📜

२. दुतियो परिच्छेदो

चेतसिकनिद्देसो

६७.

चित्तानन्तरमुद्दिट्ठा , ये च चेतसिका मया;

तेसं दानि करिस्सामि, विभाजनमितो परं.

तत्थ चित्तसम्पयुत्ता, चित्ते भवा वा चेतसिका. तेपि चित्तं विय सारम्मणतो एकविधा, सविपाकाविपाकतो दुविधा, कुसलाकुसलाब्याकतभेदतो तिविधा, कामावचरादिभेदतो चतुब्बिधा.

तत्थ कामावचरचित्तसम्पयुत्ता कामावचरा. तेसु कामावचरपठममहाकुसलचित्तसम्पयुत्ता ताव नियता सरूपेन आगता एकूनतिंस धम्मा होन्ति. सेय्यथिदं – फस्सो वेदना सञ्ञा चेतना वितक्को विचारो पीति चित्तेकग्गता सद्धा सति वीरियं पञ्ञा जीवितिन्द्रियं अलोभो अदोसो हिरी ओत्तप्पं कायप्पस्सद्धि चित्तप्पस्सद्धि कायलहुता चित्तलहुता कायमुदुता चित्तमुदुता कायकम्मञ्ञता चित्तकम्मञ्ञता कायपागुञ्ञता चित्तपागुञ्ञता कायुजुकता चित्तुजुकताति. पुन छन्दो, अधिमोक्खो, तत्रमज्झत्तता, मनसिकारो चाति चत्तारो नियतयेवापनका होन्ति. इमेहि चतूहि तेत्तिंस होन्ति . पुन करुणा मुदिता कायदुच्चरितविरति वचीदुच्चरितविरति मिच्छाजीवविरति चेति इमे पञ्च अनियता. इमे पन कदाचि उप्पज्जन्ति.

इमेसु पन करुणामुदितावसेन भावनाकाले करुणापुब्बभागो वा मुदितापुब्बभागो वा एता उप्पज्जन्ति, न पनेकतो उप्पज्जन्ति. यदा पन इमिना चित्तेन मिच्छाकम्मन्तादीहि विरमति, तदा सम्माकम्मन्तादीनि परिपूरेन्ति, एका विरति उप्पज्जति, करुणामुदिताहि सह, अञ्ञमञ्ञेन च न उप्पज्जन्ति. तस्मा एतेसु एकेन सह चतुत्तिंसेव धम्मा होन्ति.

६८.

आदिना पुञ्ञचित्तेन, तेत्तिंस नियता मता;

करुणामुदितेकेन, चतुत्तिंस भवन्ति ते.

६९.

कस्मा पनेत्थ मेत्ता च, उपेक्खा च न उद्धटा;

येवापनकधम्मेसु, धम्मराजेन सत्थुना.

७०.

अब्यापादेन मेत्तापि, तत्रमज्झत्तताय च;

उपेक्खा गहिता यस्मा, तस्मा न गहिता उभो.

७१.

कस्मा येवापना धम्मा, बुद्धेनादिच्चबन्धुना;

सरूपेनेव सब्बेते, पाळियं न च उद्धटा.

७२.

यस्मा अनियता केचि, यस्मा रासिं भजन्ति न;

यस्मा च दुब्बला केचि, तस्मा वुत्ता न पाळियं.

७३.

छन्दाधिमोक्खमुदिता मनसि च कारो,

मज्झत्तता च करुणा विरतित्तयं च;

पुञ्ञेसु तेन नियतानियता च सब्बे,

येवापना मुनिवरेन न चेव वुत्ता.

७४.

कस्मा पनेत्थ फस्सोव, पठमं समुदीरितो;

पठमाभिनिपातत्ता, चित्तस्सारम्मणे किर.

७५.

फुसित्वा पन फस्सेन, वेदनाय च वेदये;

सञ्जानाति च सञ्ञाय, चेतनाय च चेतये.

७६.

बलवपच्चयत्ता च, सहजातानमेव हि;

फस्सोव पठमं वुत्तो, तस्मा इध महेसिना.

७७.

अकारणमिदं सब्बं, चित्तानं तु सहेव च;

एकुप्पादादिभावेन, चित्तजानं पवत्तितो.

७८.

अयं तु पठमुप्पन्नो, अयं पच्छाति नत्थिदं;

बलवपच्चयत्तेपि, कारणञ्च न दिस्सति.

७९.

देसनाक्कमतो चेव, पठमं समुदीरितो;

इच्चेवं पन विञ्ञेय्यं, विञ्ञुना न विसेसतो.

८०.

न च परियेसितब्बोयं, तस्मा पुब्बापरक्कमो;

वचनत्थलक्खणादीहि, धम्मा एव विजानता.

यस्मा पन इमे धम्मा वचनत्थलक्खणादीहि वुच्चमाना पाकटा होन्ति सुविञ्ञेय्याव, तस्मा तेसं वचनत्थलक्खणादीनि पवक्खामि. सेय्यथिदं – फुसतीति फस्सो. स्वायं फुसनलक्खणो, सङ्घट्टनरसो, सन्निपातपच्चुपट्ठानो, फलट्ठेन वेदनापच्चुपट्ठानो वा, आपाथगतविसयपदट्ठानो. अयं हि अरूपधम्मोपि समानो आरम्मणेसु फुसनाकारेनेव पवत्तति, सो द्विन्नं मेण्डानं सन्निपातो विय दट्ठब्बो.

सुन्दरं मनोति सुमनो, सुमनस्स भावो सोमनस्सं, सोमनस्समेव वेदना सोमनस्सवेदना. सा वेदयितलक्खणा, इट्ठाकारानुभवनरसा राजा विय सुभोजनरसं, चेतसिकअस्सादपच्चुपट्ठाना, पस्सद्धिपदट्ठाना.

नीलादिभेदं आरम्मणं सञ्जानातीति सञ्ञा. सा सञ्जाननलक्खणा, पच्चाभिञ्ञाणकरणरसा वड्ढकिस्स अभिञ्ञाणकरणमिव, यथागहितनिमित्तवसेन अभिनिवेसकरणपच्चुपट्ठाना, यथोपट्ठितविसयपदट्ठाना.

चेतयतीति चेतना. सद्धिं अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहतीति अत्थो. सा चेतयितलक्खणा, आयूहनरसा, संविदहनपच्चुपट्ठाना सककिच्चपरकिच्चसाधका जेट्ठसिस्समहावड्ढकिआदयो विय.

वितक्केतीति वितक्को. वितक्कनं वा वितक्को. स्वायं आरम्मणे चित्तस्स अभिनिरोपनलक्खणो, आहननपरियाहननरसो, आरम्मणे चित्तस्स आनयनपच्चुपट्ठानो.

आरम्मणे तेन चित्तं विचरतीति विचारो. विचरणं वा विचारो. अनुसञ्चरणन्ति वुत्तं होति. स्वायं आरम्मणानुमज्जनलक्खणो, तत्थ सहजातानुयोजनरसो, चित्तस्स अनुपबन्धपच्चुपट्ठानो.

पिनयतीति पीति. सा सम्पियायनलक्खणा, कायचित्तपीणनरसा, फरणरसा वा, ओदग्यपच्चुपट्ठाना.

चित्तस्स एकग्गभावो चित्तेकग्गता. समाधिस्सेतं नामं. सो अविसारलक्खणो, अविक्खेपलक्खणो वा, सहजातानं सम्पिण्डनरसो न्हानियचुण्णानं उदकं विय, उपसमपच्चुपट्ठानो, विसेसतो सुखपदट्ठानो.

सद्दहन्ति एताय, सयं वा सद्दहति, सद्दहनमत्तमेव वा एसाति सद्धा. सा पनेसा सद्दहनलक्खणा, पसादनरसा उदकप्पसादकमणि विय, अकालुसियपच्चुपट्ठाना, सद्धेय्यवत्थुपदट्ठाना.

सरन्ति एताय, सयं वा सरति, सरणमत्तमेव वा एसाति सति. सा अपिलापनलक्खणा, असम्मोसरसा, आरक्खपच्चुपट्ठाना, थिरसञ्ञापदट्ठाना.

वीरभावो वीरियं. वीरानं वा कम्मं वीरियं. तं पनेतं उस्साहनलक्खणं, सहजातानं उपत्थम्भनरसं, असंसीदनभावपच्चुपट्ठानं, संवेगपदट्ठानं.

पजानातीति पञ्ञा. सा पनेसा विजाननलक्खणा, विसयोभासनरसा पदीपो विय, असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसको विय.

जीवन्ति तेन तंसम्पयुत्तधम्माति जीवितं. तं पन अत्तना अविनिब्भुत्तानं धम्मानं अनुपालनलक्खणं, तेसं पवत्तनरसं, तेसंयेव ठपनपच्चुपट्ठानं, यापयितब्बधम्मपदट्ठानं. सन्तेपि च तेसं अनुपालनलक्खणादिम्हि विधाने अत्थिक्खणेयेव तं ते धम्मे अनुपालेति उदकं विय उप्पलादीनि, यथासकं पच्चयुप्पन्नेपि च धम्मे अनुपालेति धाति विय कुमारं, सयंपवत्तितधम्मसम्बन्धेनेव पवत्तति नियामको विय, न भङ्गतो उद्धं पवत्तयति अत्तनो च पवत्तयितब्बानञ्च अभावा, न भङ्गक्खणे ठपेति सयं भिज्जमानत्ता खीयमानो विय वत्तिस्नेहोव पदीपसिखन्ति.

न लुब्भन्ति तेन, सयं वा न लुब्भति, अलुब्भनमत्तमेव वा तन्ति अलोभो. सो आरम्मणे चित्तस्स अलग्गभावलक्खणो कमलदले जलबिन्दु विय, अपरिग्गहरसो मुत्तभिक्खु विय, अनल्लीनभावपच्चुपट्ठानो असुचिम्हि पतितपुरिसो विय.

न दुस्सन्ति तेन, सयं वा न दुस्सति, अदुस्सनमत्तमेव वा तन्ति अदोसो. सो अचण्डिक्कलक्खणो, अविरोधलक्खणो वा अनुकूलमित्तो विय, आघातविनयनरसो, परिळाहविनयनरसो वा चन्दनं विय, सोम्मभावपच्चुपट्ठानो पुण्णचन्दो विय.

कायदुच्चरितादीहि हिरीयतीति हिरी. लज्जायेतं अधिवचनं. तेहियेव ओत्तप्पतीति ओत्तप्पं. पापतो उब्बेगस्सेतं अधिवचनं. तत्थ पापतो जिगुच्छनलक्खणा हिरी, ओत्तासलक्खणं ओत्तप्पं. उभोपि पापानं अकरणरसा, पापतो सङ्कोचनपच्चुपट्ठाना, अत्तगारवपरगारवपदट्ठाना. इमे धम्मा लोकपालाति दट्ठब्बा.

कायपस्सम्भनं कायपस्सद्धि. चित्तपस्सम्भनं चित्तपस्सद्धि. कायोति चेत्थ वेदनादयो तयो खन्धा. उभोपि पनेता एकतो हुत्वा कायचित्तदरथवूपसमलक्खणा , कायचित्तदरथनिम्मदनरसा, कायचित्तानं अपरिप्फन्दनसीतिभावपच्चुपट्ठाना, कायचित्तपदट्ठाना, कायचित्तानं अवूपसमताउद्धच्चादिकिलेसप्पटिपक्खभूताति वेदितब्बा.

कायलहुभावो कायलहुता. चित्तलहुभावो चित्तलहुता. कायचित्तानं गरुभाववूपसमलक्खणा, कायचित्तगरुभावनिम्मदनरसा, कायचित्तानं अदन्धतापच्चुपट्ठाना, कायचित्तपदट्ठाना, कायचित्तानं गरुभावकरथिनमिद्धादिकिलेसप्पटिपक्खभूताति वेदितब्बा.

कायमुदुभावो कायमुदुता. चित्तमुदुभावो चित्तमुदुता. कायचित्तानं थद्धभाववूपसमलक्खणा, कायचित्तानं थद्धभावनिम्मदनरसा, अप्पटिघातपच्चुपट्ठाना, कायचित्तपदट्ठाना, कायचित्तानं थद्धभावकरदिट्ठिमानादिकिलेसप्पटिपक्खभूताति वेदितब्बा.

कायकम्मञ्ञभावो कायकम्मञ्ञता. चित्तकम्मञ्ञभावो चित्तकम्मञ्ञता. कायचित्तानं अकम्मञ्ञभाववूपसमलक्खणा, कायचित्तानं अकम्मञ्ञभावनिम्मदनरसा, कायचित्तानं आरम्मणकरणसम्पत्तिपच्चुपट्ठाना, कायचित्तपदट्ठानं, कायचित्तानं अकम्मञ्ञभावकरअवसेसनीवरणादिकिलेसप्पटिपक्खभूताति वेदितब्बा.

कायपागुञ्ञभावो कायपागुञ्ञता. चित्तपागुञ्ञभावो चित्तपागुञ्ञता. कायचित्तानं अगेलञ्ञभावलक्खणा, कायचित्तानं गेलञ्ञनिम्मदनरसा, निरादीनवपच्चुपट्ठाना, कायचित्तपदट्ठाना, कायचित्तानं गेलञ्ञभावकरअस्सद्धादिकिलेसप्पटिपक्खभूताति दट्ठब्बा.

कायस्स उजुकभावो कायुजुकता. चित्तस्स उजुकभावो चित्तुजुकता. कायचित्तानं अकुटिलभावलक्खणा, कायचित्तानं अज्जवलक्खणा वा, कायचित्तानं कुटिलभावनिम्मदनरसा, अजिम्हतापच्चुपट्ठाना, कायचित्तपदट्ठाना, कायचित्तानं कुटिलभावकरमायासाठेय्यादिकिलेसप्पटिपक्खभूताति दट्ठब्बा.

छन्दोति कत्तुकम्यतायेतं अधिवचनं. तस्मा सो कत्तुकम्यतालक्खणो छन्दो, आरम्मणपरियेसनरसो, आरम्मणेन अत्थिकतापच्चुपट्ठानो, तदेवस्स पदट्ठानो.

अधिमुच्चनं अधिमोक्खो. सो सन्निट्ठानलक्खणो, असंसप्पनरसो, निच्छयपच्चुपट्ठानो, सन्निट्ठेय्यधम्मपदट्ठानो, आरम्मणे निच्चलभावेन इन्दखीलो विय दट्ठब्बो.

तेसु तेसु धम्मेसु मज्झत्तभावो तत्रमज्झत्तता. सा चित्तचेतसिकानं समवाहितलक्खणा, ऊनाधिकतानिवारणरसा, पक्खपातुपच्छेदनरसा वा, मज्झत्तभावपच्चुपट्ठाना.

किरिया कारो, मनस्मिं कारो मनसिकारो. पुरिममनतो विसदिसं मनं करोतीति च मनसिकारो.

स्वायं आरम्मणपटिपादको, वीथिपटिपादको, जवनपटिपादकोति तिप्पकारो. तत्थ आरम्मणपटिपादको मनस्मिं कारो मनसिकारो. सो सारणलक्खणो, सम्पयुत्तानं आरम्मणे संयोजनरसो, आरम्मणाभिमुखभावपच्चुपट्ठानो, आरम्मणपदट्ठानो, सङ्खारक्खन्धपरियापन्नो आरम्मणपटिपादकत्तेन सम्पयुत्तानं सारथी विय दट्ठब्बो. वीथिपटिपादकोति पञ्चद्वारावज्जनस्सेतं अधिवचनं, जवनपटिपादकोति मनोद्वारावज्जनस्सेतं अधिवचनं, न ते इध अधिप्पेता.

करुणाति परदुक्खे सति साधूनं हदयकम्पनं करोतीति करुणा, किनाति विनासेति वा परदुक्खन्ति करुणा. सा परदुक्खापनयनाकारप्पवत्तिलक्खणा, परदुक्खासहनरसा, अविहिंसापच्चुपट्ठाना, दुक्खाभिभूतानं अनाथभावदस्सनपदट्ठाना.

मोदन्ति ताय, सयं वा मोदतीति मुदिता. सा पमोदनलक्खणा, अनिस्सायनरसा, अरतिविघातपच्चुपट्ठाना, सत्तानं सम्पत्तिदस्सनपदट्ठाना. केचि पन मेत्तुपेक्खायोपि अनियते इच्छन्ति, तं न गहेतब्बं. अत्थतो हि अदोसो एव मेत्ता, तत्रमज्झत्तुपेक्खायेव उपेक्खाति.

कायदुच्चरिततो विरति कायदुच्चरितविरति. एसेव नयो सेसेसुपि द्वीसु. लक्खणादितो पन एता तिस्सोपि विरतियो कायदुच्चरितादिवत्थूनं अवीतिक्कमलक्खणा, कायदुच्चरितादिवत्थुतो सङ्कोचनरसा, अकिरियपच्चुपट्ठाना, सद्धाहिरिओत्तप्पअप्पिच्छतादिगुणपदट्ठाना. केचि पन इमासु एकेकं नियतं विरतिं इच्छन्ति. एवं कामावचरपठममहाकुसलचित्तेन इमे तेत्तिंस वा चतुत्तिंस वा धम्मा सम्पयोगं गच्छन्तीति वेदितब्बा.

यथा च पठमेन, एवं दुतियचित्तेनापि. ससङ्खारभावमत्तमेव हि एत्थ विसेसो. पुन ततियेन ञाणविप्पयोगतो ठपेत्वा अमोहं अवसेसा द्वत्तिंस वा तेत्तिंस वा वेदितब्बा. तथा चतुत्थेनापि ससङ्खारभावमत्तमेव विसेसो, पठमे वुत्तेसु पन ठपेत्वा पीतिं अवसेसा पञ्चमेन सम्पयोगं गच्छन्ति. सोमनस्सट्ठाने चेत्थ उपेक्खावेदना पविट्ठा. सा पन इट्ठानिट्ठविपरीतानुभवनलक्खणा, पक्खपातुपच्छेदनरसा. यथा च पञ्चमेन, एवं छट्ठेनापि. ससङ्खारमत्तमेव होति विसेसो. सत्तमेन पन ठपेत्वा पञ्ञं अवसेसा एकतिंस वा द्वत्तिंस वा धम्मा होन्ति, तथा अट्ठमेनापि. ससङ्खारमत्तमेव विसेसो. एवं ताव कामावचरकुसलचेतसिका वेदितब्बा.

८१.

उपेक्खायुत्तचित्तेसु, न दुक्खसुखपीतियो;

जायन्तेव विसुं पञ्च, करुणामुदितादयो.

अवसेसेसु पन रूपावचरचित्तसम्पयुत्ता रूपावचरा, तत्थ पठमचित्तसम्पयुत्ता ताव कामावचरपठमचित्ते वुत्तेसु ठपेत्वा विरतित्तयं अवसेसा वेदितब्बा. विरतियो पन कामावचरकुसललोकुत्तरेस्वेव उप्पज्जन्ति, न अञ्ञेसु. दुतियेन वितक्कवज्जा द्वत्तिंस वा तेत्तिंस वा. ततियेन विचारवज्जा एकतिंस वा द्वत्तिंस वा. चतुत्थेन ततो पीतिवज्जा तिंस वा एकतिंस वा. पञ्चमेन ततो करुणामुदितावज्जा तिंस होन्ति, सोमनस्सट्ठाने उपेक्खा पविट्ठा. एवं रूपावचरकुसलचेतसिका वेदितब्बा.

अरूपावचरचित्तसम्पयुत्ता अरूपावचरा, ते पन रूपावचरपञ्चमे वुत्तनयेन वेदितब्बा. अरूपावचरभावोवेत्थ विसेसो.

लोकुत्तरचित्तसम्पयुत्ता लोकुत्तरा, ते पन पठमज्झानिके मग्गचित्ते पठमरूपावचरचित्ते वुत्तनयेन दुतियज्झानिकादिभेदेपि मग्गचित्ते दुतियरूपावचरचित्तादीसु वुत्तनयेनेव वेदितब्बा. करुणामुदितानमभावो च नियतविरतिभावो च लोकुत्तरभावो चेत्थ विसेसो. एवं ताव कुसलचित्तसम्पयुत्तचेतसिका वेदितब्बा.

अकुसला पन चेतसिका भूमितो एकविधा कामावचरायेव, तेसु लोभमूलपठमाकुसलचित्तसम्पयुत्ता ताव नियता सरूपेनागता पन्नरस, येवापनका नियता चत्तारोति एकूनवीसति होन्ति. अनियता छ येवापनकाति सब्बे पञ्चवीसति होन्ति. सेय्यथिदं – फस्सो सोमनस्सवेदना सञ्ञा चेतना वितक्को विचारो पीति चित्तस्सेकग्गता वीरियं जीवितं अहिरिकं अनोत्तप्पं लोभो मोहो मिच्छादिट्ठीति इमे सरूपेनागता पन्नरस, छन्दो अधिमोक्खो उद्धच्चं मनसिकारोति इमे चत्तारो नियतयेवापनका, इमे पन पटिपाटिया दससु चित्तेसु नियता होन्ति, मानो इस्सा मच्छरियं कुक्कुच्चं थिनमिद्धन्ति इमे छयेव अनियतयेवापनका.

८२.

एवं येवापना सब्बे, नियतानियता दस;

निद्दिट्ठा पापचित्तेसु, हतपापेन तादिना.

तत्थ फस्सोति अकुसलचित्तसहजातो फस्सो. एस नयो सेसेसुपि. न हिरीयतीति अहिरिको, अहिरिकस्स भावो अहिरिकं. कायदुच्चरितादीहि ओत्तप्पतीति ओत्तप्पं, न ओत्तप्पं अनोत्तप्पं. तत्थ कायदुच्चरितादीहि अजिगुच्छनलक्खणं, अलज्जालक्खणं वा अहिरिकं, अनोत्तप्पं तेहेव असारज्जनलक्खणं, अनुत्तासलक्खणं वा.

लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. सो आरम्मणगहणलक्खणो मक्कटालेपो विय, अभिसङ्गरसो तत्तकपाले पक्खित्तमंसपेसि विय, अपरिच्चागपच्चुपट्ठानो तेलञ्जनरागो विय, संयोजनियेसु धम्मेसु अस्साददस्सनपदट्ठानो.

मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो. सो चित्तस्स अन्धभावलक्खणो, अञ्ञाणलक्खणो वा, असम्पटिवेधरसो, आरम्मणसभावच्छादनरसो वा, अन्धकारपच्चुपट्ठानो, अयोनिसोमनसिकारपदट्ठानो.

मिच्छा पस्सन्ति ताय, सयं वा मिच्छा पस्सति, मिच्छादस्सनमत्तमेव वा एसाति मिच्छादिट्ठि. सा अयोनिसोअभिनिवेसलक्खणा, परामासरसा, मिच्छाभिनिवेसपच्चुपट्ठाना, अरियानं अदस्सनकामतादिपदट्ठाना.

उद्धतभावो उद्धच्चं. तं अवूपसमलक्खणं वाताभिघातचलजलं विय, अनवट्ठानरसं वाताभिघातचलधजपटाका विय, भन्तत्तपच्चुपट्ठानं पासाणाभिघातसमुद्धतभस्मं विय, अयोनिसोमनसिकारपदट्ठानं.

मञ्ञतीति मानो. सो उण्णतिलक्खणो, सम्पग्गहणरसो, केतुकम्यतापच्चुपट्ठानो, दिट्ठिविप्पयुत्तलोभपदट्ठानो.

इस्सतीति इस्सा. सा परसम्पत्तीनं उसूयनलक्खणा, तत्थेव अनभिरतिरसा, ततो विमुखभावपच्चुपट्ठाना, परसम्पत्तिपदट्ठाना.

मच्छरभावो मच्छरियं. तं अत्तनो सम्पत्तीनं निगुहणलक्खणं, तासंयेव परेहि साधारणभावअक्खमनरसं, सङ्कोचनपच्चुपट्ठानं, अत्तसम्पत्तिपदट्ठानं.

कुच्छितं कतं कुकतं, तस्स भावो कुक्कुच्चं. तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्चुपट्ठानं, कताकतपदट्ठानं.

थिनता थिनं. मिद्धता मिद्धं. अनुस्साहनसंसीदनता, असत्तिविघातो चाति अत्थो. थिनञ्च मिद्धञ्च थिनमिद्धं. तत्थ थिनं अनुस्साहनलक्खणं, वीरियविनोदनरसं, संसीदनभावपच्चुपट्ठानं. मिद्धं अकम्मञ्ञतालक्खणं, ओनहनरसं, लीनतापच्चुपट्ठानं, उभयम्पि अयोनिसोमनसिकारपदट्ठानं. सेसा कुसले वुत्तनयेन वेदितब्बा.

एत्थ पन वितक्कवीरियसमाधीनं मिच्छासङ्कप्पमिच्छावायाममिच्छासमाधयो विसेसका. इति इमे एकूनवीसति चेतसिका पठमाकुसलचित्तेन सम्पयोगं गच्छन्तीति वेदितब्बा. यथा च पठमेन, एवं दुतियेनापि. ससङ्खारभावो चेत्थ थिनमिद्धस्स नियतभावो च विसेसो. ततियेन पठमे वुत्तेसु ठपेत्वा दिट्ठिं सेसा अट्ठारस वेदितब्बा. मानो पनेत्थ अनियतो होति, दिट्ठिया सह न उप्पज्जतीति. चतुत्थेन दुतिये वुत्तेसु ठपेत्वा दिट्ठिं अवसेसा वेदितब्बा. एत्थापि च मानो अनियतो होति. पञ्चमेन पठमे वुत्तेसु ठपेत्वा पीतिं अवसेसा सम्पयोगं गच्छन्तीति. सोमनस्सट्ठाने पनेत्थ उपेक्खा पविट्ठा. छट्ठेनापि पञ्चमे वुत्तसदिसा एव. ससङ्खारता , थिनमिद्धस्स नियतभावो च विसेसो. सत्तमेन पञ्चमे वुत्तेसु ठपेत्वा दिट्ठिं अवसेसा वेदितब्बा. मानो पनेत्थ अनियतो. अट्ठमेन छट्ठे वुत्तेसु ठपेत्वा दिट्ठिं अवसेसा वेदितब्बा. एत्थापि मानो अनियतो होति. एवं लोभमूलचेतसिका वेदितब्बा.

दोमनस्ससहगतेसु पटिघसम्पयुत्तेसु दोसमूलेसु द्वीसु पठमेन असङ्खारिकेन सम्पयुत्ता नियता सरूपेनागता तेरस. सेय्यथिदं – फस्सो दोमनस्सवेदना सञ्ञा चेतना चित्तेकग्गता वितक्को विचारो वीरियं जीवितं अहिरिकं अनोत्तप्पं दोसो मोहो चेति इमे तेरस धम्मा छन्दादीहि चतूहि नियतयेवापनकेहि सत्तरस होन्ति इस्सामच्छरियकुक्कुच्चेसु अनियतेसु तीसु एकेन सह अट्ठारस होन्ति, एतेपि तयो न एकतो उप्पज्जन्ति.

तत्थ दुट्ठु मनोति दुमनो, दुमनस्स भावो दोमनस्सं, दोमनस्सवेदनायेतं अधिवचनं. तेन सहगतं दोमनस्ससहगतं. तं अनिट्ठारम्मणानुभवनलक्खणं, अनिट्ठाकारसम्भोगरसं, चेतसिकाबाधपच्चुपट्ठानं, एकन्तेनेव हदयवत्थुपदट्ठानं.

दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो. सो चण्डिक्कलक्खणो पहतासीविसो विय, विसप्पनरसो विसनिपातो विय, अत्तनो निस्सयदहनरसो वा दावग्गि विय, दुस्सनपच्चुपट्ठानो लद्धोकासो विय सपत्तो, आघातवत्थुपदट्ठानो. अवसेसा हेट्ठा वुत्तप्पकाराव. इति इमे सत्तरस वा अट्ठारस वा नवमेन सम्पयोगं गच्छन्तीति वेदितब्बा. यथा च नवमेन, एवं दसमेनापि. ससङ्खारता, पनेत्थ थिनमिद्धसम्भवो च विसेसो.

द्वीसु पन मोहमूलेसु विचिकिच्छासम्पयुत्तेन एकादसमेन सम्पयुत्ता ताव फस्सो उपेक्खावेदना सञ्ञा चेतना वितक्को विचारो वीरियं जीवितं चित्तट्ठिति अहिरिकं अनोत्तप्पं मोहो विचिकिच्छाति सरूपेनागता तेरस, उद्धच्चं मनसिकारोति द्वे येवापनका नियता. तेहि सद्धिं पन्नरस होन्ति.

तत्थ पवत्तट्ठितिमत्ता एकग्गता. विगता चिकिच्छाति विचिकिच्छा. सभावं विचिनन्तो एताय किच्छति किलमतीति विचिकिच्छा. सा संसयलक्खणा, कम्पनरसा, अनिच्छयपच्चुपट्ठाना, अयोनिसोमनसिकारपदट्ठाना. सेसा वुत्तनया एव.

द्वादसमेन उद्धच्चसम्पयुत्तेन सम्पयुत्ता सरूपेनागता विचिकिच्छासहगते वुत्तेसु विचिकिच्छाहीना उद्धच्चं सरूपेन आगतं, तस्मा तेरसेव होन्ति. विचिकिच्छाय अभावेन पनेत्थ अधिमोक्खो उप्पज्जति, तेन सद्धिं चुद्दस होन्ति. अधिमोक्खसम्भवतो समाधि बलवा होति, अधिमोक्खमनसिकारा द्वे येवापनका, तेहि सह पन्नरसेव होन्ति. एवं ताव अकुसलचेतसिका वेदितब्बा.

इदानि अब्याकता वुच्चन्ति, अब्याकता पन दुविधा विपाककिरियभेदतो. तत्थ विपाका कुसला विय भूमिवसेन चतुब्बिधा कामावचरं रूपावचरं अरूपावचरं लोकुत्तरञ्चेति. तत्थ कामावचरविपाका सहेतुकाहेतुकवसेन दुविधा. तत्थ सहेतुकविपाकसम्पयुत्ता सहेतुका. ते सहेतुककामावचरकुसलसम्पयुत्तसदिसा. या पन करुणामुदिता अनियता, ता सत्तारम्मणत्ता विपाकेसु नुप्पज्जन्ति. कामावचरविपाकानं एकन्तपरित्तारम्मणत्ता विरतियो पनेत्थ एकन्तकुसलत्ता न लब्भन्ति. विभङ्गे ‘‘पञ्च सिक्खापदा कुसलायेवा’’ति हि वुत्तं. एवं कामावचरसहेतुकविपाकचेतसिका वेदितब्बा.

८३.

तेत्तिंसादिद्वये धम्मा, द्वत्तिंसेव ततो परे;

बात्तिंस पञ्चमे छट्ठे, एकतिंस ततो परे.

अहेतुकचित्तसम्पयुत्ता पन अहेतुका. तेसु चक्खुविञ्ञाणसम्पयुत्ता ताव फस्सो उपेक्खावेदना सञ्ञा चेतना जीवितं चित्तट्ठितीति सरूपेनागता छ, मनसिकारेन च सत्त होन्ति. सोतघानजिव्हाकायविञ्ञाणसम्पयुत्तापि सत्त सत्तेव चेतसिका. तत्थ कायविञ्ञाणसम्पयुत्तेसु पन उपेक्खाठाने सुखवेदना पविट्ठा. सा कायिकसातलक्खणा, पीणनरसा, सेसा वुत्तनया एव.

८४.

इट्ठारम्मणयोगस्मिं, चक्खुविञ्ञाणकादिसु;

सति कस्मा उपेक्खाव, वुत्ता चतूसु सत्थुना.

८५.

उपादाय च रूपेन, उपादारूपके पन;

सङ्घट्टनानिघंसस्स, दुब्बलत्ताति दीपये.

८६.

पसादं पनतिक्कम्म, कूटंव पिचुपिण्डकं;

भूतरूपेन भूतानं, घट्टनाय सुखादिकं.

तस्मा कायविञ्ञाणं सुखादिसम्पयुत्तन्ति वेदितब्बं. मनोधातुना सम्पयुत्ता सरूपेनागता चक्खुविञ्ञाणेन सद्धिं वुत्ता छ, वितक्कविचारेहि सह अट्ठ, अधिमोक्खमनसिकारेहि द्वीहि येवापनकेहि दस धम्मा होन्ति. तथा मनोविञ्ञाणधातुउपेक्खासहगतेन. सोमनस्ससहगतेन पीतिअधिका वेदनापरिवत्तनञ्च नानत्तं. तस्मावेत्थ एकादस धम्मा होन्ति. एवं अहेतुकापि कामावचरविपाकचेतसिका वेदितब्बा.

रूपावचरविपाकचित्तसम्पयुत्ता पन रूपावचरा. अरूपावचरविपाकचित्तसम्पयुत्ता अरूपावचरा. ते सब्बेपि अत्तनो अत्तनो कुसलचित्तसम्पयुत्तचेतसिकेहि सदिसायेवाति.

लोकुत्तरविपाकचित्तसम्पयुत्ता लोकुत्तरा. ते सब्बे तेसंयेव लोकुत्तरविपाकचित्तानं सदिसा कुसलचित्तसम्पयुत्तेहि चेतसिकेहि सदिसा. एवं रूपावचरारूपावचरलोकुत्तरविपाकचेतसिका वेदितब्बा.

अकुसलविपाकचित्तसम्पयुत्ता पन अकुसलविपाकचेतसिका नाम. ते पन कुसलविपाकाहेतुकचित्तेसु चक्खुविञ्ञाणादीसु वुत्तचेतसिकसदिसा. एत्थ पन कायविञ्ञाणे दुक्खवेदना पविट्ठा. सा कायिकाबाधलक्खणा. सेसा वुत्तनयायेवाति. एवं छत्तिंस विपाकचित्तसम्पयुत्तचेतसिका वेदितब्बा.

किरियाब्याकता च चेतसिका भूमितो तिविधा होन्ति कामावचरा रूपावचरा अरूपावचराति. तत्थ कामावचरा सहेतुकाहेतुकतो दुविधा होन्ति. तेसु सहेतुककिरियचित्तसम्पयुत्ता सहेतुका, ते पन अट्ठहि कामावचरकुसलचित्तसम्पयुत्तेहि समाना ठपेत्वा विरतित्तयं अनियतयेवापनकेसु करुणामुदितायेव उप्पज्जन्ति. अहेतुककिरियचित्तसम्पयुत्ता अहेतुका, ते कुसलविपाकाहेतुकमनोधातुमनोविञ्ञाणधातुचित्तसम्पयुत्तेहि समाना. मनोविञ्ञाणधातुद्वये पन वीरियिन्द्रियं अधिकं. वीरियिन्द्रियसम्भवतो पनेत्थ बलप्पत्तो समाधि होति. हसितुप्पादचित्तेन सम्पयुत्ता द्वादस धम्मा होन्ति पीतिया सह. अयमेत्थ विसेसो.

रूपावचरकिरियचित्तसम्पयुत्ता पन रूपावचरा. अरूपावचरकिरियचित्तसम्पयुत्ता अरूपावचरा. ते सब्बेपि सकसकभूमिकुसलचित्तसम्पयुत्तेहि समानाति. एवं वीसति किरियचित्तसम्पयुत्ता च चेतसिका वेदितब्बा.

एत्तावता कुसलाकुसलविपाककिरियभेदभिन्नेन एकूननवुतिया चित्तेन सम्पयुत्ता चेतसिका निद्दिट्ठा होन्ति.

८७.

कुसलाकुसलेहि विपाकक्रिया-

हदयेहि युता पन चेतसिका;

सकलापि च साधु मया कथिता,

सुगतेन महामुनिना कथिता.

८८.

अवगच्छति यो इमं अनुनं,

परमं तस्स समन्ततो मति;

अभिधम्मनये दूरासदे,

अतिगम्भीरठाने विजम्भते.

इति अभिधम्मावतारे चेतसिकनिद्देसो नाम

दुतियो परिच्छेदो.