📜
१८. अट्ठारसमो परिच्छेदो
दिट्ठिविसुद्धिनिद्देसो
समाधिं ¶ ¶ पन साभिञ्ञं, भावेत्वा तदनन्तरं;
भावेतब्बा यतो पञ्ञा, भिक्खुना तेन धीमता.
ततोहं ¶ दानि वक्खामि, पञ्ञाभावनमुत्तमं;
समासेनेव भिक्खूनं, परं पीतिसुखावहं.
का पञ्ञा पन को चत्थो,
किमस्सा लक्खणादिकं;
कतिधा सा कथं तेन,
भावेतब्बाति वुच्चते. –
पञ्ञा विपस्सनापञ्ञा, पुञ्ञचित्तसमायुता;
पजानातीति पञ्ञा सा, जानना वा पकारतो.
सञ्ञाविञ्ञाणपञ्ञानं, को विसेसो किमन्तरं;
सञ्ञाविञ्ञाणपञ्ञानं, जाननत्ते समेपि च.
या सञ्जाननमत्तंव, सञ्ञा नीलादितो पन;
लक्खणप्पटिवेधं तु, कातुं सक्कोति नेव सा.
विञ्ञाणं पन जानाति, नीलपीतादिगोचरं;
सक्कोतिपि अनिच्चादिलक्खणं पटिविज्झितुं.
उस्सक्कित्वा न सक्कोति, मग्गं पापेतुमेव तं;
पञ्ञा वुत्तनयं कातुं, सक्कोति तिविधम्पि तं.
इमेसं पन तिण्णम्पि, विसेसो समुदीरितो;
सब्बेसं पन धम्मानं, सभावपटिवेधनं.
लक्खणं पन पञ्ञाय, लक्खणञ्ञूहि दीपितं;
सम्मोहनन्धकारस्स, विद्धंसनरसा मता.
असम्मोहपच्चुपट्ठाना ¶ , समाधासन्नकारणा;
एवमेत्थ च विञ्ञेय्या, पञ्ञाय लक्खणादिका.
कतिधाति ¶ एत्थ –
लक्खणेनेकधा वुत्ता,
लोकिकालोकिका द्विधा;
लोकियेनेत्थ मग्गेन,
युत्ता सा लोकिका सिया.
लोकुत्तरेन ¶ मग्गेन, युत्ता लोकुत्तरा मता;
तिविधापि सिया पञ्ञा, चिन्तासुतमयादितो.
तत्थत्तनोव चिन्ताय, निप्फन्नत्ताति तस्स सा;
होति चिन्तामया पञ्ञा, भूरिपञ्ञेन देसिता.
परतो पन सुत्वान, लद्धा पञ्ञा अयं इध;
सुतेनेव च निप्फन्ना, पञ्ञा सुतमया मता.
यथा वापि तथा चेत्थ, भावनाय वसेन तु;
निप्फन्ना अप्पनापत्ता, पञ्ञा सा भावनामया.
पटिसम्भिदाचतुक्कस्स, वसेन चतुधा सिया;
अत्थधम्मनिरुत्तीसु, ञाणं ञाणेसु तीसुपि.
यं किञ्चि पच्चयुप्पन्नं, विपाका च क्रिया तथा;
निब्बानं भासितत्थो च, पञ्चेते अत्थसञ्ञिता.
फलनिब्बत्तको हेतु, अरियमग्गो च भासितं;
कुसलाकुसलञ्चेति, पञ्चेते धम्मसञ्ञिता.
तस्मिं अत्थे च धम्मे च, या सभावनिरुत्ति तु;
निरुत्तीति च निद्दिट्ठा, निरुत्तिकुसलेन सा.
ञाणं आरम्मणं कत्वा, तिविधं पच्चवेक्खतो;
तेसु ञाणेसु यं ञाणं, पटिभानन्ति तं मतं.
परियत्तिपरिपुच्छाहि ¶ ¶ , सवनाधिगमेहि च;
पुब्बयोगेन गच्छन्ति, पभेदं पटिसम्भिदा.
कथं भावेतब्बाति एत्थ –
खन्धादीसु हि धम्मेसु, भूमिभूतेसु योगिना;
उग्गहादिवसेनेत्थ, कत्वा परिचयं पन.
सीलं चित्तविसुद्धिञ्च, सम्पादेत्वा ततो परं;
दिट्ठिसुद्धादयो पञ्च, सम्पादेन्तेन सुद्धिया.
ताय पञ्ञाय युत्तेन, भीतेन जननादितो;
भावेतब्बा भवाभावं, पत्थयन्तेन भिक्खुना.
रूपञ्च वेदना सञ्ञा, सङ्खारा चेव सब्बसो;
विञ्ञाणञ्चेति पञ्चेते, खन्धा सम्बुद्धदेसिता.
तत्थ यं किञ्चि रूपं तं, अतीतानागतादिकं;
अज्झत्तं वा बहिद्धा वा, सुखुमोळारिकम्पि वा.
हीनं वापि पणीतं वा, यं दूरे यञ्च सन्तिके;
सब्बं तमेकतो कत्वा, रूपक्खन्धोति वुच्चति.
इतरेसुपि यं किञ्चि, तं वेदयितलक्खणं;
सब्बं तमेकतो कत्वा, वेदनाक्खन्धता कता.
चित्तजं ¶ पन यं किञ्चि, तं सञ्जाननलक्खणं;
सब्बं तमेकतो कत्वा, सञ्ञाक्खन्धोति वुच्चति.
यं किञ्चि चित्तसम्भूतं, अभिसङ्खारलक्खणं;
सब्बं तमेकतो कत्वा, सङ्खारक्खन्धता कता.
तत्थ चित्तं तु यं किञ्चि, तं विजाननलक्खणं;
सब्बं तमेकतो कत्वा, विञ्ञाणक्खन्धता कता.
चत्तारो ¶ च महाभूता, उपादा चतुवीसति;
अट्ठवीसतिधा चेतं, रूपं रूपन्ति गण्हति.
एकासीतिया ¶ चित्तेन, संयुत्ता वेदनादयो;
वेदनासञ्ञासङ्खार-विञ्ञाणक्खन्धसञ्ञिता.
चत्तारोरूपिनो खन्धे, नामन्ति परिगण्हति;
रूपक्खन्धो भवे रूपं, नामक्खन्धा अरूपिनो.
रुप्पनलक्खणं रूपं, नामं नमनलक्खणं;
इति सङ्खेपतो नाम-रूपं सो परिगण्हति.
फालेन्तो विय तालस्स, कन्दं तु यमकं द्विधा;
ववत्थपेति नामञ्च, रूपञ्चाति द्विधा पन.
नामतो रूपतो अञ्ञो,
सत्तो वा पुग्गलोपि वा;
अत्ता वा कोचि नत्थीति,
निट्ठं गच्छति सब्बदा.
एवं ववत्थपेत्वा सो, नामरूपं सभावतो;
सत्तसम्मोहघातत्थं, बहुसुत्तवसेनिध.
नामरूपमत्तञ्ञेव, नत्थि कोचिध पुग्गलो;
एवमेत्थ पण्डितो पोसो, ववत्थपेति तं पन.
वुत्तं हेतं –
‘‘यथापि अङ्गसम्भारा,
होति सद्दो रथो इति;
एवं खन्धेसु सन्तेसु,
होति सत्तोति सम्मुती’’ति.
यथापि ¶ दारुयन्तम्पि, निज्जीवञ्च निरीहकं;
दारुरज्जुसमायोगे, तं गच्छतिपि तिट्ठति.
तथेदं नामरूपम्पि, निज्जीवञ्च निरीहकं;
अञ्ञमञ्ञसमायोगे, तं गच्छतिपि तिट्ठति.
तेनाहु पोराणा –
‘‘नामञ्च ¶ रूपञ्च इधत्थि सच्चतो,
न हेत्थ सत्तो मनुजो च विज्जति;
सुञ्ञं इदं यन्तमिवाभिसङ्खतं,
दुक्खस्स पुञ्जो तिणकट्ठसादिसो’’ति.
अञ्ञमञ्ञूपनिस्साय ¶ , दण्डकेसु ठितेसु हि;
एकस्मिं पतमाने तु, तथेव पततीतरो.
तेनाहु पोराणा –
‘‘यमकं नामरूपञ्च, उभो अञ्ञोञ्ञनिस्सिता;
एकस्मिं भिज्जमानस्मिं, उभो भिज्जन्ति पच्चया’’ति.
उतिन्नं नामरूपानं, नामं नित्तेजमेत्थ तं;
सकेनेव हि तेजेन, न सक्कोति पवत्तितुं.
न ब्याहरति नो सेति, न तिट्ठति न गच्छति;
न भेदेति न चोरेति, न भुञ्जति न खादति.
तथा रूपम्पि नित्तेजं, विना नामञ्च सब्बथा;
सकेनेव हि तेजेन, न सक्कोति पवत्तितुं.
भुञ्जामीति पिवामीति, खादामीति तथेव च;
रोदामीति हसामीति, रूपस्सेतं न विज्जति.
नामं ¶ निस्साय रूपं तु, रूपं निस्साय नामकं;
पवत्तति सदा सब्बं, पञ्चवोकारभूमियं.
इमस्स पन अत्थस्स, आविभावत्थमेव च;
जच्चन्धपीठसप्पीनं, वत्तब्बा उपमा इध.
यथा हि नावं निस्साय, मनुस्सा यन्ति अण्णवे;
एवं रूपम्पि निस्साय, नामकायो पवत्तति.
यथा ¶ मनुस्से निस्साय, नावा गच्छति अण्णवे;
एवं नामम्पि निस्साय, रूपकायो पवत्तति.
सत्तसञ्ञं विनोदेत्वा, नामरूपस्स सब्बथा;
याथावदस्सनं एतं, ‘‘दिट्ठिसुद्धी’’ति वुच्चति.
परिमुच्चितुकामो च, दुक्खतो जातिआदितो;
अन्तद्वयं विवज्जेत्वा, भावये पन पण्डितो.
दिट्ठिविसुद्धिमिमं परिसुद्धं,
सुट्ठुतरं तु करोति नरो यो;
दिट्ठिगतानि मलानि असेसं,
नासमुपेन्ति हि तस्स नरस्स.
इति अभिधम्मावतारे दिट्ठिविसुद्धिनिद्देसो नाम
अट्ठारसमो परिच्छेदो.