातेन मिथूनं समानभावेन अञ्ञेहि असंकिण्णा अत्तनो पच्चयुप्पन्नानं पच्चयो होन्तीति असामञ्ञवसेन तेसं पवत्ति, एवं पुरेजातादिपच्चयधम्मापीति तेसं सहजातेन अञ्ञमञ्ञञ्च यथावुत्तस्स सामञ्ञस्स असामञ्ञस्स च वसेन तानि घटनानि विप्पकिण्णानीति पकिण्णकानि वुत्तानि. एवं सन्ते सहजातानम्पि घटनानं पकिण्णकभावो आपज्जतीति? नापज्जति, तेसं सहजातताय एव अविप्पकिण्णभावसिद्धितो. तेन वुत्तं ‘‘सहजातं अग्गहेत्वा वुत्तानि पकिण्णकानि नामा’’ति.
तानीति पकिण्णकघटनानि. कुसलविपाकाति कुसला च विपाका च, ये अभिन्नलक्खणा हुत्वा कुसलसभावा विपाकसभावा चाति अत्थो. एवंसभावञ्च एकं अञ्ञिन्द्रियमेवाति ¶ आह ‘‘इदं…पे… लब्भती’’ति. ननु च सद्धिन्द्रियादिवसेनपि अयमत्थो लब्भतीति? तेसं किरियसभावतापि अत्थेवाति. दुक्खन्ति चेतसिकदुक्खं. तेनाह ‘‘अकुसलमेवा’’ति. विपाकस्स दुक्खस्साति योजना. तेन वुत्तं ‘‘अझानङ्गत्ता’’ति. अकुसलविपाककिरियाति विचिकिच्छाचित्तपञ्चविञ्ञाणकिरियामनोधातूसु पवत्तनतो अकुसलविपाककिरियाव होति चित्तट्ठितीति ¶ अत्थो. यस्मा अकुसलविपाकाति एवमत्थे गय्हमाने दुक्खस्स चित्तट्ठितिया च वसेन यथा झानेसु, एवं अञ्ञेसं वसेन अञ्ञेसु च न लब्भति, तस्मा अकुसलस्स विपाकाति एवमत्थे गय्हमाने दुक्खिन्द्रियस्स वसेन इन्द्रियेसु लब्भतीति दस्सेन्तो आह ‘‘अकुसलस्स…पे… लब्भेय्या’’ति. इमस्मिं कुसलत्तिके विपाको विपाकाब्याकतमिच्चेव गय्हति, न अकुसलादिपदेहि विसेसेत्वाति इममत्थं दस्सेन्तो ‘‘कुसलविपाका…पे… नत्थी’’ति आह.
पञ्हावारस्स घटने अनुलोमगणना निट्ठिता.
पच्चनीयुद्धारवण्णना
५२७. नहेतुपच्चयेनाति एत्थ न-कारो अञ्ञत्थोति दस्सेन्तो ‘‘हेतुपच्चयतो अञ्ञेन पच्चयेना’’ति आह. अग्गहितग्गहणेनाहि सहजातादिसङ्गहवसेन अग्गहितानं गहणेन. अट्ठ होन्तीति इमिस्सा पाळिया आगता आरम्मणादयो अट्ठ पच्चया होन्ति. तेसूति अट्ठसु पच्चयेसु. तीहीति आरम्मणसहजातउपनिस्सयपच्चयेहि. द्वीहीति आरम्मणपच्चयउपनिस्सयपच्चयेहि. तस्मिं तस्मिं पच्चयेति तस्मिं तस्मिं हेतुआदिके पच्चये. ततो हेतुआदिपच्चयतो. यथायोगं योजेतब्बाति यस्मिं पच्चये पच्चनीयतो ठिते ये पच्चया अनुलोमतो योजनं लभन्ति, ते योजेतब्बाति अत्थो.
द्विन्नन्ति अनन्तरूपनिस्सयस्स पकतूपनिस्सयस्साति इमेसं द्विन्नं. वत्थुपुरेजातस्स वसेन पुरेजातं आरम्मणपुरेजातस्स आरम्मणेन सङ्गहितत्ता. अञ्ञिस्सा चेतनायाति नानाक्खणिककम्मपच्चयभावेनेव पवत्ताय चेतनाय. अरूपाहारा अपरिच्चत्तसहजातभावा एव ¶ आहारपच्चयो होन्ति, रूपाहारो ठितिप्पत्तोयेवाति वुत्तं ‘‘सहजाततो अञ्ञस्स कबळीकाराहारस्स वसेन आहारो’’ति. सहजाततो अञ्ञस्साति च इदं अरूपाहारनिवत्तनत्थं वुत्तं, न कबळीकाराहारविसेसनिवत्तनत्थं तादिसस्सेव तस्स अभावतो. न हि रूपाहारो सहजातपच्चयो होति, नापि पुरेजातपच्चयो होति ¶ . यथा सहजातानं सहजातपच्चयो न होति, एवं पुरेजातानं पच्छाजातपच्चयो न होति, पच्छाजातानञ्च पुरेजातपच्चयो न होति. कस्मा? तादिसस्स पच्चयलक्खणस्स अभावतो. येसञ्हि यो जनको, न तेहि तस्स सहजातता अत्थि, नापि पुरेजातता पुरेजातपच्चयलक्खणयुत्ता, पच्छाजातपच्चयताय पन वत्तब्बमेव नत्थि रूपधम्मत्ता. उपत्थम्भकत्तेपि एसेव नयो, तस्मा सहजातादिविधुरो एव तस्स पच्चयभावो वेदितब्बो. तेनेव हि ‘‘सहजातं पुरेजातं पच्छाजातं आहारं इन्द्रिय’’न्ति एत्थ रूपजीवितिन्द्रियं विय रूपाहारो विसुं गहितो. तथा चाह ‘‘रूपाहारो…पे… आहारपच्चयोव होती’’ति. सहजाततो पुरेजाततो च अञ्ञस्स रूपजीवितिन्द्रियस्साति एत्थ रूपाहारे वुत्तनयेनेव अत्थो वेदितब्बो.
एवञ्च कत्वाति पुरिमपुरिमेहि असङ्गहितसङ्गण्हनवसेन पच्छिमपच्छिमानं गहितत्ता तथा रूपाहारस्स जीवितिन्द्रियस्स च वसेन इध आहारिन्द्रियपच्चयानं गहितत्ताति अत्थो, अञ्ञथा ‘‘आहारपच्चयेन पच्चयो, इन्द्रियपच्चयेन पच्चयो’’ति वत्तब्बं सियाति अधिप्पायो. तेनेवाह ‘‘आरम्मण…पे… इच्चेव वुत्त’’न्ति. तदञ्ञाभावाति ततो आरम्मणादिपच्चयतो अञ्ञस्स इधाधिप्पेतकम्मादिपच्चयस्स कुसले अभावा. तस्माति यस्मा आरम्मणतो अञ्ञेसं द्विन्नं वसेन उपनिस्सयो वुत्तो, तस्मा ‘‘आरम्मणाधिपति आरम्मणपच्चये सङ्गहं गच्छती’’ति वत्तब्बं, न आरम्मणूपनिस्सयेति अधिप्पायो. यदि एवं कस्मा परित्तत्तिकपञ्हावारपच्चनीये आरम्मणं न वुत्तं. उपनिस्सयेन हि असङ्गहितत्ते तं वत्तब्बमेव सियाति चोदनं सन्धायाह ‘‘यं पना’’तिआदि. तत्थ पुरिमेहि असङ्गहितवसेन वुत्तानन्ति पुरिमेहि पच्चयेहि असङ्गहितवसेन वुत्तानं पच्छिमानं पच्चयानं. सङ्गहितविवज्जनाभावतोति अत्तना समानलक्खणताय सङ्गहितस्स पच्चयस्स विवज्जनाभावतो, विवज्जने कारणं नत्थीति अत्थो. उपनिस्सयतो अञ्ञारम्मणाभावतोति अप्पमाणो धम्मो अप्पमाणस्स धम्मस्स आरम्मणं होन्तो आरम्मणूपनिस्सयोव होति आरम्मणाधिपतिभावतोति अत्थो. यथा आरम्मणे गहिते आरम्मणूपनिस्सयो गहितोव होति बलवारम्मणभावतो ¶ , एवं आरम्मणूपनिस्सये गहिते आरम्मणं ¶ गहितमेव होति तंसभावत्ताति तत्थ तं विसुं न उद्धटन्ति दट्ठब्बं. तेनाह ‘‘न पन आरम्मणूपनिस्सयस्स आरम्मणे असङ्गहितत्ता’’ति.
पच्छाजातआहारानन्ति अत्तनो पच्चयुप्पन्नतो पुरेजातकायतो पच्छाजातानं अरूपाहारानं. ते हि अत्तना सहजातअरूपधम्मानं तंसमुट्ठानरूपधम्मानम्पि सहजातअत्थिपच्चया होन्ति, पुरेजातानं पन वत्थूनं पच्छाजातअत्थिपच्चयो. पच्छाजातिन्द्रियानन्ति पच्छाजातानं अरूपिन्द्रियानं. सेसं आहारे वुत्तनयेन योजेतब्बं. यस्मा एते आहारिन्द्रिया यस्मिं खणे पुरेजातअत्थिपच्चयं लभन्ति, तस्मिंयेव खणे तंतंपच्चयुप्पन्नानं सहजातअत्थिपच्चयो पच्छाजातअत्थिपच्चयो च होन्ति, तस्मा वुत्तं ‘‘सहापि अत्थिअविगतपच्चयभावो होती’’ति. तिण्णन्ति सहजातादीनं तिण्णं. छहि भेदेहीति विसुं गहितेहि सहजातादीहि पञ्चहि यथारहं एकज्झं गहितभेदेन चाति छहि अत्थिपच्चयभेदेहि. एकेकं सङ्गहेत्वाति अत्थिपच्चयलक्खणं अविगतपच्चयलक्खणञ्च विसुं विसुं छहि भेदेहि सङ्गहेत्वा वुत्तं.
अज्झत्तिकबाहिरभेदतोति वत्तब्बं चक्खादीनं जीवितिन्द्रियस्स च अधिप्पेतत्ता, सपरसन्तानिकानञ्च इन्द्रियानं अनधिप्पेतत्ता. निस्सयपुरेजातविप्पयुत्तअत्थिअविगतानं पुरेजातभूतानन्ति अधिप्पायो. तेसञ्हि पुरेजाते सङ्गहो. तदेकदेसस्साति आरम्मणेकदेसस्स, आरम्मणाधिपतिआरम्मणूपनिस्सयानन्ति अत्थो. तेसन्ति निस्सयादीनं. उपनिस्सयादीसूति उपनिस्सयपुरेजातपच्चयादीसु. तं पन पुरेजातभूतं आरम्मणं. तत्थाति उपनिस्सयपच्चयसङ्गहे. यथावुत्तनयो चेत्थ एकन्तेन गहेतब्बोति दस्सेतुं ‘‘अथ पना’’तिआदि वुत्तं.
एव-सद्दो आनेत्वा योजेतब्बो, अञ्ञथा तेसु पञ्हेसु एकसभावतोव पच्चयस्स आगमनं वुत्तं सिया. तेनाति ‘‘एकोवा’’ति अवधारणेन अग्गहितेन. तेसूति सहजातपुरेजातपच्चयेसु. उक्कट्ठवसेनाति ‘‘एको द्वे’’तिआदिना वुत्तउक्कंसवसेन. ते ते पच्चये सङ्गहेत्वाति ते हेतुआदिपच्चये सहजातादिपच्चयेहि सङ्गहेत्वा. दस्सितपच्चयपरिच्छेदोति सोळसादिभेदेन सङ्गहेत्वा दस्सितपच्चयपरिच्छेदो.
पभेदपरिहानीसूति ¶ सहजातपच्चयादीहि सङ्गहितपच्चयप्पभेदे तंतंपच्चयपटिक्खेपे पञ्हापरिहानियञ्चाति ¶ अत्थो. नहेतुपच्चयाति इमिना हेतुपच्चयतो अञ्ञे पच्चया गहिताति कत्वा वुत्तं ‘‘नहेतुपच्चयाति एत्थ लब्भमानपच्चये सन्धाय वुत्त’’न्ति. एवञ्च कत्वाति सब्बपच्चनीयसाधारणलक्खणवसेन वुत्तत्ता एव न वत्तब्बं सिया, न हि हेतुपच्चये पच्चनीयतो ठिते हेतुधम्मो हेतुस्स धम्मस्स सहजातपच्चयेन पच्चयोति सक्का वत्तुं. वीसति पच्चयाति हेतुपच्चयेन सद्धिं वीसति पच्चया. परिहानीयं वित्थारकथं दस्सेन्तोति योजना.
५२८. तेहि तेहि पच्चयेहीति सहजातपच्चयादीहि तेहि तेहि सङ्गाहकभूतेहि पच्चयेहि. ते ते पच्चयाति सङ्गहेतब्बा अञ्ञमञ्ञपच्चयादयो हेतुपच्चयादयो वा ते ते पच्चया. अञ्ञेसं अभावं सन्धाय वुत्तं, न तेसं सब्बेसं सम्भवन्ति अधिप्पायो. तेनाह ‘‘न ही’’तिआदि. तत्थ द्वेयेवाति आरम्मणाधिपतिं अपनेत्वा आह. अब्याकतस्सपीति पि-सद्देन न केवलं कुसलस्सेव, अथ खो अब्याकतस्सपीति कुसलं सम्पिण्डेति.
५३०. तेन सद्धिन्ति वत्थुना सद्धिं. सुद्धानन्ति केवलानं वत्थुना विना च गहितानं कुसलक्खन्धानं. यदिपि वत्थुना सद्धिं सहजातट्ठो नत्थि, निस्सयादिभावो पन अत्थेवाति दस्सेन्तो ‘‘वत्थुना पना’’तिआदिमाह.
सहजातपुरेजातपच्छाजातआहारिन्द्रियानं अत्थिपच्चयेन सङ्गहेतब्बत्ता सहजातादीहि सङ्गहेतब्बानं तंसङ्गहो सुकरोति दस्सेतुं उपनिस्सयेन सङ्गहेतब्बानं सङ्गहो वुत्तनयो एवाति वुत्तं ‘‘चतूसु सब्बपच्चये सङ्गण्हित्वा’’ति. कम्मं पन सहजातूपनिस्सयेहि असङ्गहेतब्बतापि अत्थीति सरूपतो गहितं, अञ्ञथा ‘‘तीसु पच्चयेसू’’ति वत्तब्बं सिया. मिस्सकामिस्सकस्साति सहजातपुरेजातादिभावेहि मिस्सकस्स तथा अमिस्सकस्स च. वुत्तमेवत्थं वित्थारतो दस्सेतुं ‘‘न ही’’तिआदि वुत्तं. तेनाति अत्थिपच्चयविभागसङ्गाहकानं सहजातादीनं गहणेन. सब्बपच्चयानं…पे… होतीति इमिना ‘‘इमस्मिं पन पच्चयुद्धारे’’तिआदिना वुत्तोपि पच्चयसङ्गहो इध अत्थतो दस्सितोयेवाति इममत्थं दस्सेति.
निस्सयो ¶ कस्मा न वुत्तो? सहजातनिस्सयो पुरेजातनिस्सयोति हि सक्का विभजितुन्ति अधिप्पायो. विप्पयुत्तो वा कस्मा न वुत्तो? पुरेजातविप्पयुत्तो पच्छाजातविप्पयुत्तोति विभजितुं सक्काति अत्थो. यं मिस्सकामिस्सकभावं मनसि कत्वा ‘‘अवत्तब्बत्ता’’ति ¶ वुत्तं, तं दस्सेन्तो ‘‘निस्सयो तावा’’तिआदिमाह. विसेसितब्बो ‘‘विप्पयुत्तपच्चयेन पच्चयो’’ति अविसेसेन पाळियं वुत्तत्ता. सो वियाति अत्थिपच्चयो विय, निस्सयपच्चयो विय वा अत्थिपच्चयविसेसाभावेन विप्पयुत्तपच्चयो न वत्तब्बोव. द्विन्नं पच्चयानं विय पभेदसब्भावतोति दस्सेन्तो ‘‘सहजातपुरेजातानञ्चा’’तिआदिमाह. तथातिआदिना वुत्तमत्थं पाळिया समत्थेतुं ‘‘वक्खती’’तिआदि वुत्तं. तत्थ मग्गफलधम्मानं मग्गफलतंसमुट्ठानरूपवसेन सहजातअत्थिपच्चयो तेसंयेव पुरेजातचतुसन्ततिरूपवसेन पच्छाजातअत्थिपच्चयो वुत्तो, न पन विप्पयुत्तपच्चयभावो वक्खतीति योजना. सोति विप्पयुत्तपच्चयो.
हेतुआदीनं सहजातन्तोगधत्ता हेतुआदयो तब्बिसेसा होन्तीति कत्वा वुत्तं ‘‘सहजातपच्चयो च हेतुआदीहि विसेसेतब्बो’’ति. सोति सहजातपच्चयो. विरुद्धपच्चयेहीति सहजातपुरेजातस्स सहजातादिभावेन विरुद्धेहि पच्चयेहि. तेनाह ‘‘उप्पत्तिकालविरुद्धेहि पच्चयेही’’ति.
पच्चनीयुद्धारवण्णना निट्ठिता.
पच्चनीयगणनवण्णना
नहेतुमूलकवण्णना
५३२. अधिपतिपच्चयादिभूतो आरम्मणपच्चयोति आरम्मणआरम्मणाधिपतिआरम्मणूपनिस्सये वदति. ते च यस्मा आरम्मणसभावा एव, तस्मा वुत्तं ‘‘परिहायतियेवा’’ति. पन्नरससूति दुतिये सहजातपच्चये ‘‘हेतुपच्चयो’’तिआदिना वुत्तेसु पन्नरससु. एकादसन्नं वसेनाति सहजातपच्चयो, सहजातताविसिट्ठा अधिपतिनिस्सयकम्माहारिन्द्रियत्थिअविगतहेतुझानमग्गा चाति इमेसं एकादसन्नं ¶ वसेन. सहजाते अन्तोगधा हेतुआदयो. तस्मिं पटिक्खित्तेति तस्मिं सहजाते पटिक्खित्ते पच्चनीयतो ठिते. अनन्तोगधा सहजाते ¶ , के पन तेति आह ‘‘आरम्मणाधिपतिपुरेजातनिस्सयादयो’’ति. आरम्मणादिआकारेनाति आरम्मणपुरेजातनिस्सयनानाक्खणिककम्मादिआकारेन.
तस्मिं पटिक्खित्तेति तस्मिं सहजातपच्चये पटिक्खित्ते. इमे वाराति सहजातं पुरेजातन्ति विस्सज्जितवारा. एते निस्सयादयोति सहजातताविसिट्ठे निस्सयादिके वदति, न इतरे. तेनाह ‘‘यस्मा च…पे… पटिक्खेपेन पटिक्खित्ता’’ति.
निस्सयादिभूतञ्च सहजातपच्चयं ठपेत्वाति एतेन ‘‘ठपेत्वा सहजातपच्चय’’न्ति एत्थ अन्तोगधनिस्सयादिभावोयेव सहजातपच्चयो गहितोति दस्सेति. निस्सयादीति आदि-सद्देन हेतुआदीनं सङ्गहो दट्ठब्बो. अञ्ञमञ्ञपच्चयधम्मवसेन पवत्तिसब्भावतोति अञ्ञमञ्ञपच्चयधम्मवसेन सहजातादीहि पवत्तिसब्भावतो अञ्ञमञ्ञे पटिक्खित्ते ‘‘कुसलो कुसलाब्याकतस्सा’’ति वारो परिहायति. तेसं तेसं पच्चयुप्पन्नानन्ति इदं सामञ्ञवचनम्पि ‘‘अञ्ञमञ्ञपच्चयसङ्गहं गता’’ति वचनतो अञ्ञमञ्ञपच्चयलाभीनंयेव गहणं सियाति आसङ्कं निवत्तेतुं ‘‘कुसलो च कुसलस्सा’’तिआदि वुत्तं. समुदायभूतोति चतुक्खन्धसमुदायभूतो. एकदेसभूतेहीति तस्सेव एकदेसभूतेहि. ‘‘कुसलो पना’’तिआदि ‘‘नअञ्ञमञ्ञपच्चयेन…पे… परिहायती’’ति इमस्स अट्ठकथावचनस्स समाधानवचनं.
रूपक्खन्धेकदेसोव होन्ति रूपाहाररूपिन्द्रियवसेन, ‘‘एकन्तेन विप्पयुत्तपच्चयधम्मेही’’ति वुत्तधम्मा ‘‘ते’’ति पच्चामट्ठाति आह ‘‘तेति ते विप्पयुत्तपच्चयधम्मा’’ति.
५३३. पच्चनीयगणनं दस्सेतुन्ति वुत्तेपि ननु पच्चयगणनमेव दस्सितं होतीति कस्सचि आसङ्का सियाति तं निवत्तेन्तो आह ‘‘पच्चनीयवारगणना हि दस्सिता’’ति. बलवकम्मं विपाकस्स उपनिस्सयो होति, इतरं कम्मपच्चयो एवाति आह ‘‘विपाकस्सपि पन…पे… कम्मपच्चयो होती’’ति.
नहेतुमूलकवण्णना निट्ठिता.
५३४. परिच्छिन्नगणनानीति ¶ इदं न गणनापेक्खं, अथ खो विस्सज्जनापेक्खन्ति आह ¶ ‘‘परिच्छिन्नगणनानि विस्सज्जनानी’’ति. पच्चनीयतो ठितोपि हेतु नयानं मूलभावेनेव ठितोति आह ‘‘हेतुमूलके’’ति, अट्ठकथायं पन ‘‘नहेतुमूलक’’मिच्चेव वुत्तं.
५३८. मूलं सङ्खिपित्वाति सत्तमूलकं अट्ठमूलकं नवमूलकञ्च सङ्खिपित्वा. द्वीसूति ‘‘तीणी’’ति वुत्तेसु तीसु विस्सज्जनेसु पुरिमेसु द्वीसु ‘‘कुसलो धम्मो अब्याकतस्स, अकुसलो धम्मो अब्याकतस्सा’’ति इमेसु. तेनाह ‘‘विपाको पच्चयुप्पन्नो होती’’ति. ततियेति ‘‘अब्याकतो धम्मो अब्याकतस्सा’’ति इमस्मिं. तेसमुट्ठानिककायोति उतुचित्ताहारानं वसेन तेसमुट्ठानिककायो.
५४५. एतं द्वयं सन्धाय वुत्तं, यथा अरूपं अरूपस्स, एवं रूपम्पि रूपस्स विप्पयुत्तपच्चयो न होतीति. रूपाब्याकतो अरूपाब्याकतस्साति इदं वत्थुखन्धे सन्धाय वुत्तं. अरूपाब्याकतो रूपाब्याकतस्साति इदं पन चित्तसमुट्ठानरूपञ्चाति तेसं एकन्तिको विप्पयुत्तपच्चयभावोति आह ‘‘सहजात…पे… होतियेवा’’ति. सहजाताहारिन्द्रियवसेनाति सहजातअरूपाहारिन्द्रियवसेन.
५४६. एकमूलकेकावसाना अनन्तरपकतूपनिस्सयवसेन लब्भन्तीति इदं यथारहवसेन वुत्तन्ति तं यथारहं पटिक्खेपापटिक्खेपवसेनपि दस्सेतब्बन्ति ‘‘अत्थिपच्चये पना’’तिआदि वुत्तं. पुरिमेसूति नारम्मणादीसु. नवाति एकमूलकावसाना नव. द्वेयेवाति ‘‘कुसलो धम्मो अब्याकतस्स, अकुसलो धम्मो अब्याकतस्सा’’ति इमे द्वेयेव.
पच्चनीयवण्णना निट्ठिता.
अनुलोमपच्चनीयवण्णना
५५०. इमेहेवाति ‘‘कुसलो कुसलस्स, अकुसलो अकुसलस्सा’’ति इमेहि एव समाना होन्ति कुसलादितासामञ्ञेन. तेन वुत्तं ‘‘अत्थाभावतो पन न अनुरूपा’’ति. ‘‘कुसलो कुसलस्सा’’तिआदिना ¶ ¶ सतिपि उद्देसतो सामञ्ञे येभुय्येन सिया विभङ्गे विसेसोति आह ‘‘यथायोगं निद्देसतो चा’’ति.
५५१. हेतुनामन्ति हेतु च तं नामञ्चाति हेतुनामं. पच्चयन्ति तमेव पच्चयभूतं सन्धायाति योजना.
५५२. द्विन्नम्पि अधिपतीनन्ति सहजातारम्मणाधिपतीनं वसेन, तं ‘‘कुसलं कुसलस्स सहजाततो चेव आरम्मणतो चा’’तिआदिना अट्ठकथायं वुत्तनयेनेव वेदितब्बं. नारम्मणे सत्ताति सहजाताधिपतिस्स वसेन वुत्तं, न सहजाते सत्ताति आरम्मणाधिपतिस्स वसेन वुत्तन्ति योजना. एवन्ति यथा अधिपतिम्हि वुत्तं, एवं सब्बत्थ सब्बपच्चयेसु. ‘‘तस्मिं तस्मिं…पे… उद्धरितब्बा’’ति वत्वा तस्स गणनुद्धारस्स सुकरतं उपायञ्च दस्सेन्तो ‘‘अनुलोमे…पे… विञ्ञातु’’न्ति आह.
अनुलोमपच्चनीयवण्णना निट्ठिता.
पच्चनीयानुलोमवण्णना
६३१. परिहापनगणनायाति परिहापेतब्बगणनाय समानत्तञ्च न एकन्तिकं ऊनतमभावस्सपि सम्भवतोति अधिप्पायो. तेनाह ‘‘नहेतुनारम्मणदुकस्सा’’तिआदि. तत्थ सद्धिं योजियमानेन ऊनतरगणनेन अधिपतिपच्चयेन परिहीनापीति योजना. सद्धिं परिहीनापीति वा इमस्मिं पक्खे ‘‘अधिपतिपच्चयेना’’ति इत्थम्भूतलक्खणे करणवचनं. एतन्ति लक्खणं.
अट्ठानन्ति अनुलोमतो अट्ठानं अतिट्ठनं. तिट्ठन्तीति अनुलोमतोति योजना. तेसन्ति हेतुआदीनं. इतरेसूति यादिसा अधिप्पेता, ते दस्सेतुं ‘‘अधिपती’’तिआदि वुत्तं. इमानि द्वेति ‘‘कुसलाब्याकता अब्याकतस्स, अकुसलाअब्याकता अब्याकतस्सा’’ति इमानि च द्वे.
नहेतुमूलकवण्णना निट्ठिता.
६३६. हेतुया ¶ ¶ वुत्तेहि तीहीति हेतुपच्चया वुत्तेहि तीहि विस्सज्जनेहि सद्धिं. वारसामञ्ञमेव वदति, न अत्थसामञ्ञन्ति अधिप्पायो. तथा कम्मे तीणीति हेतुया वुत्तानेवाति चाति ‘‘कम्मे तीणी’’ति एत्थ ‘‘हेतुया वुत्तानेवा’’ति इमस्मिं अत्थवचनेपि तथा वारसामञ्ञमेव सन्धाय वदतीति अत्थो.
६४४. एकेकमेवाति एकेकमेव विस्सज्जनं.
६५०. सकट्ठानेति अत्तना ठितट्ठाने. ततो परेतराति ततो अग्गहितपच्चयतो परेतरा पच्चनीयतो. नाहारे…पे… लाभो होतीति आहारपच्चये पच्चनीयतो ठिते इन्द्रियपच्चयं, अनुलोमतो इन्द्रियपच्चये च पच्चनीयतो ठिते आहारपच्चयं अनुलोमतो योजेत्वा यथा पञ्हो लब्भतीति अत्थो. तेसूति आहारिन्द्रियेसु. द्विधा भिन्नानि पच्चनीयतो अनुलोमतो च योजेतब्बभावेन.
पच्चनीयानुलोमवण्णना निट्ठिता.
कुसलत्तिकवण्णना निट्ठिता.
२. वेदनात्तिकवण्णना
१. वेदनात्तिके पटिच्चादिनियमन्ति तिकपदसम्बन्धवसेन पटिच्चवारादीसु वत्तब्बं पटिच्चसहजातट्ठादिनियमनं न लभन्ति वेदनारूपनिब्बानानि. कस्मा? तिकमुत्तकत्ता. तथा पच्चयुप्पन्नवचनं. न हि सक्का वत्तुं वेदनं रूपं निब्बानञ्च सन्धाय ‘‘सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो उप्पज्जती’’ति. तिकधम्मानन्ति वेदनात्तिकधम्मानं. तत्थाति हेतुपच्चयादीसु. यथानुरूपतोति वेदनादीसु यो यस्स वेदनाय सम्पयुत्तधम्मस्स ¶ आरम्मणादिपच्चयो भवितुं युत्तो, तदनुरूपतो. आरम्मणादीति आदि-सद्देन आरम्मणाधिपतिआरम्मणूपनिस्सयादिके सङ्गण्हाति.
१०. कुसलत्तिकेपि परिहीनन्ति इदं पच्चनीयं सन्धाय वुत्तं. रूपारूपधम्मपरिग्गाहकत्ताति इदं अनादिभूतस्सपि सहजातस्स आदिम्हि ठपने ¶ कारणवचनं. आदि-सद्देनाति ‘‘सहजातादयो’’ति एत्थ आदि-सद्देन. यथारहं आरब्भ उप्पत्तिवसेन सब्बे अरूपधम्मा आरम्मणादीनं पच्चयुप्पन्ना होन्तीति वुत्तं ‘‘पच्चयुप्पन्नवसेन सब्बारूपधम्मपरिग्गाहकानं आरम्मणादीन’’न्ति. आदि-सद्देन आरम्मणाधिपतिआरम्मणूपनिस्सयादिके सङ्गण्हाति. तेनाति ‘‘सब्बारूपधम्मपरिग्गाहका पना’’तिआदिवचनेन. सब्बट्ठानिकानं…पे… दस्सिता होति सहजातदस्सनेनाति अत्थो. एकदेसपरिहानिदस्सनेनेव हि समुदायपरिहानि दस्सिता होतीति. सहजातादयोति वा आदि-सद्देन सब्बट्ठानिका चत्तारोपि दस्सिता होन्तीति. सहजातमूलकाति सहजातपच्चये सति भवन्ता न सहजातं पुरतो कत्वा पाळियं आगता. तेनाह ‘‘सहजातनिबन्धना…पे… वुत्तं होती’’ति. सो पच्छाजातो कस्मा पन न परिहायतीति सम्बन्धो. तत्थाति यथावुत्ताय परिहानियं अपरिहानियञ्च. सहजातनिबन्धनेहीति सहजातधम्मनिमित्तेहि पच्चयभावेहि इध पच्चयधम्महेतुको वुत्तो. एत्थेवाति परिहानियंयेव. सा हि इध अधिकता. सहजातनिबन्धनानमेव परिहानीति वुत्ते ‘‘किं सब्बेसंयेव नेसं परिहानी’’ति आसङ्काय आह ‘‘सहजात…पे… दस्सितमेत’’न्ति.
१७. नयदस्सनमेव करोतीति यथा अहेतुककिरियचेतनं सन्धाय ‘‘नहेतुपच्चया नकम्मपच्चया’’ति वत्तुं लब्भा, एवं नविपाकपच्चयातिपि लब्भा. अहेतुकमोहं पन सन्धाय ‘‘नहेतुपच्चया नविपाकपच्चया’’ति लब्भा, न ‘‘नकम्मपच्चया’’ति. तेनाह ‘‘न च पच्चयपच्चयुप्पन्नधम्मसामञ्ञदस्सन’’न्तिआदि.
२५-३७. यथा कुसलत्तिकं, एवं गणेतब्बन्ति इदं यं सन्धाय पाळियं निक्खित्तं, तं दस्सेतुं वुत्तं ‘‘हेतुमूलकानं…पे… नगणनसामञ्ञ’’न्ति. न हि कुसलत्तिके अनुलोमपच्चनीये गणनाहि वेदनात्तिके ता समाना. परिवत्तेत्वापि योजिताति एत्थ ‘‘नहेतुपच्चया नपुरेजातपच्चया आरम्मणे एक’’न्ति आरम्मणं पठमं वत्वा वत्तब्बम्पि पुरेजातं ¶ परिवत्तेत्वा पठमं वुत्तन्ति वदन्ति. तथा नहेतुपच्चया कम्मे तीणीति इदमेव पदं परिवत्तेत्वा ‘‘नकम्मपच्चया हेतुया तीणीति वुत्त’’न्तिपि वदन्ति.
३९. तंसम्पयुत्तेति ¶ तेन दोमनस्सेन सम्पयुत्ते. दोमनस्ससीसेन सम्पयुत्तधम्मा वुत्ता. सद्धापञ्चकेसूति सद्धासीलसुतचागपञ्ञासु. कत्तब्बन्ति वा योजना कातब्बाति अत्थो. अवसेसेसूति रागादीसु. पाळिगतिदस्सनत्थन्ति ‘‘एवं पाळि पवत्ता’’ति पाळिया पवत्तिदस्सनत्थं. रागादीहि उपनिस्सयभूतेहि. अनुप्पत्तितोति न उप्पज्जनतो. तं पाळिगतिं तिकन्तरपाळिया दस्सेन्तो ‘‘कुसलत्तिकेपिही’’तिआदिमाह. इधापीति इमस्मिं वेदनात्तिकेपि.
६२. अनञ्ञत्तन्ति अभेदं. सुखवेदनासम्पयुत्तो हि धम्मो सुखवेदनासम्पयुत्तस्सेव धम्मस्स हेतुपच्चयेन पच्चयो, न इतरेसं. एस नयो सेसपदेसु सेसेसु च ‘‘तीणी’’ति आगतट्ठानेसु. तेन वुत्तं ‘‘सब्बानि तीणि सुद्धानं तिण्णं पदानं वसेन वेदितब्बानी’’ति. ‘‘पच्छाजाता अरूपधम्मानं पच्चयो न होन्ती’’ति युत्तमेतं, पुरेजाता पन अरूपधम्मानं पच्चया न होन्तीति कथमिदं गहेतब्बन्ति चोदनं सन्धायाह ‘‘पुरेजाता’’तिआदि, पुरेजाता हुत्वा पच्चयो न होन्तीति अत्थो. पुरिमतरं उप्पज्जित्वा ठिता हि रूपधम्मा पच्छा उप्पन्नानं अरूपधम्मानं पुरेजातपच्चयो होन्ति, न चायं नयो अरूपधम्मेसु लब्भति. तेन वुत्तं ‘‘पुरेजातत्ताभावतो’’ति. तथा पच्छाजातत्ताभावतोति यथा इमस्मिं तिके कस्सचि धम्मस्स पुरेजातत्ताभावतो पुरेजातपच्चयो न होन्तीति वुत्तं, तथा पच्छाजातत्ताभावतो पच्छाजाता हुत्वा पच्चयो न होन्ति, पच्छाजातपच्चयो न होन्तीति अत्थो. न हि एकस्मिं सन्ताने केसुचि अरूपधम्मेसु पठमतरं उप्पज्जित्वा ठितेसु पच्छा केचि अरूपधम्मा उप्पज्जन्ति, यतो ते तेसं पच्छाजातपच्चयो भवेय्युं.
८३-८७. अवसेसेसु अट्ठसूति ‘‘सुखाय वेदनाय सम्पयुत्तो धम्मो’’तिआदिना एकमूलकेकावसाना ये नव नव वारा आरम्मणपच्चयादीसु लब्भन्ति, तेसु यथावुत्तमेकं वज्जेत्वा सेसेसु अट्ठसु. तीस्वेवाति सुद्धेसु तीस्वेव सहजातकम्मपच्चयो लब्भति.
वेदनात्तिकवण्णना निट्ठिता.
३. विपाकत्तिकवण्णना
१-२३. सोयेवाति ¶ ¶ अकतसमासेहि पदेहि यो अत्थो वुच्चति, सोयेव अत्थो वुत्तो होति.
२४-५२. तन्ति तं वचनं, तं वा कटत्तारूपं. यस्मा चित्तसमुट्ठानस्स उपादारूपस्स यथा खन्धे पटिच्च उप्पत्ति, तथा महाभूते च पटिच्च उप्पत्ति. न हि तस्स तदुभयं विना उप्पत्ति अत्थि, न एवं कटत्तारूपस्स. तञ्हि कम्मस्स कटत्ता उप्पज्जमानं महाभूते पटिच्च उप्पज्जति, तस्मा चित्तसमुट्ठानं रूपं उपादारूपस्स तं विसेसं दस्सेतुं तदेव वुत्तं, न कटत्तारूपं वुत्तन्ति इममत्थं दस्सेतुं ‘‘खन्धे पटिच्चा’’तिआदिमाह. यदिपि कटत्तारूपं ‘‘महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूप’’न्ति एत्थ न गहितं, वचनन्तरेन पन गहितमेवाति दस्सेन्तो ‘‘पवत्तियं पना’’तिआदिमाह. एवञ्च कत्वाति खन्धे पटिच्च उप्पत्तिया अभावतोयेव. नाहारपच्चयेति आहारपच्चये पच्चनीयतो ठिते. तम्पीति कटत्तारूपम्पि. ठितिक्खणे कटत्तारूपस्स आहारो उपत्थम्भको होतीति कत्वा वुत्तं ‘‘उप्पादक्खणे’’ति.
विपाकत्तिकवण्णना निट्ठिता.
४. उपादिन्नत्तिकवण्णना
५१. अधिपतिधम्मोयेव लोकुत्तरधम्मेसु नाधिपतिपच्चया उप्पज्जतीति आह ‘‘नाधिपतिपच्चयाति सयं अधिपतिभूतत्ता’’ति. ननु अधिपतिधम्मोपि आरम्मणाधिपतिवसेन अधिपतिपच्चयेन उप्पज्जतीति चोदनं सन्धायाह ‘‘अविरहिता…पे… दस्सेती’’ति. अविरहितारम्मणाधिपतीसूति लोकुत्तरे सन्धायाह. ते हि निब्बानारम्मणत्ता एवं वुच्चति. पि-सद्देन को पन वादो विरहितारम्मणाधिपतिअनेकन्तारम्मणाधिपतीसूति दस्सेति.
७२. अनुपालनुपत्थम्भनवसेनाति जीवितिन्द्रियं विय कटत्तारूपानं अनुपालनवसेन ओजा तस्सेव कम्मजकायस्स उपत्थम्भनवसेन पच्चयो होति, न जनकवसेनाति योजना. एतस्मिं ¶ पन अत्थे सतीति ¶ कम्मजकलापे ओजा तस्सेव कम्मजकायस्स उपत्थम्भकवसेन पच्चयो होतीति एतस्मिं अत्थे लब्भमाने. आहारन्तिपि वत्तब्बन्ति यथा जीवितिन्द्रियवसेन ‘‘उपादिन्नुपादानियो धम्मो उपादिन्नुपादानियस्स धम्मस्स अत्थिपच्चयेन पच्चयो’’ति वुत्तं, एवं यथावुत्तआहारस्सपि वसेन वत्तब्बन्ति अत्थो. एत्थ च यस्मिं कलापे कम्मजा ओजा कदाचि तस्सेव उपत्थम्भनपच्चयो होतीति अयमत्थो अट्ठकथायं दस्सितो. यदि कम्मजा ओजा एकंसतो सकलापरूपूपत्थम्भनवसेनेव पवत्तति, तथा सति इमाय पाळिया विरोधो सियाति दस्सेन्तो ‘‘यदि च…पे… होती’’ति अट्ठकथावचनं उद्धरित्वा तत्थ दोसं विभावेन्तो ‘‘एवं सती’’ति आह. तत्थ तन्ति तं वचनं. अनज्झोहटाय अत्तनो पच्चयतो निब्बत्ताय, पच्चयो चेत्थ कम्मंयेव. तेनाह ‘‘ससन्तानगताय उपादिन्नोजाया’’ति.
अयम्पि पञ्हो, न केवलं पुब्बे वुत्तआहारोयेवाति अधिप्पायो. उद्धरितब्बो सिया, न च उद्धटो. तस्माति एतस्स ‘‘वादो बलवतरो’’ति एतेन सम्बन्धो. कस्मा पन यथावुत्तेसु द्वीसु पञ्हेसु आहारो न उद्धटोति आह ‘‘अज्झोहटस्सा’’तिआदि. तत्थ दुतियपञ्होति दुकमूलके दुतियपञ्होति योजना. दुतियपञ्हो च न उद्धटोति एत्थापि ‘‘अज्झोहटस्स…पे… अभावतो’’ति इदं आनेत्वा सम्बन्धितब्बं. इतरस्साति अनज्झोहटस्स. अज्झोहटमेव न अनज्झोहटं, यथावुत्तोजन्ति अधिप्पायो. ‘‘बलवतरो’’ति वत्वा तस्स बलवतरभावं दस्सेन्तो ‘‘न ही’’तिआदिमाह. कतिपयालोपे अज्झोहरित्वा वसित्वा ठितस्स विय अज्झोहटमत्ताहि मण्डूकादीहि अज्झोहारकस्स सरीरे विसेसाधानं वेदितब्बं.
इध वुत्तेहीति इमस्मिं उपादिन्नत्तिके वुत्तेहि. एकमूलकदुकतिकावसानपञ्हविस्सज्जनेहीति एकपदमूलकेहि दुकावसानेहि तिकावसानेहि च पञ्हविस्सज्जनेहि. ते पन ‘‘अनुपादिन्नुपादानियो धम्मो उपादिन्नुपादानियस्स अनुपादिन्नुपादानियस्स च धम्मस्स अत्थिपच्चयेन पच्चयो, अनुपादिन्नअनुपादानियो धम्मो उपादिन्नुपादानियस्स अनुपादिन्नुपादानियस्स अनुपादिन्नअनुपादानियस्स च धम्मस्स अत्थिपच्चयेन पच्चयो’’ति एवं वेदितब्बो. इधाति इमस्मिं उपादिन्नत्तिके. दुतियदुकावसाने वियाति दुतियदुकावसाने पञ्हविस्सज्जने विय, ‘‘अनुपादिन्नुपादानियो ¶ धम्मो उपादिन्नुपादानियस्स अनुपादिन्नुपादानियस्स च धम्मस्स अत्थिपच्चयेन पच्चयो, सहजातं पच्छाजात’’न्ति एतस्स विस्सज्जने वियाति अत्थो. अयञ्च अत्थो ततियपदमूलकेसु दुकतिकावसानपञ्हेसुपि लब्भतेव ¶ . यदि पन ते पञ्हा कुसलत्तिकेपि लब्भन्ति, अथ कस्मा तत्थ न उद्धटाति आह ‘‘सुखावबोधनत्थं पन तत्थ सहजातवसेनेव विस्सज्जनं कत’’न्ति. सहजातवसेनेवाति सहजातअत्थिपच्चयवसेनेव. एकमूलकदुकावसानाति ‘‘कुसलो धम्मो कुसलस्स च अब्याकतस्स चा’’ति एवंपकारा पञ्हा. तत्थ कुसलत्तिके उद्धटा. इध पन इमस्मिं उपादिन्नत्तिके. एतेहि यथावुत्तेहि विस्सज्जनेहि. एको धम्मोति एको वेदनादिको पच्चयधम्मो. अनेकेहीति सहजातपच्छाजातादीहि अनेकेहि अत्थिपच्चयविसेसेहि. अनेकेसं धम्मानन्ति अनेकेसं पच्चयुप्पन्नधम्मानं. एको अत्थिपच्चयोति इदं अत्थिपच्चयतासामञ्ञतो वुत्तं.
इदानि यथावुत्तं अवुत्तञ्च अत्थिपच्चये लब्भमानं विसेसं वित्थारतो दस्सेन्तो ‘‘एको ही’’तिआदिमाह. तत्थ एकोति अत्थिपच्चयविसेसेसु एको. एकस्साति तादिसस्सेव एकस्स. अञ्ञथा हि एको धम्मो एकस्स धम्मस्स पच्चयो नाम नत्थि. एकेनेवाति सहजातअत्थिपच्चयेनेव यथा ओक्कन्तिक्खणे वत्थु. तञ्हि अत्तना सहजातस्स नामस्स सहजातअत्थिपच्चयेनेव पच्चयो होति, न पुरेजातादिना. एको सहजातअरूपक्खन्धो अनेकेसं अत्तना सहजातानं अरूपक्खन्धानं एकेन सहजातअत्थिपच्चयेन, अनेकेहि सहजातपच्छाजातअत्थिपच्चयेहि यथाक्कमं अत्तना सहजातानं चित्तसमुट्ठानरूपानं पुरेजातानं तेसमुट्ठानिकरूपानं. अनेको पुरेजातवत्थुरूपञ्चेव सहजातअरूपक्खन्धा च एकस्स अरूपक्खन्धस्स यथाक्कमं पुरेजातसहजातअत्थिपच्चयेहि. अनेको अरूपधम्मो अनेकेसं सहजातअरूपधम्मानं पुरेजातरूपधम्मानञ्च सहजातपच्छाजातअत्थिपच्चयेहि. अनेको वा आहारिन्द्रियप्पकारो अनेकेसं रूपधम्मानं यथारहं सहजातपुरेजातपच्छाजाताहारिन्द्रियवसेन अत्थिपच्चयेन पच्चयो होति. एवं पच्चयुप्पन्नानं असमानत्तेपि अयमत्थो सम्भवति, समानत्ते ¶ पन वत्तब्बमेव नत्थि. तेनाह ‘‘समानत्ते पच्चयुप्पन्नधम्मान’’न्ति. सहजातं पुरेजातेनेव सह अत्थिपच्चयो होतीति सहजातअत्थिपच्चयधम्मो पुरेजातअत्थिपच्चयधम्मेन सहेव अत्थिपच्चयो होति. यथा वत्थुना पुरेजातअत्थिपच्चयं लभन्ता एव कुसलादिधम्मा सहजातानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातअत्थिपच्चयो होन्ति, तथा ते पुरेजातस्स कायस्स पच्छाजातपच्चयोपि होन्तियेव. तेनाह ‘‘पच्छाजातेन चा’’ति. अत्थिपच्चयो होतीति सम्बन्धो. अयं सहजातपच्छाजातानं अत्थिपच्चयभावो पच्चयधम्मानं अभेदे एव इच्छितो, न भेदे. तेनाह ‘‘अनञ्ञधम्मत्तेन…पे… नानाधम्मत्ते’’ति.
इदानि ¶ तस्स नानाधम्मत्ते अभावं पाळिया विभावेन्तो ‘‘यदि सिया’’तिआदिमाह. तत्थ एको अत्थिपच्चयभावो नत्थीति एकस्सेव पच्चयधम्मस्स वसेन लब्भमानो एको अत्थिपच्चयभावो नत्थि. कस्मा? विरोधतो. तेन वुत्तं ‘‘सहजात…पे… न वुत्त’’न्ति. एवञ्च कत्वाति सहजातपच्छाजातानं एकधम्मवसेन सह अलाभतो एव. एकधम्मवसेनाति एकस्सेव पच्चयधम्मस्स वसेन. तेनाह ‘‘नानाधम्मानं विरुद्धसभावत्ता’’ति. विरुद्धसभावता च सहजातपच्छाजातवसेन वेदितब्बा, इध पन लोकियलोकुत्तरादिभावतोति. अञ्ञथाति तेसं सहजातपच्छाजातानं एकज्झं लाभे. इन्द्रियपटिक्खेपेपीति इन्द्रियपच्चये पच्चनीकतो ठितेपि. तस्स पञ्हस्स लाभतोति ‘‘उपादिन्नुपादानियो च अनुपादिन्नुपादानियो च धम्मा उपादिन्नुपादानियस्स धम्मस्स अत्थिपच्चयेन पच्चयो’’ति एतस्स पञ्हस्स लाभतो. बावीसाति एकमूलकावसाना नव, एकमूलकदुकावसाना पञ्च, एकमूलकतिकावसानमेकं, दुकमूलकेकावसाना चत्तारो, दुकमूलकावसाना द्वे, दुकमूलकतिकावसानमेकन्ति एवं बावीसति. यथा पुब्बे सहजातं पुरेजातेन सहेव अत्थिपच्चयो होतीति वुत्तं, एवं पुरेजातम्पि तेनाति दस्सेन्तो आह ‘‘पुरेजातं सहजातेनेव सह अत्थिपच्चयो होती’’ति. तत्थ सहजातेनेव सहाति सहजातेन सहेव. अट्ठानप्पयुत्तो हि अयं एव-सद्दो, सहजातेन न विना पुरेजातअत्थिपच्चयोति अत्थो. इतरेसु पन अत्थिपच्चयधम्मेसु नियमो नत्थि तेहि ¶ सहापि विनापि भावतो. तेनाह ‘‘न इतरेही’’ति. तम्पि वत्थु तंसहितपुरेजातमेवाति यं ‘‘पुरेजातं सहजातेनेव सह अत्थिपच्चयो होती’’ति वुत्तं, तम्पि वत्थुपुरेजातञ्चेव तंसहितारम्मणपुरेजातमेव च, न केवलं आरम्मणपुरेजातं. तेनाह ‘‘न इतर’’न्ति.
इदानि यथावुत्तमत्थं पाठन्तरेन विभावेतुं ‘‘कुसलत्तिके ही’’तिआदि वुत्तं. यदि पुरेजातं तंसहजातेन विनापि अत्थिपच्चयो सिया, ‘‘नविप्पयुत्तपच्चया अत्थिया पञ्चा’’ति वत्तुं न सक्का, वुत्तञ्चेतं, तस्मा विञ्ञायति ‘‘पुरेजातं सहजातेन सहेव अत्थिपच्चयो होती’’ति. नविप्पयुत्ते बावीसाति एत्थापि एसेव नयो. तत्थाति सनिदस्सनत्तिके. अत्थिविभङ्गेति अत्थिपच्चयस्स विभजने. तिकमूलकेकावसानन्ति ‘‘सनिदस्सनसप्पटिघो च अनिदस्सनसप्पटिघो च अनिदस्सनअप्पटिघो च धम्मा अनिदस्सनसप्पटिघस्स धम्मस्स अत्थिपच्चयेन पच्चयो’’ति एवं तिकमूलको एकावसानो पञ्हो उद्धटो. पच्चयुद्धारेति च तत्थेव पच्चयुद्धारे. तथा च सो पञ्हो उद्धटो. तयिदं कथं, यदि पुरेजातं सहजातेनेव सह अत्थिपच्चयो होतीति चोदनायं आह ‘‘तं वत्थुसहितस्स…पे… पच्चयभावतो’’ति. तस्सत्थो ¶ – यदिपि तत्थ सनिदस्सनसप्पटिघग्गहणेन आरम्मणपुरेजातस्स अत्थिपच्चयभावो वुत्तो, तथापि अनिदस्सनअप्पटिघग्गहणतो वत्थुम्पि गहितन्ति वत्थुसहितस्स आरम्मणपुरेजातस्स सहजातेन सहेव अत्थिपच्चयभावो वुत्तोति. पच्छाजातं आहारिन्द्रियेहेव सह अत्थिपच्चयो होति, न पुरेजातेनाति अधिप्पायो. अनञ्ञधम्मत्तेति पच्चयधम्मस्स अनञ्ञत्ते. सहजातेन सह अत्थिपच्चयो होतीति योजना. सेसपदद्वयेपि एसेव नयो. तत्थापि पटियोगिपुरेजातंयेव दट्ठब्बं. ‘‘अत्थिपच्चयविसेसेसु पना’’तिआदिना अत्तना दस्सितं विचारं ‘‘एवमेत’’न्ति निगमनवसेन पच्चामसति.
उपादिन्नत्तिकवण्णना निट्ठिता.
६. वितक्कत्तिकवण्णना
२२. वितक्कत्तिके ¶ सत्तसु मूलकेसूति ‘‘सवितक्कसविचारं धम्मं पटिच्चा’’तिआदिना आगतानि तीणि एककानि, तीणि दुकानि, एकं तिकन्ति एवं एकमूलकानि यानि सत्तमूलकानि, तेसु. यथाक्कमन्ति पाळियं आगतानुक्कमेन. सत्ताति पठमे एकके सत्त. पञ्चाति दुतिये पञ्च. तानिमानि हेतुपच्चये वुत्तनयेन वेदितब्बानि. इध पन पवत्तिवसेनेव योजेतब्बं. तीणीतिआदीसु ततिये तीणि, चतुत्थे एकं, पञ्चमे तीणि, छट्ठेपि तीणि, सत्तमे एकं. तानि पन यथाक्कमं ततियपदं पटिच्च ततियपददुतियपदतदुभयवसेन, पठमपदततियपदानि पटिच्च ततियपदवसेन, पठमपददुतियपदानि पटिच्च पठमपदततियपदतदुभयवसेन, दुतियपदततियपदानि पटिच्च पठमपदततियपदतदुभयवसेन, पठमदुतियततियपदानि पटिच्च ततियपदवसेनेव वेदितब्बानि. अञ्ञमञ्ञे अट्ठवीसातिआदीसुपि इमिनाव नयेन गणना वेदितब्बा. एवन्ति यथावुत्तं गणनं पच्चामसति. दुतियततियमूलकेसु एकं एकन्ति दुतियमूलके एकं, ततियमूलके एकन्ति योजेतब्बं. तथा आसेवनेति यथा पुरेजाते एकादस, तथा आसेवनेति अत्थो. अञ्ञानीति अधिपतिअञ्ञमञ्ञपुरेजातासेवनतो अञ्ञेसु पच्चयेसु गणनानि. हेतुआरम्मणसदिसानीति हेतुआरम्मणपच्चयेसु गणनासदिसानि.
३१. अविसेसेनाति ¶ ‘‘विपाक’’न्ति विसेसनं अकत्वा न पन विस्सज्जनं कतन्ति योजना. तत्थ कारणं वत्तुं ‘‘कस्मा’’तिआदिमाह. इतरेसन्ति लोकियविपाकानं. ते विसुं निद्धारेत्वा वुत्ताति ते यथावुत्तलोकियविपाका अवितक्कविचारमत्तसामञ्ञतो विसुं नीहरित्वा वुत्ता. ‘‘अवितक्कविचारमत्ते खन्धे पटिच्च अवितक्कविचारमत्ता अधिपती’’ति वुत्तरासि पुरिमकोट्ठासो.
३८. एतन्ति ‘‘अवितक्कविचारमत्तं अवितक्क…पे… सह गच्छन्तेना’’ति आगतपाळिपदं. तस्स अत्थं दस्सेतुं ‘‘मूलं…पे… वुत्तं होती’’ति आह. तत्थ अवितक्क…पे… योजेन्तेनाति अवितक्केहि अवितक्कपरियायेन वुत्तेहि अवितक्कविचारमत्तअवितक्कअविचारपदेहि सह मूलपदं ¶ , आसेवनमूलकमेव वा गच्छन्तेन योजेन्तेन नपुरेजातसदिसं नासेवने पाळिगमनं कातब्बं, पठितब्बन्ति अत्थो. पोत्थकेसु पन ‘‘अवितक्कविचारमत्तं विपाकेन सह गच्छन्तेना’’ति दिस्सति, विपाकेन विसेसनभूतेन सह योजेन्तेनाति अत्थो. तेनेवाह ‘‘विपाकं अवितक्कविचारमत्तन्तिआदि योजेतब्ब’’न्ति.
एकमूलके पाळियं योजितमेवाति ‘‘दुमूलकेसु पठमे’’ति वुत्तं.
४९. मूलपदमेव अवसानभावेनाति ‘‘सवितक्कसविचारं धम्मं पच्चया सवितक्कसविचारो धम्मो उप्पज्जति नहेतुपच्चया’’तिआदिना मूलपदमेव अवसानभावेन योजितं. सत्त मोहा उद्धरितब्बाति इदं नहेतुपच्चयं सन्धाय वुत्तं. पटिच्चवारे हि अहेतुकमोहो तिक्खत्तुमेव आगतो. इध पन ‘‘वत्थुं पच्चया’’तिआदिना चतूसुपि मूलकेसु आगतो, तस्मा सत्तक्खत्तुं आगमनं सन्धाय ‘‘सत्त मोहा’’ति वुत्तन्ति वेदितब्बं.
उपनिस्सयेन सङ्गहितत्ताति उपनिस्सयपच्चयेनेव कम्मपच्चयस्स सङ्गहितत्ता. सब्बस्सपि रूपारूपावचरकम्मस्स बलवभावतो उपनिस्सयत्ताभावो नत्थि, यतो तं ‘‘गरू’’ति वुच्चति, कम्मक्खयकरस्स पन कम्मस्स बलवभावे वत्तब्बमेव नत्थीति इममत्थं पाळिया एव विभावेतुं वुत्तं ‘‘उपादिन्नत्तिकपञ्हावारपच्चनीये हि…पे… विञ्ञायती’’ति.
वितक्कत्तिकवण्णना निट्ठिता.
८. दस्सनेनपहातब्बत्तिकवण्णना
पटिच्चसमुप्पादविभङ्गे ¶ विचारितनयेन विचारेतब्बन्ति इदं ‘‘न च पुथुज्जनानं दस्सनेन पहातुं सक्कुणेय्यो, इतरेसं न केनचि पच्चयेन पच्चयो न होन्तीति सक्का वत्तु’’न्तिआदिना अत्तना आनीतं ¶ अमतग्गपथविनिच्छयं सन्धाय वुत्तं. तत्थ यं वत्तब्बं, तम्पि पटिच्चसमुप्पादटीकाय अत्थविवरणे वुत्तमेव, तस्मा तत्थ वुत्तनयेनेव वेदितब्बं.
दस्सनेनपहातब्बत्तिकवण्णना निट्ठिता.
पट्ठानपकरण-अनुटीका समत्ता.
इति पञ्चपकरणमूलटीकाय लीनत्थवण्णना
अनुटीका समत्ता.
अभिधम्मस्स अनुटीका समत्ता.