📜
१४. चुद्दसमो परिच्छेदो
रूपावचरसमाधिभावनानिद्देसो
मानयञ्च सुगतं सुखानयं;
ब्याकरोमि परमं इतो परं,
तं सुणाथ मधुरत्थवण्णनं.
उत्तरं तु मनुस्सानं, धम्मतो ञाणदस्सनं;
पत्तुकामेन कातब्बं, आदितो सीलसोधनं.
सङ्कस्सरसमाचारे, दुस्सीले सीलवज्जिते;
नत्थि झानं कुतो मग्गो, तस्मा सीलं विसोधये.
सीलं चारित्तवारित्तवसेन दुविधं मतं;
तं पनाच्छिद्दमक्खण्डमकम्मासमनिन्दितं.
कत्तब्बं अत्थकामेन, विवेकसुखमिच्छता;
सीलञ्च नाम भिक्खूनं, अलङ्कारो अनुत्तरो.
रतनं सरणं खेमं, ताणं लेणं परायणं;
चिन्तामणि पणीतो च, सीलं यानमनुत्तरं.
सीतलं ¶ सलिलं सीलं, किलेसमलधोवनं;
गुणानं मूलभूतञ्च, दोसानं बलघाति च.
तिदिवारोहणञ्चेतं, सोपानं परमुत्तमं;
मग्गो खेमो च निब्बाननगरस्स पवेसने.
तस्मा सुपरिसुद्धं तं, सीलं दुविधलक्खणं;
कत्तब्बं अत्थकामेन, पियसीलेन भिक्खुना.
कातब्बो पन सीलस्मिं, परिसुद्धे ठितेनिध;
पलिबोधस्सुपच्छेदो, पलिबोधा दसाहु च.
‘‘आवासो ¶ च कुलं लाभो,
गणो कम्मञ्च पञ्चमं;
अद्धानं ञाति आबाधो,
गन्थो इद्धीति ते दसा’’ति.
पलिबोधस्सुपच्छेदं, कत्वा दसविधस्सपि;
उपसङ्कमितब्बो सो, कम्मट्ठानस्स दायको.
पियो ¶ गरु भावनीयो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको.
एवमादिगुणोपेतमुपगन्त्वा हितेसिनं;
कल्याणमित्तं कालेन, कम्मट्ठानस्स दायकं.
कम्मट्ठानं गहेतब्बं, वत्तं कत्वा पनस्स तु;
तेनापि चरितं ञत्वा, दातब्बं तस्स भिक्खुनो.
चरितं पनिदं रागदोसमोहवसेन च;
सद्धाबुद्धिवितक्कानं, वसेन छब्बिधं मतं.
वोमिस्सकनया तेसं, चतुसट्ठि भवन्ति ते;
तेहि अत्थो न चत्थीति, न मया इध दस्सिता.
असुभा ¶ च दसेवेत्थ, तथा कायगतासति;
एकादस इमे राग-चरितस्सानुकूलता.
चतस्सो अप्पमञ्ञायो, सवण्णकसिणा इमे;
अट्ठेव च सदा दोस-चरितस्सानुकूलता.
तं मोहचरितस्सेत्थ, वितक्कचरितस्स च;
अनुकूलन्ति निद्दिट्ठं, आनापानं पनेककं.
पुरिमानुस्सतिछक्कं, सद्धाचरितदेहिनो;
मरणूपसमायुत्ता, सतिमाहारनिस्सिता.
सञ्ञा ¶ धातुववत्थानं, बुद्धिप्पकतिजन्तुनो;
इमे पन च चत्तारो, अनुकूलाति दीपिता.
चत्तारोपि च आरुप्पा, सेसानि कसिणानि च;
अनुकूला इमे सब्ब-चरितानन्ति वण्णिता.
इदं सब्बं पनेकन्त-विपच्चनीकभावतो;
अतिसप्पायतो वुत्त-मिति ञेय्यं विभाविना.
कम्मट्ठानानि सब्बानि, चत्तालीसाति निद्दिसे;
कसिणानि दस चेव, असुभानुस्सती दस.
चतस्सो अप्पमञ्ञायो, चत्तारो च अरूपिनो;
चतुधातुववत्थानं, सञ्ञा चाहारता इति.
कम्मट्ठानेसु एतेसु, उपचारवहा कति;
आनापानसतिं काय-गतं हित्वा पनट्ठपि.
सेसानुस्सतियो सञ्ञा, ववत्थानन्ति तेरस;
उपचारवहा वुत्ता, सेसा ते अप्पनावहा.
अप्पनायावहेस्वेत्थ, कसिणानि दसापि च;
आनापानसती चेव, चतुक्कज्झानिका इमे.
असुभानि ¶ दस चेत्थ, तथा कायगतासति;
एकादस इमे धम्मा, पठमज्झानिका सियुं.
आदिब्रह्मविहाराति ¶ , तिकज्झानवहा तयो;
चतुत्थापि च आरुप्पा, चतुत्थज्झानिका मता.
वसेनारम्मणङ्गानं, दुविधो समतिक्कमो;
गोचरातिक्कमारूपे, रूपे झानङ्गतिक्कमो.
दसेव कसिणानेत्थ, वड्ढेतब्बानि होन्ति हि;
न च वड्ढनिया सेसा, भवन्ति असुभादयो.
दसेव कसिणानेत्थ, असुभानि दसापि च;
आनापानसती चेव, तथा कायगतासति.
पटिभागनिमित्तानि ¶ , होन्ति आरम्मणानि हि;
सेसानेव पटिभाग-निमित्तारम्मणा सियुं.
असुभानि दसाहार-सञ्ञा कायगतासति;
देवेसु नप्पवत्तन्ति, द्वादसेतानि सब्बदा.
तानि द्वादस चेतानि, आनापानसतीपि च;
तेरसेव पनेतानि, ब्रह्मलोके न विज्जरे.
ठपेत्वा चतुरारूपे, नत्थि किञ्चि अरूपिसु;
मनुस्सलोके सब्बानि, पवत्तन्ति न संसयो.
चतुत्थं कसिणं हित्वा, कसिणा असुभानि च;
दिट्ठेनेव गहेतब्बा, इमे एकूनवीसति.
सतियम्पि च कायम्हि, दिट्ठेन तचपञ्चकं;
सेसमेत्थ सुतेनेव, गहेतब्बन्ति दीपितं.
आनापानसती एत्थ, फुट्ठेन परिदीपिता;
वायोकसिणमेवेत्थ, दिट्ठफुट्ठेन गय्हति.
सुतेनेव ¶ गहेतब्बा, सेसा अट्ठारसापि च;
उपेक्खा अप्पमञ्ञा च, अरूपा चेव पञ्चिमे.
आदितोव गहेतब्बा, न होन्तीति पकासिता;
पञ्चतिंसावसेसानि, गहेतब्बानि आदितो.
कम्मट्ठानेसु हेतेसु, आकासकसिणं विना;
कसिणा नव होन्ते च, अरूपानं तु पच्चया.
दसापि कसिणा होन्ति, अभिञ्ञानं तु पच्चया;
तयो ब्रह्मविहारापि, चतुक्कस्स भवन्ति तु.
हेट्ठिमं हेट्ठिमारुप्पं, उपरूपरिमस्स हि;
तथा चतुत्थमारुप्पं, निरोधस्साति दीपितं.
सब्बानि च पनेतानि, चत्तालीसविधानि तु;
विपस्सनाभवसम्पत्ति-सुखानं पच्चया सियुं.
कम्मट्ठानं ¶ गहेत्वान, आचरियस्स सन्तिके;
वसन्तस्स कथेतब्बं, आगतस्सागतक्खणे.
उग्गहेत्वा ¶ पनञ्ञत्र, गन्तुकामस्स भिक्खुनो;
नातिसङ्खेपवित्थारं, कथेतब्बं तु तेनपि.
कम्मट्ठानं गहेत्वान, सम्मट्ठानं मनोभुनो;
अट्ठारसहि दोसेहि, निच्चं पन विवज्जिते.
अनुरूपे विहारस्मिं, विहातब्बं तु गामतो;
नातिदूरे नच्चासन्ने, सिवे पञ्चङ्गसंयुते.
खुद्दको पलिबोधोपि, छिन्दितब्बो पनत्थि चे;
दीघा केसा नखा लोमा, छिन्दितब्बा विभाविना.
चीवरं रजितब्बं तं, किलिट्ठं तु सचे सिया;
सचे पत्ते मलं होति, पचितब्बोव सुट्ठु सो.
अच्छिन्नपलिबोधेन ¶ , पच्छा तेन च भिक्खुना;
पविवित्ते पनोकासे, वसन्तेन यथासुखं.
वज्जेत्वा मत्तिकं नीलं, पीतं सेतञ्च लोहितं;
सण्हायारुणवण्णाय, मत्तिकाय मनोरमं.
कत्तब्बं कसिणज्झानं, पत्तुकामेन धीमता;
सेनासने विवित्तस्मिं, बहिद्धा वापि तादिसे.
पटिच्छन्ने पनट्ठाने, पब्भारे वा गुहन्तरे;
संहारिमं वा कातब्बं, तं तत्रट्ठकमेव वा.
संहारिमं करोन्तेन, दण्डकेसु चतूस्वपि;
चम्मं वा कटसारं वा, दुस्सपत्तम्पि वा तथा.
बन्धित्वा तथा कातब्बं, मत्तिकाय पमाणतो;
भूमियं पत्थरित्वा च, ओलोकेतब्बमेव तं.
तत्रट्ठं भूमियं वट्टं, आकोटित्वान खाणुके;
वल्लीहि तं विनन्धित्वा, कातब्बं कण्णिकं समं.
वित्थारतो ¶ पमाणेन, विदत्थिचतुरङ्गुलं;
वट्टं वत्तति तं कातुं, विवट्टं पन मिच्छता.
भेरीतलसमं साधु, कत्वा कसिणमण्डलं;
सम्मज्जित्वान तं ठानं, न्हत्वा आगम्म पण्डितो.
हत्थपासपमाणस्मिं, तम्हा कसिणमण्डला;
पदेसे तु सुपञ्ञत्ते, आसनस्मिं सुअत्थते.
उच्चे तत्थ निसीदित्वा, विदत्थिचतुरङ्गुले;
उजुकायं पणिधाय, कत्वा परिमुखं सतिं.
कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो;
परमं पीतिपामोज्जं, जनेत्वा रतनत्तये.
‘‘भागी ¶ अस्समहं अद्धा, इमाय पटिपत्तिया;
पविवेकसुखस्सा’’ति, कत्वा उस्साहमुत्तमं.
आकारेन ¶ समेनेव, उम्मीलित्वान लोचनं;
निमित्तं गण्हता साधु, भावेतब्बं पुनप्पुनं.
न वण्णो पेक्खितब्बो सो, दट्ठब्बं न च लक्खणं;
वण्णं पन अमुञ्चित्वा, उस्सदस्स वसेन हि.
चित्तं पण्णत्तिधम्मस्मिं, ठपेत्वेकग्गमानसो;
‘‘पथवी पथवि’’च्चेवं, वत्वा भावेय्य पण्डितो.
पथवी मेदनी भूमि, वसुधा च वसुन्धरा;
एवं पथविनामेसु, एकं वत्तुम्पि वट्टति.
उम्मीलित्वा निमीलित्वा, आवज्जेय्य पुनप्पुनं;
यावुग्गहनिमित्तं तु, नुप्पज्जति च ताव सो.
एवं भावयतो तस्स, पुन एकग्गचेतसो;
यदा पन निमीलेत्वा, आवज्जन्तस्स योगिनो.
यथा उम्मीलितेकाले, तथापाथं तु याति चे;
तदुग्गहनिमित्तं त-मुप्पन्नन्ति पवुच्चति.
निमित्ते ¶ पन सञ्जाते, ततो पभुति योगिना;
निसीदितब्बं नो चेवं, तस्मिं ठाने विजानता.
अत्तनो वसनट्ठानं, पविसित्वान धीमता;
तेन तत्थ निसिन्नेन, भावेतब्बं यथासुखं.
पपञ्चपरिहारत्थं, पादानं पन धोवने;
तस्सेकतलिका द्वे च, इच्छितब्बा उपाहना.
समाधितरुणो तस्स, असप्पायेन केनचि;
सचे नस्सति तं ठानं, गन्त्वावादाय तं पन.
पीठे ¶ सुखनिसिन्नेन, भावेतब्बं पुनप्पुनं;
समन्नाहरितब्बञ्च, करे तक्काहतम्पि च.
निमित्तं पन तं हित्वा, चित्तं धावति चे बहि;
निवारेत्वा निमित्तस्मिं, ठपेतब्बं तु मानसं.
यत्थ यत्थ निसीदित्वा, तमिच्छति तपोधनो;
तत्थ तत्थ दिवारत्तिं, तस्सुपट्ठाति चेतसो.
एवं तस्स करोन्तस्स, अनुपुब्बेन योगिनो;
विक्खम्भन्ति च सब्बानि, पञ्च नीवरणानिपि.
समाधियति चित्तम्पि, उपचारसमाधिना;
पटिभागनिमित्तम्पि, उप्पज्जति च योगिनो.
को पनायं विसेसो हि, इमस्स पुरिमस्स वा;
थविका नीहतादास-मण्डलं विय मज्जितं.
मेघतो विय निक्खन्तं, सम्पुण्णचन्दमण्डलं;
पटिभागनिमित्तं तं, बलाका विय तोयदे.
तदुग्गहनिमित्तं ¶ तं, पदालेत्वाव निग्गतं;
ततोधिकतरं सुद्धं, हुत्वापट्ठाति तस्स तं.
तनुसण्ठानवन्तञ्च, वण्णवन्तं न चेव तं;
उपट्ठाकारमत्तं तं, पञ्ञजं भावनामयं.
पटिभागे ¶ समुप्पन्ने, निमित्ते भावनामये;
होन्ति विक्खम्भितानेव, पञ्च नीवरणानिपि.
किलेसा सन्निसिन्नाव, युत्तयोगस्स भिक्खुनो;
चित्तं समाहितंयेव, उपचारसमाधिना.
आकारेहि पन द्वीहि, समाधियति मानसं;
उपचारक्खणे तस्स, पटिलाभे समाधिनो.
नीवारणप्पहानेन ¶ , उपचारक्खणे तथा;
अङ्गानं पातुभावेन, पटिलाभक्खणे पन.
द्विन्नं पन समाधीनं, किं नानाकरणं पन;
अङ्गानि थामजातानि, उपचारक्खणेन च.
अप्पनाय पनङ्गानि, थामजातानि जायरे;
तस्मा तं अप्पनाचित्तं, दिवसम्पि पवत्तति.
पल्लङ्केन च तेनेव, वड्ढेत्वा तं निमित्तकं;
अप्पनं अधिगन्तुं सो, सक्कोति यदि सुन्दरं.
नो चे सक्कोति सो तेन,
तं निमित्तं तु योगिना;
चक्कवत्तिय गब्भोव,
रतनं विय दुल्लभं.
सततं अप्पमत्तेन, रक्खितब्बं सतीमता;
निमित्तं रक्खतो लद्धं, परिहानि न विज्जति.
आरक्खणे असन्तम्हि, लद्धं लद्धं विनस्सति;
रक्खितब्बं हि तस्मा तं, तत्रायं रक्खणाविधि.
आवासो गोचरो भस्सं, पुग्गलो भोजनं उतु;
इरियापथोति सत्तेते, असप्पाये विवज्जये.
सप्पाये ¶ सत्त सेवेय्य, एवञ्हि पटिपज्जतो;
न चिरेनेव कालेन, होति भिक्खुस्स अप्पना.
यस्सप्पना न होतेव, एवम्पि पटिपज्जतो;
अप्पनाय च कोसल्लं, सम्मा सम्पादये बुधो.
अप्पनाय हि कोसल्ल-मिदं दसविधं इध;
गन्थवित्थारभीतेन, मया विस्सज्जितन्ति च.
एवञ्हि ¶ सम्पादयतो, अप्पनाकोसल्लं पन;
पटिलद्धे निमित्तस्मिं, अप्पना सम्पवत्तति.
एवम्पि पटिपन्नस्स, सचे सा नप्पवत्तति;
तथापि न जहे योगं, वायमेथेव पण्डितो.
चित्तप्पवत्तिआकारं ¶ , तस्मा सल्लक्खयं बुधो;
समतं वीरियस्सेव, योजयेथ पुनप्पुनं.
ईसकम्पि लयं यन्तं, पग्गण्हेथेव मानसं;
अच्चारद्धं निसेधेत्वा, सममेव पवत्तये.
लीनतुद्धतभावेहि, मोचयित्वान मानसं;
पटिभागनिमित्ताभि-मुखं तं पटिपादये.
एवं निमित्ताभिमुखं, पटिपादयतो पन;
इदानेवप्पना तस्स, सा समिज्झिस्सतीति च.
भवङ्गं पन पच्छिज्ज, पथवीकसिणं तथा;
तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.
जायतेवज्जनं चित्तं, तत्रेवारम्मणे ततो;
जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा.
अवसाने पनेकं तु, रूपावचरिकं भवे;
तक्कादयो पनञ्ञेहि, भवन्ति बलवत्तरा.
अप्पनाचेतसो तानि, परिकम्मोपचारतो;
वुच्चन्ति परिकम्मानि, उपचारानि चातिपि.
अप्पनायानुलोमत्ता ¶ , अनुलोमानि एव च;
यं तं सब्बन्तिमं एत्थ, गोत्रभूति पवुच्चति.
गहितागहणेनेत्थ, परिकम्मप्पनादिकं;
दुतियं उपचारं तं, ततियं अनुलोमकं.
चतुत्थं ¶ गोत्रभु दिट्ठं, पञ्चमं अप्पनामनो;
पठमं उपचारं वा, दुतियं अनुलोमकं.
ततियं गोत्रभु दिट्ठं, चतुत्थं अप्पनामनो;
चतुत्थं पञ्चमं वाति, अप्पेति न ततो परं.
छट्ठे वा सत्तमे वापि, अप्पना नेव जायति;
आसन्नत्ता भवङ्गस्स, जवनं पति तावदे.
पुरिमेहासेवनं लद्धा, छट्ठं वा सत्तमम्पि वा;
अप्पेतीति पनेत्थाह, गोदत्तो आभिधम्मिको.
धावन्तो हि यथा कोचि,
नरो छिन्नतटामुखो;
ठातुकामो परियन्ते,
ठातुं सक्कोति नेव सो.
एवमेव पनच्छट्ठे, सत्तमे वापि मानसो;
न सक्कोतीति अप्पेतुं, वेदितब्बं विभाविना.
एकचित्तक्खणायेव, होतायं अप्पना पन;
ततो भवङ्गपातोव, होतीति परिदीपितं.
ततो भवङ्गं छिन्दित्वा, पच्चवेक्खणहेतुकं;
आवज्जनं ततो झान-पच्चवेक्खणमानसं.
कामच्छन्दो ¶ च ब्यापादो, थिनमिद्धञ्च उद्धतो;
कुक्कुच्चं विचिकिच्छा च, पहीना पञ्चिमे पन.
वितक्केन विचारेन, पीतिया च सुखेन च;
एकग्गताय संयुत्तं, झानं पञ्चङ्गिकं इदं.
नानाविसयलुद्धस्स ¶ , कामच्छन्दवसा पन;
इतो चितो भमन्तस्स, वने मक्कटको विय.
एकस्मिं ¶ विसयेयेव, समाधानेव चेतसो;
‘‘समाधि कामच्छन्दस्स, पटिपक्खो’’ति वुच्चति.
पामोज्जभावतो चेव, सीतलत्ता सभावतो;
‘‘ब्यापादस्स ततो पीति, पटिपक्खा’’ति भासिता.
सविप्फारिकभावेन, नेक्खम्मादिपवत्तितो;
‘‘वितक्को थिनमिद्धस्स, पटिपक्खो’’ति वण्णितो.
अवूपसन्तभावस्स, सयञ्चेवातिसन्ततो;
‘‘सुखं उद्धच्चकुक्कुच्च-द्वयस्स पटिपक्खकं’’.
मतिया अनुरूपत्ता, ‘‘अनुमज्जनलक्खणो;
विचारो विचिकिच्छाय, पटिपक्खो’’ति दीपितो.
पञ्चङ्गविप्पयुत्तं तं, झानं पञ्चङ्गसंयुतं;
सिवं तिविधकल्याणं, दसलक्खणसंयुतं.
एवञ्चाधिगतं होति, पठमं तेन योगिना;
सुचिरट्ठितिकामेन, तस्स झानस्स सब्बसो.
तं समापज्जितब्बं तु, विसोधेत्वान पापके;
तं समापज्जतो तस्स, सुचिरट्ठितिकं भवे.
चित्तभावनवेपुल्लं, पत्थयन्तेन भिक्खुना;
पटिभागनिमित्तं तं, वड्ढेतब्बं यथाक्कमं.
वड्ढनाभूमियो द्वे च, उपचारञ्च अप्पना;
उपचारम्पि वा पत्वा, वड्ढेतुं तञ्च वत्तति.
अप्पनं पन पत्वा वा, तत्रायं वड्ढनक्कमो;
कसितब्बं यथाठानं, परिच्छिन्दति कस्सको.
योगिना एवमेवम्पि, अङ्गुलद्वङ्गुलादिना;
परिच्छिज्ज परिच्छिज्ज, वड्ढेतब्बं यथिच्छकं.
पत्तेपि ¶ ¶ पठमे झाने, आकारेहिपि पञ्चहि;
सुचिण्णवसिना तेन, भवितब्बं तपस्सिना.
आवज्जनं समापत्ति, अधिट्ठानेसु तीसु च;
वुट्ठानपच्चवेक्खासु, वसिता पञ्च भासिता.
आवज्जित्वा अधिट्ठित्वा, समापज्ज पुनप्पुनं;
वुट्ठित्वा पच्चवेक्खित्वा, वसिता पञ्च साधये.
पठमे ¶ अवसिपत्ते, दुतियं यो पनिच्छति;
उभतो भट्ठोभवे योगी, पठमा दुतियापि च.
कामस्सहगता सञ्ञा, मनक्कारा चरन्ति चे;
पमादयोगिनो झानं, होति तं हानभागियं.
सति सन्तिट्ठते तस्मिं, सन्ता तदनुधम्मता;
मन्दस्स योगिनो झानं, होति तं ठितिभागियं.
अतक्कसहिता सञ्ञा, मनक्कारा चरन्ति चे;
अप्पमत्तस्स तं झानं, विसेसभागियं सिया.
निब्बिदासंयुता सञ्ञा, मनक्कारा चरन्ति चे;
निब्बेधभागियं झानं, होतीति परिदीपितं.
तस्मा पञ्चसु एतेसु, सुचिण्णवसिना पन;
पठमा पगुणतो झाना, वुट्ठाय विधिना ततो.
यस्मा अयं समापत्ति, आसन्नाकुसलारिका;
थूलत्ता तक्कचारानं, ततोयं अङ्गदुब्बला.
इति आदीनवं दिस्वा, पठमे पन योगिना;
दुतियं सन्ततो झानं, चिन्तयित्वान धीमता.
निकन्तिं परियादाय, झानस्मिं पठमे पुन;
दुतियाधिगमत्थाय, कातब्बो भावनक्कमो.
अथस्स ¶ पठमज्झाना, वुट्ठाय विधिना यदा;
सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो.
थूलतो ¶ तक्कचारा हि, उपतिट्ठन्ति योगिनो;
सेसमङ्गत्तयं तस्स, सन्तमेवोपतिट्ठति.
थूलङ्गानं पहानाय, तदा तस्स च योगिनो;
सन्तङ्गपटिलाभाय, निमित्तं तु तदेव च.
‘‘पथवी पथवि’’च्चेवं, करोतो मनसा पुन;
इदानि दुतियज्झान-मुप्पज्जिस्सति तं इति.
भवङ्गं पन पच्छिज्ज, पथवीकसिणं पन;
तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.
जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो;
जवनानि हि जायन्ते, तस्स चत्तारि पञ्च वा.
अवसाने पनेकम्पि, तेसं जवनचेतसं;
रूपावचरिकं होति, दुतियज्झानमानसं.
सम्पसादनमज्झत्तं, पीतिया च सुखेन च;
एकग्गताय संयुत्तं, झानं होति तिवङ्गिकं.
हेट्ठा वुत्तनयेनेव, सेसं समुपलक्खये;
एवं दुवङ्गहीनं तु, तीहि अङ्गेहि संयुतं.
झानं ¶ तिविधकल्याणं, दसलक्खणसंयुतं;
दुतियाधिगतं होति, भिक्खुना भावनामयं.
दुतियाधिगते झाने, आकारेहि च पञ्चहि;
सुचिण्णवसिना हुत्वा, दुतियेपि सतीमता.
तस्मा पगुणतो झाना, वुट्ठाय दुतिया पुन;
आसन्नतक्कचारारि, समापत्ति अयं इति.
पीतिया ¶ पियतो तस्स, चेतसो उप्पिलापनं;
पीतिया पन थूलत्ता, ततोयं अङ्गदुब्बला.
तत्थ ¶ आदीनवं दिस्वा, ततिये सन्ततो पन;
निकन्तिं परियादाय, झानस्मिं दुतिये पुन.
ततियाधिगमत्थाय, कातब्बो भावनक्कमो;
अथस्स दुतियज्झाना, वुट्ठाय च यदा पन.
सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो;
थूलतो पीतुपट्ठाति, सुखादि सन्ततो पन.
थूलङ्गानं पहानाय, तदा तस्स च योगिनो;
सन्तङ्गपटिलाभाय, निमित्तं तु तदेव च.
‘‘पथवी पथवि’’च्चेवं, करोतो मनसा पुन;
इदानि ततियं झान-मुप्पज्जिस्सति तं इति.
भवङ्गं मनुपच्छिज्ज, पथवीकसिणं पन;
तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.
जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो;
जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा.
अवसाने पनेकं तु, तेसं जवनचेतसं;
रूपावचरिकं होति, ततियज्झानमानसं.
सतिया सम्पजञ्ञेन, सम्पन्नं तु सुखेन च;
एकग्गताय संयुत्तं, दुवङ्गं ततियं मतं.
हेट्ठा वुत्तनयेनेव, सेसं समुपलक्खये;
एवमेकङ्गहीनं तु, द्वीहि अङ्गेहि संयुतं.
झानं तिविधकल्याणं, दसलक्खणसंयुतं;
ततियाधिगतं होति, भिक्खुना भावनामयं.
ततियाधिगते ¶ झाने, आकारेहि च पञ्चहि;
सुचिण्णवसिना हुत्वा, तस्मिं पन सतीमता.
तस्मा पगुणतो झाना, वुट्ठाय ततिया पुन;
आसन्नपीतिदोसा हि, समापत्ति अयन्ति च.
यदेवचेत्थ ¶ आभोगो, सुखमिच्चेव चेतसो;
एवं सुखस्स थूलत्ता, होतायं अङ्गदुब्बला.
इति ¶ आदीनवं दिस्वा, झानस्मिं ततिये पुन;
चतुत्थं सन्ततो दिस्वा, चेतसा पन योगिना.
निकन्तिं परियादाय, झानस्मिं ततिये पुन;
चतुत्थाधिगमत्थाय, कातब्बो भावनक्कमो.
अथस्स ततियज्झाना, वुट्ठाय हि यदा पन;
सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो.
थूलतो तस्सुपट्ठाति, सुखं तं मानसं ततो;
उपेक्खा सन्ततो तस्स, चित्तस्सेकग्गतापि च.
थूलङ्गस्स पहानाय, सन्तङ्गस्सूपलद्धिया;
तदेव च निमित्तञ्हि, ‘‘पथवी पथवी’’ति च.
करोतो मनसा एव, पुनप्पुनञ्च योगिनो;
चतुत्थं पनिदं झानं, उप्पज्जिस्सति तं इति.
भवङ्गं पनुपच्छिज्ज, पथवीकसिणं तथा;
तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.
जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो;
जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा.
अवसाने पनेकं तु, तेसं जवनचेतसं;
रूपावचरिकं होति, चतुत्थज्झानमानसं.
एकङ्गविप्पहीनं ¶ तु, द्वीहि अङ्गेहि योगतो;
चतुत्थं पनिदं झानं, दुवङ्गन्ति पवुच्चति.
एवं तिविधकल्याणं, दसलक्खणसंयुतं;
चतुत्थाधिगतं होति, भिक्खुना भावनामयं.
यस्मा सुखमुपेक्खाय, न होतासेवनं पन;
उपेक्खासहगतानेव, जवनानि जवन्ति च.
उपेक्खासहगतं ¶ तस्मा, चतुत्थं समुदीरितं;
अयमेत्थ विसेसो हि, सेसं वुत्तनयं पन.
यं चतुक्कनये झानं, दुतियं तं द्विधा पन;
कत्वान पञ्चकनये, दुतियं ततियं कतं.
ततियं तं चतुत्थञ्च, चतुत्थं पञ्चमं इध;
पठमं पठमंयेव, अयमेत्थ विसेसता.
एवमेत्तावता वुत्ता, नातिसङ्खेपतो मया;
नातिवित्थारतो चायं, रूपावचरभावना.
सुमधुरवरतरवचनो, कं नु जनं नेव रञ्जयति;
अतिनिसितविसदबुद्धि-पसादजन वेदनीयोयं.
इति अभिधम्मावतारे रूपावचरसमाधिभावनानिद्देसो
नाम चुद्दसमो परिच्छेदो.