📜
११. एकादसमो परिच्छेदो
निब्बाननिद्देसो
रूपानन्तरमुद्दिट्ठं ¶ , निब्बानं यं पनादितो;
तस्सिदानि अनुप्पत्तो, विभावननयक्कमो.
तस्माहं तस्स दस्सेतुं, दुक्करस्स यथाबलं;
दुब्बोधस्स पवक्खामि, विभावनमितो परं.
तत्थ ¶ निब्बानन्ति भवाभवं विननतो वानं वुच्चति तण्हा, वानतो निक्खन्तत्ता निब्बानन्ति च पवुच्चति अमतं असङ्खतं परमं सुखं. वुत्तं हेतं ‘‘यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’’न्ति.
यस्स चाधिगमा सब्ब-किलेसानं खयो भवे;
निब्बानमिति निद्दिट्ठं, निब्बानकुसलेन तं.
एतं च निब्बानं नाम तयिदं सन्तिलक्खणं, अच्चुतिरसं, अस्सासकरणरसं वा, अनिमित्तपच्चुपट्ठानं, निस्सरणपच्चुपट्ठानं वाति वेदितब्बं.
एत्थाह – न परमत्थतो निब्बानं नाम एको सभावो अत्थि, तित्थियानं अत्ता विय, ससविसाणं ¶ विय च अनुपलब्भनीयतोति? न, पञ्ञाचक्खुना उपपरिक्खियमानानं हितगवेसीनं यथानुरूपाय पटिपत्तिया उपलब्भनीयतो. यं हि पुथुज्जना नोपलब्भन्ति, तं ‘‘नत्थी’’ति न वत्तब्बं. अथायस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना ‘‘कतमं नु खो, आवुसो, निब्बान’’न्ति निब्बानं पुट्ठेन ‘‘यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो’’ति रागादीनं खयोव दस्सितो, तस्मा रागादीनं ¶ खयमत्तमेव निब्बानन्ति चे? तं न. कस्मा? अरहत्तस्सापि रागादीनं खयमत्तपसङ्गदोसापत्तितो. कथं? निब्बानं पुच्छानन्तरमेव ‘‘कतमं नु खो, आवुसो, अरहत्त’’न्ति पुट्ठेन ‘‘यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो’’ति रागादीनं खयोव वुत्तो, तस्मा तव मतेन अरहत्तफलस्सापि रागादीनं खयमत्तता भवेय्य, न चेतं युत्तं अनुत्तरस्स लोकुत्तरफलचित्तस्स रागानं खयमत्ततापज्जनं, तस्मा मा ¶ एवं ब्यञ्जनच्छायाय वदेसि, उभिन्नं पन सुत्तानं अत्थो उपपरिक्खितब्बो.
यस्स पन धम्मस्साधिगमेन रागादीनं खयो होति, सो धम्मो रागादीनं खयस्स उपनिस्सयत्ता अक्खयोपि समानो ‘‘रागादीनं खयो निब्बान’’न्ति खयोपचारेन वुत्तो, ‘‘तिपुसं जरो गुळो सेम्हो’’तिआदीसु विय फलूपचारेन वुत्तन्ति वेदितब्बं. अरहत्तं पन खयन्ते उप्पन्नत्ता ‘‘खयो’’ति वुत्तं. यदि रागादीनं खयमत्तं निब्बानं भवेय्य, सब्बे बालपुथुज्जनापि समधिगतनिब्बाना सच्छिकतनिरोधा भवेय्युं. किञ्च भिय्यो – निब्बानस्स बहुत्तादिदोसापत्तितो च. एवञ्हि सति रागादिक्खयानं बहुभावतो निब्बानस्सापि बहुभावो भवेय्य, सङ्खतलक्खणञ्च निब्बानं भवेय्य, सङ्खतलक्खणत्ता सङ्खतपरियापन्नञ्च, सङ्खतपरियापन्नत्ता अनिच्चं दुक्खं निब्बानं भवेय्याति.
किञ्च भिय्यो – यदि खयो निब्बानं भवेय्य, गोत्रभुवोदानमग्गफलचित्तानं किं नु आरम्मणं वदेसि, वद भद्रमुखाति? रागादीनं खयमेव वदामीति. किं पन रागादयो गोत्रभुआदीनं खणे खीयन्ति, उदाहु खीयिस्सन्ति, अथ खीणाति? किं पनेत्थ ‘‘खीणेस्वेव खयं वदामी’’ति. सुट्ठु उपधारेत्वा वद भद्रमुखाति, यदि खीणेस्वेव खयं वदेसि, न गोत्रभुचित्तादीनं निब्बानारम्मणता सिज्झतीति. किं कारणं? गोत्रभुक्खणे रागादयो खीयिस्सन्ति, तथा वोदानक्खणे, मग्गक्खणे पन खीयन्ति, न खीणा, फलक्खणे खीणा. एवं सन्ते भवतो मतेन फलमेव खयारम्मणं, न इतरे, इतरेसं पन किमारम्मणं वदेसीति ¶ ? अद्धा सो आरम्मणं अपस्सन्तो निरुत्तरो ¶ भविस्सति. अपिच किलेसक्खयो नाम सप्पुरिसेहि करीयति, यथानुरूपाय पटिपत्तिया उप्पादीयतीति अत्थो. निब्बानं पन न केनचि करीयति न उप्पादीयति, तस्मा निब्बानममतमसङ्खतं. तमकतं ¶ जानातीति अरियसावको ‘‘अकतञ्ञू’’ति पवुच्चति. वुत्तञ्चेतं –
‘‘असद्धो अकतञ्ञू च,
सन्धिच्छेदो च यो नरो;
हतावकासो वन्तासो,
स वे उत्तमपोरिसो’’ति.
अपिच ‘‘निस्सरण’’न्ति भगवता वुत्तत्ता च. ‘‘निस्सरण’’न्ति हि निब्बानस्सेतं नामं. यथाह ‘‘तयो खोमे, भिक्खवे, धम्मा दुप्पटिविज्झा. कतमे तयो धम्मा दुप्पटिविज्झा? तिस्सो निस्सरणधातुयो. कामानमेतं निस्सरणं, यदिदं नेक्खम्मं. रूपानमेतं निस्सरणं, यदिदं अरूपं. यं खो पन किञ्चि भूतं सङ्खतं पटिच्चसमुप्पन्नं, निरोधो तस्स निस्सरण’’न्ति हि वुत्तं. एवं वुत्तस्स तस्स निब्बानस्स अभावपत्तिदोसतो पठमज्झानाकासानञ्चायतनानम्पि अभावो भवेय्य, तस्मा अयुत्तं अक्खयस्स निब्बानस्स खयदोसापज्जनन्ति, न तु खयो निब्बानं.
‘‘अत्थि निस्सरणं लोके, पञ्ञाय मे सुफुसित’’न्ति च ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति च धम्मसामिना तथागतेन सम्मासम्बुद्धेन अनेकेसु सुत्तन्तेसु परमत्थवसेन वुत्तत्ता ‘‘अत्थि निब्बानं नाम एको धम्मो’’ति निट्ठमेत्थ गन्तब्बं. अपिच परित्तत्तिके ‘‘कतमे धम्मा अप्पमाणा’’ति पदमुद्धरित्वा – ‘‘चत्तारो मग्गा अपरियापन्ना चत्तारि च सामञ्ञफलानि निब्बानञ्च, इमे धम्मा अप्पमाणा’’ति वुत्तत्ता रागादीनं खयस्स अप्पमाणत्तं कथं युज्जति, तस्मा परमत्थतो अत्थियेव निब्बानं नाम एको सभावोति. तं ¶ पन पकतिवादीनं पकति विय, तित्थियानं अत्ता विय च ससविसाणं विय च नाविज्जमानं.
अथ पञ्ञत्तिमत्तं निब्बानन्ति चे, तम्पि अयुत्तं. कस्मा? निब्बानारम्मणानं चित्तचेतसिकानं नवत्तब्बारम्मणत्ता. कथं? परित्तारम्मणत्तिके च पन ‘‘कतमे धम्मा अप्पमाणारम्मणा’’ति ¶ पदमुद्धरित्वा ‘‘चत्तारो मग्गा अपरियापन्ना चत्तारि च सामञ्ञफलानि ¶ , इमे धम्मा अप्पमाणारम्मणा’’ति हि वुत्तं. यदि पनेतेसं पञ्ञत्तिआरम्मणं सिया, अप्पमाणारम्मणता न युज्जेय्य, नवत्तब्बारम्मणपक्खं भजेय्युं. ‘‘नवत्तब्बारम्मणा पन रूपावचरत्तिकचतुक्कज्झाना कुसलतो च विपाकतो च किरियतो च, चतुत्थस्स झानस्स विपाको, आकासानञ्चायतनं आकिञ्चञ्ञायतनं कुसलतो च विपाकतो च किरियतो च, इमे धम्मा नवत्तब्बारम्मणा’’ति हि वुत्तं, तस्मा न पञ्ञत्तिमत्तं निब्बानं. यस्मा च पण्णत्तिभावो निब्बानस्स न युज्जति, तस्मा मग्गफलानं आरम्मणपच्चयभूतं उप्पादादीनमभावतो निच्चं, रूपसभावाभावतो अरूपं, पपञ्चाभावतो निप्पपञ्चं निब्बानं नाम अत्थीति उपगन्तब्बन्ति.
अच्चन्तमनन्तं सन्तं, अमतं अपलोकितं;
पणीतं सरणं खेमं, ताणं लेणं परायणं.
सिवञ्च निपुणं सच्चं, दुक्खक्खयमनासवं;
सुदुद्दसं परं पारं, निब्बानमनिदस्सनं.
तण्हाक्खयं धुवं दीपं, अब्यापज्झमनीतिकं;
अनालयमरूपञ्च, पदमच्चुतमक्खरं.
विरागञ्च निरोधञ्च, विमुत्ति मोक्खमेव च;
इमेहि पन नामेहि, निब्बानं तु कथीयति.
एवञ्च ¶ पन विञ्ञाय, निब्बानम्पि च अच्चुतं;
तस्स चाधिगमूपायो, कत्तब्बो विञ्ञुना सदा.
सद्धाबुद्धिकरं तथागतमते सम्मोहविद्धंसनं,
पञ्ञासम्भवसम्पसादनकरं जानाति यो चे इमं;
अत्थब्यञ्जनसालिनं सुमधुरं सारञ्ञुविम्हापनं,
गम्भीरे निपुणाभिधम्मपिटके सो याभिनिट्ठं पदं.
इति अभिधम्मावतारे निब्बाननिद्देसो नाम
एकादसमो परिच्छेदो.