📜
१५. पन्नरसमो परिच्छेदो
अरूपावचरसमाधिभावनानिद्देसो
रूपारूपमतीतेन ¶ ¶ , रूपारूपादिवेदिना;
यानि चारूपपुञ्ञानि, सरूपेनीरितानि तु.
तेसं दानि पवक्खामि, भावनानयमुत्तमं;
योगावचरभिक्खूनं, हितत्थाय समासतो.
‘‘रूपे खो विज्जमानस्मिं, दण्डादानादयो सियुं;
अनेकापि पनाबाधा, चक्खुरोगादयो’’इति.
रूपे आदीनवं दिस्वा, रूपे निब्बिन्दमानसो;
तस्सातिक्कमनत्थाय, अरूपं पटिपज्जति.
तम्हा ¶ कसिणरूपापि, सो निब्बिज्ज विसारदो;
अपक्कमितुकामो च, सूकराभिहतोव सा.
चतुत्थे पन झानस्मिं, हुत्वा चिण्णवसी वसी;
चतुत्थज्झानतो धीमा, वुट्ठाय विधिना पुन.
करोति पनिदं चित्तं, रूपमारम्मणं यतो;
आसन्नसोमनस्सञ्च, थूलसन्तविमोक्खतो.
इति आदीनवं दिस्वा, चतुत्थे तत्थ सब्बसो;
निकन्तिं परियादाय, पठमारुप्पञ्च सन्ततो.
चक्कवाळपरियन्तं, यत्तकं वा पनिच्छति;
तत्तकं पत्थरित्वान, फुट्ठोकासञ्च तेन तं.
आकासो ¶ इति वानन्तो,
आकासो इति वा पुन;
मनसा हि करोन्तोव,
उग्घाटेति पवुच्चति.
उग्घाटेन्तो हि कसिणं, न संवेल्लेति तं पन;
न चुद्धरति सो योगी, पूवं विय कपालतो.
केवलं पन तं नेव, आवज्जति न पेक्खति;
नावज्जन्तो नपेक्खन्तो, उग्घाटेति हि नामसो.
कसिणुग्घाटिमाकासं ¶ , निमित्तं पन तंव सो;
आकासो इति चित्तेन, आवज्जति पुनप्पुनं.
आवज्जतो हि तस्सेवं,
करोतो तक्काहतम्पि च;
पञ्च नीवरणा तस्स,
विक्खम्भन्ति हि सब्बसो.
आसेवति ¶ च भावेति, तं निमित्तं पुनप्पुनं;
करोतो पन तस्सेव, सन्तचित्तस्स योगिनो.
तत्राकासे पनाप्पेति, पठमारुप्पमानसं;
इधापि पुरिमे भागे, तीणि चत्तारि वा पन.
जवनानि उपेक्खाय, सम्पयुत्तानि होन्ति हि;
चतुत्थं पञ्चमं वापि, होति आरुप्पमानसं.
पुन भावेतुकामेन, दुतियारुप्पमानसं;
सुचिण्णवसिना हुत्वा, पठमारुप्पमानसे.
आसन्नरूपावचर-ज्झानपच्चत्थिकन्ति च;
दुतियारुप्पचित्तंव, न च सन्तमिदन्ति च.
एवमादीनवं ¶ दिस्वा, पठमारुप्पमानसे;
निकन्तिं परियादाय, दुतियं सन्ततो पन.
तमाकासं फरित्वान, पवत्तमानसं पन;
तञ्च विञ्ञाणमिच्चेवं, कत्तब्बं मनसा बहुं.
आवज्जनञ्च कत्तब्बं, तथा तक्काहतम्पि च;
‘‘अनन्त’’न्ति ‘‘अनन्त’’न्ति, कातब्बं मनसा निध.
तस्मिं पन निमित्तस्मिं, विचारेन्तस्स मानसं;
उपचारेन तं चित्तं, समाधियति योगिनो.
आसेवति च भावेति, तं निमित्तं पुनप्पुनं;
तस्स चेवं करोन्तस्स, सतिसम्पन्नचेतसो.
आकासं फुसविञ्ञाणे, दुतियारुप्पमानसं;
अप्पेति अप्पना यस्मिं, नयो वुत्तनयोव सो.
आकासोयमनन्तोति, एवमाकासमेव तं;
फरित्वा पवत्तविञ्ञाणं, ‘‘विञ्ञाणञ्च’’न्ति वुच्चति.
मनक्कारवसेनापि, अनन्तं परिदीपितं;
‘‘विञ्ञाणानन्त’’मिच्चेव, वत्तब्बं पनिदं सिया.
अथ ¶ भावेतुकामेन, ततियारुप्पमानसं;
सुचिण्णवसिना हुत्वा, दुतियारुप्पमानसे.
आसन्नपठमारुप्प-चित्तपच्चत्थिकन्ति च;
ततियारुप्पचित्तंव, न च सन्तमिदन्ति च.
एवमादीनवं दिस्वा, दुतियारुप्पमानसे;
निकन्तिं परियादाय, ततियं सन्ततो पन.
एवं मनसि कत्वान, कातब्बो मनसा पुन;
पठमारुप्पविञ्ञाणा-भावो तस्सेव सुञ्ञतो.
तं ¶ ¶ पनाकासविञ्ञाणं, अकत्वा मनसा पुन;
‘‘नत्थि नत्थी’’ति वातेन, ‘‘सुञ्ञं सुञ्ञ’’न्ति वा ततो.
आवज्जितब्बमेवञ्हि, कत्तब्बं मनसापि च;
तक्काहतञ्च कातब्बं, पुनप्पुनंव धीमता.
तस्मिं निमित्ते तस्सेवं, विचारेन्तस्स मानसं;
सति तिट्ठति भिय्योपि, समाधियति मानसं.
आसेवति च भावेति, तं निमित्तं पुनप्पुनं;
तस्स चेवं करोन्तस्स, सतिसम्पन्नचेतसो.
कसिणुग्घाटिमाकासं, फरित्वान समन्ततो;
विञ्ञाणस्स पवत्तस्स, नत्थिभावे अभावके.
ततियारुप्पविञ्ञाणं,
तं पनाप्पेति योगिनो;
अप्पनाय नयोपेत्थ,
होति वुत्तनयोव सो.
आकासगतविञ्ञाणं, दुतियारुप्पचक्खुना;
पस्सन्तो विहरित्वान, ‘‘नत्थि नत्थी’’तिआदिना.
परिकम्ममनक्कारे ¶ , तस्मिं अन्तरहिते पन;
तस्सापगममत्तंव, पस्सन्तो वसती च सो.
सन्निपातं यथा कोचि, दिस्वा सङ्घस्स कत्थचि;
गते सङ्घे तु तं ठानं, सुञ्ञमेवानुपस्सति.
पुन भावेतुकामेन, चतुत्थारुप्पमानसं;
सुचिण्णवसिना हुत्वा, ततियारुप्पमानसे.
आसन्नदुतियारुप्प-चित्तपच्चत्थिकन्ति च;
चतुत्थारुप्पचित्तंव, न च सन्तमिदन्ति च.
एवमादीनवं ¶ दिस्वा, ततियारुप्पमानसे;
निकन्तिं परियादाय, चतुत्थं सन्ततो पन.
एवं मनसि कत्वान, पुन तत्थेव धीमता;
अभावारम्मणं कत्वा, सम्पवत्तमिदं मनो.
‘‘सन्तं सन्तमिदं चित्त’’-मिच्चेवं तं पुनप्पुनं;
होति आवज्जितब्बञ्च, कातब्बं मनसापि च.
तस्मिं निमित्ते तस्सेवं, विचारेन्तस्स मानसं;
सति तिट्ठति भिय्योपि, समाधियति मानसं.
आसेवति च भावेति, तं निमित्तं पुनप्पुनं;
तस्स चेवं करोन्तस्स, सतिसम्पन्नचेतसो.
ततियारुप्पसङ्खात-खन्धेसु च चतूसुपि;
चतुत्थारुप्पविञ्ञाणं, तं पनाप्पेति योगिनो.
अप्पनाय ¶ नयोपेत्थ, हेट्ठा वुत्तनयूपमो;
अपिचेत्थ विसेसोयं, वेदितब्बो विभाविना.
‘‘अहो सन्ता वताय’’न्ति, समापत्ति पदिस्सति;
या पनाभावमत्तम्पि, कत्वा ठस्सति गोचरं.
सन्तारम्मणतायेव, ‘‘सन्ताय’’न्ति विपस्सति;
सन्ततो चे मनक्कारो, कथञ्च समतिक्कमो.
अनापज्जितुकामत्ता ¶ , होतेव समतिक्कमो;
‘‘समापज्जामहमेत’’-मिच्चाभोगो न विज्जति.
सन्ततो तं करोन्तो हि, मनसा सुखुमं परं;
असञ्ञं पन दुब्बल्यं, पापुणाति महग्गतं.
नेवसञ्ञी च नासञ्ञी,
याय सञ्ञाय होति सो;
न ¶ केवलं तु सञ्ञाव,
एदिसी अथ खो पन.
एवमेव भवन्तेत्थ, सुखुमा वेदनादयो;
पत्तमक्खनतेलेन, मग्गस्मिं उदकेन च.
सावेतब्बो अयं अत्थो, चतुत्थारुप्पबोधने;
पटुसञ्ञाय किच्चस्स, नेवक्करणतो अयं.
‘‘नेवसञ्ञा’’ति निद्दिट्ठा, चतुत्थारुप्पसम्भवा;
पटुसञ्ञाय किच्चं सा, कातुं सक्कोति नेव च.
यथा दहनकिच्चं तु, तेजोधातु सुखोदके;
सा सङ्खारावसेसत्ता, सुखुमत्तेन विज्जति;
तस्मा पन च सा सञ्ञा, ‘‘नासञ्ञा’’ति पवुच्चति.
एता हि रूपमाकासं,
विञ्ञाणं तदभावकं;
अतिक्कमित्वा कमतो,
चतस्सो होन्ति आह च.
‘‘आरम्मणातिक्कमतो, चतस्सोपि भवन्तिमा;
अङ्गातिक्कममेतासं, न इच्छन्ति विभाविनो.
सुपणीततरा ¶ होन्ति,
पच्छिमा पच्छिमा इध;
उपमा तत्थ विञ्ञेय्या,
पासादतलसाटिका’’ति.
सङ्खेपेन मयारुप्प-समापत्तिनयो अयं;
दस्सितो दस्सितो सुद्ध-दस्सिना पियदस्सिना.
रूपारूपज्झानसमापत्तिविधानं ¶ ,
जानातिमं सारतरं यो पन भिक्खु;
रूपारूपज्झानसमापत्तीसु दक्खो,
रूपारूपं याति भवं सो अभिभुय्य.
इति अभिधम्मावतारे अरूपावचरसमाधिभावनानिद्देसो नाम
पन्नरसमो परिच्छेदो.