📜

२०. वीसतिमो परिच्छेदो

मग्गामग्गञाणदस्सनविसुद्धिनिद्देसो

१२६३.

कलापसम्मसनेनेव ,

योगो करणियो सिया;

मग्गामग्गे तु ञाणं त-

मधिगन्तुं पनिच्छता.

१२६४.

पच्चुप्पन्नस्स धम्मस्स, निब्बत्ति उदयो मतो;

वयो विपरिणामोति, तस्सेव समुदीरिता.

१२६५.

अनुपस्सनापि ञाणन्ति, वरञाणेन देसितं;

सो पनेवं पजानाति, योगावचरमाणवो.

१२६६.

इमस्स नामरूपस्स, पुब्बे उप्पत्तितो पन;

निचयो रासि वा नत्थि, तथा उप्पज्जतोपि च.

१२६७.

रासितो निचया वापि, नत्थि आगमनन्ति च;

तथा निरुज्झमानस्स, न दिसागमनन्ति च.

१२६८.

निरुद्धस्सापि एकस्मिं, ठाने नत्थि चयोति च;

एत्थ वीणूपमा वुत्ता, एतस्सत्थस्स दीपने.

१२६९.

उदब्बयमनक्कारमेवं सङ्खेपतो पन;

कत्वा तस्सेव ञाणस्स, विभङ्गस्स वसेन तु.

१२७०.

‘‘अविज्जासमुदया रूपसमुदयो’’ति हि आदिना;

नयेनेकेकखन्धस्स, उदयब्बयदस्सने.

१२७१.

दस दसाति कत्वान, वुत्ता पञ्ञासलक्खणा;

तेसं पन वसेनापि, धम्मे समनुपस्सति.

१२७२.

एवं रूपुदयो होति, एवमस्स वयो इति;

उदेति एवं रूपम्पि, एवं रूपं तु वेति च.

१२७३.

एवं पच्चयतोपेत्थ, खणतो उदयब्बयं;

पस्सतो सब्बधम्मा च, पाकटा होन्ति तस्स ते.

१२७४.

उदके दण्डराजीव, आरग्गेरिव सासपो;

विज्जुप्पादाव धम्मा ते, परित्तट्ठायिनो सियुं.

१२७५.

कदलीसुपिनालातचक्कमायुपमा इमे;

असारा पन निस्सारा, हुत्वा खायन्ति योगिनो.

१२७६.

एवमेत्तावता तेन, उदयब्बयदस्सनं;

लक्खणानि च पञ्ञास, पटिविज्झ ठितं पन.

१२७७.

ञाणं अधिगतं होति, तरुणं पठमं पन;

यस्स चाधिगमा योगी, होतारद्धविपस्सको.

१२७८.

विपस्सनाय हेताय,

करुणायाथ योगिनो;

विपस्सकस्स जायन्ते,

उपक्लेसा दसेविमे.

१२७९.

ओभासो पीति पस्सद्धि, ञाणं सद्धा सती सुखं;

उपेक्खा वीरियं निकन्तीति, उपक्लेसा दसेविमे.

१२८०.

सम्पत्तपटिवेधस्स, सोतापन्नादिनोपि च;

तथा विप्पटिपन्नस्स, उपक्लेसा न जायरे.

१२८१.

सम्माव पटिपन्नस्स, युत्तयोगस्स भिक्खुनो;

सदा विपस्सकस्सेव, उप्पज्जन्ति किरस्सु ते.

१२८२.

विपस्सनाय ओभासो, ओभासोति पवुच्चति;

तस्मिं पन समुप्पन्ने, योगावचरभिक्खु सो.

१२८३.

मग्गप्पत्तो फलप्पत्तो, अहमस्मीति गण्हति;

अमग्गंयेव मग्गोति, तस्सेवं पन गण्हतो.

१२८४.

एवं विपस्सनावीथि,

ओक्कन्ता नाम होति सा;

ओभासमेव सो भिक्खु,

अस्सादेन्तो निसीदति.

१२८५.

पीति विप्पस्सनापीति, तस्स तस्मिं खणे पन;

तदा पञ्चविधा पीति, जायन्ते खुद्दिकादिका.

१२८६.

विपस्सनाय पस्सद्धि, पस्सद्धीति पवुच्चति;

योगिनो कायचित्तानि, पस्सद्धानेव होन्ति हि.

१२८७.

लहूनि च मुदूनेव, कम्मञ्ञानेव होन्ति हि;

पस्सद्धादीहि सो भिक्खु, अनुग्गहितमानसो.

१२८८.

अमानुसिं रतिं नाम,

अनुभोति अनुत्तरं;

यं सन्धाय च गाथायो,

भासिता हि महेसिना.

१२८९.

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रति होति, सम्मा धम्मं विपस्सतो.

१२९०.

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति.

१२९१.

ञाणादयो उपक्लेसा, ञेय्या वुत्तनयेनिध;

एते दस उपक्लेसा, वज्जनीयाव योगिना.

१२९२.

एत्थोभासादयो धम्मा,

उपक्लेसस्स वत्थुतो;

उपक्लेसाति निद्दिट्ठा,

उपक्लेसनिकन्ति तु.

१२९३.

तं तमावज्जमानस्स, भावना परिहायति;

असत्ते सत्तसञ्ञी च, होति अप्पस्सुतो नरो.

१२९४.

सब्बोभासादयो धम्मे, न मग्गोति विचारयं;

मग्गो विपस्सनाञाणं, इच्चेवं पन पण्डितो.

१२९५.

ववत्थपेति मग्गञ्च, अमग्गञ्चेव चेतसा;

तस्स चेवं अयं मग्गो, नायं मग्गोति योगिनो.

१२९६.

मग्गामग्गञ्च विञ्ञाय, ठितञाणमिदं पन;

मग्गामग्गेसुञाणन्ति, भूरिञाणेन देसितं.

१२९७.

मग्गामग्गञाणदस्सनेसु कोविदा,

सारासारवेदिनो समाहिताहिता;

मग्गामग्गञाणदस्सनन्ति तं इदं,

बुद्धा बुद्धसावका वदन्ति वादिनो.

इति अभिधम्मावतारे मग्गामग्गञाणदस्सनविसुद्धिनिद्देसो

नाम वीसतिमो परिच्छेदो.