📜
२१. एकवीसतिमो परिच्छेदो
पटिपदाञाणदस्सनविसुद्धिनिद्देसो
अट्ठञाणवसेनेव ¶ , सिखापक्का विपस्सना;
नवमं पटिपदाञाण-दस्सनन्ति पवुच्चति.
अट्ठ ञाणानि नामेत्थ, वेदितब्बानि विञ्ञुना;
उपक्लेसविनिमुत्तं, ञाणं सुविसदं पन.
उदयब्बये च भङ्गे च, भये आदीनवे तथा;
निब्बिदापस्सनाञाणं, ञाणं मुच्चितुकम्यता.
पटिसङ्खा च सङ्खारे, उपेक्खाञाणमट्ठमं;
इमानि अट्ठ ञाणानि, नवमं सच्चानुलोमकं.
सच्चानुलोमञाणन्ति ¶ , अनुलोमं पवुच्चति;
तं सम्पादेतुकामेन, योगावचरभिक्खुना.
उदयब्बयञाणं तं, आदिं कत्वा पनट्ठसु;
एतेसु पन ञाणेसु, योगो करणियो पन.
यथानुक्कमतो ¶ तस्स, तेसु ञाणेसु अट्ठसु;
अनिच्चादिवसेनेव, योगं कत्वा ठितस्स हि.
अनिच्चं दुक्खमनत्ताति, सङ्खारे अनुपस्सतो;
अट्ठन्नं पन ञाणानं, वसेन पन योगिनो.
विपस्सना सिखापत्ता, होति वुट्ठानगामिनी;
सच्चानुलोमञाणन्ति, अयमेव पवुच्चति.
सङ्खारुपेक्खाञाणं तं, आसेवन्तस्स योगिनो;
इदानि तस्स मग्गो च, समुप्पज्जिस्सतीति हि.
सङ्खारुपेक्खा सङ्खारे, अनिच्चा दुक्खाति वा तथा;
सम्मसित्वा भवङ्गं तु, पुन वोतरतेव सा.
भवङ्गानन्तरं सङ्खारु-पेक्खागतनयेन तु;
अनिच्चादिवसेनेव, सङ्खारे पन गोचरं.
कुरुमानं मनोद्वारे, जायतावज्जनं ततो;
भवङ्गावट्टनं कत्वा, जातस्सानन्तरं पन.
सङ्खारे ¶ गोचरं कत्वा, पठमं जवनमानसं;
उप्पज्जतीति तं चित्तं, परिकम्मन्ति वुच्चति.
तदनन्तरमेवञ्ञं, सङ्खारारम्मणं पुन;
दुतियं जवनं होति, उपचारन्ति तं मतं.
तदनन्तरं तं होति, तथा सङ्खारगोचरं;
ततियं जवनचित्तं, अनुलोमन्ति सञ्ञितं.
पुरिमानं पनट्ठन्नं, ञाणानं अनुलोमतो;
बोधिपक्खियधम्मानं, उद्धञ्च अनुलोमतो.
तेनेव ¶ तं हि सच्चानुलोमञाणं पवुच्चति;
इदं हि पन सच्चानु-लोमञाणं महेसिना.
‘‘वुट्ठानगामिनीया ¶ हि, परियोसान’’न्ति भासितं;
ञेय्यं सब्बपकारेन, परियोसानन्ति गोत्रभु.
इतिनेकेहि नामेहि, कित्तिताया महेसिना;
वुट्ठानगामिनी सन्ता, परिसुद्धा विपस्सना.
वुट्ठातुकामो संसारदुक्खपङ्का महब्भया;
करेय्य सततं तत्थ, योगं पण्डितजातिको.
इति अभिधम्मावतारे पटिपदाञाणदस्सनविसुद्धिनिद्देसो नाम
एकवीसतिमो परिच्छेदो.