📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मावतारो

गन्थारम्भकथा

.

अनन्तकरुणापञ्ञं , तथागतमनुत्तरं;

वन्दित्वा सिरसा बुद्धं, धम्मं साधुगणम्पि च.

.

पण्डुकम्बलनामाय, सिलायातुलविक्कमो;

निसिन्नो देवराजस्स, विमले सीतले तले.

.

यं देवदेवो देवानं, देवदेवेहि पूजितो;

देसेसि देवलोकस्मिं, धम्मं देवपुरक्खतो.

.

तत्थाहं पाटवत्थाय, भिक्खूनं पिटकुत्तमे;

अभिधम्मावतारन्तु, मधुरं मतिवड्ढनं.

.

ताळं मोहकवाटस्स, विघाटनमनुत्तरं;

भिक्खूनं पविसन्तानं, अभिधम्ममहापुरं.

.

सुदुत्तरं तरन्तानं, अभिधम्ममहोदधिं;

सुदुत्तरं तरन्तानं, तरंव मकराकरं.

.

आभिधम्मिकभिक्खूनं, हत्थसारमनुत्तरं;

पवक्खामि समासेन, तं सुणाथ समाहिता.