📜
१०. दसमो परिच्छेदो
रूपविभागनिद्देसो
वुत्तमादिम्हि ¶ यं रूपं, चित्तजानमनन्तरं;
तस्स दानि करिस्सामि, समासेन विभावनं.
यं रुप्पतीति रूपन्ति, तथा रूपयतीति वा;
रूपारूपभवातीतो, सुरूपो रूपमब्रवि.
तं रूपं दुविधं होति, भूतोपादायभेदतो;
चतुब्बिधा महाभूता, उपादा चतुवीसति.
पथवीधातु आपो च,
तेजो वायो तथेव च;
चत्तारोमे महाभूता,
महाभूतेन देसिता.
महन्ता पातुभूताति, महाभूतसमाति वा;
वञ्चकत्ता अभूतेन, महाभूताति सञ्ञिता.
चक्खु ¶ ¶ सोतञ्च घानञ्च, जिव्हा कायो च रूपता;
सद्दो गन्धो रसो इत्थि-पुरिसिन्द्रियजीवितं.
वत्थुमाहारता काय-वचीविञ्ञत्तियो दुवे;
आकासो चेव रूपस्स, लहुतादित्तयम्पि च.
उपचयो सन्ततिरूपं, जरतानिच्चतापि च;
उपादाति पवुच्चन्ति, इमानि चतुवीसति.
महाभूतानि निस्साय, अमुञ्चित्वा पवत्तितो;
उपादारूपमिच्चाह, निरुपादानमानसो.
पथवी पत्थटत्ता च, वायो वायनतो भवे;
तेजो तेजेति रूपानि, आपो आपेति पालना.
तेसं दानि पवक्खामि, रूपानं लक्खणादिकं;
लक्खणादीसु ञातेसु, धम्मा आवि भवन्ति हि.
सामञ्ञं वा सभावो वा, धम्मानं लक्खणं मतं;
किच्चं वा तस्स सम्पत्ति, रसोति परिदीपितो.
फलं वा पच्चुपट्ठानं, उपट्ठाननयोपि वा;
आसन्नकारणं यं तु, तं पदट्ठानसञ्ञितं.
तत्थ ¶ कक्खळत्तलक्खणा पथवीधातु, पतिट्ठानरसा, सम्पटिच्छनपच्चुपट्ठाना. पग्घरणलक्खणा आपोधातु, उपब्रूहनरसा, सङ्गहपच्चुपट्ठाना. उण्हत्तलक्खणा तेजोधातु, परिपाचनरसा, मद्दवानुप्पदानपच्चुपट्ठाना. वित्थम्भनलक्खणा वायोधातु, समुदीरणरसा, अभिनीहारपच्चुपट्ठाना. एकेकाय चेत्थ सेसभूतत्तयपदट्ठानाति वेदितब्बा.
चक्खतीति चक्खु, रूपं विभावेतीति अत्थो.
तत्थ ¶ ¶ चक्खु द्विधा वुत्तं, पञ्ञामंसप्पभेदतो;
तत्थ पञ्ञामयं चक्खु, होति पञ्चविधं पन.
बुद्धधम्मसमन्तेहि, ञाणदिब्बेहि नामतो;
यथानुक्कमतो तेसं, नानत्तं मे निबोधथ.
आसयानुसये ञाणं, इन्द्रियानं परोपरे;
बुद्धचक्खुन्ति निद्दिट्ठं, मुनिना लोकचक्खुना.
हेट्ठामग्गत्तये ञाणं, धम्मचक्खुन्ति सञ्ञितं;
ञेय्यं समन्तचक्खुन्ति, ञाणं सब्बञ्ञुता पन.
यं ‘‘चक्खुं उदपादी’’ति, आगतं ञाणचक्खु तं;
अभिञ्ञाचित्तजा पञ्ञा, दिब्बचक्खुन्ति वुच्चति.
मंसचक्खुपि दुविधं, ससम्भारपसादतो;
ससम्भारञ्च नामेत्थ, अक्खिकूपे पतिट्ठितं.
अक्खिकूपट्ठिना हेट्ठा, उद्धञ्च भमुकट्ठिना;
उभतो अक्खिकूटेहि, मत्थलुङ्गेन अन्ततो.
बहिद्धा अक्खिलोमेहि, परिच्छिन्नो च यो पन;
न्हारुसुत्तेन आबन्धो, मंसपिण्डो पवुच्चति.
सकलोपि च लोकोयं, कमलस्स दलं विय;
पुथुलं विपुलं नीलं, इति जानाति लोचनं.
चक्खु नाम न तं होति, वत्थु तस्साति वुच्चति;
इदं पन ससम्भार-चक्खुन्ति परिदीपितं.
वण्णो गन्धो रसो ओजा,
चतस्सो चापि धातुयो;
भावसम्भवसण्ठानं,
जीवितानि तथेव च.
सम्भारा होन्ति चुद्दस;
तथा वित्थारतो चेतं,
चतस्सो चापि धातुयो.
वण्णो गन्धो रसो ओजा,
सण्ठानसम्भवो तथा;
दसेते चतुसमुट्ठाना,
चत्तालीस भवन्ति ते.
चक्खु ¶ कायप्पसादो च, भावो जीवितमेव च;
चत्तालीसञ्च रूपानि, चत्तारि तु भवन्ति हि.
इमेसं पन रूपानं, वसेन परिपिण्डितं;
इदं सम्भारचक्खुन्ति, पण्डितेहि पकासितं.
यो पनेत्थ सितो अत्थि, परिबन्धो परित्तको;
चतुन्नं पन भूतानं, पसादो कम्मसम्भवो.
इदं पसादचक्खुन्ति, अक्खातं पञ्चचक्खुना;
तदेतं तस्स मज्झे तु, ससम्भारस्स चक्खुनो.
सेतेन मण्डलेनस्स, परिक्खित्तस्स सब्बसो;
कण्हमण्डलमज्झे वा, निविट्ठे दिट्ठमण्डले.
सन्धारणादिकिच्चाहि, धातूहि च चतूहिपि;
कतूपकारं हुत्वान, उतुचित्तादिना पन.
उपत्थम्भियमानं तं, आयुना कतपालनं;
वण्णगन्धरसादीहि, रूपेहि परिवारितं.
चक्खुविञ्ञाणकादीनं, वत्थुद्वारञ्च साधयं;
ऊकासिरसमानेन, पमाणेनेव तिट्ठति.
‘‘येन चक्खुपसादेन, रूपानिमनुपस्सति;
परित्तं सुखुमं एतं, ऊकासिरसमूपम’’न्ति.
सोतादीसु च एसेव, नयो ञेय्यो विभाविना;
विसेसमत्तमेवेत्थ, पवक्खामि इतो परं.
सुणातीति सोतं, तं तनुतम्बलोमाचिते अङ्गुलिवेधकसण्ठाने पदेसे वुत्तप्पकाराहि धातूहि कतूपकारं उतुचित्ताहारेहि उपत्थम्भियमानं आयुना परिपालियमानं सोतविञ्ञाणादीनं वत्थुद्वारभावं साधयमानं तिट्ठति.
घायतीति घानं, तं ससम्भारघानबिलस्स अन्तो अजपदसण्ठाने पदेसे यथावुत्तप्पकारा हुत्वा तिट्ठति.
सायतीति जिव्हा, जीवितमव्हायतीति वा जिव्हा, सा ससम्भारजिव्हामज्झस्स उपरि उप्पलदलग्गसण्ठाने पदेसे यथावुत्तप्पकारा हुत्वा तिट्ठति.
कुच्छितानं मलानं आयोति कायो. यावता पन इमस्मिं काये उपादिन्नकं रूपं अत्थि, सब्बत्थ कायपसादो कप्पासपटले स्नेहो विय यथावुत्तप्पकारो हुत्वा तिट्ठति.
एत्थ पनेतेसं लक्खणादीनि पवक्खामि – दट्ठुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणं ¶ चक्खु, रूपेसु आविञ्छनरसं, चक्खुविञ्ञाणस्स आधारभावपच्चुपट्ठानं, दट्ठुकामतानिदानकम्मजभूतपदट्ठानं.
सोतुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणं ¶ सोतं, सद्देसु आविञ्छनरसं, सोतविञ्ञाणस्स आधारभावपच्चुपट्ठानं, सोतुकामतानिदानकम्मजभूतपदट्ठानं.
घायितुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणं घानं, गन्धेसु आविञ्छनरसं, घानविञ्ञाणस्स आधारभावपच्चुपट्ठानं, घायितुकामतानिदानकम्मजभूतपदट्ठानं.
सायितुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणाजिव्हा ¶ , रसेसु आविञ्छनरसा, जिव्हाविञ्ञाणस्स आधारभावपच्चुपट्ठाना, सायितुकामतानिदानकम्मजभूतपदट्ठाना.
फुसितुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणो कायो, फोट्ठब्बेसु आविञ्छनरसो, कायविञ्ञाणस्स आधारभावपच्चुपट्ठानो, फुसितुकामतानिदानकम्मजभूतपदट्ठानो.
केचि पनाहु –
तेजाधिकानं भूतानं, पसादो पन चक्खुति;
आकासानिलतोयुब्बिअधिकानं तु सेसका.
ते पनेवं तु वत्तब्बा, ‘‘सुत्तं आहरथा’’ति हि;
सुत्तमेव च ते अद्धा, न दक्खिस्सन्ति किञ्चिपि.
विसेसे सति भूतानं, पसादो हि कथं भवे;
समानानं हि भूतानं, पसादो परिदीपितो.
तस्मा निस्सयभूतानं, चतुन्नं सब्बसो पन;
पहायेव पनेतेसं, विसेसपरिकप्पनं.
ञेय्या कम्मविसेसेन, पसादानं विसेसता;
न हि भूतविसेसेन, होति तेसं विसेसता.
एवमेतेसु ¶ चक्खुञ्च, सोतं अपत्तगाहकं;
सेसं तु पन घानादित्तयं सम्पत्तगाहकं.
रूपन्ति रूपयतीति रूपं, वण्णविकारमापज्जमानं हदयङ्गतभावं पकासेतीति अत्थो. तं पन चक्खुपटिहननलक्खणं, चक्खुविञ्ञाणस्स विसयभावरसं, तस्सेव गोचरभावपच्चुपट्ठानं, चतुमहाभूतपदट्ठानं. यथा चेतं, तथा सब्बानिपि उपादारूपानीति ¶ .
सद्दोति ¶ सद्दयतीति सद्दो, सो पन सोतपटिहननलक्खणो, सोतविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो.
रसोति रसन्ति तेनाति रसो, सो जिव्हापटिहननलक्खणो, जिव्हाविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो.
गन्धोति अत्तानं गन्धयति सूचयतीति गन्धो, सो घानपटिहननलक्खणो, घानविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो.
इत्थिन्द्रियन्ति –
कम्मजो इत्थिभावोयं, पटिसन्धिसमुट्ठितो;
यञ्चेतं इत्थिलिङ्गादि, न तु तं इन्द्रियं सिया.
इत्थिन्द्रियं पटिच्चेव, इत्थिलिङ्गादयो पन;
पवत्तेयेव जायन्ते, न तानि पटिसन्धियं.
न च तं चक्खुविञ्ञेय्यं, मनोविञ्ञेय्यमेव तं;
इत्थिलिङ्गादयो चक्खुविञ्ञेय्या होन्ति वा न वा.
एसेव च नयो ञेय्यो, सेसेपि पुरिसिन्द्रिये;
इदं पठमकप्पानं, उभयं तु पवत्तियं.
समुट्ठातीति ¶ विञ्ञेय्यं, परतो पटिसन्धियं;
पवत्तेपि समुट्ठाय, पवत्ते परिवत्तति.
महता पापकम्मेन, पुरिसत्तं विनस्सति;
महता कुसलेनेव, जायते पुरिसिन्द्रियं.
दुब्बलाकुसलेनेव, इत्थिलिङ्गं विनस्सति;
दुब्बलेनेव पुञ्ञेन, इत्थिभावो हि जायते.
उभतोब्यञ्जनस्सापि ¶ , एकमेविन्द्रियं सिया;
एवं सन्ते अभावो च, दुतियब्यञ्जनस्स तु.
न चाभावो सिया कस्मा, न तं ब्यञ्जनकारणं;
तस्स कम्मसहायं हि, रागचित्तं तु कारणं.
उभयस्स पनेतस्स लक्खणादीनि वुच्चति. तत्थ इत्थिभावलक्खणं इत्थिन्द्रियं, ‘‘इत्थी’’ति पकासनरसं, इत्थिलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं.
पुरिसभावलक्खणं पुरिसिन्द्रियं, ‘‘पुरिसो’’ति पकासनरसं, पुरिसलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं.
जीवितन्ति –
जीवितिन्द्रियनिद्देसे, वत्तब्बं यं सिया इध;
अरूपजीविते वुत्त-नयेनेव च तं वदे.
लक्खणादीनि ¶ पनस्स एवं वेदितब्बानि. सहजरूपपरिपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसमेव ठपनपच्चुपट्ठानं, यापयितब्बभूतपदट्ठानन्ति.
वत्थूति हदयवत्थु.
यं निस्साय मनोधातु-मनोविञ्ञाणधातुयो;
वत्तन्ति पञ्चवोकारे, तं ‘‘वत्थू’’ति पवुच्चति.
मनोधातुमनोविञ्ञाणधातूनं ¶ निस्सयलक्खणं हदयवत्थु, तासञ्चेव धातूनं आधारणरसं, उब्बाहनपच्चुपट्ठानं.
आहारताति कबळीकारो आहारो. ओजट्ठमकं रूपं आहरतीति आहारो.
याय ¶ ओजाय यापेन्ति, यत्थ यत्थ च पाणिनो;
अयं तु ‘‘कबळीकारो, आहारो’’ति पवुच्चति.
अन्नपानादिकं वत्थु, अग्गिं हरति कम्मजं;
केवलं न च सक्कोति, पालेतुं जीवितं पन.
ओजा सक्कोति पालेतुं, हरितुं न च पाचकं;
हरितुम्पि च पालेतुं, उभो सक्कोन्ति एकतो.
लक्खणादितो पनस्स ओजालक्खणो कबळीकारो आहारो, रूपाहरणरसो, उपत्थम्भनपच्चुपट्ठानो, कबळं कत्वा अज्झोहरितब्बवत्थुपदट्ठानोति वेदितब्बो.
कायविञ्ञत्तिनिद्देसे कायेन अत्तनो भावं विञ्ञापेन्तानं कायग्गहणानुसारेन गहिताय एताय भावो विञ्ञायतीति विञ्ञत्ति. सयं वा कायग्गहणानुसारेन विञ्ञायतीतिपि विञ्ञत्ति. ‘‘कायेन संवरो साधु, साधु वाचाय संवरो’’ति आगतो चोपनसङ्खातो कायोव विञ्ञत्ति कायविञ्ञत्ति. कायविप्फन्दनेन अधिप्पायविञ्ञापनहेतुत्ता सयञ्च तथा विञ्ञेय्यत्ता कायेन विञ्ञत्तीतिपि कायविञ्ञत्ति.
तत्थ या सहजातस्स, चित्तजानिलधातुया;
रूपस्स चलने हेतु, एकाकारविकारता.
कायविञ्ञत्ति नामायं, कायद्वारन्ति सा मता;
तत्थ या चेतनासिद्धा, पुञ्ञापुञ्ञवसा पन.
कायकम्मन्ति ¶ निद्दिट्ठा, सत्थुना सा हितेसिना;
सम्पवत्ति पनेतिस्सा, वचीद्वारेपि जायते.
लभित्वा ¶ पनुपत्थम्भं, एकावज्जनवीथियं;
हेट्ठाहि छहि चित्तेहि, वायोधातुसमुट्ठितं.
सत्तमेन तु चित्तेन, वायोधातुसमुट्ठिता;
चालेति सहजं रूपं, विञ्ञत्तिसहितात्तना.
वचीविञ्ञत्तिनिद्देसे ¶ पन –
पच्चयो चित्तजाताय, उपादिन्नकघट्टने;
यो आकारविकारेको, अयं पथविधातुया.
वचीविञ्ञत्ति विञ्ञेय्या, सह सद्दवसा पन;
वचीद्वारन्ति निद्दिट्ठा, साव सक्यकुलिन्दुना.
सद्दो न चित्तजो अत्थि, विना विञ्ञत्तिघट्टनं;
धातुसङ्घट्टनेनेव, सह सद्दो हि जायति.
सा विञ्ञापनतो चेव, अयं विञ्ञेय्यतोपि च;
विञ्ञत्तीति सिया तस्सा, सम्भवो कारकद्वये.
न विञ्ञत्तिद्वयं अट्ठ, रूपानि विय चित्तजं;
चित्तजानं विकारत्ता, चित्तजन्ति पवुच्चति.
तत्थ कायविञ्ञत्ति अधिप्पायपकासनरसा, कायविप्फन्दनहेतुभावपच्चुपट्ठाना, चित्तसमुट्ठानवायोधातुपदट्ठाना. तथा वचीविञ्ञत्ति अधिप्पायपकासनरसा, वचीघोसस्स हेतुभावपच्चुपट्ठाना, चित्तसमुट्ठानपथवीधातुपदट्ठाना.
न कस्सतीति आकासो, रूपानं विवरो पन;
यो रूपानं परिच्छेदो, स्वाकासोति पवुच्चति.
सो ¶ रूपपरिच्छेदलक्खणो, रूपपरियन्तपकासनरसो, रूपमरियादपच्चुपट्ठानो, असम्फुट्ठभावछिद्दविवरभावपच्चुपट्ठानो वा, परिच्छिन्नरूपपदट्ठानो.
रूपस्स लहुतादित्तयनिद्देसे –
हेट्ठा वुत्तनयेनेव, रूपस्स लहुतादिसु;
तिस्सो रूपविकाराति, विञ्ञातब्बा विभाविना.
एतासं ¶ पन तिस्सन्नं, कमतो च पवत्तियं;
अरोगी मद्दितं चम्मं, धन्तहेमं निदस्सनं.
कम्मं कातुं न सक्कोति, लहुतादित्तयं पन;
आहारादित्तयंयेव, तं करोति ततो तिजं.
तत्थ ¶ अदन्धतालक्खणा रूपस्स लहुता, रूपानं गरुभावविनोदनरसा, लहुपरिवत्तितापच्चुपट्ठाना, लहुरूपपदट्ठाना.
अथद्धतालक्खणा रूपस्स मुदुता, रूपानं थद्धभावविनोदनरसा, सब्बकिरियासु अविरोधितापच्चुपट्ठाना, मुदुरूपपदट्ठाना.
सरीरकिरियानुकूलकम्मञ्ञतालक्खणा रूपस्स कम्मञ्ञता, अकम्मञ्ञताविनोदनरसा, अदुब्बलभावपच्चुपट्ठाना, कम्मञ्ञतारूपपदट्ठाना. एता पन तिस्सोपि न अञ्ञमञ्ञं विजहन्ति.
उपचयसन्ततिनिद्देसे –
रूपानमाचयो यो हि, वुत्तो उपचयोति सो;
अनुप्पबन्धता तेसं, सन्ततीति पवुच्चति.
अत्थतो ¶ उभयम्पेतं, जातिरूपन्ति दीपितं;
वुत्तमाकारनानत्ता, वेनेय्यानं वसेन वा.
लक्खणादितो पन आचयलक्खणो रूपस्स उपचयो, पुब्बन्ततो रूपानं उम्मुज्जापनरसो, निय्यातनपच्चुपट्ठानो, परिपुण्णभावपच्चुपट्ठानो वा, उपचितरूपपदट्ठानो.
पवत्तिलक्खणा रूपस्स सन्तति, अनुप्पबन्धनरसा, अनुपच्छेदपच्चुपट्ठाना, अनुप्पबन्धरूपपदट्ठाना.
जरानिद्देसे ¶ जीरणं जरा.
दुविधायं जरा नाम, पाकटापाकटाति च;
पाकटा रूपधम्मेसु, अरूपेसु अपाकटा.
रूपस्स परिपाकतालक्खणा रूपस्स जरता, उपनयनरसा, सभावानं अपगमेपि नसभावापगमपच्चुपट्ठाना वीहिपुराणभावो विय, परिपच्चमानरूपपदट्ठाना.
परिभेदलक्खणा रूपस्स अनिच्चता, संसीदनरसा, खयवयपच्चुपट्ठाना, परिभिज्जमानरूपपदट्ठानाति वेदितब्बाति.
एवं चतुवीसति उपादारूपानि वेदितब्बानि.
भूतरूपानि चत्तारि, उपादा चतुवीसति;
अट्ठवीसति रूपानि, सब्बानेव भवन्ति हि.
इमेसु पन रूपेसु, असम्मोहत्थमेव तं;
समोधानं समुट्ठानं, निप्फन्नं सङ्खतम्पि च.
चोदनं ¶ परिहारञ्च, नयमेकविधादिकं;
सङ्खेपेन पवक्खामि, पकिण्णकमिदं सुण.
तत्थ ¶ समोधानन्ति सब्बमेव इदं रूपं सब्बसमोधानतो पथवीधातु आपोधातु तेजोधातु वायोधातु चक्खायतनं…पे… जरता अनिच्चताति अट्ठवीसतिविधं च होति, इतो अञ्ञं रूपं नाम नत्थि. केचि पन मिद्धवादिनो ‘‘मिद्धरूपं नाम अत्थी’’ति वदन्ति, ते ‘‘अद्धा मुनीसि सम्बुद्धो, नत्थि नीवरणा तवा’’ति च ‘‘थिनमिद्धनीवरणं अविज्जानीवरणञ्च नीवरणसम्पयुत्त’’न्ति सम्पयुत्तवचनतो च महापकरणपट्ठाने ‘‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति नपुरेजातपच्चया’’ति अरूपेपि ‘‘कामच्छन्दनीवरणं पटिच्च थिनमिद्धउद्धच्चकुक्कुच्चाविज्जानीवरण’’न्ति एवमादीहि पाळीहि विरुज्झनतो च अरूपमेव मिद्धन्ति पटिक्खिपितब्बा.
अरूपेपि ¶ पनेतस्स, मिद्धस्सुप्पत्ति पाठतो;
निट्ठमेत्थावगन्तब्बा, अरूपन्ति च विञ्ञुना.
अपरे ‘‘बलरूपेन सद्धिं एकूनतिंस, सम्भवरूपेन सद्धिं तिंस, जातिरूपेन सद्धिं एकतिंस, रोगरूपेन सद्धिं द्वत्तिंस रूपानी’’ति वदन्ति. तेपि तेसं विसुं विसुं अभावं दस्सेत्वा पटिक्खिपितब्बा. वायोधातुया गहिताय बलरूपं गहितमेव, अञ्ञं बलरूपं नाम नत्थि. आपोधातुया सम्भवरूपं, उपचयसन्ततीति जातिरूपं, जरताअनिच्चतादीहि रोगरूपं गहितं, अञ्ञं रोगरूपं नाम नत्थीति, तस्मा अट्ठवीसतिविधानेव रूपानीति.
एवं समोधानतो वेदितब्बानीति.
समुट्ठानन्ति चत्तारि रूपसमुट्ठानानि उतुचित्ताहारकम्मानीति.
कम्मं ¶ उतु च चित्तञ्च, आहारो रूपहेतुयो;
एतेहेव च रूपानि, जायन्ति न पनञ्ञतो.
तस्मा एकसमुट्ठाना, एकादस भवन्ति हि;
अट्ठिन्द्रियानि वत्थुञ्च, विञ्ञत्तिद्वयमेव च.
अट्ठिन्द्रियानि वत्थुञ्च, एकन्तेनेव कम्मजा;
चित्तजंयेव विञ्ञत्ति-द्वयं वुत्तं महेसिना.
चित्तेन उतुना चेव, सद्दो द्वीहि समुट्ठितो;
उतुआहारचित्तेहि, लहुतादित्तयं कतं.
वण्णो ¶ गन्धो रसो ओजा,
चतस्सो चापि धातुयो;
सन्तत्युपचयाकासा,
एकादस चतुब्भवा.
एकादसेकतो ¶ जाता,
द्विजेकोव तिजा तयो;
चतुजेकादसक्खाता,
द्वे न केनचि जायरे.
कम्मेन वीसति रूपा, सत्तरस तु चेतसा;
उतुना दसपञ्चेव, चुद्दसाहारतो पन.
छसट्ठि सब्बानेतानि, समुट्ठानविभागतो;
अट्ठसट्ठि च होन्तेव, जरतानिच्चताहि ते.
जरतानिच्चता चेव, न केनचि समुट्ठिता;
जातस्स पाकभेदत्ता, जायेय्युं यदि तानिपि.
एवं सन्ते तु तेसम्पि, पाकभेदा सियुं न हि;
पाको पच्चति भेदो वा, न च भिज्जति नत्थि तं.
जातस्स ¶ पाकभेदत्ता, द्वयमेतं न जायति;
सिया कत्थचि बुद्धेत्थ, ‘‘रूपस्सुपचयो’’ति हि.
वचनेन यथा ‘‘जाति, जायती’’ति च दीपितं;
पाकोपि पच्चतेवं तु, भेदोपि परिभिज्जतु.
न चेव जायते जाति, इति ञेय्या विभाविना;
जायमानस्स धम्मस्स, निब्बत्तीति पकासिता.
तत्थ यथा सिया जाति, येसं धम्मानमेव सा;
तप्पच्चयत्तवोहारं, अभिनिब्बत्तिसम्मुतिं.
लभतेव तथा तेसं, पाकभेदा लब्भन्ति ते;
तप्पच्चयत्तवोहारं, अभिनिब्बत्तिसम्मुतिं.
एवं इदं द्वयञ्चापि, होति कम्मादिसम्भवं;
न पाकभेदा वोहारं, तं लभन्ति कदाचिपि.
कस्मा ¶ हि जनकानं तु, पच्चयानमभावतो;
आनुभावखणुप्पादे, जातिया पन लब्भति.
तप्पच्चयत्तवोहारं, अभिनिब्बत्तिसम्मुतिं;
तस्मा लभति जाति च, लभती नेतरद्वयं.
जिय्यतीति न वत्तब्बं, तं द्वयं भिज्जतीति वा;
आनुभावखणे तस्स, पच्चयानमभावतो.
‘‘अनिच्चं सङ्खतञ्चेतं, जरामरण’’मिच्चपि;
वुत्तत्ता जायतिच्चेतं, अथ मञ्ञसि चे तुवं.
एवम्पि च न वत्तब्बं, सा हि परियायदेसना;
अनिच्चानं तु धम्मानं, जरामरणतो तथा.
अनिच्चं ¶ सङ्खतञ्चाति, वुत्तं विञ्ञत्तियो विय;
यदि एवं तयमेतं, अजातत्ता च सब्बथा.
नत्थीति ¶ चे खंपुप्फंव, निच्चं वासङ्खतं विय;
नोभयं पनिदं कस्मा, निस्सयायत्तवुत्तितो.
भावे पथवियादीनं, निस्सयानं तु भावतो;
तस्मा हि च खंपुप्फंव, न नत्थि पन तं तयं.
यस्मा पथवियादीनं, अभावेन च लब्भति;
तस्मा न पन निच्चं वा, निब्बानं विय तं तयं.
निप्फन्नन्ति एत्थ चत्तारो महाभूता चक्खुसोतघानजिव्हाकायरूपसद्दगन्धरसइत्थिपुरिसजीवितिन्द्रियकबळीकाराहारहदयवत्थूति अट्ठारस रूपानि निप्फन्नानि नाम. सेसानि दस अनिप्फन्नानि नाम.
अट्ठारस निप्फन्नानि, अनिप्फन्नावसेसका;
यदि होन्ति अनिप्फन्ना, भवेय्युं ते असङ्खता.
तेसमेव ¶ च रूपानं, विकारत्ता असङ्खता;
कथं नाम भवेय्युं ते, निप्फन्ना चेव सङ्खता.
एवं निप्फन्नसङ्खतो वेदितब्बो.
चोदनापरिहारन्ति एत्थ –
इत्थिभावो पुमत्तञ्च, जीवितं सम्भवोपि च;
तथा कायप्पसादोति, सब्बट्ठानाति वण्णिता.
एवं सन्ते तु धम्मानं, होति सङ्करदोसता;
चक्खुकायपसादानं, एकत्तं उपपज्जति.
अञ्ञं पन च अञ्ञस्मिं, न चत्थि परमत्थतो;
तस्मा कायिन्द्रियं चक्खु-पसादेन न सङ्करं.
अञ्ञमञ्ञाविनिब्भोगवसेन ¶ तु पवत्तितो;
तेसं ठानन्तरं वत्तुं, न सक्का समयञ्ञुना.
यावता अनुपादिन्नसन्तानं अत्थि तत्थ सो;
अत्थि कायपसादोति, तस्मा एवमुदीरितं.
लक्खणादिवसेनापि, नानत्तं समुपागतं;
धजानं पञ्चवण्णानं, छाया उपमतं गता.
तस्मा ¶ हि पन धम्मानं, अञ्ञमञ्ञं विमिस्सता;
न होतेवाति विञ्ञेय्या, विञ्ञुना समयञ्ञुना.
एवं निप्फन्नानिप्फन्नभावो, चोदनापरिहारो च वेदितब्बो.
नयमेकविधादिकन्ति –
लोकिकत्ता ¶ नहेतुत्ता, सङ्खतत्ता च सासवा;
सब्बमेकविधं रूपं, पच्चयायत्तवुत्तितो.
अज्झत्तिकबहिद्धा च, इन्द्रियानिन्द्रियापि च;
सुखुमोळारिका चेव, उपादिन्नादितो द्विधा.
चक्खुआयतनादीनि, पञ्च अज्झत्तिकानि तु;
तेवीसतिविधं सेसं, बाहिरन्ति पवुच्चति.
चक्खुसोतिन्द्रियादीनि, इन्द्रियानि पनट्ठ तु;
सेसञ्च तु वीसं रूपं, अनिन्द्रियमुदीरितं.
चक्खुआयतनादीनि, नव फोट्ठब्बमेव च;
तं बारसविधं रूपं, ओळारिकमुदीरितं.
सेसानि पन रूपानि, सुखुमानि तु सोळस;
कम्मजं तु उपादिन्नं, अनुपादिन्नमञ्ञथा.
एवञ्च दुविधं होति.
पुन ¶ सनिदस्सनसप्पटिघअनिदस्सनसप्पटिघ- अनिदस्सनअप्पटिघभेदतो च, कम्मजाकम्मजनेवकम्मजानाकम्मजभेदतो च तिविधं. तत्थ रूपायतनं सनिदस्सनसप्पटिघं, एकादसविधं सेसोळारिकरूपं अनिदस्सनसप्पटिघं, सेसं सोळसविधं सुखुमरूपं अनिदस्सनअप्पटिघं. कम्मतो जातं कम्मजं, अट्ठिन्द्रियानि, वत्थु च कम्मजं, तदञ्ञप्पच्चया जातं अकम्मजं, नकुतोचि जातं नेवकम्मजानाकम्मजं जरता अनिच्चता च. एवं तिविधं होति.
पुन दिट्ठसुतमुतविञ्ञातवसेन च, द्वारञ्चेव वत्थु च, द्वारमेव हुत्वा न वत्थु च, वत्थुमेव हुत्वा न द्वारञ्च, नेव द्वारञ्च न वत्थु चाति एवं भेदतो च, द्वारञ्चेविन्द्रियञ्च, द्वारंयेव हुत्वा नेविन्द्रियञ्च, इन्द्रियमेव हुत्वा न द्वारञ्च, नेव द्वारञ्च नेविन्द्रियञ्चाति एवं ¶ भेदतो च, वत्थु चेव इन्द्रियञ्च, इन्द्रियमेव हुत्वा न वत्थु च, वत्थुमेव हुत्वा नेविन्द्रियञ्च, नेविन्द्रियं न वत्थु चेति एवं भेदतो च चतुब्बिधं.
तत्थ ¶ दिट्ठं नाम रूपायतनं, सुतं नाम सद्दायतनं, मुतं नाम गन्धरसफोट्ठब्बायतनत्तयं, विञ्ञातं नाम अवसेसचक्खायतनादिपञ्चकं, सोळसविधं सुखुमरूपञ्च. चक्खायतनादिपञ्चकं द्वारञ्चेव वत्थु च, विञ्ञत्तिद्वयं द्वारमेव होति, न वत्थु, हदयवत्थु वत्थुमेव होति, न द्वारं, सेसं सब्बं रूपं नेव द्वारं न वत्थु च. ततियचतुक्के इन्द्रियमेव हुत्वा न द्वारन्ति इत्थिन्द्रियपुरिसिन्द्रियजीवितिन्द्रियानि. इमानि हि इन्द्रियानेव होन्ति, न द्वारानि, सेसमनन्तरचतुक्के वुत्तनयेनेव वेदितब्बं. चतुत्थचतुक्के ततियपदं हदयवत्थुं सन्धाय वुत्तं, सेसं वुत्तनयमेव. एवं चतुब्बिधं होतीति वेदितब्बं.
पुन एकजद्विजतिजचतुजनकुतोचिजातभेदतो, द्वारिन्द्रियं वत्थु च, द्वारमेव हुत्वा नेविन्द्रियं न वत्थु च, वत्थुमेव हुत्वा नेविन्द्रियं न द्वारञ्च, इन्द्रियमेव हुत्वा न वत्थु न द्वारञ्च, नेविन्द्रियं ¶ न वत्थु न द्वारञ्चाति एवं पभेदतो पञ्चविधं.
तत्थ –
अट्ठिन्द्रियानि वत्थुञ्च, विञ्ञत्तिद्वयमेव च;
एकादसविधं रूपं, एकजन्ति पवुच्चति.
सद्दो एको द्विजो नाम, लहुतादित्तयं तिजं;
एकादसविधं सेसं, चतुजन्ति पकासितं.
जरतानिच्चता चेव, नकुतोचि भवे पन;
चक्खादिपञ्चकं द्वारं, इन्द्रियं वत्थुमेव च.
विञ्ञत्तीनं द्वयं द्वारं, नेविन्द्रियं न वत्थु च;
हदयवत्थु वत्थूव, न द्वारं नेविन्द्रियं पन.
इत्थिपुरिसजीवितिन्द्रियानि ¶ इन्द्रियमेव न वत्थु न द्वारञ्च, सेसं पन रूपं नेविन्द्रियं न वत्थु न द्वारन्ति. एवं पञ्चविधन्ति वेदितब्बं.
पुन कम्मजचित्तजउतुचित्तजउतुचित्ताहारजचतुजनकुतोचिजातभेदतो, चक्खुविञ्ञेय्यसोतघानजिव्हाकायमनोविञ्ञेय्यवसेन छब्बिधं.
तत्थ अट्ठिन्द्रियानि वत्थु च कम्मजमेव, विञ्ञत्तिद्वयं चित्तजमेव, सद्दो उतुचित्तजो, लहुतादित्तयं उतुचित्ताहारजमेव, सेसं एकादसविधं चतुजं नाम, जरता अनिच्चता नकुतोचिजातं नाम. दुतियछक्के चक्खुविञ्ञेय्यं ¶ नाम चक्खुविञ्ञाणेन विञ्ञेय्यं रूपायतनं…पे… कायविञ्ञेय्यं नाम फोट्ठब्बायतनं, मनोविञ्ञेय्यं नाम सेसा पञ्च ओळारिका च सोळस सुखुमरूपानि चाति एकवीसतिविधं होति. एवं छब्बिधं होति.
पुन छवत्थुअवत्थुभेदतो च, चक्खुविञ्ञेय्यं सोतघानजिव्हाकायविञ्ञेय्यं मनोधातुविञ्ञेय्यं मनोविञ्ञाणधातुविञ्ञेय्यन्ति सत्तविधं होति.
तत्थ ¶ चक्खादिपञ्चवत्थूनि हदयवत्थुना सद्धिं छ वत्थूनि, सेसं बावीसतिविधं रूपं अवत्थु नाम, दुतियसत्तकमुत्तानमेव. एवं सत्तविधं होति.
पुन सत्तद्वाराद्वारभेदतो अट्ठविधं. तत्थ चक्खुद्वारादीनि पञ्च कायविञ्ञत्तिवचीविञ्ञत्तिद्वारेहि सद्धिं सत्त द्वारानि, सेसमद्वारन्ति एवं अट्ठविधं होति.
पुन अट्ठिन्द्रियानिन्द्रियभेदतो पन नवविधं.
पुन नवकम्मजाकम्मजभेदतो दसविधं.
पुन आयतनभेदतो एकादसविधं.
भवेसु रूपकलापपवत्तिभेदतो बहुविधन्ति वेदितब्बं.
इतो परं पवक्खामि, कामरूपभवद्वये;
उप्पत्तिं पन रूपानं, पटिसन्धिपवत्तिसु.
भुम्मवज्जेसु ¶ देवेसु, निरये निज्झामतण्हिके;
योनियो पुरिमा तिस्सो, न सन्तीति विनिद्दिसे.
सेसे गतित्तये भुम्म-देवेसुपि च योनियो;
चतस्सो च भवन्तीति, वेदितब्बा विभाविना.
गब्भसेय्यकसत्तस्स, पटिसन्धिक्खणे पन;
तिंस रूपानि जायन्ते, सभावस्सेव देहिनो.
अभावगब्भसेय्यानं, अण्डजानञ्च वीसति;
भवन्ति पन रूपानि, कायवत्थुवसेन तु.
गहितागहणेनेत्थ, एकादस भवन्ति ते;
एसेव च नयो ञेय्यो, सब्बेसु दसकेसुपि.
जीवितेन यदा सद्धिं, जाते सुद्धकमट्ठकं;
जीवितनवकं नाम, होतीति समुदीरितं.
जीवितनवकं ¶ कायपसादेनेकतो सिया;
तं कायदसकं नाम, होतीति परियापुटं.
एसेव च नयो ञेय्यो, सद्धिं भावेन वत्थुना;
चक्खादीहि च योजेत्वा, दसका सत्त विञ्ञुना.
ओपपातिकसत्तानं, मनुस्सेसूपपत्तियं;
कामावचरदेवानं, निच्चं रूपानि सत्तति.
चक्खु ¶ सोतञ्च घानञ्च, जिव्हा कायो च वत्थु च;
भावो चाति हि सत्तन्नं, दसकानं वसा पन.
ब्रह्मानं रूपिनं चक्खु-सोतवत्थुवसा पन;
दसकानि च तीणेव, नवकं जीवितस्स च.
चतुन्नं तु कलापानं, वसेन पन रूपिनं;
चत्तालीसेव रूपानि, एकूनानि भवन्ति हि.
जीवितनवकेनेव ¶ , असञ्ञुप्पत्ति दीपिता;
जच्चन्धबधिराघान-रहिते तु नपुंसके.
वत्थुनो कायजिव्हानं, वसा तिंसावकंसतो;
उक्कंसस्सावकंसस्स, अन्तरे अनुरूपतो.
परिपुण्णानं रूपानं, वसेन पन पाणिनं;
रूपानं तु समुप्पत्ति, वेदितब्बा विभाविना.
सत्तवीसति रूपानि, कामावचरदेहिनो;
अप्पवत्तनतो होन्ति, द्विन्नं भावानमेकतो.
घानं जिव्हा च कायो च, तथा भावद्वयम्पि च;
ब्रह्मानं पन रूपीनं, पञ्च रूपा न विज्जरे.
चतुसन्तति कामस्मिं, रूपे होन्ति तिसन्तति;
द्विसन्तति असञ्ञेसु, बहिद्धा एकसन्तति.
रूपं ¶ निब्बत्तमानं तु, सब्बेसं पन पाणिनं;
पठमं कम्मतोयेव, निब्बत्तति न संसयो.
गब्भसेय्यकसत्तानं, पटिसन्धिक्खणे पन;
तञ्च खो सन्धिचित्तस्स, उप्पादेयेव जायरे.
यथेव तस्स उप्पादे, तिंस रूपानि जायरे;
तथेव ठितिभङ्गेसु, तिंस तिंसेव जायरे.
सब्बानेतानि रूपानि, रूपक्खन्धोति सञ्ञितो;
अनिच्चो अद्धुवोनत्ता, दुक्खक्खन्धोव केवलो.
रोगतो गण्डतो रूपं, परतो च पलोकतो;
दिस्वान दुक्खतो रूपं, रूपे छन्दं विराजये.
गन्तुं पनिच्छे पिटकेभिधम्मे,
यो धम्मसेनापतिना समत्तं;
हितत्थिना ¶ तेन च भिक्खुनायं,
सक्कच्च सम्मा पन सिक्खितब्बो.
इति अभिधम्मावतारे रूपविभागो नाम
दसमो परिच्छेदो.