📜

२१. एकवीसतिमो परिच्छेदो

पटिपदाञाणदस्सनविसुद्धिनिद्देसो

१२९८.

अट्ठञाणवसेनेव , सिखापक्का विपस्सना;

नवमं पटिपदाञाण-दस्सनन्ति पवुच्चति.

१२९९.

अट्ठ ञाणानि नामेत्थ, वेदितब्बानि विञ्ञुना;

उपक्लेसविनिमुत्तं, ञाणं सुविसदं पन.

१३००.

उदयब्बये च भङ्गे च, भये आदीनवे तथा;

निब्बिदापस्सनाञाणं, ञाणं मुच्चितुकम्यता.

१३०१.

पटिसङ्खा च सङ्खारे, उपेक्खाञाणमट्ठमं;

इमानि अट्ठ ञाणानि, नवमं सच्चानुलोमकं.

१३०२.

सच्चानुलोमञाणन्ति , अनुलोमं पवुच्चति;

तं सम्पादेतुकामेन, योगावचरभिक्खुना.

१३०३.

उदयब्बयञाणं तं, आदिं कत्वा पनट्ठसु;

एतेसु पन ञाणेसु, योगो करणियो पन.

१३०४.

यथानुक्कमतो तस्स, तेसु ञाणेसु अट्ठसु;

अनिच्चादिवसेनेव, योगं कत्वा ठितस्स हि.

१३०५.

अनिच्चं दुक्खमनत्ताति, सङ्खारे अनुपस्सतो;

अट्ठन्नं पन ञाणानं, वसेन पन योगिनो.

१३०६.

विपस्सना सिखापत्ता, होति वुट्ठानगामिनी;

सच्चानुलोमञाणन्ति, अयमेव पवुच्चति.

१३०७.

सङ्खारुपेक्खाञाणं तं, आसेवन्तस्स योगिनो;

इदानि तस्स मग्गो च, समुप्पज्जिस्सतीति हि.

१३०८.

सङ्खारुपेक्खा सङ्खारे, अनिच्चा दुक्खाति वा तथा;

सम्मसित्वा भवङ्गं तु, पुन वोतरतेव सा.

१३०९.

भवङ्गानन्तरं सङ्खारु-पेक्खागतनयेन तु;

अनिच्चादिवसेनेव, सङ्खारे पन गोचरं.

१३१०.

कुरुमानं मनोद्वारे, जायतावज्जनं ततो;

भवङ्गावट्टनं कत्वा, जातस्सानन्तरं पन.

१३११.

सङ्खारे गोचरं कत्वा, पठमं जवनमानसं;

उप्पज्जतीति तं चित्तं, परिकम्मन्ति वुच्चति.

१३१२.

तदनन्तरमेवञ्ञं, सङ्खारारम्मणं पुन;

दुतियं जवनं होति, उपचारन्ति तं मतं.

१३१३.

तदनन्तरं तं होति, तथा सङ्खारगोचरं;

ततियं जवनचित्तं, अनुलोमन्ति सञ्ञितं.

१३१४.

पुरिमानं पनट्ठन्नं, ञाणानं अनुलोमतो;

बोधिपक्खियधम्मानं, उद्धञ्च अनुलोमतो.

१३१५.

तेनेव तं हि सच्चानुलोमञाणं पवुच्चति;

इदं हि पन सच्चानु-लोमञाणं महेसिना.

१३१६.

‘‘वुट्ठानगामिनीया हि, परियोसान’’न्ति भासितं;

ञेय्यं सब्बपकारेन, परियोसानन्ति गोत्रभु.

१३१७.

इतिनेकेहि नामेहि, कित्तिताया महेसिना;

वुट्ठानगामिनी सन्ता, परिसुद्धा विपस्सना.

१३१८.

वुट्ठातुकामो संसारदुक्खपङ्का महब्भया;

करेय्य सततं तत्थ, योगं पण्डितजातिको.

इति अभिधम्मावतारे पटिपदाञाणदस्सनविसुद्धिनिद्देसो नाम

एकवीसतिमो परिच्छेदो.