📜

१७. सत्तरसमो परिच्छेदो

अभिञ्ञारम्मणनिद्देसो

११०४.

अनागतंसञाणञ्च , यथाकम्मुपगम्पि च;

पञ्च इद्धिविधादीनि, सत्ताभिञ्ञा इमा पन.

११०५.

एतासं पन सत्तन्नं, अभिञ्ञानमितो परं;

पवक्खामि समासेन, आरम्मणविनिच्छयं.

११०६.

आरम्मणत्तिका वुत्ता, ये चत्तारो महेसिना;

सत्तन्नमेत्थ ञाणानं, सम्पवत्तिं सुणाथ मे.

११०७.

तत्थ इद्धिविधञाणं, परित्तादीसु सत्तसु;

आरम्मणविभागेसु, पवत्तति कथं पन.

११०८.

कायेनादिस्समानेन, गन्तुकामो यदाभवे;

चित्तसन्निस्सितं कत्वा, कायं चित्तवसेन तं.

११०९.

महग्गते च चित्तस्मिं, समारोपेति सो तदा;

कायारम्मणतो ञाणं, परित्तारम्मणं सिया.

१११०.

दिस्समानेन कायेन, गन्तुकामो यदा भवे;

कायसन्निस्सितं कत्वा, चित्तं कायवसेन तं.

११११.

पादकज्झानचित्तं तं, काये रोपेति सो तदा;

झानारम्मणतो ञाणं, तं महग्गतगोचरं.

१११२.

अनागतमतीतञ्च, करोति विसयं यदा;

अतीतारम्मणं होति, तदानागतगोचरं.

१११३.

कायेन दिस्समानेन, गमने पन भिक्खुनो;

पच्चुप्पन्नो भवे तस्स, गोचरोति विनिद्दिसे.

१११४.

कायं चित्तवसेनापि, चित्तं कायवसेन वा;

परिणामनकालस्मिं, अज्झत्तारम्मणं सिया.

१११५.

बहिद्धारम्मणं होति, बहिद्धारूपदस्सने;

एवमिद्धिविधं ञाणं, सम्पवत्तति सत्तसु.

१११६.

पच्चुप्पन्ने परित्ते च, बहिद्धज्झत्तिकेसुपि;

चतूस्वेतेसु धम्मेसु, दिब्बसोतं पवत्तति.

१११७.

पच्चुप्पन्नो परित्तो च, सद्दो आरम्मणं यतो;

परित्तारम्मणं पच्चु-प्पन्नारम्मणतं गतं.

१११८.

अत्तनो कुच्छिसद्दस्स, सवनेपि परस्स च;

अज्झत्तारम्मणञ्चेव, बहिद्धारम्मणम्पि च.

१११९.

चेतोपरियञाणम्पि, परित्तादीसु अट्ठसु;

आरम्मणविभागेसु, पवत्तति कथं पन.

११२०.

परित्तारम्मणं होति, परित्तानं पजानने;

जानने मज्झिमानं तु, तं महग्गतगोचरं.

११२१.

जानने पन मग्गस्स, फलस्सापि पजानने;

तदा पनस्स ञाणस्स, अप्पमाणोव गोचरो.

११२२.

तं मग्गारम्मणं होति, मग्गचित्तस्स जानने;

परियायेनेवेतस्स, मग्गारम्मणता मता.

११२३.

अतीते सत्तदिवस-ब्भन्तरे च यदा पन;

अनागते तथा सत्त-दिवसब्भन्तरेपि च.

११२४.

परेसं पन चित्तस्स, जानने समुदीरितं;

अतीतारम्मणञ्चेव, तदानागतगोचरं.

११२५.

कथञ्च पन तं पच्चुप्पन्नगोचरतं गतं;

पच्चुप्पन्नं तिधा वुत्तं, खणसन्ततिअद्धतो.

११२६.

तत्थ तिक्खणसम्पत्तं, पच्चुप्पन्नखणादिकं;

एकद्वेसन्ततिवारपरियापन्नमिदं पन.

११२७.

सन्ततिपच्चुप्पन्नन्ति, आहु सन्ततिकोविदा;

एकब्भवपरिच्छिन्नं, पच्चुप्पन्नन्ति पच्छिमं.

११२८.

खणादिकत्तयं पच्चु-प्पन्नं तमाहु केचिध;

चेतोपरियञाणस्स, होति आरम्मणं इति.

११२९.

यथा च पुप्फमुट्ठिम्हि, उक्खित्ते गगने पन;

अवस्सं एकमेकस्स, वण्टं वण्टेन विज्झति.

११३०.

एवं महाजनस्सापि, चित्ते आवज्जिते पन;

एकस्स चित्तमेकेन, अवस्सं पन विज्झति.

११३१.

येनावज्जति चित्तेन, येन जानाति चेतसा;

तेसं द्विन्नं सहट्ठाना-भावतो तं न युज्जति.

११३२.

जवनावज्जनानं तु, नानारम्मणपत्तितो;

अनिट्ठे पन हि ठाने, अयुत्तन्ति पकासितं.

११३३.

तस्मा सन्ततिअद्धान-पच्चुप्पन्नानमेव तु;

वसेन पच्चुप्पन्नं तं, होति आरम्मणं इदं.

११३४.

पच्चुप्पन्नम्पि अद्धाख्यं, इदं जवनवारतो;

दीपेतब्बन्ति निद्दिट्ठं, तत्रायं दीपनानयो.

११३५.

यदा परस्स चित्तञ्हि, ञातुमावज्जतिद्धिमा;

आवज्जनमनो तस्स, पच्चुप्पन्नखणव्हयं.

११३६.

आरम्मणं तदा कत्वा, तेन सद्धिं निरुज्झति;

जवनानि हि जायन्ते, तस्स चत्तारि पञ्च वा.

११३७.

एतेसं पच्छिमं चित्तं, इद्धिचित्तमुदीरितं;

कामावचरचित्तानि, सेसानीति विनिद्दिसे.

११३८.

एतेसं पन सब्बेसं, निरुद्धं तु तदेव च;

चित्तं आरम्मणं होति, तस्मा सब्बानि तानिपि.

११३९.

एकारम्मणतं यन्ति, न नानारम्मणानि हि;

अद्धावसा भवे पच्चु-प्पन्नारम्मणतो पन.

११४०.

एकारम्मणभावेपि, इद्धिमानसमेव च;

परस्स चित्तं जानाति, नेतरानि यथा पन.

११४१.

चक्खुद्वारे तु विञ्ञाणं, रूपं पस्सति नेतरं;

एवमेव च तं इद्धि-चित्तमेव च जानाति.

११४२.

परचित्तारम्मणत्ता, बहिद्धारम्मणं सिया;

चेतोपरियञाणम्पि, अट्ठस्वेव पवत्तति.

११४३.

पुब्बेनिवासञाणम्पि, परित्तादीसु अट्ठसु;

आरम्मणविभागेसु, पवत्तति कथं पन.

११४४.

कामावचरखन्धानं, समनुस्सरणे पन;

परित्तारम्मणंयेव, होतीति परिदीपये.

११४५.

रूपावचरिकारुप्पखन्धानुस्सरणे पन;

भवतीति हि ञातब्बं, तं महग्गतगोचरं.

११४६.

अतीते अत्तना मग्गं, भावितं तु फलम्पि वा;

समनुस्सरतो एव-प्पमाणारम्मणं सिया.

११४७.

समनुस्सरतो मग्गं, मग्गारम्मणमेव तं;

अतीतारम्मणंयेव, होति एकन्ततो इदं.

११४८.

चेतोपरियञाणम्पि , यथाकम्मुपगम्पि च;

अतीतारम्मणा होन्ति, किञ्चापि अथ खो पन.

११४९.

चेतोपरियञाणस्स, सत्तद्दिवसब्भन्तरं;

अतीतं चित्तमेवस्स, आरम्मणमुदीरितं.

११५०.

अतीते चेतनामत्तं, यथाकम्मुपगस्सपि;

पुब्बेनिवासञाणस्स, नत्थि किञ्चि अगोचरं.

११५१.

अज्झत्तारम्मणं अत्त-खन्धानुस्सरणे सिया;

बहिद्धारम्मणं अञ्ञ-खन्धानुस्सरणे भवे.

११५२.

सरणे नामगोत्तस्स, तं नवत्तब्बगोचरं;

पुब्बेनिवासञाणम्पि, अट्ठस्वेव पवत्तति.

११५३.

पच्चुप्पन्ने परित्ते च, बहिद्धज्झत्तिकेसुपि;

चतूस्वेतेसु धम्मेसु, दिब्बचक्खु पवत्तति.

११५४.

दिब्बसोतसमं दिब्ब-चक्खुआरम्मणक्कमे;

रूपं सद्दोति द्विन्नं तु, अयमेव विसेसता.

११५५.

अनागतंसञाणम्पि, परित्तादीसु अट्ठसु;

आरम्मणविभागेसु, पवत्तति कथं पन.

११५६.

निब्बत्तिस्सति यं कामा-वचरेति पजानतो;

परित्तारम्मणं होति, रूपारूपेस्वनागते.

११५७.

निब्बत्तिस्सति यञ्चापि, सिया महग्गतगोचरं;

भावेस्सति अयं मग्गं, फलं सच्छिकरिस्सति.

११५८.

एवं पजानने अप्प-माणारम्मणतं भवे;

मग्गं भावेस्सतिच्चेव, जानने मग्गगोचरं.

११५९.

एकन्तेन इदं ञाणं, होतानागतगोचरं;

चेतोपरियं तु किञ्चापि, होतानागतगोचरं.

११६०.

अथ खो पन तं सत्त-दिवसब्भन्तरं पन;

चित्तमेव च जानाति, न हि तं अञ्ञगोचरं.

११६१.

अनागतंसञाणस्स , अनागतंसगोचरं;

‘‘अहं देवो भविस्सामि’’-च्चेवमज्झत्तगोचरं.

११६२.

‘‘तिस्सो फुस्सो अमुत्रायं,

निब्बत्तिस्सतिनागते’’;

इच्चेवं जानने तस्स,

बहिद्धारम्मणं सिया.

११६३.

जानने नामगोत्तस्स, यस्स कस्सचिनागते;

पुब्बेनिवासञाणंव, तं नवत्तब्बगोचरं.

११६४.

यथाकम्मुपगञाणं, परित्तादीसु पञ्चसु;

आरम्मणविभागेसु, पवत्तति कथं पन.

११६५.

जानने कामकम्मस्स, परित्तारम्मणं सिया;

तथा महग्गतकम्मस्स, तं महग्गतगोचरं.

११६६.

अतीतमेव जानाति, तस्मा चातीतगोचरं;

अज्झत्तारम्मणं होति, अत्तनो कम्मजानने.

११६७.

बहिद्धारम्मणं होति, परकम्मपजानने;

एवं पवत्ति ञातब्बा, यथाकम्मुपगस्सपि.

११६८.

सत्तन्नम्पि अभिञ्ञानं, वुत्तो आरम्मणक्कमो;

एत्थ वुत्तनयेनेव, वेदितब्बो विभाविना.

११६९.

विविधत्थवण्णपदेहि सम्पन्नं,

मधुरत्थमतिनीहरं गन्थं;

सोतुजनस्स हदयपीतिकरं,

सुणेय्य कोचि मनुजो सचेतनो.

इति अभिधम्मावतारे अभिञ्ञारम्मणनिद्देसो नाम

सत्तरसमो परिच्छेदो.