📜
२०. वीसतिमो परिच्छेदो
मग्गामग्गञाणदस्सनविसुद्धिनिद्देसो
योगो करणियो सिया;
मग्गामग्गे तु ञाणं त-
मधिगन्तुं पनिच्छता.
पच्चुप्पन्नस्स धम्मस्स, निब्बत्ति उदयो मतो;
वयो विपरिणामोति, तस्सेव समुदीरिता.
अनुपस्सनापि ¶ ञाणन्ति, वरञाणेन देसितं;
सो पनेवं पजानाति, योगावचरमाणवो.
इमस्स नामरूपस्स, पुब्बे उप्पत्तितो पन;
निचयो रासि वा नत्थि, तथा उप्पज्जतोपि च.
रासितो निचया वापि, नत्थि आगमनन्ति च;
तथा निरुज्झमानस्स, न दिसागमनन्ति च.
निरुद्धस्सापि एकस्मिं, ठाने नत्थि चयोति च;
एत्थ वीणूपमा वुत्ता, एतस्सत्थस्स दीपने.
उदब्बयमनक्कारमेवं सङ्खेपतो पन;
कत्वा तस्सेव ञाणस्स, विभङ्गस्स वसेन तु.
‘‘अविज्जासमुदया रूपसमुदयो’’ति हि आदिना;
नयेनेकेकखन्धस्स, उदयब्बयदस्सने.
दस दसाति कत्वान, वुत्ता पञ्ञासलक्खणा;
तेसं पन वसेनापि, धम्मे समनुपस्सति.
एवं रूपुदयो होति, एवमस्स वयो इति;
उदेति एवं रूपम्पि, एवं रूपं तु वेति च.
एवं ¶ पच्चयतोपेत्थ, खणतो उदयब्बयं;
पस्सतो सब्बधम्मा च, पाकटा होन्ति तस्स ते.
उदके दण्डराजीव, आरग्गेरिव सासपो;
विज्जुप्पादाव धम्मा ते, परित्तट्ठायिनो सियुं.
कदलीसुपिनालातचक्कमायुपमा इमे;
असारा पन निस्सारा, हुत्वा खायन्ति योगिनो.
एवमेत्तावता ¶ तेन, उदयब्बयदस्सनं;
लक्खणानि च पञ्ञास, पटिविज्झ ठितं पन.
ञाणं ¶ अधिगतं होति, तरुणं पठमं पन;
यस्स चाधिगमा योगी, होतारद्धविपस्सको.
विपस्सनाय हेताय,
करुणायाथ योगिनो;
विपस्सकस्स जायन्ते,
उपक्लेसा दसेविमे.
ओभासो पीति पस्सद्धि, ञाणं सद्धा सती सुखं;
उपेक्खा वीरियं निकन्तीति, उपक्लेसा दसेविमे.
सम्पत्तपटिवेधस्स, सोतापन्नादिनोपि च;
तथा विप्पटिपन्नस्स, उपक्लेसा न जायरे.
सम्माव पटिपन्नस्स, युत्तयोगस्स भिक्खुनो;
सदा विपस्सकस्सेव, उप्पज्जन्ति किरस्सु ते.
विपस्सनाय ओभासो, ओभासोति पवुच्चति;
तस्मिं पन समुप्पन्ने, योगावचरभिक्खु सो.
मग्गप्पत्तो फलप्पत्तो, अहमस्मीति गण्हति;
अमग्गंयेव मग्गोति, तस्सेवं पन गण्हतो.
एवं ¶ विपस्सनावीथि,
ओक्कन्ता नाम होति सा;
ओभासमेव सो भिक्खु,
अस्सादेन्तो निसीदति.
पीति विप्पस्सनापीति, तस्स तस्मिं खणे पन;
तदा पञ्चविधा पीति, जायन्ते खुद्दिकादिका.
विपस्सनाय पस्सद्धि, पस्सद्धीति पवुच्चति;
योगिनो कायचित्तानि, पस्सद्धानेव होन्ति हि.
लहूनि ¶ च मुदूनेव, कम्मञ्ञानेव होन्ति हि;
पस्सद्धादीहि सो भिक्खु, अनुग्गहितमानसो.
अमानुसिं रतिं नाम,
अनुभोति अनुत्तरं;
यं सन्धाय च गाथायो,
भासिता हि महेसिना.
‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;
अमानुसी रति होति, सम्मा धम्मं विपस्सतो.
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति.
ञाणादयो उपक्लेसा, ञेय्या वुत्तनयेनिध;
एते दस उपक्लेसा, वज्जनीयाव योगिना.
एत्थोभासादयो धम्मा,
उपक्लेसस्स वत्थुतो;
उपक्लेसाति निद्दिट्ठा,
उपक्लेसनिकन्ति तु.
तं ¶ तमावज्जमानस्स, भावना परिहायति;
असत्ते सत्तसञ्ञी च, होति अप्पस्सुतो नरो.
सब्बोभासादयो ¶ धम्मे, न मग्गोति विचारयं;
मग्गो विपस्सनाञाणं, इच्चेवं पन पण्डितो.
ववत्थपेति मग्गञ्च, अमग्गञ्चेव चेतसा;
तस्स चेवं अयं मग्गो, नायं मग्गोति योगिनो.
मग्गामग्गञ्च विञ्ञाय, ठितञाणमिदं पन;
मग्गामग्गेसुञाणन्ति, भूरिञाणेन देसितं.
मग्गामग्गञाणदस्सनेसु ¶ कोविदा,
सारासारवेदिनो समाहिताहिता;
मग्गामग्गञाणदस्सनन्ति तं इदं,
बुद्धा बुद्धसावका वदन्ति वादिनो.
इति अभिधम्मावतारे मग्गामग्गञाणदस्सनविसुद्धिनिद्देसो
नाम वीसतिमो परिच्छेदो.