📜
१६. सोळसमो परिच्छेदो
अभिञ्ञानिद्देसो
इतो ¶ परं करिस्सामि, पञ्ञासुद्धिकरं परं;
पञ्चन्नम्पि अभिञ्ञानं, मुखमत्तनिदस्सनं.
रूपारूपसमापत्ती,
निब्बत्तेत्वा पनट्ठपि;
लोकिकापि अभिञ्ञायो,
भावेतब्बा विभाविना.
चतुत्थज्झानमत्तेपि, सुचिण्णवसिना सता;
अनुयोगमभिञ्ञासु, कातुं वत्तति योगिनो.
अभिञ्ञा ¶ नाम भिक्खूनं, साभिञ्ञानं अनुत्तरो;
अलङ्कारो हि ताणन्ति, सत्थन्ति च पवुच्चति.
निब्बत्तितास्वभिञ्ञासु, योगावचरभिक्खुना;
समाधिभावना हिस्स, तदा निट्ठङ्गता सिया.
दिब्बानि ¶ चक्खुसोतानि, इद्धिचित्तविजाननं;
पुब्बेनिवासञाणन्ति, पञ्चाभिञ्ञा इमा सियुं.
कसिणानुलोमतादीहि, चतुद्दसनयेहि च;
दमेतब्बमभिञ्ञायो, पत्तुकामेन मानसं.
दन्ते समाहिते सुद्धे, परियोदाते अनङ्गणे;
नुपक्लेसे मुदुभूते, कम्मनीये ठिताचले.
इति अट्ठङ्गसम्पन्ने, चित्ते इद्धिविधाय च;
अभिनीहरति चे चित्तं, सिज्झतिद्धिविकुब्बनं.
अभिञ्ञापादकज्झानं, समापज्ज ततो पन;
वुट्ठाय हि सतं वापि, सहस्सं वा यदिच्छति.
‘‘सतं होमि सतं होमी’’-च्चेवं कत्वान मानसं;
अभिञ्ञापादकज्झानं, समापज्ज ततो पन.
वुट्ठाय पुनधिट्ठाति,
सहाधिट्ठानचेतसा;
सतं होति हि सो योगी,
सहस्सादीस्वयं नयो.
पादकज्झानचित्तं तु, निमित्तारम्मणं सिया;
परिकम्ममनानेत्थ, सतारम्मणिकानि तु.
तदाधिट्ठानचित्तम्पि ¶ , सतारम्मणमेव तं;
पुब्बे वुत्तप्पनाचित्तं, विय गोत्रभुनन्तरं.
तमेकं ¶ जायते तत्थ, चतुत्थज्झानिकं मनो;
परिकम्मविसेसोव, सेसं पुब्बसमं इध.
इद्धिविधञाणं.
दिब्बसोतमिदं ¶ तत्थ, भावेतब्बं कथं सिया;
अभिञ्ञापादकज्झानं, समापज्ज ततो पुन.
वुट्ठाय परिकम्मेन, कामावचरचेतसा;
सद्दो आवज्जितब्बोव, महन्तो सुखुमोपि च.
तस्सेवं पन सद्दस्स, निमित्तं मनसि कुब्बतो;
दिब्बसोतमिदानिस्स, उप्पज्जिस्सति तं इति.
सद्देस्वञ्ञतरं सद्दं, कत्वा आरम्मणं ततो;
उप्पज्जित्वा निरुद्धे तु, मनोद्वारावज्जने पुन.
जवनानि हि जायन्ते, तस्स चत्तारि पञ्च वा;
पुरिमानेत्थ चित्तेसु, तीणि चत्तारि वा पन.
परिकम्मोपचारानु-लोमगोत्रभुनामका;
चतुत्थं पञ्चमं वापि, अप्पनाचित्तमीरितं.
सहजातं तु यं ञाणं, अप्पनामानसेन हि;
तं ञाणं दिब्बसोतन्ति, वदन्ति सुतकोविदा.
थामजातं करोन्तेन, तं ञाणं तेन योगिना;
‘‘एत्थन्तरगतं सद्दं, सुणामी’’ति च चेतसा.
अङ्गुलं द्वङ्गुलं भिय्यो,
विदत्थि रतनं तथा;
गामो देसो ततो याव,
चक्कवाळा ततो परं.
इच्चेवं तु परिच्छिज्ज, वड्ढेतब्बं यथाक्कमं;
एसो अधिगताभिञ्ञो, पादकारम्मणेन तु.
फुट्ठोकासगते ¶ सद्दे, सब्बे पन सुणाति सो;
सुणन्तो पाटियेक्कम्पि, सल्लक्खेतुं पहोति सो.
दिब्बसोतञाणं.
कथं ¶ पनुप्पादेतब्बं, चेतोपरियमानसं;
दिब्बचक्खुवसेनेव, इदं ञाणं पनिज्झति.
आलोकं पन वड्ढेत्वा, तस्मा दिब्बेन चक्खुना;
हदयं पन निस्साय, वत्तमानं तु लोहितं.
दिस्वा परस्स विञ्ञेय्यं,
होति चित्तं तु भिक्खुना;
सोमनस्सयुते चित्ते,
लोहितं लोहितं सिया.
दोमनस्सयुते चित्ते, वत्तमाने तु काळकं;
उपेक्खासहिते चित्ते, तिलतेलूपमं सिया.
तस्मा ¶ परस्स सत्तस्स, दिस्वा हदयलोहितं;
चेतोपरियञाणं तं, कातब्बं थामतं गतं.
एवं थामगते तस्मिं, यथानुक्कमतो पन;
चित्तमेव विजानाति, विना लोहितदस्सनं.
कामावचरचित्तञ्च, रूपारूपेसु मानसं;
सब्बमेव विजानाति, सरागादिप्पभेदकं.
चेतोपरियञाणं.
पुब्बेनिवासञाणेन, कत्तब्बा तदनुस्सति;
तं सम्पादेतुकामेन, आदिकम्मिकभिक्खुना;
झानानि पन चत्तारि, समापज्जानुपुब्बतो.
अभिञ्ञापादकज्झाना, वुट्ठाय हि ततो पुन;
भिक्खुना वज्जितब्बाव, निसज्जा सब्बपच्छिमा.
ततो ¶ ¶ पभुति सब्बम्पि, पटिलोमक्कमा पन;
सब्बमावज्जितब्बं तं, दिवसे रत्तियं कतं.
पटिलोमक्कमेनेव, दुतिये ततियेपि च;
दिवसे पक्खमासेसु, तथा संवच्छरेसुपि.
याव अस्मिं भवे सन्धि, ताव तेन च भिक्खुना;
कतमावज्जितब्बं तं, पुरिमस्मिं भवेपि च.
चुतिक्खणेपि निब्बत्तं, नामरूपञ्च साधुकं;
एवमावज्जिते तस्मिं, नामरूपे यदा पन.
तदेवारम्मणं कत्वा, नामरूपं चुतिक्खणे;
मनोद्वारे मनक्कारो, उप्पज्जति तदा पन.
आवज्जने निरुद्धस्मिं, तदेवारम्मणं पन;
कत्वा जवनचित्तानि, होन्ति चत्तारि पञ्च वा;
पुब्बे वुत्तनयेनेव, सेसं ञेय्यं विभाविना.
परिकम्मादिनामानि, पुरिमानि भवन्ति तु;
पच्छिमं अप्पनाचित्तं, रूपावचरिकं भवे.
तेन चित्तेन यं ञाणं, संयुत्तं तेन या पन;
संयुत्ता सति सा पुब्बे-निवासानुस्सतीरिता.
पुब्बेनिवासानुस्सतिञाणं.
रूपं पस्सितुकामेन, भिक्खुना दिब्बचक्खुना;
कसिणारम्मणं झानं, अभिञ्ञापादकं पन.
अभिनीहारक्खमं कत्वा, तेजोकसिणमेव वा;
ओदातकसिणं वापि, आलोककसिणम्पि वा.
इमेसु ¶ कतपुञ्ञेहि, कसिणेसु च तीसुपि;
आलोककसिणं एत्थ, सेट्ठन्ति परिदीपितं.
तस्मा ¶ ¶ तमितरं वापि, उप्पादेत्वा यथाक्कमं;
उपचारभूमियंयेव, ठत्वा तं पन पण्डितो.
वड्ढेत्वान ठपेतब्बं, न उप्पादेय्य अप्पनं;
उप्पादेति सचे होति, पादकज्झाननिस्सितं.
झानस्स वड्ढितस्सन्तो-गतं रूपं तु योगिना;
पस्सितब्बं भवे रूपं, पस्सतो पन तस्स तं.
परिकम्मस्स वारो हि, अतिक्कमति तावदे;
आलोकोपि ततो तस्स, खिप्पमन्तरधायति.
तस्मिं अन्तरहिते रूप-गतम्पि च न दिस्सति;
तेनाथ पादकज्झानं, पविसित्वा ततो पुन.
वुट्ठाय पन आलोको, फरितब्बोव भिक्खुना;
एवं अनुक्कमेनेव, आलोको थामवा सिया.
‘‘आलोको एत्थ होतू’’ति,
यत्तकं ठानमेव सो;
परिच्छिन्दति तत्थेव,
आलोको पन तिट्ठति.
दिवसम्पि निसीदित्वा, पस्सतो होति दस्सनं;
तिणुक्काय गतो मग्गं, पुरिसेत्थ निदस्सनं.
उप्पादनक्कमोपिस्स, तत्रायं दिब्बचक्खुनो;
वुत्तप्पकाररूपं तं, कत्वा आरम्मणं पन.
मनोद्वारे मनक्कारे, जाते यानि तदेव च;
रूपं आरम्मणं कत्वा, जायन्ति जवनानि हि.
कामावचरचित्तानि ¶ , तानि चत्तारि पञ्च वा;
हेट्ठा वुत्तनयेनेव, सेसं ञेय्यं विभाविना.
अत्थसाधकचित्तं तं, चतुत्थज्झानिकं मतं;
तंचित्तसंयुतं ञाणं, दिब्बचक्खुन्ति वुच्चति.
अनागतंसञाणस्स ¶ , यथाकम्मुपगस्स च;
परिकम्मं विसुं नत्थि, इज्झन्ति दिब्बचक्खुना.
चुतूपपातञाणम्पि, दिब्बचक्खुन्ति वा पन;
अत्थतो एकमेवेदं, ब्यञ्जने पन नानता.
दिब्बचक्खुञाणं.
योध सुणाति करोति च चित्ते,
गन्थमिमं परमं पन भिक्खु;
सो अभिधम्ममहण्णवपारं,
याति अनेन तरेन तरित्वा.
इति अभिधम्मावतारे अभिञ्ञानिद्देसो नाम
सोळसमो परिच्छेदो.