📜

१२. द्वादसमो परिच्छेदो

पञ्ञत्तिनिद्देसो

एत्थाह – ‘‘किं एत्तकमेव ञेय्यं, उदाहु अञ्ञम्पि अत्थी’’ति? अत्थि पञ्ञत्ति नामाति. सा पनेसा पञ्ञपेतब्बतो, पञ्ञापनतो च ‘‘पञ्ञत्ती’’ति वुच्चति. तेनेवाह – ‘‘या तेसं तेसं धम्मानं सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो’’ति. तत्थ सङ्खायतीति सङ्खा, कथीयतीति अत्थो. किन्ति कथीयति? ‘‘अह’’न्ति ‘‘मम’’न्ति ‘‘परो’’ति ‘‘परस्सा’’ति ‘‘मञ्चो’’ति ‘‘पीठ’’न्ति अनेकेहि आकारेहि कथीयतीति सङ्खा. समञ्ञायतीति समञ्ञा. पञ्ञापीयतीति पञ्ञत्ति. वोहरीयतीति वोहारो. किन्ति वोहरीयति? ‘‘अह’’न्ति ‘‘मम’’न्ति ‘‘परो’’ति ‘‘परस्सा’’ति ‘‘मञ्चो’’ति ‘‘पीठ’’न्ति. एवं ताव पञ्ञपेतब्बतो पञ्ञत्तीति वुत्ता. ‘‘अह’’न्ति हि रूपादयो धम्मे उपादाय पटिच्च कारणं कत्वा यथा ते रूपादयो धम्मा उप्पादवयवन्तो, न एवंविधा, केवलं लोकसङ्केतेन सिद्धा या अयं ‘‘अह’’न्ति कथीयति चेव पञ्ञापीयति च, एसा पञ्ञत्तीति अत्थो.

इदानि पञ्ञापनतो पञ्ञत्तिं पकासेतुं ‘‘नामं नामकम्म’’न्तिआदिमाह. तत्थ नामन्ति तं तं धम्मं ‘‘एस इत्थन्नामो नामा’’ति पञ्ञपेति, तस्मा तं पञ्ञत्तीति पवुच्चति. नामकम्मन्तिआदीनि तस्सा एव वेवचनानि. अयं पञ्ञापनतो पञ्ञत्ति नाम.

सा पनेसा तज्जापञ्ञत्ति उपादापञ्ञत्ति उपनिधापञ्ञत्तीति तिविधा होति. तत्थ तज्जापञ्ञत्ति नाम चक्खुसोतरूपसद्दपथवीतेजोवायोतिआदिनयप्पवत्ता. उपादापञ्ञत्ति पन समूहासमूहवसेन दुविधा होति. तत्थ समूहपञ्ञत्ति नाम रूपारूपधम्मेसु एकस्स वा बहूनं वा नामं गहेत्वा समूहमेवोपादाय वुच्चति. कथं? अच्छतरच्छघटपटादिप्पभेदा. अयं समूहपञ्ञत्ति नाम. असमूहपञ्ञत्ति पन दिसाकासकालनिमित्ताभावनिरोधादिभेदा.

यदा पन सा विज्जमानं परमत्थं जोतयति, तदा ‘‘विज्जमानपञ्ञत्ती’’ति पवुच्चति. यदा अविज्जमानं समूहासमूहभेदं नाममत्तं जोतयति, तदा ‘‘अविज्जमानपञ्ञत्ती’’ति पवुच्चति . दुविधापि पनेसा सोतद्वारजवनानन्तरं गहितपुब्बसङ्केतमनोद्वारजवनविञ्ञाणेन विञ्ञायति. याय गहितपुब्बसङ्केतेन मनोद्वारजवनविञ्ञाणेन पञ्ञापीयति. यं सन्धाय ‘‘विज्जमानपञ्ञत्ति, अविज्जमानपञ्ञत्ति, विज्जमानेन अविज्जमानपञ्ञत्ति, अविज्जमानेन विज्जमानपञ्ञत्ति, विज्जमानेन विज्जमानपञ्ञत्ति, अविज्जमानेन अविज्जमानपञ्ञत्ती’’ति छक्कनयो वुत्तो. तत्थ परमत्थतो विज्जमानानं रूपादीनं पञ्ञापना विज्जमानपञ्ञत्ति. तथा अविज्जमानानमित्थिपुरिसादीनं पञ्ञापना अविज्जमानपञ्ञत्ति. ठपेत्वा पन वचनत्थं केनचि आकारेन अनुपलब्भमानानं पञ्चमसच्चादीनं, तित्थियपरिकप्पितानं वा पकतिपुरिसादीनं पञ्ञापनापि अविज्जमानपञ्ञत्तियेव. ‘‘तेविज्जो, छळभिञ्ञो’’ति एवमादिनयप्पवत्ता विज्जमानेन अविज्जमानपञ्ञत्ति. ‘‘इत्थिसद्दो, पुरिससद्दो’’ति एवमादिका अविज्जमानेन विज्जमानपञ्ञत्ति. ‘‘चक्खुविञ्ञाणं, सोतविञ्ञाण’’न्ति एवमादिका विज्जमानेन विज्जमानपञ्ञत्ति. ‘‘खत्तियकुमारो, ब्राह्मणकुमारो, भिक्खुकुमारो’’ति एवमादिका अविज्जमानेन अविज्जमानपञ्ञत्तीति एवं वुत्ता छ पञ्ञत्तियोपि एत्थेव सङ्गहं गच्छन्ति. अयं उपादापञ्ञत्ति नाम.

उपनिधापञ्ञत्तिपि एतिस्सा एव पभेदा, सा पन ‘‘दीघं उपनिधाय रस्सो, रस्सं उपनिधाय दीघो’’तिआदिनयप्पवत्ता ‘‘कपणं मानुसकं रज्जं दिब्बसुखं उपनिधाया’’ति एवमादिका च, तस्मा पञ्ञपेतब्बतो च पञ्ञापनतो च पञ्ञत्तीति वेदितब्बा. समञ्ञा समत्ता.

७७८.

परमत्थतो च पञ्ञत्ति, ततिया कोटि न विज्जति;

द्वीसु ठानेसु कुसलो, परवादेसु न कम्पति.

इति अभिधम्मावतारे पञ्ञत्तिनिद्देसो नाम

द्वादसमो परिच्छेदो.