📜

२२. बावीसतिमो परिच्छेदो

ञाणदस्सनविसुद्धिनिद्देसो

१३१९.

इतो परं तु भिक्खुस्स, होति गोत्रभुमानसं;

आवज्जनियठानत्ता, मग्गचित्तस्स तं पन.

१३२०.

न चप्पटिपदाञाण-दस्सनं वा तथेव च;

ञाणदस्सनसुद्धिं वा, भजते न कुदाचनं.

१३२१.

उभिन्नमन्तरा एतं, अब्बोहारिकमेव तं;

विपस्सनाय सोतस्मिं, पतितत्ता विपस्सना.

१३२२.

पोथुज्जनिकगोत्तं वा, अभिभुय्य पवत्तितो;

गोत्तं वुच्चति निब्बानं, ततो भवति गोत्रभु.

१३२३.

ञाणं चतूसु मग्गेसु, ञाणदस्सनसुद्धिकं;

तत्थ तं पठमं मग्गं, सम्पादेतुं पनिच्छता.

१३२४.

अञ्ञं किञ्चिपि कातब्बं, भिक्खुना तेन नत्थि तं;

यञ्हि तेन च कातब्बं, सिया तं कतमेव तु.

१३२५.

अनुलोमावसानञ्हि, सूरं तिक्खं विपस्सनं;

उप्पादेन्तेन तं सब्बं, कतमेव च योगिना.

१३२६.

तस्सानुलोमञाणस्स, अन्ते तु अनिमित्तकं;

विसङ्खारं निरोधञ्च, निब्बानं अमतं पदं.

१३२७.

गोचरं कुरुमानं तं, निब्बानारम्मणे पन;

पठमावज्जनञ्चेव, पठमाभोगतापि च.

१३२८.

मग्गस्सानन्तरादीहि, पच्चयेहि पनच्छहि;

तस्स पच्चयभावञ्च, साधयन्तं ततो पन.

१३२९.

विपस्सनाय मुद्धञ्हि, सिखापत्ताय ताय तं;

उप्पज्जति अनावत्तं-रम्मणं तस्स गोत्रभु.

१३३०.

एकेनावज्जनेनेव, एकिस्सायेव वीथिया;

नानारम्मणता चानु-लोमगोत्रभुचेतसं.

१३३१.

ठत्वा आवज्जनट्ठाने, तमनावज्जनम्पि च;

मग्गस्स पन तं सञ्ञं, दत्वा विय निरुज्झति.

१३३२.

मग्गोपि तेन तं दिन्नं, अमुञ्चित्वाव सञ्हितं;

तं ञाणमनुबन्धन्तो, जायते तदनन्तरं.

१३३३.

कदाचिपि अनिब्बिद्धपुब्बं मग्गो पनेस हि;

लोभं दोसञ्च मोहञ्च, विद्धंसन्तोव जायति.

१३३४.

न केवलमयं मग्गो, दोसनासनमेव च;

करोति अथ खोपायद्वारानिपि पिधेति च.

१३३५.

अनामतग्गसंसारवट्टदुक्खमहोदधिं;

अपारमतिघोरञ्च, सोसेति च असेसतो.

१३३६.

मिच्छामग्गं पनट्ठङ्गं, जायमानो च उज्झति;

सब्बवेरभयानेत्थ, निच्चं वूपसमेति च.

१३३७.

बुद्धस्सोरसपुत्तत्तं, उपनेति नयं पन;

आनिसंसे अनेकेपि, पवत्तयति योगिनो.

१३३८.

दायकेनानिसंसानं, अनेकेसमनेन च;

आदिमग्गेन संयुत्तं, ञाणन्ति ञाणदस्सनं.

पठममग्गञाणं.

१३३९.

तस्सेवानन्तरं तस्स, विपाका द्वेपि तीणि वा;

फलचित्तानि जायन्ते, न जायन्ते ततो परं.

१३४०.

केचि एकञ्च द्वे तीणि, चत्तारीति वदन्ति तु;

न पनेतं गहेतब्बं, अजानित्वा वदन्ति ते.

१३४१.

एकस्सासेवनं नत्थि, तस्मा द्वे अनुलोमका;

तेहि आसेवनं लद्धा, ततियं होति गोत्रभु.

१३४२.

चतुत्थं मग्गचित्तं तु,

तस्मा तीणि फलानि हि;

अनुलोमा तयो होन्ति,

चतुत्थं होति गोत्रभु.

१३४३.

पञ्चमं मग्गचित्तञ्च, फलानि द्वे ततो पन;

सत्तचित्तपरमाव, एकावज्जनवीथि हि.

१३४४.

एत्तावता पनेसो हि, सोतापन्नोति वुच्चति;

फलस्स परियोसाने, भवङ्गोत्तरणं सिया.

१३४५.

ततो भवङ्गं छिन्दित्वा, मग्गपेक्खनहेतुकं;

उप्पज्जति मनोद्वारे, आवज्जनमनो पन.

१३४६.

तस्मिं निरुद्धे मग्गस्स, पच्चवेक्खणसञ्ञिता;

जवनानि हि जायन्ते, सत्तेव पटिपाटिया.

१३४७.

एसेव च नयो ञेय्यो, फलादीनम्पि पेक्खने;

पच्चवेक्खणञाणानि, भवन्तेकूनवीसति.

१३४८.

मग्गो फलं पहीना च, किलेसा अवसिट्ठका;

निब्बानञ्चेति पञ्चेते, पच्चवेक्खणभूमियो.

१३४९.

एवं सो पच्चवेक्खित्वा, सोतापन्नोपपत्तिया;

योगमारभते धीरो, दुतियाय च भूमिया.

१३५०.

खन्धपञ्चकसङ्खातं, तं सङ्खारगतं पुन;

अनिच्चं दुक्खमनत्ताति, ञाणेन परिमज्जति.

१३५१.

ततो विपस्सनावीथि-मोगाहति च तावदे;

तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु.

१३५२.

ततो सङ्खारुपेक्खाय, अवसाने तथेव च;

एकावज्जनवारस्मिं, गोत्रभुस्स अनन्तरं.

१३५३.

ब्यापादकामरागानं, तनुभावं तु साधयं;

सकदागामिमग्गोयं, जायते दुतियो पन.

दुतियमग्गञाणं.

१३५४.

इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध;

फलचित्तानि ञेय्यानि, विञ्ञुना द्वेपि तीणि वा.

१३५५.

एत्तावता पनेसो हि, सकदागामि नामयं;

सकिदेव इमं लोकं, आगन्त्वान्तकरो भवे.

१३५६.

हेट्ठा वुत्तनयेनेव, पञ्चधा पच्चवेक्खणं;

एवं सो पच्चवेक्खित्वा, सकदागामिपत्तिया.

१३५७.

योगमारभते धीरो, ततियाय च भूमिया;

ब्यापादकामरागानं, पहानाय च पण्डितो.

१३५८.

खन्धपञ्चकसङ्खातं, तं सङ्खारगतं पन;

अनिच्चं दुक्खमनत्ताति, ञाणेन परिमज्जति.

१३५९.

ततो विपस्सनावीथि-मोगाहति च तावदे;

तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु.

१३६०.

ततो सङ्खारुपेक्खाय, अवसाने तथेव च;

एकावज्जनवीथिम्हि, गोत्रभुस्स अनन्तरं.

१३६१.

ब्यापादकामरागानं, मूलघातं तु साधयं;

तस्सानागामिमग्गोयं, जायते ततियो पन.

ततियमग्गञाणं.

१३६२.

इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध;

पवत्ति फलचित्तानं, वेदितब्बा विभाविना.

१३६३.

एत्तावता पनेसोपि, होतिनागामि नामयं;

तत्थेव परिनिब्बायी, अनावत्तिसभावतो.

१३६४.

हेट्ठा वुत्तनयेनेव, पञ्चधा पच्चवेक्खणं;

एवं सो पच्चवेक्खित्वा, अनागामिरियसावको.

१३६५.

योगमारभते धीरो, चतुत्थाय च भूमिया;

पत्तियारूपरागादि-पहानाय च पण्डितो.

१३६६.

तथेव सङ्खारगतं, अनिच्चादिवसेन सो;

परिवत्तति ञाणेन, तथेव परिमज्जति.

१३६७.

ततो विपस्सनावीथि-मोगाहति च तावदे;

तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु.

१३६८.

ततो सङ्खारुपेक्खाय, अवसाने तथेव च;

एकावज्जनवारस्मिं, गोत्रभुस्स अनन्तरं.

१३६९.

तस्सारहत्तमग्गोयं,

जायते तु ततो परं;

रूपरागादिदोसानं,

विद्धंसाय करो पन.

चतुत्थमग्गञाणं.

१३७०.

इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध;

पवत्ति फलचित्तानं, वेदितब्बा विभाविना.

१३७१.

एत्तावता पनेसो हि,

अरहा नाम अट्ठमो;

अरियो पुग्गलो होति,

महाखीणासवो अयं.

१३७२.

अनुप्पत्तसदत्थो च,

खीणसंयोजनो मुनि;

सदेवकस्स लोकस्स,

दक्खिणेय्यो अनुत्तरो.

१३७३.

एत्तावता चतस्सोपि, ञाणदस्सनसुद्धियो;

हितत्थाय च भिक्खूनं, सङ्खेपेनेव दस्सिता.

१३७४.

सद्धेन सम्मा पन भावनीया,

अरियाय पञ्ञाय च भावनाय;

विसुद्धिकामेन तपोधनेन,

भवक्खयं पत्थयता बुधेन.

इति अभिधम्मावतारे ञाणदस्सनविसुद्धिनिद्देसो नाम

बावीसतिमो परिच्छेदो.