📜
१९. एकूनवीसतिमो परिच्छेदो
कङ्खावितरणविसुद्धिनिद्देसो
एतस्स ¶ ¶ नामरूपस्स, जानित्वा हेतुपच्चये;
कङ्खा तीसु पनद्धासु, वितरित्वा ठितं पन.
कङ्खावितरणं नाम, ञाणं तं समुदीरितं;
तं सम्पादेतुकामेन, अत्थकामेन भिक्खुना.
नामरूपस्स को हेतु, कोनु वा पच्चयो भवे;
आवज्जित्वा तमिच्चेवं, रूपकायस्स तावदे.
केसा लोमा नखा दन्ता, तचो मंसं नहारु च;
अट्ठिमिञ्जञ्च वक्कञ्च, हदयं यकनम्पि च.
इच्चेवमादिबात्तिंस-कोट्ठासपच्चयस्स हि;
परिग्गण्हति कायस्स, मनसा हेतुपच्चये.
अविज्जा ¶ तण्हुपादानं, कम्मं हेतु चतुब्बिधो;
एतस्स रूपकायस्स, आहारो पच्चयो मतो.
जनको हेतु अक्खातो,
पच्चयो अनुपालको;
हेत्वङ्कुरस्स बीजं तु,
पच्चया पथवादयो.
इतिमे पञ्च धम्मा हि, हेतुपच्चयतं गता;
अविज्जादयो तयो तत्थ, माताव उपनिस्सया.
जनकं पन कम्मं तु, पुत्तस्स हि पिता विय;
धाती विय कुमारस्स, आहारो धारको भवे.
इच्चेवं ¶ रूपकायस्स, सो पच्चयपरिग्गहं;
कत्वा पुनपि ‘‘चक्खुञ्च, रूपमालोकमेव च.
पटिच्च चक्खुविञ्ञाणं, होति’’इच्चेवमादिना;
नयेन नामकायस्स, पच्चयं परिगण्हति.
सो एवं नामरूपस्स, वुत्तिं दिस्वान पच्चया;
यथा एतरहिदं तु, अतीतेपि तथेविदं.
पच्चया च पवत्तित्थ, तथेवानागतेपि च;
पवत्तिस्सति अद्धासु, तीस्वेवं अनुपस्सति.
तस्सेवं ¶ पस्सतो या सा, पुब्बन्ते पञ्चधा तथा;
अपरन्ते सिया कङ्खा, पञ्चधा समुदीरिता.
पच्चुप्पन्नेपि अद्धाने, छब्बिधा परिकित्तिता;
सब्बा चानवसेसाव, योगिनो सा पहिय्यति.
एको कम्मविपाकानं, वसेनापि च पण्डितो;
एतस्स नामरूपस्स, पच्चयं परिगण्हति.
कम्मं चतुब्बिधं दिट्ठ-धम्मवेदनियं तथा;
उपपज्जापरापरिया-होसिकम्मवसा पन.
तत्थ ¶ एकजवनवीथियं सत्तसु चित्तेसु कुसला वा अकुसला वा पठमजवनचेतना दिट्ठधम्मवेदनीयकम्मं नाम. तं इमस्मिंयेव अत्तभावे विपाकं देति, तथा असक्कोन्तं पन ‘‘अहोसिकम्मं नाहोसि कम्मविपाको, न भविस्सति कम्मविपाको, नत्थि कम्मविपाको’’ति इमस्स तिकस्स वसेन अहोसिकम्मं नाम होति. अत्थसाधिका पन सत्तमजवनचेतना उपपज्जवेदनीयकम्मं नाम. तमनन्तरे अत्तभावे विपाकं देति, तथा असक्कोन्तं वुत्तनयेन अहोसिकम्मं नाम होति. उभिन्नमन्तरे पञ्चजवनचेतना अपरापरियवेदनीयकम्मं नाम. तमनागते यदा ओकासं लभति, तदा विपाकं देति, सति संसारप्पवत्तिया अहोसिकम्मं नाम न होति.
अपरं ¶ चतुब्बिधं कम्मं, गरुकं बहुलम्पि च;
आसन्नञ्च कटत्ता च, कम्मन्ति समुदीरितं.
अञ्ञं चतुब्बिधं कम्मं, जनकं उपथम्भकं;
तथूपपीळकं कम्म-मुपघातकमेव च.
तत्थ जनकं नाम कुसलं वा अकुसलं वा कम्मं पटिसन्धियम्पि पवत्तेपि रूपारूपविपाकक्खन्धे जनेति. उपत्थम्भकं पन विपाकं जनेतुं न सक्कोति, अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जनकसुखदुक्खं उपत्थम्भेति, अद्धानं पवत्तेति. उपपीळकं पन अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जनकसुखदुक्खं पीळेति बाधति, अद्धानं पवत्तितुं न देति. उपघातकं पन सयं कुसलम्पि अकुसलम्पि समानं ¶ अञ्ञं दुब्बलकम्मं घातेत्वा तस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति. एवं पन कम्मेन ओकासे कते तंविपाकमुप्पन्नं नाम होति. इति इमं द्वादसविधं कम्मं कम्मवट्टे पक्खिपित्वा ¶ एवमेको कम्मविपाकवसेन नामरूपस्स पच्चयपरिग्गहं करोति.
इति एवं कम्मविपाकवट्टवसेन नामरूपस्स पवत्तिं दिस्वा ‘‘यथा इदं एतरहि, एवमतीतेपि अद्धाने कम्मविपाकवसेन पच्चयतो पवत्तित्थ, अनागतेपि पवत्तिस्सती’’ति इति कम्मञ्चेव विपाको चाति कम्मविपाकवसेन लोको पवत्ततीति तं समनुपस्सति. तस्सेवं समनुपस्सतो सब्बा सोळसविधा कङ्खा पहिय्यति.
हेतुफलस्स सम्बन्धवसेनेव पवत्तति;
केवलं नामरूपन्ति, सम्मा समनुपस्सति.
एवं कारणतो उद्धं, कारणं न च पस्सति;
पाकपवत्तितो उद्धं, न पाकपटिवेदकं.
तेनाहु पोराणा –
‘‘कम्मस्स कारको नत्थि, विपाकस्स च वेदको;
सुद्धधम्मा पवत्तन्ति, एवेतं सम्मदस्सनं.
एवं ¶ कम्मे विपाके च, वत्तमाने सहेतुके;
बीजरुक्खादिकानंव, पुब्बा कोटि न नायति.
अनागतेपि संसारे, अप्पवत्ति न दिस्सति;
एतमत्थमनञ्ञाय, तित्थिया असयंवसी.
सत्तसञ्ञं गहेत्वान, सस्सतुच्छेददस्सिनो;
द्वासट्ठिदिट्ठिं गण्हन्ति, अञ्ञमञ्ञविरोधिनो.
दिट्ठिबन्धनबद्धा ते, तण्हासोतेन वुय्हरे;
तण्हासोतेन वुय्हन्ता, न ते दुक्खा पमुच्चरे.
एवमेतं अभिञ्ञाय, भिक्खु बुद्धस्स सावको;
गम्भीरं निपुणं सुञ्ञं, पच्चयं पटिविज्झति.
कम्मं ¶ नत्थि विपाकम्हि, पाको कम्मे न विज्जति;
अञ्ञमञ्ञं उभो सुञ्ञा, न च कम्मं विना फलं.
यथा न सूरिये अग्गि, न मणिम्हि न गोमये;
न तेसं बहि सो अत्थि, सम्भारेहि च जायति.
तथा न अन्तो कम्मस्स, विपाको उपलब्भति;
बहिद्धापि न कम्मस्स, न कम्मं तत्थ विज्जति.
फलेन ¶ सुञ्ञं तं कम्मं, फलं कम्मे न विज्जति;
कम्मञ्च खो उपादाय, ततो निब्बत्तते फलं.
न हेत्थ देवो ब्रह्मा वा,
संसारस्सत्थि कारको;
सुद्धधम्मा पवत्तन्ति,
हेतुसम्भारपच्चया’’ति.
एवं नानप्पकारेहि, नामरूपस्स पच्चयं;
परिग्गहेत्वा अद्धासु, तरित्वा कङ्खमुट्ठितं.
कङ्खावितरणं ¶ नाम, ञाणं तं समुदीरितं;
धम्मट्ठिति यथाभूतं, तं सम्मादस्सनन्तिपि.
इमिना पन ञाणेन,
संयुत्तो बुद्धसासने;
होति लद्धपतिट्ठोव,
सोतापन्नो हि चूळको.
तस्मा सपञ्ञो पन अत्थकामो,
यो नामरूपस्स हेतुपच्चयानि;
परिग्गहं साधु करोति धीरो,
खिप्पं स निब्बानपुरं उपेति.
इति अभिधम्मावतारे कङ्खावितरणविसुद्धिनिद्देसो नाम
एकूनवीसतिमो परिच्छेदो.