📜

१८. अट्ठारसमो परिच्छेदो

दिट्ठिविसुद्धिनिद्देसो

११७०.

समाधिं पन साभिञ्ञं, भावेत्वा तदनन्तरं;

भावेतब्बा यतो पञ्ञा, भिक्खुना तेन धीमता.

११७१.

ततोहं दानि वक्खामि, पञ्ञाभावनमुत्तमं;

समासेनेव भिक्खूनं, परं पीतिसुखावहं.

११७२.

का पञ्ञा पन को चत्थो,

किमस्सा लक्खणादिकं;

कतिधा सा कथं तेन,

भावेतब्बाति वुच्चते. –

११७३.

पञ्ञा विपस्सनापञ्ञा, पुञ्ञचित्तसमायुता;

पजानातीति पञ्ञा सा, जानना वा पकारतो.

११७४.

सञ्ञाविञ्ञाणपञ्ञानं, को विसेसो किमन्तरं;

सञ्ञाविञ्ञाणपञ्ञानं, जाननत्ते समेपि च.

११७५.

या सञ्जाननमत्तंव, सञ्ञा नीलादितो पन;

लक्खणप्पटिवेधं तु, कातुं सक्कोति नेव सा.

११७६.

विञ्ञाणं पन जानाति, नीलपीतादिगोचरं;

सक्कोतिपि अनिच्चादिलक्खणं पटिविज्झितुं.

११७७.

उस्सक्कित्वा न सक्कोति, मग्गं पापेतुमेव तं;

पञ्ञा वुत्तनयं कातुं, सक्कोति तिविधम्पि तं.

११७८.

इमेसं पन तिण्णम्पि, विसेसो समुदीरितो;

सब्बेसं पन धम्मानं, सभावपटिवेधनं.

११७९.

लक्खणं पन पञ्ञाय, लक्खणञ्ञूहि दीपितं;

सम्मोहनन्धकारस्स, विद्धंसनरसा मता.

११८०.

असम्मोहपच्चुपट्ठाना , समाधासन्नकारणा;

एवमेत्थ च विञ्ञेय्या, पञ्ञाय लक्खणादिका.

कतिधाति एत्थ –

११८१.

लक्खणेनेकधा वुत्ता,

लोकिकालोकिका द्विधा;

लोकियेनेत्थ मग्गेन,

युत्ता सा लोकिका सिया.

११८२.

लोकुत्तरेन मग्गेन, युत्ता लोकुत्तरा मता;

तिविधापि सिया पञ्ञा, चिन्तासुतमयादितो.

११८३.

तत्थत्तनोव चिन्ताय, निप्फन्नत्ताति तस्स सा;

होति चिन्तामया पञ्ञा, भूरिपञ्ञेन देसिता.

११८४.

परतो पन सुत्वान, लद्धा पञ्ञा अयं इध;

सुतेनेव च निप्फन्ना, पञ्ञा सुतमया मता.

११८५.

यथा वापि तथा चेत्थ, भावनाय वसेन तु;

निप्फन्ना अप्पनापत्ता, पञ्ञा सा भावनामया.

११८६.

पटिसम्भिदाचतुक्कस्स, वसेन चतुधा सिया;

अत्थधम्मनिरुत्तीसु, ञाणं ञाणेसु तीसुपि.

११८७.

यं किञ्चि पच्चयुप्पन्नं, विपाका च क्रिया तथा;

निब्बानं भासितत्थो च, पञ्चेते अत्थसञ्ञिता.

११८८.

फलनिब्बत्तको हेतु, अरियमग्गो च भासितं;

कुसलाकुसलञ्चेति, पञ्चेते धम्मसञ्ञिता.

११८९.

तस्मिं अत्थे च धम्मे च, या सभावनिरुत्ति तु;

निरुत्तीति च निद्दिट्ठा, निरुत्तिकुसलेन सा.

११९०.

ञाणं आरम्मणं कत्वा, तिविधं पच्चवेक्खतो;

तेसु ञाणेसु यं ञाणं, पटिभानन्ति तं मतं.

११९१.

परियत्तिपरिपुच्छाहि , सवनाधिगमेहि च;

पुब्बयोगेन गच्छन्ति, पभेदं पटिसम्भिदा.

कथं भावेतब्बाति एत्थ –

११९२.

खन्धादीसु हि धम्मेसु, भूमिभूतेसु योगिना;

उग्गहादिवसेनेत्थ, कत्वा परिचयं पन.

११९३.

सीलं चित्तविसुद्धिञ्च, सम्पादेत्वा ततो परं;

दिट्ठिसुद्धादयो पञ्च, सम्पादेन्तेन सुद्धिया.

११९४.

ताय पञ्ञाय युत्तेन, भीतेन जननादितो;

भावेतब्बा भवाभावं, पत्थयन्तेन भिक्खुना.

११९५.

रूपञ्च वेदना सञ्ञा, सङ्खारा चेव सब्बसो;

विञ्ञाणञ्चेति पञ्चेते, खन्धा सम्बुद्धदेसिता.

११९६.

तत्थ यं किञ्चि रूपं तं, अतीतानागतादिकं;

अज्झत्तं वा बहिद्धा वा, सुखुमोळारिकम्पि वा.

११९७.

हीनं वापि पणीतं वा, यं दूरे यञ्च सन्तिके;

सब्बं तमेकतो कत्वा, रूपक्खन्धोति वुच्चति.

११९८.

इतरेसुपि यं किञ्चि, तं वेदयितलक्खणं;

सब्बं तमेकतो कत्वा, वेदनाक्खन्धता कता.

११९९.

चित्तजं पन यं किञ्चि, तं सञ्जाननलक्खणं;

सब्बं तमेकतो कत्वा, सञ्ञाक्खन्धोति वुच्चति.

१२००.

यं किञ्चि चित्तसम्भूतं, अभिसङ्खारलक्खणं;

सब्बं तमेकतो कत्वा, सङ्खारक्खन्धता कता.

१२०१.

तत्थ चित्तं तु यं किञ्चि, तं विजाननलक्खणं;

सब्बं तमेकतो कत्वा, विञ्ञाणक्खन्धता कता.

१२०२.

चत्तारो च महाभूता, उपादा चतुवीसति;

अट्ठवीसतिधा चेतं, रूपं रूपन्ति गण्हति.

१२०३.

एकासीतिया चित्तेन, संयुत्ता वेदनादयो;

वेदनासञ्ञासङ्खार-विञ्ञाणक्खन्धसञ्ञिता.

१२०४.

चत्तारोरूपिनो खन्धे, नामन्ति परिगण्हति;

रूपक्खन्धो भवे रूपं, नामक्खन्धा अरूपिनो.

१२०५.

रुप्पनलक्खणं रूपं, नामं नमनलक्खणं;

इति सङ्खेपतो नाम-रूपं सो परिगण्हति.

१२०६.

फालेन्तो विय तालस्स, कन्दं तु यमकं द्विधा;

ववत्थपेति नामञ्च, रूपञ्चाति द्विधा पन.

१२०७.

नामतो रूपतो अञ्ञो,

सत्तो वा पुग्गलोपि वा;

अत्ता वा कोचि नत्थीति,

निट्ठं गच्छति सब्बदा.

१२०८.

एवं ववत्थपेत्वा सो, नामरूपं सभावतो;

सत्तसम्मोहघातत्थं, बहुसुत्तवसेनिध.

१२०९.

नामरूपमत्तञ्ञेव, नत्थि कोचिध पुग्गलो;

एवमेत्थ पण्डितो पोसो, ववत्थपेति तं पन.

वुत्तं हेतं –

१२१०.

‘‘यथापि अङ्गसम्भारा,

होति सद्दो रथो इति;

एवं खन्धेसु सन्तेसु,

होति सत्तोति सम्मुती’’ति.

१२११.

यथापि दारुयन्तम्पि, निज्जीवञ्च निरीहकं;

दारुरज्जुसमायोगे, तं गच्छतिपि तिट्ठति.

१२१२.

तथेदं नामरूपम्पि, निज्जीवञ्च निरीहकं;

अञ्ञमञ्ञसमायोगे, तं गच्छतिपि तिट्ठति.

तेनाहु पोराणा –

१२१३.

‘‘नामञ्च रूपञ्च इधत्थि सच्चतो,

न हेत्थ सत्तो मनुजो च विज्जति;

सुञ्ञं इदं यन्तमिवाभिसङ्खतं,

दुक्खस्स पुञ्जो तिणकट्ठसादिसो’’ति.

१२१४.

अञ्ञमञ्ञूपनिस्साय , दण्डकेसु ठितेसु हि;

एकस्मिं पतमाने तु, तथेव पततीतरो.

तेनाहु पोराणा –

१२१५.

‘‘यमकं नामरूपञ्च, उभो अञ्ञोञ्ञनिस्सिता;

एकस्मिं भिज्जमानस्मिं, उभो भिज्जन्ति पच्चया’’ति.

१२१६.

उतिन्नं नामरूपानं, नामं नित्तेजमेत्थ तं;

सकेनेव हि तेजेन, न सक्कोति पवत्तितुं.

१२१७.

न ब्याहरति नो सेति, न तिट्ठति न गच्छति;

न भेदेति न चोरेति, न भुञ्जति न खादति.

१२१८.

तथा रूपम्पि नित्तेजं, विना नामञ्च सब्बथा;

सकेनेव हि तेजेन, न सक्कोति पवत्तितुं.

१२१९.

भुञ्जामीति पिवामीति, खादामीति तथेव च;

रोदामीति हसामीति, रूपस्सेतं न विज्जति.

१२२०.

नामं निस्साय रूपं तु, रूपं निस्साय नामकं;

पवत्तति सदा सब्बं, पञ्चवोकारभूमियं.

१२२१.

इमस्स पन अत्थस्स, आविभावत्थमेव च;

जच्चन्धपीठसप्पीनं, वत्तब्बा उपमा इध.

१२२२.

यथा हि नावं निस्साय, मनुस्सा यन्ति अण्णवे;

एवं रूपम्पि निस्साय, नामकायो पवत्तति.

१२२३.

यथा मनुस्से निस्साय, नावा गच्छति अण्णवे;

एवं नामम्पि निस्साय, रूपकायो पवत्तति.

१२२४.

सत्तसञ्ञं विनोदेत्वा, नामरूपस्स सब्बथा;

याथावदस्सनं एतं, ‘‘दिट्ठिसुद्धी’’ति वुच्चति.

१२२५.

परिमुच्चितुकामो च, दुक्खतो जातिआदितो;

अन्तद्वयं विवज्जेत्वा, भावये पन पण्डितो.

१२२६.

दिट्ठिविसुद्धिमिमं परिसुद्धं,

सुट्ठुतरं तु करोति नरो यो;

दिट्ठिगतानि मलानि असेसं,

नासमुपेन्ति हि तस्स नरस्स.

इति अभिधम्मावतारे दिट्ठिविसुद्धिनिद्देसो नाम

अट्ठारसमो परिच्छेदो.