📜

१५. पन्नरसमो परिच्छेदो

अरूपावचरसमाधिभावनानिद्देसो

९८०.

रूपारूपमतीतेन , रूपारूपादिवेदिना;

यानि चारूपपुञ्ञानि, सरूपेनीरितानि तु.

९८१.

तेसं दानि पवक्खामि, भावनानयमुत्तमं;

योगावचरभिक्खूनं, हितत्थाय समासतो.

९८२.

‘‘रूपे खो विज्जमानस्मिं, दण्डादानादयो सियुं;

अनेकापि पनाबाधा, चक्खुरोगादयो’’इति.

९८३.

रूपे आदीनवं दिस्वा, रूपे निब्बिन्दमानसो;

तस्सातिक्कमनत्थाय, अरूपं पटिपज्जति.

९८४.

तम्हा कसिणरूपापि, सो निब्बिज्ज विसारदो;

अपक्कमितुकामो च, सूकराभिहतोव सा.

९८५.

चतुत्थे पन झानस्मिं, हुत्वा चिण्णवसी वसी;

चतुत्थज्झानतो धीमा, वुट्ठाय विधिना पुन.

९८६.

करोति पनिदं चित्तं, रूपमारम्मणं यतो;

आसन्नसोमनस्सञ्च, थूलसन्तविमोक्खतो.

९८७.

इति आदीनवं दिस्वा, चतुत्थे तत्थ सब्बसो;

निकन्तिं परियादाय, पठमारुप्पञ्च सन्ततो.

९८८.

चक्कवाळपरियन्तं, यत्तकं वा पनिच्छति;

तत्तकं पत्थरित्वान, फुट्ठोकासञ्च तेन तं.

९८९.

आकासो इति वानन्तो,

आकासो इति वा पुन;

मनसा हि करोन्तोव,

उग्घाटेति पवुच्चति.

९९०.

उग्घाटेन्तो हि कसिणं, न संवेल्लेति तं पन;

न चुद्धरति सो योगी, पूवं विय कपालतो.

९९१.

केवलं पन तं नेव, आवज्जति न पेक्खति;

नावज्जन्तो नपेक्खन्तो, उग्घाटेति हि नामसो.

९९२.

कसिणुग्घाटिमाकासं , निमित्तं पन तंव सो;

आकासो इति चित्तेन, आवज्जति पुनप्पुनं.

९९३.

आवज्जतो हि तस्सेवं,

करोतो तक्काहतम्पि च;

पञ्च नीवरणा तस्स,

विक्खम्भन्ति हि सब्बसो.

९९४.

आसेवति च भावेति, तं निमित्तं पुनप्पुनं;

करोतो पन तस्सेव, सन्तचित्तस्स योगिनो.

९९५.

तत्राकासे पनाप्पेति, पठमारुप्पमानसं;

इधापि पुरिमे भागे, तीणि चत्तारि वा पन.

९९६.

जवनानि उपेक्खाय, सम्पयुत्तानि होन्ति हि;

चतुत्थं पञ्चमं वापि, होति आरुप्पमानसं.

९९७.

पुन भावेतुकामेन, दुतियारुप्पमानसं;

सुचिण्णवसिना हुत्वा, पठमारुप्पमानसे.

९९८.

आसन्नरूपावचर-ज्झानपच्चत्थिकन्ति च;

दुतियारुप्पचित्तंव, न च सन्तमिदन्ति च.

९९९.

एवमादीनवं दिस्वा, पठमारुप्पमानसे;

निकन्तिं परियादाय, दुतियं सन्ततो पन.

१०००.

तमाकासं फरित्वान, पवत्तमानसं पन;

तञ्च विञ्ञाणमिच्चेवं, कत्तब्बं मनसा बहुं.

१००१.

आवज्जनञ्च कत्तब्बं, तथा तक्काहतम्पि च;

‘‘अनन्त’’न्ति ‘‘अनन्त’’न्ति, कातब्बं मनसा निध.

१००२.

तस्मिं पन निमित्तस्मिं, विचारेन्तस्स मानसं;

उपचारेन तं चित्तं, समाधियति योगिनो.

१००३.

आसेवति च भावेति, तं निमित्तं पुनप्पुनं;

तस्स चेवं करोन्तस्स, सतिसम्पन्नचेतसो.

१००४.

आकासं फुसविञ्ञाणे, दुतियारुप्पमानसं;

अप्पेति अप्पना यस्मिं, नयो वुत्तनयोव सो.

१००५.

आकासोयमनन्तोति, एवमाकासमेव तं;

फरित्वा पवत्तविञ्ञाणं, ‘‘विञ्ञाणञ्च’’न्ति वुच्चति.

१००६.

मनक्कारवसेनापि, अनन्तं परिदीपितं;

‘‘विञ्ञाणानन्त’’मिच्चेव, वत्तब्बं पनिदं सिया.

१००७.

अथ भावेतुकामेन, ततियारुप्पमानसं;

सुचिण्णवसिना हुत्वा, दुतियारुप्पमानसे.

१००८.

आसन्नपठमारुप्प-चित्तपच्चत्थिकन्ति च;

ततियारुप्पचित्तंव, न च सन्तमिदन्ति च.

१००९.

एवमादीनवं दिस्वा, दुतियारुप्पमानसे;

निकन्तिं परियादाय, ततियं सन्ततो पन.

१०१०.

एवं मनसि कत्वान, कातब्बो मनसा पुन;

पठमारुप्पविञ्ञाणा-भावो तस्सेव सुञ्ञतो.

१०११.

तं पनाकासविञ्ञाणं, अकत्वा मनसा पुन;

‘‘नत्थि नत्थी’’ति वातेन, ‘‘सुञ्ञं सुञ्ञ’’न्ति वा ततो.

१०१२.

आवज्जितब्बमेवञ्हि, कत्तब्बं मनसापि च;

तक्काहतञ्च कातब्बं, पुनप्पुनंव धीमता.

१०१३.

तस्मिं निमित्ते तस्सेवं, विचारेन्तस्स मानसं;

सति तिट्ठति भिय्योपि, समाधियति मानसं.

१०१४.

आसेवति च भावेति, तं निमित्तं पुनप्पुनं;

तस्स चेवं करोन्तस्स, सतिसम्पन्नचेतसो.

१०१५.

कसिणुग्घाटिमाकासं, फरित्वान समन्ततो;

विञ्ञाणस्स पवत्तस्स, नत्थिभावे अभावके.

१०१६.

ततियारुप्पविञ्ञाणं,

तं पनाप्पेति योगिनो;

अप्पनाय नयोपेत्थ,

होति वुत्तनयोव सो.

१०१७.

आकासगतविञ्ञाणं, दुतियारुप्पचक्खुना;

पस्सन्तो विहरित्वान, ‘‘नत्थि नत्थी’’तिआदिना.

१०१८.

परिकम्ममनक्कारे , तस्मिं अन्तरहिते पन;

तस्सापगममत्तंव, पस्सन्तो वसती च सो.

१०१९.

सन्निपातं यथा कोचि, दिस्वा सङ्घस्स कत्थचि;

गते सङ्घे तु तं ठानं, सुञ्ञमेवानुपस्सति.

१०२०.

पुन भावेतुकामेन, चतुत्थारुप्पमानसं;

सुचिण्णवसिना हुत्वा, ततियारुप्पमानसे.

१०२१.

आसन्नदुतियारुप्प-चित्तपच्चत्थिकन्ति च;

चतुत्थारुप्पचित्तंव, न च सन्तमिदन्ति च.

१०२२.

एवमादीनवं दिस्वा, ततियारुप्पमानसे;

निकन्तिं परियादाय, चतुत्थं सन्ततो पन.

१०२३.

एवं मनसि कत्वान, पुन तत्थेव धीमता;

अभावारम्मणं कत्वा, सम्पवत्तमिदं मनो.

१०२४.

‘‘सन्तं सन्तमिदं चित्त’’-मिच्चेवं तं पुनप्पुनं;

होति आवज्जितब्बञ्च, कातब्बं मनसापि च.

१०२५.

तस्मिं निमित्ते तस्सेवं, विचारेन्तस्स मानसं;

सति तिट्ठति भिय्योपि, समाधियति मानसं.

१०२६.

आसेवति च भावेति, तं निमित्तं पुनप्पुनं;

तस्स चेवं करोन्तस्स, सतिसम्पन्नचेतसो.

१०२७.

ततियारुप्पसङ्खात-खन्धेसु च चतूसुपि;

चतुत्थारुप्पविञ्ञाणं, तं पनाप्पेति योगिनो.

१०२८.

अप्पनाय नयोपेत्थ, हेट्ठा वुत्तनयूपमो;

अपिचेत्थ विसेसोयं, वेदितब्बो विभाविना.

१०२९.

‘‘अहो सन्ता वताय’’न्ति, समापत्ति पदिस्सति;

या पनाभावमत्तम्पि, कत्वा ठस्सति गोचरं.

१०३०.

सन्तारम्मणतायेव, ‘‘सन्ताय’’न्ति विपस्सति;

सन्ततो चे मनक्कारो, कथञ्च समतिक्कमो.

१०३१.

अनापज्जितुकामत्ता , होतेव समतिक्कमो;

‘‘समापज्जामहमेत’’-मिच्चाभोगो न विज्जति.

१०३२.

सन्ततो तं करोन्तो हि, मनसा सुखुमं परं;

असञ्ञं पन दुब्बल्यं, पापुणाति महग्गतं.

१०३३.

नेवसञ्ञी च नासञ्ञी,

याय सञ्ञाय होति सो;

केवलं तु सञ्ञाव,

एदिसी अथ खो पन.

१०३४.

एवमेव भवन्तेत्थ, सुखुमा वेदनादयो;

पत्तमक्खनतेलेन, मग्गस्मिं उदकेन च.

१०३५.

सावेतब्बो अयं अत्थो, चतुत्थारुप्पबोधने;

पटुसञ्ञाय किच्चस्स, नेवक्करणतो अयं.

१०३६.

‘‘नेवसञ्ञा’’ति निद्दिट्ठा, चतुत्थारुप्पसम्भवा;

पटुसञ्ञाय किच्चं सा, कातुं सक्कोति नेव च.

१०३७.

यथा दहनकिच्चं तु, तेजोधातु सुखोदके;

सा सङ्खारावसेसत्ता, सुखुमत्तेन विज्जति;

तस्मा पन च सा सञ्ञा, ‘‘नासञ्ञा’’ति पवुच्चति.

१०३८.

एता हि रूपमाकासं,

विञ्ञाणं तदभावकं;

अतिक्कमित्वा कमतो,

चतस्सो होन्ति आह च.

१०३९.

‘‘आरम्मणातिक्कमतो, चतस्सोपि भवन्तिमा;

अङ्गातिक्कममेतासं, न इच्छन्ति विभाविनो.

१०४०.

सुपणीततरा होन्ति,

पच्छिमा पच्छिमा इध;

उपमा तत्थ विञ्ञेय्या,

पासादतलसाटिका’’ति.

१०४१.

सङ्खेपेन मयारुप्प-समापत्तिनयो अयं;

दस्सितो दस्सितो सुद्ध-दस्सिना पियदस्सिना.

१०४२.

रूपारूपज्झानसमापत्तिविधानं ,

जानातिमं सारतरं यो पन भिक्खु;

रूपारूपज्झानसमापत्तीसु दक्खो,

रूपारूपं याति भवं सो अभिभुय्य.

इति अभिधम्मावतारे अरूपावचरसमाधिभावनानिद्देसो नाम

पन्नरसमो परिच्छेदो.