📜

१६. सोळसमो परिच्छेदो

अभिञ्ञानिद्देसो

१०४३.

इतो परं करिस्सामि, पञ्ञासुद्धिकरं परं;

पञ्चन्नम्पि अभिञ्ञानं, मुखमत्तनिदस्सनं.

१०४४.

रूपारूपसमापत्ती,

निब्बत्तेत्वा पनट्ठपि;

लोकिकापि अभिञ्ञायो,

भावेतब्बा विभाविना.

१०४५.

चतुत्थज्झानमत्तेपि, सुचिण्णवसिना सता;

अनुयोगमभिञ्ञासु, कातुं वत्तति योगिनो.

१०४६.

अभिञ्ञा नाम भिक्खूनं, साभिञ्ञानं अनुत्तरो;

अलङ्कारो हि ताणन्ति, सत्थन्ति च पवुच्चति.

१०४७.

निब्बत्तितास्वभिञ्ञासु, योगावचरभिक्खुना;

समाधिभावना हिस्स, तदा निट्ठङ्गता सिया.

१०४८.

दिब्बानि चक्खुसोतानि, इद्धिचित्तविजाननं;

पुब्बेनिवासञाणन्ति, पञ्चाभिञ्ञा इमा सियुं.

१०४९.

कसिणानुलोमतादीहि, चतुद्दसनयेहि च;

दमेतब्बमभिञ्ञायो, पत्तुकामेन मानसं.

१०५०.

दन्ते समाहिते सुद्धे, परियोदाते अनङ्गणे;

नुपक्लेसे मुदुभूते, कम्मनीये ठिताचले.

१०५१.

इति अट्ठङ्गसम्पन्ने, चित्ते इद्धिविधाय च;

अभिनीहरति चे चित्तं, सिज्झतिद्धिविकुब्बनं.

१०५२.

अभिञ्ञापादकज्झानं, समापज्ज ततो पन;

वुट्ठाय हि सतं वापि, सहस्सं वा यदिच्छति.

१०५३.

‘‘सतं होमि सतं होमी’’-च्चेवं कत्वान मानसं;

अभिञ्ञापादकज्झानं, समापज्ज ततो पन.

१०५४.

वुट्ठाय पुनधिट्ठाति,

सहाधिट्ठानचेतसा;

सतं होति हि सो योगी,

सहस्सादीस्वयं नयो.

१०५५.

पादकज्झानचित्तं तु, निमित्तारम्मणं सिया;

परिकम्ममनानेत्थ, सतारम्मणिकानि तु.

१०५६.

तदाधिट्ठानचित्तम्पि , सतारम्मणमेव तं;

पुब्बे वुत्तप्पनाचित्तं, विय गोत्रभुनन्तरं.

१०५७.

तमेकं जायते तत्थ, चतुत्थज्झानिकं मनो;

परिकम्मविसेसोव, सेसं पुब्बसमं इध.

इद्धिविधञाणं.

१०५८.

दिब्बसोतमिदं तत्थ, भावेतब्बं कथं सिया;

अभिञ्ञापादकज्झानं, समापज्ज ततो पुन.

१०५९.

वुट्ठाय परिकम्मेन, कामावचरचेतसा;

सद्दो आवज्जितब्बोव, महन्तो सुखुमोपि च.

१०६०.

तस्सेवं पन सद्दस्स, निमित्तं मनसि कुब्बतो;

दिब्बसोतमिदानिस्स, उप्पज्जिस्सति तं इति.

१०६१.

सद्देस्वञ्ञतरं सद्दं, कत्वा आरम्मणं ततो;

उप्पज्जित्वा निरुद्धे तु, मनोद्वारावज्जने पुन.

१०६२.

जवनानि हि जायन्ते, तस्स चत्तारि पञ्च वा;

पुरिमानेत्थ चित्तेसु, तीणि चत्तारि वा पन.

१०६३.

परिकम्मोपचारानु-लोमगोत्रभुनामका;

चतुत्थं पञ्चमं वापि, अप्पनाचित्तमीरितं.

१०६४.

सहजातं तु यं ञाणं, अप्पनामानसेन हि;

तं ञाणं दिब्बसोतन्ति, वदन्ति सुतकोविदा.

१०६५.

थामजातं करोन्तेन, तं ञाणं तेन योगिना;

‘‘एत्थन्तरगतं सद्दं, सुणामी’’ति च चेतसा.

१०६६.

अङ्गुलं द्वङ्गुलं भिय्यो,

विदत्थि रतनं तथा;

गामो देसो ततो याव,

चक्कवाळा ततो परं.

१०६७.

इच्चेवं तु परिच्छिज्ज, वड्ढेतब्बं यथाक्कमं;

एसो अधिगताभिञ्ञो, पादकारम्मणेन तु.

१०६८.

फुट्ठोकासगते सद्दे, सब्बे पन सुणाति सो;

सुणन्तो पाटियेक्कम्पि, सल्लक्खेतुं पहोति सो.

दिब्बसोतञाणं.

१०६९.

कथं पनुप्पादेतब्बं, चेतोपरियमानसं;

दिब्बचक्खुवसेनेव, इदं ञाणं पनिज्झति.

१०७०.

आलोकं पन वड्ढेत्वा, तस्मा दिब्बेन चक्खुना;

हदयं पन निस्साय, वत्तमानं तु लोहितं.

१०७१.

दिस्वा परस्स विञ्ञेय्यं,

होति चित्तं तु भिक्खुना;

सोमनस्सयुते चित्ते,

लोहितं लोहितं सिया.

१०७२.

दोमनस्सयुते चित्ते, वत्तमाने तु काळकं;

उपेक्खासहिते चित्ते, तिलतेलूपमं सिया.

१०७३.

तस्मा परस्स सत्तस्स, दिस्वा हदयलोहितं;

चेतोपरियञाणं तं, कातब्बं थामतं गतं.

१०७४.

एवं थामगते तस्मिं, यथानुक्कमतो पन;

चित्तमेव विजानाति, विना लोहितदस्सनं.

१०७५.

कामावचरचित्तञ्च, रूपारूपेसु मानसं;

सब्बमेव विजानाति, सरागादिप्पभेदकं.

चेतोपरियञाणं.

१०७६.

पुब्बेनिवासञाणेन, कत्तब्बा तदनुस्सति;

तं सम्पादेतुकामेन, आदिकम्मिकभिक्खुना;

झानानि पन चत्तारि, समापज्जानुपुब्बतो.

१०७७.

अभिञ्ञापादकज्झाना, वुट्ठाय हि ततो पुन;

भिक्खुना वज्जितब्बाव, निसज्जा सब्बपच्छिमा.

१०७८.

ततो पभुति सब्बम्पि, पटिलोमक्कमा पन;

सब्बमावज्जितब्बं तं, दिवसे रत्तियं कतं.

१०७९.

पटिलोमक्कमेनेव, दुतिये ततियेपि च;

दिवसे पक्खमासेसु, तथा संवच्छरेसुपि.

१०८०.

याव अस्मिं भवे सन्धि, ताव तेन च भिक्खुना;

कतमावज्जितब्बं तं, पुरिमस्मिं भवेपि च.

१०८१.

चुतिक्खणेपि निब्बत्तं, नामरूपञ्च साधुकं;

एवमावज्जिते तस्मिं, नामरूपे यदा पन.

१०८२.

तदेवारम्मणं कत्वा, नामरूपं चुतिक्खणे;

मनोद्वारे मनक्कारो, उप्पज्जति तदा पन.

१०८३.

आवज्जने निरुद्धस्मिं, तदेवारम्मणं पन;

कत्वा जवनचित्तानि, होन्ति चत्तारि पञ्च वा;

पुब्बे वुत्तनयेनेव, सेसं ञेय्यं विभाविना.

१०८४.

परिकम्मादिनामानि, पुरिमानि भवन्ति तु;

पच्छिमं अप्पनाचित्तं, रूपावचरिकं भवे.

१०८५.

तेन चित्तेन यं ञाणं, संयुत्तं तेन या पन;

संयुत्ता सति सा पुब्बे-निवासानुस्सतीरिता.

पुब्बेनिवासानुस्सतिञाणं.

१०८६.

रूपं पस्सितुकामेन, भिक्खुना दिब्बचक्खुना;

कसिणारम्मणं झानं, अभिञ्ञापादकं पन.

१०८७.

अभिनीहारक्खमं कत्वा, तेजोकसिणमेव वा;

ओदातकसिणं वापि, आलोककसिणम्पि वा.

१०८८.

इमेसु कतपुञ्ञेहि, कसिणेसु च तीसुपि;

आलोककसिणं एत्थ, सेट्ठन्ति परिदीपितं.

१०८९.

तस्मा तमितरं वापि, उप्पादेत्वा यथाक्कमं;

उपचारभूमियंयेव, ठत्वा तं पन पण्डितो.

१०९०.

वड्ढेत्वान ठपेतब्बं, न उप्पादेय्य अप्पनं;

उप्पादेति सचे होति, पादकज्झाननिस्सितं.

१०९१.

झानस्स वड्ढितस्सन्तो-गतं रूपं तु योगिना;

पस्सितब्बं भवे रूपं, पस्सतो पन तस्स तं.

१०९२.

परिकम्मस्स वारो हि, अतिक्कमति तावदे;

आलोकोपि ततो तस्स, खिप्पमन्तरधायति.

१०९३.

तस्मिं अन्तरहिते रूप-गतम्पि च न दिस्सति;

तेनाथ पादकज्झानं, पविसित्वा ततो पुन.

१०९४.

वुट्ठाय पन आलोको, फरितब्बोव भिक्खुना;

एवं अनुक्कमेनेव, आलोको थामवा सिया.

१०९५.

‘‘आलोको एत्थ होतू’’ति,

यत्तकं ठानमेव सो;

परिच्छिन्दति तत्थेव,

आलोको पन तिट्ठति.

१०९६.

दिवसम्पि निसीदित्वा, पस्सतो होति दस्सनं;

तिणुक्काय गतो मग्गं, पुरिसेत्थ निदस्सनं.

१०९७.

उप्पादनक्कमोपिस्स, तत्रायं दिब्बचक्खुनो;

वुत्तप्पकाररूपं तं, कत्वा आरम्मणं पन.

१०९८.

मनोद्वारे मनक्कारे, जाते यानि तदेव च;

रूपं आरम्मणं कत्वा, जायन्ति जवनानि हि.

१०९९.

कामावचरचित्तानि , तानि चत्तारि पञ्च वा;

हेट्ठा वुत्तनयेनेव, सेसं ञेय्यं विभाविना.

११००.

अत्थसाधकचित्तं तं, चतुत्थज्झानिकं मतं;

तंचित्तसंयुतं ञाणं, दिब्बचक्खुन्ति वुच्चति.

११०१.

अनागतंसञाणस्स , यथाकम्मुपगस्स च;

परिकम्मं विसुं नत्थि, इज्झन्ति दिब्बचक्खुना.

११०२.

चुतूपपातञाणम्पि, दिब्बचक्खुन्ति वा पन;

अत्थतो एकमेवेदं, ब्यञ्जने पन नानता.

दिब्बचक्खुञाणं.

११०३.

योध सुणाति करोति च चित्ते,

गन्थमिमं परमं पन भिक्खु;

सो अभिधम्ममहण्णवपारं,

याति अनेन तरेन तरित्वा.

इति अभिधम्मावतारे अभिञ्ञानिद्देसो नाम

सोळसमो परिच्छेदो.