📜

१३. तेरसमो परिच्छेदो

कारकपटिवेधनिद्देसो

एत्थाह – निद्दिट्ठा कुसलादयो नाम धम्मा, न पनेतेसं कारको अत्ता निद्दिट्ठो. तस्स हि कारकस्स वेदकस्स अत्तनो अभावे कुसलाकुसलानं धम्मानं अभावो सिया, तेसमभावे तदायत्तवुत्तीनं तेसं विपाकानमभावो होति, तस्मा कुसलादीनं धम्मानं देसना निरत्थिकाति? अत्र वुच्चते – नायं निरत्थिका, सात्थिकावायं देसना. यदि कारकस्साभावा कुसलादीनमभावो सिया, तस्स परिकप्पितस्स अत्तनोपि अभावो सिया. किं कारणन्ति चे? तस्स अत्तनो अञ्ञस्स कारकस्साभावतो. कारकाभावेपि कत्ता अत्ता अत्थीति चे? तथा कुसलादीनम्पि असतिपि कत्तरि अत्थिता उपगन्तब्बा, कुतोयं तव तत्थानुरोधो, इध विरोधोति. अथापि यथा पन लोके कारकाभावेपि पथवीआपतेजउतुआदयो पटिच्च अङ्कुरादीनं अभिनिब्बत्ति दिस्सति, तथा एतेसम्पि कुसलादीनं धम्मानं हेतुपच्चयसामग्गिया अभिनिब्बत्ति होतीति वेदितब्बा.

अथापि चेत्थ तस्सा पञ्ञाय परिकप्पितो निच्चो धुवो कुसलादीनं कत्ता अत्ता परमत्थतो अत्थीति चे? तमुपपरिक्खिस्साम ताव, सो पन ताव अत्ता कारको वेदको किं सचेतनो वा, उदाहु अचेतनो वाति? किञ्चेत्थ – यदि अचेतनो सिया, पाकारतरुपासाणसदिसो सिया. तस्स कारकवेदकत्ताभावो सिया. यदि सचेतनो, सो चेतनाय अञ्ञो वा सिया, अनञ्ञो वा. अथानञ्ञो, चेतनाय नासे अत्तनोपि नासो सिया. किं कारणन्ति चे? चेतनाय अनञ्ञत्ता.

अथापि भवतो अधिप्पायो एवं सिया, अत्तनो पन नासो न भवति निच्चत्ता, चेतनाययेव नासो भवतीति? वुच्चते – अत्तनो अनासे सति चेतनायपि नासो न भवति. किं कारणन्ति चे? चेतनाय अनञ्ञत्ता. चेतनत्तानं अनञ्ञत्ते सति चेतनाययेव नासो भवति, न अत्तनोति अयुत्तमेतं. अथ चेतनाययेव विनासे विसेसकारणं नत्थि, अत्ताव नस्सतु, तिट्ठतु चेतना. अथ चेतनाय नासे अत्तनो नासो न भवतीति चे? चेतनाय अत्ता अञ्ञो सिया. अथ अञ्ञस्स अत्तस्स नासे सति सयं नासो न भवति, एवञ्च सति ‘‘चेतनाय अनञ्ञो अत्ता’’ति तव पटिञ्ञा हीना. अथापि चेतनत्तानं अनञ्ञत्ते सति अत्तनो अनासो चेतनायपि अनासो भवतु. अथ न भवति, पटिञ्ञा हीना. अथ वुत्तप्पकारतो विपरीतं वा सिया, अत्ता नस्सतु, चेतना तिट्ठतु. अथ पन एवं न भवतीति चे? अनञ्ञत्तपक्खं परिच्चज. अथ पन न परिच्चजसि, पटिञ्ञाहीनो भवसि.

अथायं भवतो अधिप्पायो सिया ‘‘नायं मम अत्ता चेतनाय अनञ्ञो, अञ्ञोयेवा’’ति? तत्र वुच्चते – इध पन अञ्ञत्तं दुविधं होति लक्खणकतमञ्ञत्तञ्च देसन्तरकतमञ्ञत्तञ्चाति. तत्थ किं त्वं चेतनत्तानं लक्खणकतमञ्ञत्तं वदेसि, उदाहु देसन्तरकतमञ्ञत्तन्ति? अहं लक्खणकतमञ्ञत्तं वदामीति. यथा हि रूपरसगन्धादीनमेकदेसे वत्तमानानम्पि लक्खणतो अञ्ञत्तं होति, एवं चेतनत्तानमेकदेसे वत्तमानानम्पि लक्खणतो अञ्ञत्तं होति, तस्मा लक्खणकतमञ्ञत्तं वदामीति. तत्र वुच्चते – यथा हि जातवेदस्स डय्हमाने आमकसङ्घटे आमकवण्णविनासे रसादीनं विनासो भवति, तथेव चेतनाय विनासे अत्तनोपि विनासो सिया. किं कारणन्ति चे? रूपरसादीनं विय एकदेसत्ताति.

अथेवं भवतो मति सिया ‘‘एकदेसत्ते सतिपि अत्तनो पन नासो न भवति, चेतनाययेव विनासो भवती’’ति? अत्र वुच्चते – अत्तनो अनासे चेतनायपि अनासोव होति. किं कारणन्ति चे? रूपरसादीनं विय अविनिब्भोगतो. अथ समाने एकदेसत्ते अविनिब्भोगभावेपि केन हेतुना चेतनाय एव नासो भवति, न पन अत्तनो. अथ विसेसकारणं नत्थि, तव लद्धिया अत्ताव नस्सतु, तिट्ठतु चेतना. अथ चेतनाय नासे अत्तनो नासो न भवति, उभिन्नं एकदेसता नत्थि. एवञ्च सति को दोसोति चे? यं पन तया वुत्तं, यथा रूपरसगन्धादीनं एकदेसे वत्तमानानम्पि लक्खणतो अञ्ञत्तं, तथा चेतनत्तानमेकदेसे वत्तमानानम्पि लक्खणतो अञ्ञत्तन्ति? तमयुत्तन्ति तव पटिञ्ञा हीना. अथ रूपरसादीनं विय समानेपि एकदेसत्ते यदि अत्तनो अनासे चेतनायपि अनासो न भवति, पटिञ्ञाहीनो असि. अथ वुत्तप्पकारतो विपरीतं वा सिया, तव अत्ता नस्सतु, चेतना तिट्ठतु. अथेवं न भवतीति चे? एकदेसताव नत्थीति.

अथ देसन्तरकतमञ्ञत्तं वदेसि, चेतनत्तानं अञ्ञत्ते सति घटपटसकटगेहादीनं विय अञ्ञत्तं सिया. चेतनाय विना अनञ्ञता ते अत्ता न घटेन विना पटो विय अञ्ञो सिया . अञ्ञो च हि घटो अञ्ञो च पटोति? न, एवञ्च सति को दोसोति चे? ‘‘अचेतनो अत्ता’’ति पुब्बे वुत्तदोसतो न परिमुच्चतीति. तस्मा परमत्थतो न कोचि कत्ता वा वेदको वा अत्ता अत्थीति दट्ठब्बन्ति.

यदि एवं अथ कस्मा भगवता –

७७९.

‘‘अस्मा लोका परं लोकं,

सो च सन्धावती नरो;

सो च करोति वेदेति,

सुखदुक्खं सयंकत’’न्ति च.

७८०.

‘‘सत्तो संसारमापन्नो,

दुक्खमस्स महब्भयं;

अत्थि माता अत्थि पिता,

अत्थि सत्तोपपातिको’’ति च.

७८१.

‘‘भारा हवे पञ्चक्खन्धा,

भारहारो च पुग्गलो;

भारादानं दुक्खं लोके,

भारनिक्खेपनं सुख’’न्ति च.

७८२.

‘‘यञ्हि करोति पुरिसो,

कायेन वाचा उद चेतसा;

तञ्हि तस्स सकं होति,

तञ्च आदाय गच्छती’’ति च.

७८३.

‘‘एकस्सेकेन कप्पेन,

पुग्गलस्सट्ठिसञ्चयो;

सिया पब्बतसमो रासि,

इति वुत्तं महेसिना’’ति च.

७८४.

‘‘असद्धो अकतञ्ञू च,

सन्धिच्छेदो च यो नरो;

हतावकासो वन्तासो,

स वे उत्तमपोरिसो’’ति च. –

वुत्तन्ति. सच्चं एवं वुत्तं भगवता, तञ्च खो सम्मुतिवसेन, न परमत्थतो. ननु भगवता इदम्पि वुत्तं –

७८५.

‘‘किं नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;

सुद्धसङ्खारपुञ्जोयं, नयिध सत्तुपलब्भती’’ति च.

७८६.

‘‘यथापि अङ्गसम्भारा,

होति सद्दो रथो इति;

एवं खन्धेसु सन्तेसु,

होति सत्तोति सम्मुती’’ति च.

तस्मा न वचनमत्तमेवावलम्बितब्बं, न च दळ्हमूळ्हगाहिना च भवितब्बं, गरुकुलमुपसेवित्वा सुत्तपदानं अधिप्पायो जानितब्बो, सुत्तपदेसु अभियोगो कातब्बो. द्वे सच्चानि भगवता वुत्तानि – ‘‘सम्मुतिसच्चं, परमत्थसच्चञ्चा’’ति. तस्मा द्वेपि सम्मुतिपरमत्थसच्चानि असङ्करतो ञातब्बानि. एवं असङ्करतो ञत्वा कोचि कारको वा वेदको वा निच्चो धुवो अत्ता परमत्थतो नत्थीति उपपरिक्खित्वा पच्चयसामग्गिया धम्मानं पवत्तिं सल्लक्खेत्वा पण्डितेन कुलपुत्तेन अत्थकामेन दुक्खस्सन्तकिरियाय पटिपज्जितब्बन्ति.

७८७.

यो इमं गन्थं अच्चन्तं, चिन्तेति सततम्पि सो;

कमेन परमा पञ्ञा, तस्स गच्छति वेपुलं.

७८८.

अतिमतिकरमाधिनीहरं,

विमतिविनासकरं पियक्करं;

पठति सुणति यो सदा इमं,

विकसति तस्स मतीध भिक्खुनो.

इति अभिधम्मावतारे कारकपटिवेधनिद्देसो नाम

तेरसमो परिच्छेदो.