📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मावतारो
गन्थारम्भकथा
अनन्तकरुणापञ्ञं ¶ ¶ ¶ , तथागतमनुत्तरं;
वन्दित्वा सिरसा बुद्धं, धम्मं साधुगणम्पि च.
पण्डुकम्बलनामाय, सिलायातुलविक्कमो;
निसिन्नो देवराजस्स, विमले सीतले तले.
यं देवदेवो देवानं, देवदेवेहि पूजितो;
देसेसि देवलोकस्मिं, धम्मं देवपुरक्खतो.
तत्थाहं ¶ पाटवत्थाय, भिक्खूनं पिटकुत्तमे;
अभिधम्मावतारन्तु, मधुरं मतिवड्ढनं.
ताळं मोहकवाटस्स, विघाटनमनुत्तरं;
भिक्खूनं पविसन्तानं, अभिधम्ममहापुरं.
सुदुत्तरं तरन्तानं, अभिधम्ममहोदधिं;
सुदुत्तरं तरन्तानं, तरंव मकराकरं.
आभिधम्मिकभिक्खूनं, हत्थसारमनुत्तरं;
पवक्खामि समासेन, तं सुणाथ समाहिता.