📜
२२. बावीसतिमो परिच्छेदो
ञाणदस्सनविसुद्धिनिद्देसो
इतो ¶ परं तु भिक्खुस्स, होति गोत्रभुमानसं;
आवज्जनियठानत्ता, मग्गचित्तस्स तं पन.
न चप्पटिपदाञाण-दस्सनं वा तथेव च;
ञाणदस्सनसुद्धिं वा, भजते न कुदाचनं.
उभिन्नमन्तरा एतं, अब्बोहारिकमेव तं;
विपस्सनाय सोतस्मिं, पतितत्ता विपस्सना.
पोथुज्जनिकगोत्तं वा, अभिभुय्य पवत्तितो;
गोत्तं वुच्चति निब्बानं, ततो भवति गोत्रभु.
ञाणं चतूसु मग्गेसु, ञाणदस्सनसुद्धिकं;
तत्थ तं पठमं मग्गं, सम्पादेतुं पनिच्छता.
अञ्ञं ¶ ¶ किञ्चिपि कातब्बं, भिक्खुना तेन नत्थि तं;
यञ्हि तेन च कातब्बं, सिया तं कतमेव तु.
अनुलोमावसानञ्हि, सूरं तिक्खं विपस्सनं;
उप्पादेन्तेन तं सब्बं, कतमेव च योगिना.
तस्सानुलोमञाणस्स, अन्ते तु अनिमित्तकं;
विसङ्खारं निरोधञ्च, निब्बानं अमतं पदं.
गोचरं कुरुमानं तं, निब्बानारम्मणे पन;
पठमावज्जनञ्चेव, पठमाभोगतापि च.
मग्गस्सानन्तरादीहि, पच्चयेहि पनच्छहि;
तस्स पच्चयभावञ्च, साधयन्तं ततो पन.
विपस्सनाय मुद्धञ्हि, सिखापत्ताय ताय तं;
उप्पज्जति अनावत्तं-रम्मणं तस्स गोत्रभु.
एकेनावज्जनेनेव, एकिस्सायेव वीथिया;
नानारम्मणता चानु-लोमगोत्रभुचेतसं.
ठत्वा ¶ आवज्जनट्ठाने, तमनावज्जनम्पि च;
मग्गस्स पन तं सञ्ञं, दत्वा विय निरुज्झति.
मग्गोपि तेन तं दिन्नं, अमुञ्चित्वाव सञ्हितं;
तं ञाणमनुबन्धन्तो, जायते तदनन्तरं.
कदाचिपि अनिब्बिद्धपुब्बं मग्गो पनेस हि;
लोभं दोसञ्च मोहञ्च, विद्धंसन्तोव जायति.
न केवलमयं मग्गो, दोसनासनमेव च;
करोति अथ खोपायद्वारानिपि पिधेति च.
अनामतग्गसंसारवट्टदुक्खमहोदधिं;
अपारमतिघोरञ्च, सोसेति च असेसतो.
मिच्छामग्गं ¶ ¶ पनट्ठङ्गं, जायमानो च उज्झति;
सब्बवेरभयानेत्थ, निच्चं वूपसमेति च.
बुद्धस्सोरसपुत्तत्तं, उपनेति नयं पन;
आनिसंसे अनेकेपि, पवत्तयति योगिनो.
दायकेनानिसंसानं, अनेकेसमनेन च;
आदिमग्गेन संयुत्तं, ञाणन्ति ञाणदस्सनं.
पठममग्गञाणं.
तस्सेवानन्तरं तस्स, विपाका द्वेपि तीणि वा;
फलचित्तानि जायन्ते, न जायन्ते ततो परं.
केचि एकञ्च द्वे तीणि, चत्तारीति वदन्ति तु;
न पनेतं गहेतब्बं, अजानित्वा वदन्ति ते.
एकस्सासेवनं नत्थि, तस्मा द्वे अनुलोमका;
तेहि आसेवनं लद्धा, ततियं होति गोत्रभु.
चतुत्थं मग्गचित्तं तु,
तस्मा तीणि फलानि हि;
अनुलोमा तयो होन्ति,
चतुत्थं होति गोत्रभु.
पञ्चमं मग्गचित्तञ्च, फलानि द्वे ततो पन;
सत्तचित्तपरमाव, एकावज्जनवीथि हि.
एत्तावता पनेसो हि, सोतापन्नोति वुच्चति;
फलस्स परियोसाने, भवङ्गोत्तरणं सिया.
ततो भवङ्गं छिन्दित्वा, मग्गपेक्खनहेतुकं;
उप्पज्जति मनोद्वारे, आवज्जनमनो पन.
तस्मिं ¶ ¶ निरुद्धे मग्गस्स, पच्चवेक्खणसञ्ञिता;
जवनानि हि जायन्ते, सत्तेव पटिपाटिया.
एसेव च नयो ञेय्यो, फलादीनम्पि पेक्खने;
पच्चवेक्खणञाणानि, भवन्तेकूनवीसति.
मग्गो ¶ फलं पहीना च, किलेसा अवसिट्ठका;
निब्बानञ्चेति पञ्चेते, पच्चवेक्खणभूमियो.
एवं सो पच्चवेक्खित्वा, सोतापन्नोपपत्तिया;
योगमारभते धीरो, दुतियाय च भूमिया.
खन्धपञ्चकसङ्खातं, तं सङ्खारगतं पुन;
अनिच्चं दुक्खमनत्ताति, ञाणेन परिमज्जति.
ततो विपस्सनावीथि-मोगाहति च तावदे;
तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु.
ततो सङ्खारुपेक्खाय, अवसाने तथेव च;
एकावज्जनवारस्मिं, गोत्रभुस्स अनन्तरं.
ब्यापादकामरागानं, तनुभावं तु साधयं;
सकदागामिमग्गोयं, जायते दुतियो पन.
दुतियमग्गञाणं.
इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध;
फलचित्तानि ञेय्यानि, विञ्ञुना द्वेपि तीणि वा.
एत्तावता पनेसो हि, सकदागामि नामयं;
सकिदेव इमं लोकं, आगन्त्वान्तकरो भवे.
हेट्ठा वुत्तनयेनेव, पञ्चधा पच्चवेक्खणं;
एवं सो पच्चवेक्खित्वा, सकदागामिपत्तिया.
योगमारभते ¶ ¶ धीरो, ततियाय च भूमिया;
ब्यापादकामरागानं, पहानाय च पण्डितो.
खन्धपञ्चकसङ्खातं, तं सङ्खारगतं पन;
अनिच्चं दुक्खमनत्ताति, ञाणेन परिमज्जति.
ततो विपस्सनावीथि-मोगाहति च तावदे;
तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु.
ततो सङ्खारुपेक्खाय, अवसाने तथेव च;
एकावज्जनवीथिम्हि, गोत्रभुस्स अनन्तरं.
ब्यापादकामरागानं, मूलघातं तु साधयं;
तस्सानागामिमग्गोयं, जायते ततियो पन.
ततियमग्गञाणं.
इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध;
पवत्ति फलचित्तानं, वेदितब्बा विभाविना.
एत्तावता पनेसोपि, होतिनागामि नामयं;
तत्थेव परिनिब्बायी, अनावत्तिसभावतो.
हेट्ठा ¶ वुत्तनयेनेव, पञ्चधा पच्चवेक्खणं;
एवं सो पच्चवेक्खित्वा, अनागामिरियसावको.
योगमारभते धीरो, चतुत्थाय च भूमिया;
पत्तियारूपरागादि-पहानाय च पण्डितो.
तथेव सङ्खारगतं, अनिच्चादिवसेन सो;
परिवत्तति ञाणेन, तथेव परिमज्जति.
ततो विपस्सनावीथि-मोगाहति च तावदे;
तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु.
ततो ¶ ¶ सङ्खारुपेक्खाय, अवसाने तथेव च;
एकावज्जनवारस्मिं, गोत्रभुस्स अनन्तरं.
तस्सारहत्तमग्गोयं,
जायते तु ततो परं;
रूपरागादिदोसानं,
विद्धंसाय करो पन.
चतुत्थमग्गञाणं.
इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध;
पवत्ति फलचित्तानं, वेदितब्बा विभाविना.
एत्तावता पनेसो हि,
अरहा नाम अट्ठमो;
अरियो पुग्गलो होति,
महाखीणासवो अयं.
अनुप्पत्तसदत्थो च,
खीणसंयोजनो मुनि;
सदेवकस्स लोकस्स,
दक्खिणेय्यो अनुत्तरो.
एत्तावता चतस्सोपि, ञाणदस्सनसुद्धियो;
हितत्थाय च भिक्खूनं, सङ्खेपेनेव दस्सिता.
सद्धेन सम्मा पन भावनीया,
अरियाय पञ्ञाय च भावनाय;
विसुद्धिकामेन तपोधनेन,
भवक्खयं पत्थयता बुधेन.
इति अभिधम्मावतारे ञाणदस्सनविसुद्धिनिद्देसो नाम
बावीसतिमो परिच्छेदो.