📜

१. पठमो परिच्छेदो

चित्तनिद्देसो

.

चित्तं चेतसिकं रूपं, निब्बानन्ति निरुत्तरो;

चतुधा देसयी धम्मे, चतुसच्चप्पकासनो.

तत्थ चित्तन्ति विसयविजाननं चित्तं, तस्स पन को वचनत्थो? वुच्चते – सब्बसङ्गाहकवसेन पन चिन्तेतीति चित्तं, अत्तसन्तानं वा चिनोतीतिपि चित्तं.

.

विचित्तकरणा चित्तं, अत्तनो चित्तताय वा;

पञ्ञत्तियम्पि विञ्ञाणे, विचित्ते चित्तकम्मके;

चित्तसम्मुति दट्ठब्बा, विञ्ञाणे इध विञ्ञुना.

तं पन सारम्मणतो एकविधं, सविपाकाविपाकतो दुविधं. तत्थ सविपाकं नाम कुसलाकुसलं, अविपाकं अब्याकतं. कुसलाकुसलाब्याकतजातिभेदतो तिविधं.

तत्थ कुसलन्ति पनेतस्स को वचनत्थो?

१०.

कुच्छितानं सलनतो, कुसानं लवनेन वा;

कुसेन लातब्बत्ता वा, कुसलन्ति पवुच्चति.

११.

छेके कुसलसद्दोयं, आरोग्ये अनवज्जके;

दिट्ठो इट्ठविपाकेपि, अनवज्जादिके इध.

तस्मा अनवज्जइट्ठविपाकलक्खणं कुसलं, अकुसलविद्धंसनरसं, वोदानपच्चुपट्ठानं. वज्जपटिपक्खत्ता अनवज्जलक्खणं वा कुसलं, वोदानभावरसं, इट्ठविपाकपच्चुपट्ठानं, योनिसोमनसिकारपदट्ठानं. सावज्जानिट्ठविपाकलक्खणमकुसलं. तदुभयविपरीतलक्खणमब्याकतं, अविपाकारहं वा.

तत्थ कुसलचित्तं एकवीसतिविधं होति, तदिदं भूमितो चतुब्बिधं होति – कामावचरं, रूपावचरं, अरूपावचरं, लोकुत्तरञ्चेति.

तत्थ कामावचरकुसलचित्तं भूमितो एकविधं, सवत्थुकावत्थुकभेदतो दुविधं, हीनमज्झिमपणीतभेदतो तिविधं, सोमनस्सुपेक्खाञाणप्पयोगभेदतो अट्ठविधं होति. सेय्यथिदं – सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इदं अट्ठविधम्पि कामावचरकुसलचित्तं नाम.

१२.

उद्दानतो दुवे कामा, क्लेसवत्थुवसा पन;

किलेसो छन्दरागोव, वत्थु तेभूमवट्टकं.

१३.

किलेसकामो कामेति, वत्थु कामीयतीति च;

सिज्झति दुविधोपेस, कामो वो कारकद्वये.

१४.

यस्मिं पन पदेसे सो, कामोयं दुविधोपि च;

सम्पत्तीनं वसेनाव-चरतीति च सो पन.

१५.

पदेसो चतुपायानं, छन्नं देवानमेव च;

मनुस्सानं वसेनेव, एकादसविधो पन.

१६.

कामोवचरतीतेत्थ, कामावचरसञ्ञितो;

अस्साभिलक्खितत्ता हि, ससत्थावचरो विय.

१७.

स्वायं रूपभवो रूपं, एवं कामोति सञ्ञितो;

उत्तरस्स पदस्सेव, लोपं कत्वा उदीरितो.

१८.

तस्मिं कामे इदं चित्तं, सदावचरतीति च;

कामावचरमिच्चेवं, कथितं कामघातिना.

१९.

पटिसन्धिं भवे कामे, अवचारयतीति वा;

कामावचरमिच्चेवं, परियापन्नन्ति तत्र वा.

२०.

इदं अट्ठविधं चित्तं, कामावचरसञ्ञितं;

दसपुञ्ञक्रियवत्थु-वसेनेव पवत्तति.

२१.

दानं सीलं भावना पत्तिदानं,

वेय्यावच्चं देसना चानुमोदो;

दिट्ठिज्जुत्तं संसुतिच्चापचायो,

ञेय्यो एवं पुञ्ञवत्थुप्पभेदो.

२२.

गच्छन्ति सङ्गहं दाने, पत्तिदानानुमोदना;

तथा सीलमये पुञ्ञे, वेय्यावच्चापचायना.

२३.

देसना सवनं दिट्ठि-उजुका भावनामये;

पुन तीणेव सम्भोन्ति, दस पुञ्ञक्रियापि च.

२४.

सब्बानुस्सतिपुञ्ञञ्च, पसंसा सरणत्तयं;

यन्ति दिट्ठिजुकम्मस्मिं, सङ्गहं नत्थि संसयो.

२५.

पुरिमा मुञ्चना चेव, परा तिस्सोपि चेतना;

होति दानमयं पुञ्ञं, एवं सेसेसु दीपये.

इदानि अस्स पनट्ठविधस्सापि कामावचरकुसलचित्तस्स अयमुप्पत्तिक्कमो वेदितब्बो. यदा हि यो देय्यधम्मप्पटिग्गाहकादिसम्पत्तिं, अञ्ञं वा सोमनस्सहेतुं आगम्म हट्ठपहट्ठो ‘‘अत्थि दिन्न’’न्ति आदिनयप्पवत्तं सम्मादिट्ठिं पुरक्खत्वा परेहि अनुस्साहितो दानादीनि पुञ्ञानि करोति, तदास्स सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकं पठमं महाकुसलचित्तं उप्पज्जति. यदा पन वुत्तनयेनेव हट्ठपहट्ठो सम्मादिट्ठिं पुरक्खत्वा परेहि उस्साहितो करोति, तदास्स तमेव चित्तं ससङ्खारिकं होति. इमस्मिं पनत्थे सङ्खारोति अत्तनो वा परस्स वा पवत्तस्स पुब्बप्पयोगस्साधिवचनं. यदा पन ञातिजनस्स पटिपत्तिदस्सनेन जातपरिचया बालका भिक्खू दिस्वा सोमनस्सजाता सहसा यं किञ्चि हत्थगतं ददन्ति वा वन्दन्ति वा, तदा तेसं ततियचित्तमुप्पज्जति. यदा पन ते ‘‘देथ वन्दथ, अय्ये’’ति वदन्ति, एवं ञातिजनेन उस्साहिता हुत्वा हत्थगतं ददन्ति वा वन्दन्ति वा, तदा तेसं चतुत्थचित्तमुप्पज्जति. यदा पन देय्यधम्मप्पटिग्गाहकादीनं असम्पत्तिं वा अञ्ञेसं वा सोमनस्सहेतूनं अभावं आगम्म चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्ति. एवं सोमनस्सुपेक्खाञाणप्पयोगभेदतो अट्ठविधं कामावचरकुसलचित्तं वेदितब्बं.

२६.

दसपुञ्ञक्रियादीनं, वसेन च बहूनिपि;

एतानि पन चित्तानि, भवन्तीति पकासये.

२७.

सत्तरस सहस्सानि, द्वे सतानि असीति च;

कामावचरपुञ्ञानि, भवन्तीति विनिद्दिसे.

तं पन यथानुरूपं कामावचरसुगतियं भवभोगसम्पत्तिं अभिनिप्फादेति.

इतरेसु पन रूपावचरकुसलचित्तं सवत्थुकतो एकविधं, द्वीसु भवेसु उप्पज्जनतो दुविधं, हीनमज्झिमपणीतभेदतो तिविधं, पटिपदादिभेदतो चतुब्बिधं, झानङ्गयोगभेदतो पञ्चविधं. सेय्यथिदं – कामच्छन्दब्यापादथिनमिद्धउद्धच्चकुक्कुच्चविचिकिच्छाविप्पहीनं वितक्कविचारपीतिसुखचित्तेकग्गतासम्पयुत्तं पठमं, वितक्कविप्पहीनं विचारपीतिसुखचित्तेकग्गतासम्पयुत्तं दुतियं, वितक्कविचारविप्पहीनं पीतिसुखचित्तेकग्गतासम्पयुत्तं ततियं, वितक्कविचारपीतिविप्पहीनं सुखचित्तेकग्गतासम्पयुत्तं चतुत्थं, वितक्कविचारपीतिसुखविप्पहीनं उपेक्खाचित्तेकग्गतासम्पयुत्तं पञ्चमन्ति इदं पञ्चविधं रूपावचरकुसलचित्तं नाम.

तं पन यथासम्भवं पथवीकसिणादीसु आरम्मणेसु पवत्तिवसेन अनेकविधं होति. सब्बं पनेतं रूपावचरभावनापुञ्ञवसप्पवत्तं यथानुरूपं रूपावचरूपपत्तिनिप्फादकं होति. एवं ताव रूपावचरकुसलं वेदितब्बं.

सेसेसु पन द्वीसु अरूपावचरकुसलचित्तं ताव उपेक्खावेदनायोगभेदतो एकविधं, सवत्थुकावत्थुकभेदतो दुविधं, हीनमज्झिमपणीतभेदतो तिविधं, आरम्मणभेदतो चतुब्बिधं. कसिणुग्घाटिमाकासं, तत्थ पवत्तविञ्ञाणं, तस्स अपगमो, आकिञ्चञ्ञायतनन्ति इदमस्स चतुब्बिधमारम्मणं. यथापटिपाटिया एतस्सारम्मणस्स भेदतो चतुब्बिधं होति. सेय्यथिदं – सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा आकासानञ्चायतनसञ्ञासहगतं, विञ्ञाणञ्चायतनसञ्ञासहगतं, आकिञ्चञ्ञायतनसञ्ञासहगतं, नेवसञ्ञानासञ्ञायतनसञ्ञासहगतन्ति इदं चतुब्बिधं अरूपावचरकुसलचित्तं नाम. सब्बं पनेतं अरूपावचरभावनापुञ्ञवसप्पवत्तं यथानुरूपं अरूपूपपत्तिनिप्फादकं होति. एवं अरूपावचरकुसलचित्तं वेदितब्बं.

इतरं पन लोकुत्तरकुसलचित्तं निब्बानारम्मणतो एकविधं, नियतानियतवत्थुकभेदतो दुविधं, तीहि विमोक्खमुखेहि पत्तब्बतो तिविधं, चतुमग्गयोगभेदतो चतुब्बिधं . सेय्यथिदं – सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामाससञ्ञोजनप्पहानकरं सोतापत्तिमग्गचित्तं, रागदोसमोहानं तनुत्तकरं सकदागामिमग्गचित्तं, कामरागब्यापादानं निरवसेसप्पहानकरं अनागामिमग्गचित्तं, रूपरागअरूपरागमानउद्धच्चअविज्जापहानकरं अरहत्तमग्गचित्तन्ति इदं चतुब्बिधं लोकुत्तरकुसलचित्तं नाम. एकेकं पनेत्थ झानङ्गयोगभेदतो पञ्चविधं होति, तस्मा वीसतिविधं होति. सब्बं पनेतं लोकुत्तरभावनापुञ्ञवसप्पवत्तं मग्गानुरूपफलप्पवत्तिया चत्तारो अरियपुग्गले अभिनिप्फादेति. एवं लोकुत्तरकुसलं वेदितब्बं.

२८.

कामे अट्ठेव रूपे च, पञ्च चत्तारिरूपिसु;

चत्तारानुत्तरानेवं, कुसलानेकवीसति.

२९.

कुसलाकुसलापगतेन सता,

कुसले कुसलेन च यं कुसलं;

चतुभूमिगतं मुनिना वसिना,

लपितं लपितं सकलम्पि मया.

अकुसलं पन भूमितो एकविधं कामावचरमेव, नियतानियतवत्थुवसेन च एकहेतुकदुहेतुकवसेन च पटिसन्धिजनकाजनकवसेन च दुविधं, तीहि वेदनाहि योगतो च लोभमूलं दोसमूलं मोहमूलन्ति मूलतो च तिविधं होति. तत्थ लोभमूलं पन सोमनस्सुपेक्खादिट्ठिप्पयोगभेदतो अट्ठविधं होति. सेय्यथिदं – सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं दिट्ठिगतविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं दिट्ठिगतविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति.

यदा हि ‘‘नत्थि कामेसु आदीनवो’’तिआदिना नयेन मिच्छादिट्ठिं पुरक्खत्वा केवलं हट्ठतुट्ठो कामे वा परिभुञ्जति, दिट्ठमङ्गलादीनि वा सारतो पच्चेति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदास्स पठमं अकुसलचित्तं उप्पज्जति. यदा पन मन्देन समुस्साहितेन, तदा दुतियं. यदा मिच्छादिट्ठिं अपुरक्खत्वा केवलं हट्ठतुट्ठो मेथुनं धम्मं वा परिभुञ्जति, परसम्पत्तिं वा अभिज्झायति, परस्स भण्डं वा हरति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा ततियं. यदा मन्देन समुस्साहितेन, तदा चतुत्थं उप्पज्जति. यदा पन कामानं वा असम्पत्तिं आगम्म अञ्ञेसं वा सोमनस्सहेतूनं अभावेन चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति. एवं सोमनस्सुपेक्खादिट्ठिप्पयोगभेदतो अट्ठविधं लोभमूलं वेदितब्बं.

दोसमूलं पन एकन्तसवत्थुकतो एकविधं, असङ्खारससङ्खारभेदतो दुविधं दोमनस्ससहगतं पटिघसम्पयुत्तं असङ्खारं, ससङ्खारन्ति. अस्स पन पाणातिपातादीसु तिक्खमन्दप्पवत्तिकाले उप्पत्ति वेदितब्बा.

मोहमूलम्पि विचिकिच्छुद्धच्चयोगतो दुविधं होति उपेक्खासहगतं विचिकिच्छासम्पयुत्तं, उपेक्खासहगतं उद्धच्चसम्पयुत्तन्ति. तस्स असन्निट्ठानविक्खेपकालेसु पवत्ति वेदितब्बाति.

एवं ताव द्वादसविधं अकुसलचित्तं वेदितब्बं, सब्बं पनेतं यथानुरूपं अपायेसु उपपत्तिया, सुगतियम्पि दुक्खविसेसस्स अभिनिप्फादकं होति.

३०.

लोभमूलवसेनट्ठ, दोसमूलवसा दुवे;

मोहमूलवसेन द्वे, एवं द्वादसधा सियुं.

३१.

पापापापेस्वपापेन , यं वुत्तं पापमानसं;

पापापापप्पहीनेन, तं मया समुदाहटं.

इतरं पन अब्याकतमविपाकारहतो एकविधं होति, जातिभेदतो दुविधं विपाकचित्तं किरियचित्तन्ति. तत्थ विपाकचित्तं भूमिभेदतो चतुब्बिधं कामावचरं रूपावचरं अरूपावचरं लोकुत्तरन्ति. तत्थ कामावचरं दुविधं कुसलविपाकं अकुसलविपाकन्ति. कुसलविपाकं दुविधं सहेतुकमहेतुकञ्चेति.

तत्थ सहेतुकविपाकचित्तं सककुसलं विय सोमनस्सुपेक्खाञाणप्पयोगभेदतो अट्ठविधं. सेय्यथिदं – सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारं, ससङ्खारं, सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारं, ससङ्खारं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारं, ससङ्खारं, उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारं, ससङ्खारन्ति इदं अट्ठविधं सहेतुकविपाकं नाम.

यथा पनस्स कुसलं दानादिवसेन छसु आरम्मणेसु पवत्तति, न इदं तथा. इदं हि पटिसन्धिभवङ्गचुतितदारम्मणवसेन परित्तधम्मपरियापन्नेसुयेव छसु आरम्मणेसु पवत्तति. सम्पयुत्तधम्मानञ्च विसेसे असतिपि आदासतलादीसु मुखनिमित्तं विय निरुस्साहं विपाकं, मुखं विय सउस्साहं कुसलन्ति वेदितब्बं. इमेसं पन विपच्चनट्ठानं वेदितब्बं. इमानि हि पटिसन्धिभवङ्गचुतितदारम्मणानि हुत्वा विपच्चन्ति.

३२.

कामावचरदेवानं , मनुस्सानं इमे पन;

दुहेतुकतिहेतूनं, भवन्ति पटिसन्धियो.

३३.

ततो पवत्तियं हुत्वा, भवङ्गं यावतायुकं;

बलवारम्मणे हुत्वा, तदारम्मणमेव च.

३४.

ततो मरणकालस्मिं, चुति हुत्वा पवत्तरे;

एवं चतूसु ठानेसु, विपच्चन्तीति निद्दिसे.

३५.

सभूमिकुसलेहेव, महापाका समा विना;

कम्मद्वारञ्च कम्मञ्च, पुञ्ञानं क्रियवत्थुकं.

३६.

अविञ्ञत्तिजनत्ता हि, अविपाकसभावतो;

अप्पवत्तनतो चेव, पाका पुञ्ञेहि नो समा.

३७.

परित्तारम्मणत्ता हि, तेसमेकन्ततो पन;

करुणामुदिता तेसु, न जायन्ति कदाचिपि.

३८.

तथा विरतियो तिस्सो, न पनेतेसु जायरे;

पञ्च सिक्खापदा वुत्ता, कुसलाति हि सत्थुना.

३९.

तथाधिपतिनोपेत्थ, न सन्तीति विनिद्दिसे;

छन्दादीनि धुरं कत्वा, अनुप्पज्जनतो पन.

४०.

असङ्खारससङ्खार-विधानं पन पुञ्ञतो;

ञेय्यं पच्चयतो चेव, विपाकेसु च विञ्ञुना.

४१.

हीनादीनं विपाकत्ता, पुञ्ञानं पुञ्ञवादिना;

हीनादयो भवन्तीति, विपाका परिदीपिता.

४२.

इदं अट्ठविधं चित्तं, एकन्तेन सवत्थुकं;

जायते कामलोकस्मिं, न पनञ्ञत्थ जायते.

एवं ताव सहेतुकविपाकचित्तं वेदितब्बं.

अहेतुकविपाकचित्तं पन अलोभादिहेतुविरहितं उपेक्खासहगतं चक्खुविञ्ञाणं, उपेक्खासहगतं सोतविञ्ञाणं, उपेक्खासहगतं घानविञ्ञाणं, उपेक्खासहगतं जिव्हाविञ्ञाणं, सुखसहगतं कायविञ्ञाणं, उपेक्खासहगतं अहेतुकमनोधातुसम्पटिच्छनं, सोमनस्ससहगतं अहेतुकमनोविञ्ञाणधातुसन्तीरणं , उपेक्खासहगतं अहेतुकमनोविञ्ञाणधातुसन्तीरणन्ति इदं पन अट्ठविधं अहेतुकविपाकचित्तं नाम.

इदं पन अट्ठविधं नियतवत्थुकतो एकविधं, नियतानियतारम्मणतो दुविधं. तत्थ विञ्ञाणपञ्चकं नियतारम्मणं, सेसत्तयं अनियतारम्मणं. सुखसोमनस्सुपेक्खावेदनायोगतो तिविधं. तत्थ सुखसहगतं कायविञ्ञाणं, द्विट्ठानिकं सन्तीरणं सोमनस्सुपेक्खायुत्तं, सेसमुपेक्खायुत्तन्ति.

दिट्ठारम्मणसुतारम्मणमुतारम्मणदिट्ठसुतमुतारम्मणदिट्ठ-सुतमुतविञ्ञातारम्मणवसेन पञ्चविधं. तत्थ दिट्ठारम्मणं चक्खुविञ्ञाणं, सुतारम्मणं सोतविञ्ञाणं, मुतारम्मणं घानजिव्हाकायविञ्ञाणत्तयं, दिट्ठसुतमुतारम्मणं मनोधातुसम्पटिच्छनं, दिट्ठसुतमुतविञ्ञातारम्मणं सेसमनोविञ्ञाणधातुद्वयन्ति.

वत्थुतो छब्बिधं. कथं? चक्खुविञ्ञाणस्स चक्खुमेव वत्थु, तथा सोतघानजिव्हाकायविञ्ञाणानं सोतघानजिव्हाकायवत्थु, अवसेसत्तयस्स हदयवत्थुमेवाति.

आरम्मणतो सत्तविधं होति. कथं? रूपारम्मणमेव चक्खुविञ्ञाणं, तथा सद्दगन्धरसफोट्ठब्बारम्मणानि पटिपाटिया सोतघानजिव्हाकायविञ्ञाणानि, रूपादिपञ्चारम्मणा मनोधातु, सेसमनोविञ्ञाणधातुद्वयं छळारम्मणन्ति.

तं सब्बं पन अहेतुकविपाकचित्तं किच्चतो अट्ठविधं होति. कथं? दस्सनकिच्चं चक्खुविञ्ञाणं, सवनघायनसायनफुसनसम्पटिच्छनसन्तीरणतदारम्मणकिच्चानि अवसेसानि.

तत्थ चक्खुतो पवत्तं विञ्ञाणं, चक्खुम्हि सन्निस्सितं विञ्ञाणन्ति वा चक्खुविञ्ञाणं, तथा सोतविञ्ञाणादीनि. तत्थ चक्खुसन्निस्सितरूपविजाननलक्खणं चक्खुविञ्ञाणं , रूपमत्तारम्मणरसं, रूपाभिमुखभावपच्चुपट्ठानं, रूपारम्मणाय किरियामनोधातुया अपगमपदट्ठानं. तथा सोतघानजिव्हाकायविञ्ञाणानि सोतादिसन्निस्सितसद्दादिविजाननलक्खणानि, सद्दादिमत्तारम्मणरसानि, सद्दादीसु अभिमुखभावपच्चुपट्ठानानि, सद्दादिआरम्मणानं किरियामनोधातूनं अपगमपदट्ठानानि. मनोधातुसम्पटिच्छनं पन चक्खुविञ्ञाणादीनं अनन्तरा रूपादिविजाननलक्खणं, रूपादिसम्पटिच्छनरसं, तथाभावपच्चुपट्ठानं, चक्खुविञ्ञाणादीनं अपगमपदट्ठानं.

सेसा पन द्वे अहेतुकमनोविञ्ञाणधातुयो छळारम्मणविजाननलक्खणा, सन्तीरणादिरसा, तथाभावपच्चुपट्ठाना, हदयवत्थुपदट्ठानाति वेदितब्बा. तत्थ पठमा एकन्तमिट्ठारम्मणे पवत्तिसब्भावतो सोमनस्सयुत्ताव हुत्वा पञ्चद्वारे सन्तीरणकिच्चं साधयमाना पञ्चसु द्वारेसु ठत्वा विपच्चति, छसु पन द्वारेसु बलवारम्मणे तदारम्मणं हुत्वा विपच्चति. दुतिया पन इट्ठमज्झत्तारम्मणे पवत्तिसब्भावतो उपेक्खासहगता हुत्वा सन्तीरणतदारम्मणपटिसन्धिभवङ्गचुतिवसेन पवत्तनतो पञ्चसु ठानेसु विपच्चति. कथं? मनुस्सलोके ताव जच्चन्धजच्चबधिरजच्चजळजच्चुम्मत्तकपण्डकउभतोब्यञ्जननपुंसकादीनं पटिसन्धिग्गहणकाले पटिसन्धि हुत्वा विपच्चति. पटिसन्धिया वीतिवत्ताय पवत्तियं यावतायुकं भवङ्गं हुत्वा विपच्चति. इट्ठमज्झत्ते पञ्चारम्मणवीथिया सन्तीरणं हुत्वा, बलवारम्मणे छद्वारे तदारम्मणं हुत्वा, मरणकाले चुति हुत्वाति इमेसु पन पञ्चसु ठानेसु विपच्चतीति. एवं ताव अहेतुकविपाकचित्तानि वेदितब्बानि.

४३.

कामावचरपुञ्ञस्स , विपाका होन्ति सोळस;

तं तिहेतुकपुञ्ञस्स, वसेन परिदीपये.

इदानि रूपावचरविपाकचित्तानि वुच्चन्ति. तानि नियतवत्थुकतो एकविधानि, झानङ्गयोगभेदतो पञ्चविधानि. कथं? वितक्कविचारपीतिसुखचित्तेकग्गतासम्पयुत्तं पठमं, विचारपीतिसुखचित्तेकग्गतासम्पयुत्तं दुतियं, पीतिसुखचित्तेकग्गतासम्पयुत्तं ततियं, सुखचित्तेकग्गतासम्पयुत्तं चतुत्थं, उपेक्खाचित्तेकग्गतासम्पयुत्तं पञ्चमन्ति इमानि पञ्चपि रूपावचरविपाकचित्तानि उपपत्तियं पटिसन्धिभवङ्गचुतिवसेन पवत्तन्ति.

इदानि अरूपावचरविपाकचित्तानि वुच्चन्ति. तानि सककुसलानि विय आरम्मणभेदतो चतुब्बिधानि होन्ति. कथं? आकासानञ्चायतनसञ्ञासहगतं, विञ्ञाणञ्चायतनसञ्ञासहगतं, आकिञ्चञ्ञायतनसञ्ञासहगतं, नेवसञ्ञानासञ्ञायतनसञ्ञासहगतन्ति इमानि चत्तारि अरूपावचरविपाकचित्तानि.

४४.

कुसलानुगतं कत्वा, भाजितं किं महग्गतं;

कामावचरपुञ्ञंव, नासमानफलं यतो.

४५.

अत्तनो कुसलेहेव, समानं सब्बथा इदं;

गजादीनं यथा छाया, गजादिसदिसा तथा.

४६.

कामावचरपुञ्ञंव, नापरापरियवेदनं;

झाना अपरिहीनस्स, सत्तस्स भवगामिनो.

४७.

कुसलानन्तरंयेव , फलं उप्पज्जतीति च;

ञापनत्थं पनेतस्स, कुसलानुगतं कतं.

४८.

पटिप्पदाक्कमो चेव, हीनादीनञ्च भेदतो;

झानागमनतो चेत्थ, वेदितब्बो विभाविना.

४९.

अभावोधिपतीनञ्च , अयमेव विसेसको;

सेसं सब्बं च सेसेन, कुसलेन समं मतं. –

एवं रूपावचरारूपावचरविपाका वेदितब्बा.

इदानि लोकुत्तरविपाकचित्तानि होन्ति. तानि चतुमग्गयुत्तचित्तफलत्ता चतुब्बिधानि होन्ति. कथं? सोतापत्तिमग्गफलचित्तं, सकदागामिमग्गफलचित्तं, अनागामिमग्गफलचित्तं, अरहत्तमग्गफलचित्तन्ति. एवं पनेत्थ एकेकं झानङ्गयोगभेदतो पञ्चविधं, पुन मग्गवीथिफलसमापत्तिवसेन पवत्तितो दुविधं. एवं लोकुत्तरकुसलविपाकचित्तानि वेदितब्बानि.

५०.

सुञ्ञतं अनिमित्तन्ति, तथापणिहितन्तिपि;

एतानि तीणि नामानि, मग्गस्सानन्तरे फले.

५१.

लब्भन्ति परभागस्मिं, वळञ्जनफलेसु न;

विपस्सनावसेनेव, तानि नामानि लब्भरे.

५२.

होन्ति साधिपतीनेव, लोकुत्तरफलानि तु;

विपाकेधिपती नत्थि, ठपेत्वा तु अनासवे.

५३.

अत्तनो मग्गभावेन, मग्गो ‘‘मग्गो’’ति वुच्चति;

फलं मग्गमुपादाय, मग्गो नामाति वुच्चति. –

एवं लोकुत्तरविपाका वेदितब्बा.

इदानि सत्ताकुसलविपाकानि वुच्चन्ति. अकुसलविपाकं उपेक्खासहगतं चक्खुविञ्ञाणं, उपेक्खासहगतं सोतविञ्ञाणं, उपेक्खासहगतं घानविञ्ञाणं, उपेक्खासहगतं जिव्हाविञ्ञाणं, दुक्खसहगतं कायविञ्ञाणं, उपेक्खासहगतं अहेतुकमनोधातुसम्पटिच्छनं, उपेक्खासहगतं अहेतुकमनोविञ्ञाणधातुसन्तीरणन्ति इमानि सत्त अकुसलविपाकचित्तानि.

एत्थ पन उपेक्खासहगताहेतुकमनोविञ्ञाणधातु एकादसविधेनापि अकुसलचित्तेन कम्मे आयूहिते कम्मकम्मनिमित्तगतिनिमित्तेसु अञ्ञतरं आरम्मणं कत्वा चतूसु अपायेसु पटिसन्धि हुत्वा विपच्चति, पटिसन्धिया वीतिवत्ताय दुतियचित्तवारं ततो पट्ठाय यावतायुकं भवङ्गं हुत्वा, अनिट्ठमज्झत्तारम्मणाय पञ्चविञ्ञाणवीथिया सन्तीरणं हुत्वा, बलवारम्मणे छसु द्वारेसु तदारम्मणं हुत्वा, मरणकाले चुति हुत्वा विपच्चति. एवं पञ्चसु ठानेसु विपच्चति. केवलं हि तानि कुसलविपाकाहेतुकचित्तानि कुसलकम्मपच्चयानि, इमानि अकुसलकम्मपच्चयानि. अयमिमेसं, तेसञ्च विसेसो.

५४.

अनिट्ठानिट्ठमज्झत्तगोचरे वत्तरे इमे;

सुखादित्तययुत्ता ते, दुक्खुपेक्खायुता इमे.

एवं कामावचरकुसलविपाकसहेतुकमट्ठविधं, अहेतुकमट्ठविधं, झानङ्गयोगभेदतो रूपावचरविपाकं पञ्चविधं, आरम्मणभेदतो अरूपावचरविपाकं चतुब्बिधं, मग्गसम्पयुत्तचित्तफलभेदतो लोकुत्तरविपाकं चतुब्बिधं, चक्खुविञ्ञाणादिभेदतो अकुसलविपाकं सत्तविधन्ति छत्तिंसविधं विपाकचित्तं वेदितब्बं.

५५.

एवं छत्तिंसधा पाकं, पाकसासनपूजितो;

सविपाकाविपाकेसु, कुसलो सुगतोब्रवि.

किरियाब्याकतचित्तं पन अविपाकतो एकविधं, परित्तमहग्गततो दुविधं, कामावचररूपावचरअरूपावचरभूमिभेदतो तिविधं. तत्थ कामावचरं दुविधं सहेतुकमहेतुकन्ति. तत्थ सहेतुकं एकविधं अरहतो एव उप्पज्जनतो. सोमनस्सुपेक्खाञाणप्पयोगभेदतो कामावचरकुसलं विय अट्ठविधं होति. सेय्यथिदं – सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकं, ससङ्खारिकं, सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारिकं, ससङ्खारिकं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकं, ससङ्खारिकं, उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारिकं, ससङ्खारिकन्ति इमानि अट्ठ सहेतुककिरियचित्तानि. एतानि पन यथानुरूपं दानादिवसेन खीणासवानंयेव पवत्तन्ति. एवं सहेतुककिरियचित्तानि वेदितब्बानि.

अहेतुककिरियचित्तं पन तिविधं किरियाहेतुकमनोधातुउपेक्खासहगतावज्जनचित्तं, किरियाहेतुकमनोविञ्ञाणधातुसोमनस्ससहगतं हसितुप्पादचित्तं, किरियाहेतुकमनोविञ्ञाणधातुउपेक्खासहगतं वोट्ठब्बनचित्तन्ति .

तत्थ किरियाहेतुकमनोधातु उपेक्खासहगता हदयवत्थुं निस्साय चक्खुद्वारे इट्ठइट्ठमज्झत्तअनिट्ठअनिट्ठमज्झत्तेसु रूपारम्मणेसु येन केनचि पसादे घट्टिते तं तं आरम्मणं गहेत्वा आवज्जनवसेन चक्खुविञ्ञाणस्स पुरेचारी हुत्वा भवङ्गं आवट्टयमाना उप्पज्जति. सोतद्वारादीसुपि एसेव नयो. इतरा पन द्वे अहेतुकमनोविञ्ञाणधातुयो साधारणासाधारणाति दुविधा होन्ति. तत्थ असाधारणा पन किरियाहेतुकमनोविञ्ञाणधातु सोमनस्ससहगता खीणासवस्सेव छसु द्वारेसु छसु अनुळारेसु आरम्मणेसु हसितुप्पादकिच्चा नियतवत्थुका उप्पज्जति. साधारणा पन अहेतुकमनोविञ्ञाणधातु उपेक्खासहगता छळारम्मणविजाननलक्खणा , तथाभावपच्चुपट्ठाना, सा तीसु भवेसु सब्बेसं सचित्तकसत्तानं साधारणा, न कस्सचि पन सचित्तकस्स न उप्पज्जति नाम. उप्पज्जमाना पनायं पञ्चद्वारमनोद्वारेसु वोट्ठब्बनावज्जनकिच्चा उप्पज्जति. छ असाधारणञाणानिपि एताय गहितारम्मणमेव गण्हन्ति. सब्बारम्मणगहणसमत्थताय सब्बञ्ञुतञ्ञाणगतिकाति वेदितब्बा. इमानि तीणि अहेतुककिरियचित्तानि.

इध ठत्वा हसनचित्तानि परिग्गण्हितब्बानि. तेरस हसनचित्तानि. कुसलतो चतूहि सोमनस्ससहगतेहि, अकुसलतो चतूहीति इमेहि अट्ठहि चित्तेहि पुथुज्जना हसन्ति, सेखा पन कुसलतो चतूहि, अकुसलतो द्वीहि दिट्ठिगतविप्पयुत्तसोमनस्ससहगतेहीति छहि हसन्ति, खीणासवा किरियतो पञ्चहि सोमनस्ससहगतेहि हसन्तीति.

५६.

सोमनस्सयुतानट्ठ, कुसलाकुसलानि च;

क्रियतो पन पञ्चेवं, हासचित्तानि तेरस.

५७.

पुथुज्जना हसन्तेत्थ, चित्तेहि पन अट्ठहि;

छहि सेखा असेखा च, हसन्ति पन पञ्चहि.

इदानि रूपावचरकिरियचित्तानि होन्ति. वितक्कविचारपीतिसुखचित्तेकग्गतासम्पयुत्तं पठमं, विचारपीतिसुखचित्तेकग्गतासम्पयुत्तं दुतियं, पीतिसुखचित्तेकग्गतासम्पयुत्तं ततियं, सुखचित्तेकग्गतासम्पयुत्तं चतुत्थं, उपेक्खाचित्तेकग्गतासम्पयुत्तं पञ्चमन्ति इमानि पञ्च रूपावचरकिरियचित्तानि.

इदानि अरूपावचरकिरियचित्तानि वुच्चन्ति. आकासानञ्चायतनसञ्ञासहगतं, विञ्ञाणञ्चायतनसञ्ञासहगतं, आकिञ्चञ्ञायतनसञ्ञासहगतं, नेवसञ्ञानासञ्ञायतनसञ्ञासहगतन्ति इमानि चत्तारि अरूपावचरकिरियचित्तानि. इमानि पन रूपारूपकिरियचित्तानि सकसकभूमिकुसलसदिसानि. केवलं पनेतानि किरियचित्तानि खीणासवानंयेव उप्पज्जन्ति, कुसलानि पन सेखपुथुज्जनानं. इमानि च खीणासवानं भावनाकारवसप्पवत्तानि, तानि पन सेखपुथुज्जनानं भावनापुञ्ञवसप्पवत्तानीति अयमेव इमेसं, तेसञ्च विसेसो.

५८.

या पुथुज्जनकालस्मिं, अभिनिब्बत्तिता पन;

रूपारूपसमापत्ति, सा खीणासवभिक्खुनो.

५९.

याव खीणासवो भिक्खु, न समापज्जतेव नं;

ताव ता कुसला एव, समापन्ना सचे क्रिया.

एवं सोमनस्सादिभेदतो कामावचरसहेतुककिरियचित्तमट्ठविधं, मनोधातुमनोविञ्ञाणधातुद्वयभेदतो अहेतुकं तिविधं, झानङ्गयोगभेदतो रूपावचरं पञ्चविधं, आरम्मणभेदतो अरूपावचरं चतुब्बिधं, एवं भूमिवसेन वीसतिविधं किरियचित्तं वेदितब्बन्ति.

६०.

एकादसविधं कामे, रूपे पञ्च अरूपिसु;

चत्तारीति च सब्बानि, क्रियाचित्तानि वीसति.

६१.

लोकुत्तरक्रियचित्तं, पन कस्मा न विज्जति;

एकचित्तक्खणत्ता हि, मग्गस्साति न विज्जति.

६२.

क्रियाक्रियापत्तिविभागदेसको,

क्रियाक्रियं चित्तमवोच यं जिनो;

हिताहितानं सक्रियाक्रियारतो,

क्रियाक्रियं तन्तु मया समीरितं.

एत्तावता एकवीसतिविधं कुसलं, द्वादसविधं अकुसलं छत्तिंसविधं विपाकं, वीसतिविधं किरियचित्तन्ति आदिम्हि निक्खित्तं चित्तं एकूननवुतिप्पभेदेन विधिना पकासितं होतीति.

६३.

एकवीसति पुञ्ञानि, द्वादसाकुसलानि च;

छत्तिंसेव विपाकानि, क्रियचित्तानि वीसति.

६४.

एकूननवुति सब्बे, चित्तुप्पादा महेसिना;

अट्ठ लोकुत्तरे कत्वा, निद्दिट्ठा हि समासतो.

६५.

पिटके अभिधम्मस्मिं, ये भिक्खू पाटवत्थिनो;

तेहायं उग्गहेतब्बो, चिन्तेतब्बो पुनप्पुनं.

६६.

अभिधम्मावतारेन, अभिधम्ममहोदधिं;

ये तरन्ति इमं लोकं, परञ्चेव तरन्ति तेति.

इति अभिधम्मावतारे चित्तनिद्देसो नाम

पठमो परिच्छेदो.