📜

१४. चुद्दसमो परिच्छेदो

रूपावचरसमाधिभावनानिद्देसो

७८९.

भावनानयमहं हितानयं,

मानयञ्च सुगतं सुखानयं;

ब्याकरोमि परमं इतो परं,

तं सुणाथ मधुरत्थवण्णनं.

७९०.

उत्तरं तु मनुस्सानं, धम्मतो ञाणदस्सनं;

पत्तुकामेन कातब्बं, आदितो सीलसोधनं.

७९१.

सङ्कस्सरसमाचारे, दुस्सीले सीलवज्जिते;

नत्थि झानं कुतो मग्गो, तस्मा सीलं विसोधये.

७९२.

सीलं चारित्तवारित्तवसेन दुविधं मतं;

तं पनाच्छिद्दमक्खण्डमकम्मासमनिन्दितं.

७९३.

कत्तब्बं अत्थकामेन, विवेकसुखमिच्छता;

सीलञ्च नाम भिक्खूनं, अलङ्कारो अनुत्तरो.

७९४.

रतनं सरणं खेमं, ताणं लेणं परायणं;

चिन्तामणि पणीतो च, सीलं यानमनुत्तरं.

७९५.

सीतलं सलिलं सीलं, किलेसमलधोवनं;

गुणानं मूलभूतञ्च, दोसानं बलघाति च.

७९६.

तिदिवारोहणञ्चेतं, सोपानं परमुत्तमं;

मग्गो खेमो च निब्बाननगरस्स पवेसने.

७९७.

तस्मा सुपरिसुद्धं तं, सीलं दुविधलक्खणं;

कत्तब्बं अत्थकामेन, पियसीलेन भिक्खुना.

७९८.

कातब्बो पन सीलस्मिं, परिसुद्धे ठितेनिध;

पलिबोधस्सुपच्छेदो, पलिबोधा दसाहु च.

७९९.

‘‘आवासो च कुलं लाभो,

गणो कम्मञ्च पञ्चमं;

अद्धानं ञाति आबाधो,

गन्थो इद्धीति ते दसा’’ति.

८००.

पलिबोधस्सुपच्छेदं, कत्वा दसविधस्सपि;

उपसङ्कमितब्बो सो, कम्मट्ठानस्स दायको.

८०१.

पियो गरु भावनीयो, वत्ता च वचनक्खमो;

गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको.

८०२.

एवमादिगुणोपेतमुपगन्त्वा हितेसिनं;

कल्याणमित्तं कालेन, कम्मट्ठानस्स दायकं.

८०३.

कम्मट्ठानं गहेतब्बं, वत्तं कत्वा पनस्स तु;

तेनापि चरितं ञत्वा, दातब्बं तस्स भिक्खुनो.

८०४.

चरितं पनिदं रागदोसमोहवसेन च;

सद्धाबुद्धिवितक्कानं, वसेन छब्बिधं मतं.

८०५.

वोमिस्सकनया तेसं, चतुसट्ठि भवन्ति ते;

तेहि अत्थो न चत्थीति, न मया इध दस्सिता.

८०६.

असुभा च दसेवेत्थ, तथा कायगतासति;

एकादस इमे राग-चरितस्सानुकूलता.

८०७.

चतस्सो अप्पमञ्ञायो, सवण्णकसिणा इमे;

अट्ठेव च सदा दोस-चरितस्सानुकूलता.

८०८.

तं मोहचरितस्सेत्थ, वितक्कचरितस्स च;

अनुकूलन्ति निद्दिट्ठं, आनापानं पनेककं.

८०९.

पुरिमानुस्सतिछक्कं, सद्धाचरितदेहिनो;

मरणूपसमायुत्ता, सतिमाहारनिस्सिता.

८१०.

सञ्ञा धातुववत्थानं, बुद्धिप्पकतिजन्तुनो;

इमे पन च चत्तारो, अनुकूलाति दीपिता.

८११.

चत्तारोपि च आरुप्पा, सेसानि कसिणानि च;

अनुकूला इमे सब्ब-चरितानन्ति वण्णिता.

८१२.

इदं सब्बं पनेकन्त-विपच्चनीकभावतो;

अतिसप्पायतो वुत्त-मिति ञेय्यं विभाविना.

८१३.

कम्मट्ठानानि सब्बानि, चत्तालीसाति निद्दिसे;

कसिणानि दस चेव, असुभानुस्सती दस.

८१४.

चतस्सो अप्पमञ्ञायो, चत्तारो च अरूपिनो;

चतुधातुववत्थानं, सञ्ञा चाहारता इति.

८१५.

कम्मट्ठानेसु एतेसु, उपचारवहा कति;

आनापानसतिं काय-गतं हित्वा पनट्ठपि.

८१६.

सेसानुस्सतियो सञ्ञा, ववत्थानन्ति तेरस;

उपचारवहा वुत्ता, सेसा ते अप्पनावहा.

८१७.

अप्पनायावहेस्वेत्थ, कसिणानि दसापि च;

आनापानसती चेव, चतुक्कज्झानिका इमे.

८१८.

असुभानि दस चेत्थ, तथा कायगतासति;

एकादस इमे धम्मा, पठमज्झानिका सियुं.

८१९.

आदिब्रह्मविहाराति , तिकज्झानवहा तयो;

चतुत्थापि च आरुप्पा, चतुत्थज्झानिका मता.

८२०.

वसेनारम्मणङ्गानं, दुविधो समतिक्कमो;

गोचरातिक्कमारूपे, रूपे झानङ्गतिक्कमो.

८२१.

दसेव कसिणानेत्थ, वड्ढेतब्बानि होन्ति हि;

न च वड्ढनिया सेसा, भवन्ति असुभादयो.

८२२.

दसेव कसिणानेत्थ, असुभानि दसापि च;

आनापानसती चेव, तथा कायगतासति.

८२३.

पटिभागनिमित्तानि , होन्ति आरम्मणानि हि;

सेसानेव पटिभाग-निमित्तारम्मणा सियुं.

८२४.

असुभानि दसाहार-सञ्ञा कायगतासति;

देवेसु नप्पवत्तन्ति, द्वादसेतानि सब्बदा.

८२५.

तानि द्वादस चेतानि, आनापानसतीपि च;

तेरसेव पनेतानि, ब्रह्मलोके न विज्जरे.

८२६.

ठपेत्वा चतुरारूपे, नत्थि किञ्चि अरूपिसु;

मनुस्सलोके सब्बानि, पवत्तन्ति न संसयो.

८२७.

चतुत्थं कसिणं हित्वा, कसिणा असुभानि च;

दिट्ठेनेव गहेतब्बा, इमे एकूनवीसति.

८२८.

सतियम्पि च कायम्हि, दिट्ठेन तचपञ्चकं;

सेसमेत्थ सुतेनेव, गहेतब्बन्ति दीपितं.

८२९.

आनापानसती एत्थ, फुट्ठेन परिदीपिता;

वायोकसिणमेवेत्थ, दिट्ठफुट्ठेन गय्हति.

८३०.

सुतेनेव गहेतब्बा, सेसा अट्ठारसापि च;

उपेक्खा अप्पमञ्ञा च, अरूपा चेव पञ्चिमे.

८३१.

आदितोव गहेतब्बा, न होन्तीति पकासिता;

पञ्चतिंसावसेसानि, गहेतब्बानि आदितो.

८३२.

कम्मट्ठानेसु हेतेसु, आकासकसिणं विना;

कसिणा नव होन्ते च, अरूपानं तु पच्चया.

८३३.

दसापि कसिणा होन्ति, अभिञ्ञानं तु पच्चया;

तयो ब्रह्मविहारापि, चतुक्कस्स भवन्ति तु.

८३४.

हेट्ठिमं हेट्ठिमारुप्पं, उपरूपरिमस्स हि;

तथा चतुत्थमारुप्पं, निरोधस्साति दीपितं.

८३५.

सब्बानि च पनेतानि, चत्तालीसविधानि तु;

विपस्सनाभवसम्पत्ति-सुखानं पच्चया सियुं.

८३६.

कम्मट्ठानं गहेत्वान, आचरियस्स सन्तिके;

वसन्तस्स कथेतब्बं, आगतस्सागतक्खणे.

८३७.

उग्गहेत्वा पनञ्ञत्र, गन्तुकामस्स भिक्खुनो;

नातिसङ्खेपवित्थारं, कथेतब्बं तु तेनपि.

८३८.

कम्मट्ठानं गहेत्वान, सम्मट्ठानं मनोभुनो;

अट्ठारसहि दोसेहि, निच्चं पन विवज्जिते.

८३९.

अनुरूपे विहारस्मिं, विहातब्बं तु गामतो;

नातिदूरे नच्चासन्ने, सिवे पञ्चङ्गसंयुते.

८४०.

खुद्दको पलिबोधोपि, छिन्दितब्बो पनत्थि चे;

दीघा केसा नखा लोमा, छिन्दितब्बा विभाविना.

८४१.

चीवरं रजितब्बं तं, किलिट्ठं तु सचे सिया;

सचे पत्ते मलं होति, पचितब्बोव सुट्ठु सो.

८४२.

अच्छिन्नपलिबोधेन , पच्छा तेन च भिक्खुना;

पविवित्ते पनोकासे, वसन्तेन यथासुखं.

८४३.

वज्जेत्वा मत्तिकं नीलं, पीतं सेतञ्च लोहितं;

सण्हायारुणवण्णाय, मत्तिकाय मनोरमं.

८४४.

कत्तब्बं कसिणज्झानं, पत्तुकामेन धीमता;

सेनासने विवित्तस्मिं, बहिद्धा वापि तादिसे.

८४५.

पटिच्छन्ने पनट्ठाने, पब्भारे वा गुहन्तरे;

संहारिमं वा कातब्बं, तं तत्रट्ठकमेव वा.

८४६.

संहारिमं करोन्तेन, दण्डकेसु चतूस्वपि;

चम्मं वा कटसारं वा, दुस्सपत्तम्पि वा तथा.

८४७.

बन्धित्वा तथा कातब्बं, मत्तिकाय पमाणतो;

भूमियं पत्थरित्वा च, ओलोकेतब्बमेव तं.

८४८.

तत्रट्ठं भूमियं वट्टं, आकोटित्वान खाणुके;

वल्लीहि तं विनन्धित्वा, कातब्बं कण्णिकं समं.

८४९.

वित्थारतो पमाणेन, विदत्थिचतुरङ्गुलं;

वट्टं वत्तति तं कातुं, विवट्टं पन मिच्छता.

८५०.

भेरीतलसमं साधु, कत्वा कसिणमण्डलं;

सम्मज्जित्वान तं ठानं, न्हत्वा आगम्म पण्डितो.

८५१.

हत्थपासपमाणस्मिं, तम्हा कसिणमण्डला;

पदेसे तु सुपञ्ञत्ते, आसनस्मिं सुअत्थते.

८५२.

उच्चे तत्थ निसीदित्वा, विदत्थिचतुरङ्गुले;

उजुकायं पणिधाय, कत्वा परिमुखं सतिं.

८५३.

कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो;

परमं पीतिपामोज्जं, जनेत्वा रतनत्तये.

८५४.

‘‘भागी अस्समहं अद्धा, इमाय पटिपत्तिया;

पविवेकसुखस्सा’’ति, कत्वा उस्साहमुत्तमं.

८५५.

आकारेन समेनेव, उम्मीलित्वान लोचनं;

निमित्तं गण्हता साधु, भावेतब्बं पुनप्पुनं.

८५६.

न वण्णो पेक्खितब्बो सो, दट्ठब्बं न च लक्खणं;

वण्णं पन अमुञ्चित्वा, उस्सदस्स वसेन हि.

८५७.

चित्तं पण्णत्तिधम्मस्मिं, ठपेत्वेकग्गमानसो;

‘‘पथवी पथवि’’च्चेवं, वत्वा भावेय्य पण्डितो.

८५८.

पथवी मेदनी भूमि, वसुधा च वसुन्धरा;

एवं पथविनामेसु, एकं वत्तुम्पि वट्टति.

८५९.

उम्मीलित्वा निमीलित्वा, आवज्जेय्य पुनप्पुनं;

यावुग्गहनिमित्तं तु, नुप्पज्जति च ताव सो.

८६०.

एवं भावयतो तस्स, पुन एकग्गचेतसो;

यदा पन निमीलेत्वा, आवज्जन्तस्स योगिनो.

८६१.

यथा उम्मीलितेकाले, तथापाथं तु याति चे;

तदुग्गहनिमित्तं त-मुप्पन्नन्ति पवुच्चति.

८६२.

निमित्ते पन सञ्जाते, ततो पभुति योगिना;

निसीदितब्बं नो चेवं, तस्मिं ठाने विजानता.

८६३.

अत्तनो वसनट्ठानं, पविसित्वान धीमता;

तेन तत्थ निसिन्नेन, भावेतब्बं यथासुखं.

८६४.

पपञ्चपरिहारत्थं, पादानं पन धोवने;

तस्सेकतलिका द्वे च, इच्छितब्बा उपाहना.

८६५.

समाधितरुणो तस्स, असप्पायेन केनचि;

सचे नस्सति तं ठानं, गन्त्वावादाय तं पन.

८६६.

पीठे सुखनिसिन्नेन, भावेतब्बं पुनप्पुनं;

समन्नाहरितब्बञ्च, करे तक्काहतम्पि च.

८६७.

निमित्तं पन तं हित्वा, चित्तं धावति चे बहि;

निवारेत्वा निमित्तस्मिं, ठपेतब्बं तु मानसं.

८६८.

यत्थ यत्थ निसीदित्वा, तमिच्छति तपोधनो;

तत्थ तत्थ दिवारत्तिं, तस्सुपट्ठाति चेतसो.

८६९.

एवं तस्स करोन्तस्स, अनुपुब्बेन योगिनो;

विक्खम्भन्ति च सब्बानि, पञ्च नीवरणानिपि.

८७०.

समाधियति चित्तम्पि, उपचारसमाधिना;

पटिभागनिमित्तम्पि, उप्पज्जति च योगिनो.

८७१.

को पनायं विसेसो हि, इमस्स पुरिमस्स वा;

थविका नीहतादास-मण्डलं विय मज्जितं.

८७२.

मेघतो विय निक्खन्तं, सम्पुण्णचन्दमण्डलं;

पटिभागनिमित्तं तं, बलाका विय तोयदे.

८७३.

तदुग्गहनिमित्तं तं, पदालेत्वाव निग्गतं;

ततोधिकतरं सुद्धं, हुत्वापट्ठाति तस्स तं.

८७४.

तनुसण्ठानवन्तञ्च, वण्णवन्तं न चेव तं;

उपट्ठाकारमत्तं तं, पञ्ञजं भावनामयं.

८७५.

पटिभागे समुप्पन्ने, निमित्ते भावनामये;

होन्ति विक्खम्भितानेव, पञ्च नीवरणानिपि.

८७६.

किलेसा सन्निसिन्नाव, युत्तयोगस्स भिक्खुनो;

चित्तं समाहितंयेव, उपचारसमाधिना.

८७७.

आकारेहि पन द्वीहि, समाधियति मानसं;

उपचारक्खणे तस्स, पटिलाभे समाधिनो.

८७८.

नीवारणप्पहानेन , उपचारक्खणे तथा;

अङ्गानं पातुभावेन, पटिलाभक्खणे पन.

८७९.

द्विन्नं पन समाधीनं, किं नानाकरणं पन;

अङ्गानि थामजातानि, उपचारक्खणेन च.

८८०.

अप्पनाय पनङ्गानि, थामजातानि जायरे;

तस्मा तं अप्पनाचित्तं, दिवसम्पि पवत्तति.

८८१.

पल्लङ्केन च तेनेव, वड्ढेत्वा तं निमित्तकं;

अप्पनं अधिगन्तुं सो, सक्कोति यदि सुन्दरं.

८८२.

नो चे सक्कोति सो तेन,

तं निमित्तं तु योगिना;

चक्कवत्तिय गब्भोव,

रतनं विय दुल्लभं.

८८३.

सततं अप्पमत्तेन, रक्खितब्बं सतीमता;

निमित्तं रक्खतो लद्धं, परिहानि न विज्जति.

८८४.

आरक्खणे असन्तम्हि, लद्धं लद्धं विनस्सति;

रक्खितब्बं हि तस्मा तं, तत्रायं रक्खणाविधि.

८८५.

आवासो गोचरो भस्सं, पुग्गलो भोजनं उतु;

इरियापथोति सत्तेते, असप्पाये विवज्जये.

८८६.

सप्पाये सत्त सेवेय्य, एवञ्हि पटिपज्जतो;

न चिरेनेव कालेन, होति भिक्खुस्स अप्पना.

८८७.

यस्सप्पना न होतेव, एवम्पि पटिपज्जतो;

अप्पनाय च कोसल्लं, सम्मा सम्पादये बुधो.

८८८.

अप्पनाय हि कोसल्ल-मिदं दसविधं इध;

गन्थवित्थारभीतेन, मया विस्सज्जितन्ति च.

८८९.

एवञ्हि सम्पादयतो, अप्पनाकोसल्लं पन;

पटिलद्धे निमित्तस्मिं, अप्पना सम्पवत्तति.

८९०.

एवम्पि पटिपन्नस्स, सचे सा नप्पवत्तति;

तथापि न जहे योगं, वायमेथेव पण्डितो.

८९१.

चित्तप्पवत्तिआकारं , तस्मा सल्लक्खयं बुधो;

समतं वीरियस्सेव, योजयेथ पुनप्पुनं.

८९२.

ईसकम्पि लयं यन्तं, पग्गण्हेथेव मानसं;

अच्चारद्धं निसेधेत्वा, सममेव पवत्तये.

८९३.

लीनतुद्धतभावेहि, मोचयित्वान मानसं;

पटिभागनिमित्ताभि-मुखं तं पटिपादये.

८९४.

एवं निमित्ताभिमुखं, पटिपादयतो पन;

इदानेवप्पना तस्स, सा समिज्झिस्सतीति च.

८९५.

भवङ्गं पन पच्छिज्ज, पथवीकसिणं तथा;

तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.

८९६.

जायतेवज्जनं चित्तं, तत्रेवारम्मणे ततो;

जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा.

८९७.

अवसाने पनेकं तु, रूपावचरिकं भवे;

तक्कादयो पनञ्ञेहि, भवन्ति बलवत्तरा.

८९८.

अप्पनाचेतसो तानि, परिकम्मोपचारतो;

वुच्चन्ति परिकम्मानि, उपचारानि चातिपि.

८९९.

अप्पनायानुलोमत्ता , अनुलोमानि एव च;

यं तं सब्बन्तिमं एत्थ, गोत्रभूति पवुच्चति.

९००.

गहितागहणेनेत्थ, परिकम्मप्पनादिकं;

दुतियं उपचारं तं, ततियं अनुलोमकं.

९०१.

चतुत्थं गोत्रभु दिट्ठं, पञ्चमं अप्पनामनो;

पठमं उपचारं वा, दुतियं अनुलोमकं.

९०२.

ततियं गोत्रभु दिट्ठं, चतुत्थं अप्पनामनो;

चतुत्थं पञ्चमं वाति, अप्पेति न ततो परं.

९०३.

छट्ठे वा सत्तमे वापि, अप्पना नेव जायति;

आसन्नत्ता भवङ्गस्स, जवनं पति तावदे.

९०४.

पुरिमेहासेवनं लद्धा, छट्ठं वा सत्तमम्पि वा;

अप्पेतीति पनेत्थाह, गोदत्तो आभिधम्मिको.

९०५.

धावन्तो हि यथा कोचि,

नरो छिन्नतटामुखो;

ठातुकामो परियन्ते,

ठातुं सक्कोति नेव सो.

९०६.

एवमेव पनच्छट्ठे, सत्तमे वापि मानसो;

न सक्कोतीति अप्पेतुं, वेदितब्बं विभाविना.

९०७.

एकचित्तक्खणायेव, होतायं अप्पना पन;

ततो भवङ्गपातोव, होतीति परिदीपितं.

९०८.

ततो भवङ्गं छिन्दित्वा, पच्चवेक्खणहेतुकं;

आवज्जनं ततो झान-पच्चवेक्खणमानसं.

९०९.

कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च उद्धतो;

कुक्कुच्चं विचिकिच्छा च, पहीना पञ्चिमे पन.

९१०.

वितक्केन विचारेन, पीतिया च सुखेन च;

एकग्गताय संयुत्तं, झानं पञ्चङ्गिकं इदं.

९११.

नानाविसयलुद्धस्स , कामच्छन्दवसा पन;

इतो चितो भमन्तस्स, वने मक्कटको विय.

९१२.

एकस्मिं विसयेयेव, समाधानेव चेतसो;

‘‘समाधि कामच्छन्दस्स, पटिपक्खो’’ति वुच्चति.

९१३.

पामोज्जभावतो चेव, सीतलत्ता सभावतो;

‘‘ब्यापादस्स ततो पीति, पटिपक्खा’’ति भासिता.

९१४.

सविप्फारिकभावेन, नेक्खम्मादिपवत्तितो;

‘‘वितक्को थिनमिद्धस्स, पटिपक्खो’’ति वण्णितो.

९१५.

अवूपसन्तभावस्स, सयञ्चेवातिसन्ततो;

‘‘सुखं उद्धच्चकुक्कुच्च-द्वयस्स पटिपक्खकं’’.

९१६.

मतिया अनुरूपत्ता, ‘‘अनुमज्जनलक्खणो;

विचारो विचिकिच्छाय, पटिपक्खो’’ति दीपितो.

९१७.

पञ्चङ्गविप्पयुत्तं तं, झानं पञ्चङ्गसंयुतं;

सिवं तिविधकल्याणं, दसलक्खणसंयुतं.

९१८.

एवञ्चाधिगतं होति, पठमं तेन योगिना;

सुचिरट्ठितिकामेन, तस्स झानस्स सब्बसो.

९१९.

तं समापज्जितब्बं तु, विसोधेत्वान पापके;

तं समापज्जतो तस्स, सुचिरट्ठितिकं भवे.

९२०.

चित्तभावनवेपुल्लं, पत्थयन्तेन भिक्खुना;

पटिभागनिमित्तं तं, वड्ढेतब्बं यथाक्कमं.

९२१.

वड्ढनाभूमियो द्वे च, उपचारञ्च अप्पना;

उपचारम्पि वा पत्वा, वड्ढेतुं तञ्च वत्तति.

९२२.

अप्पनं पन पत्वा वा, तत्रायं वड्ढनक्कमो;

कसितब्बं यथाठानं, परिच्छिन्दति कस्सको.

९२३.

योगिना एवमेवम्पि, अङ्गुलद्वङ्गुलादिना;

परिच्छिज्ज परिच्छिज्ज, वड्ढेतब्बं यथिच्छकं.

९२४.

पत्तेपि पठमे झाने, आकारेहिपि पञ्चहि;

सुचिण्णवसिना तेन, भवितब्बं तपस्सिना.

९२५.

आवज्जनं समापत्ति, अधिट्ठानेसु तीसु च;

वुट्ठानपच्चवेक्खासु, वसिता पञ्च भासिता.

९२६.

आवज्जित्वा अधिट्ठित्वा, समापज्ज पुनप्पुनं;

वुट्ठित्वा पच्चवेक्खित्वा, वसिता पञ्च साधये.

९२७.

पठमे अवसिपत्ते, दुतियं यो पनिच्छति;

उभतो भट्ठोभवे योगी, पठमा दुतियापि च.

९२८.

कामस्सहगता सञ्ञा, मनक्कारा चरन्ति चे;

पमादयोगिनो झानं, होति तं हानभागियं.

९२९.

सति सन्तिट्ठते तस्मिं, सन्ता तदनुधम्मता;

मन्दस्स योगिनो झानं, होति तं ठितिभागियं.

९३०.

अतक्कसहिता सञ्ञा, मनक्कारा चरन्ति चे;

अप्पमत्तस्स तं झानं, विसेसभागियं सिया.

९३१.

निब्बिदासंयुता सञ्ञा, मनक्कारा चरन्ति चे;

निब्बेधभागियं झानं, होतीति परिदीपितं.

९३२.

तस्मा पञ्चसु एतेसु, सुचिण्णवसिना पन;

पठमा पगुणतो झाना, वुट्ठाय विधिना ततो.

९३३.

यस्मा अयं समापत्ति, आसन्नाकुसलारिका;

थूलत्ता तक्कचारानं, ततोयं अङ्गदुब्बला.

९३४.

इति आदीनवं दिस्वा, पठमे पन योगिना;

दुतियं सन्ततो झानं, चिन्तयित्वान धीमता.

९३५.

निकन्तिं परियादाय, झानस्मिं पठमे पुन;

दुतियाधिगमत्थाय, कातब्बो भावनक्कमो.

९३६.

अथस्स पठमज्झाना, वुट्ठाय विधिना यदा;

सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो.

९३७.

थूलतो तक्कचारा हि, उपतिट्ठन्ति योगिनो;

सेसमङ्गत्तयं तस्स, सन्तमेवोपतिट्ठति.

९३८.

थूलङ्गानं पहानाय, तदा तस्स च योगिनो;

सन्तङ्गपटिलाभाय, निमित्तं तु तदेव च.

९३९.

‘‘पथवी पथवि’’च्चेवं, करोतो मनसा पुन;

इदानि दुतियज्झान-मुप्पज्जिस्सति तं इति.

९४०.

भवङ्गं पन पच्छिज्ज, पथवीकसिणं पन;

तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.

९४१.

जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो;

जवनानि हि जायन्ते, तस्स चत्तारि पञ्च वा.

९४२.

अवसाने पनेकम्पि, तेसं जवनचेतसं;

रूपावचरिकं होति, दुतियज्झानमानसं.

९४३.

सम्पसादनमज्झत्तं, पीतिया च सुखेन च;

एकग्गताय संयुत्तं, झानं होति तिवङ्गिकं.

९४४.

हेट्ठा वुत्तनयेनेव, सेसं समुपलक्खये;

एवं दुवङ्गहीनं तु, तीहि अङ्गेहि संयुतं.

९४५.

झानं तिविधकल्याणं, दसलक्खणसंयुतं;

दुतियाधिगतं होति, भिक्खुना भावनामयं.

९४६.

दुतियाधिगते झाने, आकारेहि च पञ्चहि;

सुचिण्णवसिना हुत्वा, दुतियेपि सतीमता.

९४७.

तस्मा पगुणतो झाना, वुट्ठाय दुतिया पुन;

आसन्नतक्कचारारि, समापत्ति अयं इति.

९४८.

पीतिया पियतो तस्स, चेतसो उप्पिलापनं;

पीतिया पन थूलत्ता, ततोयं अङ्गदुब्बला.

९४९.

तत्थ आदीनवं दिस्वा, ततिये सन्ततो पन;

निकन्तिं परियादाय, झानस्मिं दुतिये पुन.

९५०.

ततियाधिगमत्थाय, कातब्बो भावनक्कमो;

अथस्स दुतियज्झाना, वुट्ठाय च यदा पन.

९५१.

सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो;

थूलतो पीतुपट्ठाति, सुखादि सन्ततो पन.

९५२.

थूलङ्गानं पहानाय, तदा तस्स च योगिनो;

सन्तङ्गपटिलाभाय, निमित्तं तु तदेव च.

९५३.

‘‘पथवी पथवि’’च्चेवं, करोतो मनसा पुन;

इदानि ततियं झान-मुप्पज्जिस्सति तं इति.

९५४.

भवङ्गं मनुपच्छिज्ज, पथवीकसिणं पन;

तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.

९५५.

जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो;

जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा.

९५६.

अवसाने पनेकं तु, तेसं जवनचेतसं;

रूपावचरिकं होति, ततियज्झानमानसं.

९५७.

सतिया सम्पजञ्ञेन, सम्पन्नं तु सुखेन च;

एकग्गताय संयुत्तं, दुवङ्गं ततियं मतं.

९५८.

हेट्ठा वुत्तनयेनेव, सेसं समुपलक्खये;

एवमेकङ्गहीनं तु, द्वीहि अङ्गेहि संयुतं.

९५९.

झानं तिविधकल्याणं, दसलक्खणसंयुतं;

ततियाधिगतं होति, भिक्खुना भावनामयं.

९६०.

ततियाधिगते झाने, आकारेहि च पञ्चहि;

सुचिण्णवसिना हुत्वा, तस्मिं पन सतीमता.

९६१.

तस्मा पगुणतो झाना, वुट्ठाय ततिया पुन;

आसन्नपीतिदोसा हि, समापत्ति अयन्ति च.

९६२.

यदेवचेत्थ आभोगो, सुखमिच्चेव चेतसो;

एवं सुखस्स थूलत्ता, होतायं अङ्गदुब्बला.

९६३.

इति आदीनवं दिस्वा, झानस्मिं ततिये पुन;

चतुत्थं सन्ततो दिस्वा, चेतसा पन योगिना.

९६४.

निकन्तिं परियादाय, झानस्मिं ततिये पुन;

चतुत्थाधिगमत्थाय, कातब्बो भावनक्कमो.

९६५.

अथस्स ततियज्झाना, वुट्ठाय हि यदा पन;

सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो.

९६६.

थूलतो तस्सुपट्ठाति, सुखं तं मानसं ततो;

उपेक्खा सन्ततो तस्स, चित्तस्सेकग्गतापि च.

९६७.

थूलङ्गस्स पहानाय, सन्तङ्गस्सूपलद्धिया;

तदेव च निमित्तञ्हि, ‘‘पथवी पथवी’’ति च.

९६८.

करोतो मनसा एव, पुनप्पुनञ्च योगिनो;

चतुत्थं पनिदं झानं, उप्पज्जिस्सति तं इति.

९६९.

भवङ्गं पनुपच्छिज्ज, पथवीकसिणं तथा;

तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.

९७०.

जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो;

जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा.

९७१.

अवसाने पनेकं तु, तेसं जवनचेतसं;

रूपावचरिकं होति, चतुत्थज्झानमानसं.

९७२.

एकङ्गविप्पहीनं तु, द्वीहि अङ्गेहि योगतो;

चतुत्थं पनिदं झानं, दुवङ्गन्ति पवुच्चति.

९७३.

एवं तिविधकल्याणं, दसलक्खणसंयुतं;

चतुत्थाधिगतं होति, भिक्खुना भावनामयं.

९७४.

यस्मा सुखमुपेक्खाय, न होतासेवनं पन;

उपेक्खासहगतानेव, जवनानि जवन्ति च.

९७५.

उपेक्खासहगतं तस्मा, चतुत्थं समुदीरितं;

अयमेत्थ विसेसो हि, सेसं वुत्तनयं पन.

९७६.

यं चतुक्कनये झानं, दुतियं तं द्विधा पन;

कत्वान पञ्चकनये, दुतियं ततियं कतं.

९७७.

ततियं तं चतुत्थञ्च, चतुत्थं पञ्चमं इध;

पठमं पठमंयेव, अयमेत्थ विसेसता.

९७८.

एवमेत्तावता वुत्ता, नातिसङ्खेपतो मया;

नातिवित्थारतो चायं, रूपावचरभावना.

९७९.

सुमधुरवरतरवचनो, कं नु जनं नेव रञ्जयति;

अतिनिसितविसदबुद्धि-पसादजन वेदनीयोयं.

इति अभिधम्मावतारे रूपावचरसमाधिभावनानिद्देसो

नाम चुद्दसमो परिच्छेदो.