📜
१७. सत्तरसमो परिच्छेदो
अभिञ्ञारम्मणनिद्देसो
अनागतंसञाणञ्च ¶ , यथाकम्मुपगम्पि च;
पञ्च इद्धिविधादीनि, सत्ताभिञ्ञा इमा पन.
एतासं ¶ पन सत्तन्नं, अभिञ्ञानमितो परं;
पवक्खामि समासेन, आरम्मणविनिच्छयं.
आरम्मणत्तिका वुत्ता, ये चत्तारो महेसिना;
सत्तन्नमेत्थ ञाणानं, सम्पवत्तिं सुणाथ मे.
तत्थ इद्धिविधञाणं, परित्तादीसु सत्तसु;
आरम्मणविभागेसु, पवत्तति कथं पन.
कायेनादिस्समानेन, गन्तुकामो यदाभवे;
चित्तसन्निस्सितं कत्वा, कायं चित्तवसेन तं.
महग्गते ¶ च चित्तस्मिं, समारोपेति सो तदा;
कायारम्मणतो ञाणं, परित्तारम्मणं सिया.
दिस्समानेन कायेन, गन्तुकामो यदा भवे;
कायसन्निस्सितं कत्वा, चित्तं कायवसेन तं.
पादकज्झानचित्तं तं, काये रोपेति सो तदा;
झानारम्मणतो ञाणं, तं महग्गतगोचरं.
अनागतमतीतञ्च, करोति विसयं यदा;
अतीतारम्मणं होति, तदानागतगोचरं.
कायेन दिस्समानेन, गमने पन भिक्खुनो;
पच्चुप्पन्नो भवे तस्स, गोचरोति विनिद्दिसे.
कायं चित्तवसेनापि, चित्तं कायवसेन वा;
परिणामनकालस्मिं, अज्झत्तारम्मणं सिया.
बहिद्धारम्मणं होति, बहिद्धारूपदस्सने;
एवमिद्धिविधं ञाणं, सम्पवत्तति सत्तसु.
पच्चुप्पन्ने परित्ते च, बहिद्धज्झत्तिकेसुपि;
चतूस्वेतेसु धम्मेसु, दिब्बसोतं पवत्तति.
पच्चुप्पन्नो ¶ ¶ परित्तो च, सद्दो आरम्मणं यतो;
परित्तारम्मणं पच्चु-प्पन्नारम्मणतं गतं.
अत्तनो कुच्छिसद्दस्स, सवनेपि परस्स च;
अज्झत्तारम्मणञ्चेव, बहिद्धारम्मणम्पि च.
चेतोपरियञाणम्पि, परित्तादीसु अट्ठसु;
आरम्मणविभागेसु, पवत्तति कथं पन.
परित्तारम्मणं होति, परित्तानं पजानने;
जानने मज्झिमानं तु, तं महग्गतगोचरं.
जानने पन मग्गस्स, फलस्सापि पजानने;
तदा पनस्स ञाणस्स, अप्पमाणोव गोचरो.
तं ¶ मग्गारम्मणं होति, मग्गचित्तस्स जानने;
परियायेनेवेतस्स, मग्गारम्मणता मता.
अतीते सत्तदिवस-ब्भन्तरे च यदा पन;
अनागते तथा सत्त-दिवसब्भन्तरेपि च.
परेसं पन चित्तस्स, जानने समुदीरितं;
अतीतारम्मणञ्चेव, तदानागतगोचरं.
कथञ्च पन तं पच्चुप्पन्नगोचरतं गतं;
पच्चुप्पन्नं तिधा वुत्तं, खणसन्ततिअद्धतो.
तत्थ तिक्खणसम्पत्तं, पच्चुप्पन्नखणादिकं;
एकद्वेसन्ततिवारपरियापन्नमिदं पन.
सन्ततिपच्चुप्पन्नन्ति, आहु सन्ततिकोविदा;
एकब्भवपरिच्छिन्नं, पच्चुप्पन्नन्ति पच्छिमं.
खणादिकत्तयं पच्चु-प्पन्नं तमाहु केचिध;
चेतोपरियञाणस्स, होति आरम्मणं इति.
यथा ¶ च पुप्फमुट्ठिम्हि, उक्खित्ते गगने पन;
अवस्सं एकमेकस्स, वण्टं वण्टेन विज्झति.
एवं महाजनस्सापि, चित्ते आवज्जिते पन;
एकस्स चित्तमेकेन, अवस्सं पन विज्झति.
येनावज्जति चित्तेन, येन जानाति चेतसा;
तेसं द्विन्नं सहट्ठाना-भावतो तं न युज्जति.
जवनावज्जनानं तु, नानारम्मणपत्तितो;
अनिट्ठे पन हि ठाने, अयुत्तन्ति पकासितं.
तस्मा सन्ततिअद्धान-पच्चुप्पन्नानमेव तु;
वसेन पच्चुप्पन्नं तं, होति आरम्मणं इदं.
पच्चुप्पन्नम्पि अद्धाख्यं, इदं जवनवारतो;
दीपेतब्बन्ति निद्दिट्ठं, तत्रायं दीपनानयो.
यदा ¶ ¶ परस्स चित्तञ्हि, ञातुमावज्जतिद्धिमा;
आवज्जनमनो तस्स, पच्चुप्पन्नखणव्हयं.
आरम्मणं तदा कत्वा, तेन सद्धिं निरुज्झति;
जवनानि हि जायन्ते, तस्स चत्तारि पञ्च वा.
एतेसं पच्छिमं चित्तं, इद्धिचित्तमुदीरितं;
कामावचरचित्तानि, सेसानीति विनिद्दिसे.
एतेसं पन सब्बेसं, निरुद्धं तु तदेव च;
चित्तं आरम्मणं होति, तस्मा सब्बानि तानिपि.
एकारम्मणतं यन्ति, न नानारम्मणानि हि;
अद्धावसा भवे पच्चु-प्पन्नारम्मणतो पन.
एकारम्मणभावेपि, इद्धिमानसमेव च;
परस्स चित्तं जानाति, नेतरानि यथा पन.
चक्खुद्वारे ¶ तु विञ्ञाणं, रूपं पस्सति नेतरं;
एवमेव च तं इद्धि-चित्तमेव च जानाति.
परचित्तारम्मणत्ता, बहिद्धारम्मणं सिया;
चेतोपरियञाणम्पि, अट्ठस्वेव पवत्तति.
पुब्बेनिवासञाणम्पि, परित्तादीसु अट्ठसु;
आरम्मणविभागेसु, पवत्तति कथं पन.
कामावचरखन्धानं, समनुस्सरणे पन;
परित्तारम्मणंयेव, होतीति परिदीपये.
रूपावचरिकारुप्पखन्धानुस्सरणे पन;
भवतीति हि ञातब्बं, तं महग्गतगोचरं.
अतीते अत्तना मग्गं, भावितं तु फलम्पि वा;
समनुस्सरतो एव-प्पमाणारम्मणं सिया.
समनुस्सरतो मग्गं, मग्गारम्मणमेव तं;
अतीतारम्मणंयेव, होति एकन्ततो इदं.
चेतोपरियञाणम्पि ¶ , यथाकम्मुपगम्पि च;
अतीतारम्मणा होन्ति, किञ्चापि अथ खो पन.
चेतोपरियञाणस्स, सत्तद्दिवसब्भन्तरं;
अतीतं चित्तमेवस्स, आरम्मणमुदीरितं.
अतीते चेतनामत्तं, यथाकम्मुपगस्सपि;
पुब्बेनिवासञाणस्स, नत्थि किञ्चि अगोचरं.
अज्झत्तारम्मणं अत्त-खन्धानुस्सरणे सिया;
बहिद्धारम्मणं अञ्ञ-खन्धानुस्सरणे भवे.
सरणे नामगोत्तस्स, तं नवत्तब्बगोचरं;
पुब्बेनिवासञाणम्पि, अट्ठस्वेव पवत्तति.
पच्चुप्पन्ने ¶ परित्ते च, बहिद्धज्झत्तिकेसुपि;
चतूस्वेतेसु धम्मेसु, दिब्बचक्खु पवत्तति.
दिब्बसोतसमं ¶ दिब्ब-चक्खुआरम्मणक्कमे;
रूपं सद्दोति द्विन्नं तु, अयमेव विसेसता.
अनागतंसञाणम्पि, परित्तादीसु अट्ठसु;
आरम्मणविभागेसु, पवत्तति कथं पन.
निब्बत्तिस्सति यं कामा-वचरेति पजानतो;
परित्तारम्मणं होति, रूपारूपेस्वनागते.
निब्बत्तिस्सति यञ्चापि, सिया महग्गतगोचरं;
भावेस्सति अयं मग्गं, फलं सच्छिकरिस्सति.
एवं पजानने अप्प-माणारम्मणतं भवे;
मग्गं भावेस्सतिच्चेव, जानने मग्गगोचरं.
एकन्तेन इदं ञाणं, होतानागतगोचरं;
चेतोपरियं तु किञ्चापि, होतानागतगोचरं.
अथ खो पन तं सत्त-दिवसब्भन्तरं पन;
चित्तमेव च जानाति, न हि तं अञ्ञगोचरं.
अनागतंसञाणस्स ¶ , अनागतंसगोचरं;
‘‘अहं देवो भविस्सामि’’-च्चेवमज्झत्तगोचरं.
‘‘तिस्सो फुस्सो अमुत्रायं,
निब्बत्तिस्सतिनागते’’;
इच्चेवं जानने तस्स,
बहिद्धारम्मणं सिया.
जानने नामगोत्तस्स, यस्स कस्सचिनागते;
पुब्बेनिवासञाणंव, तं नवत्तब्बगोचरं.
यथाकम्मुपगञाणं ¶ , परित्तादीसु पञ्चसु;
आरम्मणविभागेसु, पवत्तति कथं पन.
जानने कामकम्मस्स, परित्तारम्मणं सिया;
तथा महग्गतकम्मस्स, तं महग्गतगोचरं.
अतीतमेव जानाति, तस्मा चातीतगोचरं;
अज्झत्तारम्मणं होति, अत्तनो कम्मजानने.
बहिद्धारम्मणं होति, परकम्मपजानने;
एवं पवत्ति ञातब्बा, यथाकम्मुपगस्सपि.
सत्तन्नम्पि अभिञ्ञानं, वुत्तो आरम्मणक्कमो;
एत्थ वुत्तनयेनेव, वेदितब्बो विभाविना.
विविधत्थवण्णपदेहि सम्पन्नं,
मधुरत्थमतिनीहरं गन्थं;
सोतुजनस्स हदयपीतिकरं,
सुणेय्य कोचि मनुजो सचेतनो.
इति अभिधम्मावतारे अभिञ्ञारम्मणनिद्देसो नाम
सत्तरसमो परिच्छेदो.