📜
२४. चतुवीसतिमो परिच्छेदो
पच्चयनिद्देसो
येसं ¶ ¶ पच्चयधम्मानं, वसा सप्पच्चया इमे;
धम्मा ते पच्चये चाहं, दस्सयिस्सामितो परं.
कतमे पच्चयाति? वुच्चते – हेतारम्मणाधिपतिअनन्तरसमनन्तरसहजात- अञ्ञमञ्ञनिस्सयूपनिस्सयपुरेजातपच्छाजातासेवनकम्मविपाकाहारिन्द्रिय- झानमग्गसम्पयुत्तविप्पयुत्तअत्थिनत्थिविगताविगतवसेन चतुवीसतिविधा होन्ति.
तत्थ हेतुपच्चयोति लोभो दोसो मोहो अलोभो अदोसो अमोहोति इमे छ धम्मा हेतुपच्चया. आरम्मणपच्चयोति सब्बलोकियलोकुत्तरं यं यं धम्मं आरब्भ ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं आरम्मणपच्चयेन पच्चयो.
अधिपतिपच्चयोति ¶ एत्थ सहजाताधिपतिआरम्मणाधिपतिवसेन दुविधो. तत्थ सहजाताधिपति छन्दचित्तवीरियवीमंसावसेन चतुब्बिधो, आरम्मणाधिपति पन दोमनस्सविचिकिच्छुद्धच्चकिरियाब्याकताकुसलविपाके च अनिट्ठसम्मतञ्च रूपं ठपेत्वा अवसेसं. अनन्तरपच्चयोति अनन्तरनिरुद्धा चित्तचेतसिका धम्मा. तथा समनन्तरपच्चयोपि.
सहजातपच्चयोति चित्तचेतसिका, महाभूता चेव हदयवत्थु च. तथा अञ्ञमञ्ञपच्चयोपि. निस्सयपच्चयोति वत्थुरूपानि चेव महाभूता, चित्तचेतसिका च. उपनिस्सयपच्चयोति आरम्मणानन्तरपकतूपनिस्सयवसेन तिविधो. तत्थ आरम्मणूपनिस्सयो आरम्मणाधिपतियेव, अनन्तरूपनिस्सयो पन अनन्तरपच्चयोव, पकतूपनिस्सयो पन कायिकसुखदुक्खउतुभोजनसेनासनपुग्गला सद्धासीलसुतचागपञ्ञारागदोसमोहादयो ¶ च.
पुरेजातपच्चयोति वत्थारम्मणवसेन दुविधो. तत्थ वत्थुपुरेजातो नाम वत्थुरूपानि, आरम्मणपुरेजातो नाम पच्चुप्पन्नरूपादीनेव. पच्छाजातपच्चयोति चित्तचेतसिका च. आसेवनपच्चयोति ठपेत्वा आवज्जनद्वयं लोकियकुसलाकुसलकिरियाब्याकता धम्माव.
कम्मपच्चयोति ¶ सहजातनानक्खणिकवसेन दुविधो. तत्थ सहजाता लोकियलोकुत्तरा एव, नानक्खणिका पन सासवकुसलाकुसलचेतना, अनासवकुसलचेतना अनन्तरमेव अत्तनो विपाकस्स पच्चयो होति. विपाकपच्चयोति विपाकचित्तचेतसिका. आहारपच्चयोति कबळीकाराहारफस्सचेतनाविञ्ञाणवसेन चतुब्बिधो.
इन्द्रियपच्चयोति ¶ रूपसत्तकमनजीवितसुखदुक्खसोमनस्सदोमनस्सउपेक्खासद्धावीरिय- सतिसमाधिपञ्ञाअनञ्ञातञ्ञस्सामीतिन्द्रियअञ्ञिन्द्रियअञ्ञताविन्द्रियानीति वीसतिन्द्रियानि, तेसु इत्थिन्द्रियपुरिसिन्द्रियानि वज्जेत्वा वीसतिन्द्रियानि होन्ति. झानपच्चयोति वितक्कविचारपीतिसुखचित्तेकग्गतावसेन पञ्चविधो. मग्गपच्चयोति दिट्ठिसङ्कप्पवायामसतिसमाधिवाचाकम्मन्ताजीवमिच्छादिट्ठिवसेन नवविधो.
सम्पयुत्तपच्चयोति चित्तचेतसिकाव. विप्पयुत्तपच्चयोति वत्थुपुरेजातानि चेव पच्छाजाता चित्तचेतसिका च. अत्थिपच्चयोति जीवितिन्द्रियकबळीकारआहारआरम्मणपुरेजातानि चेव निस्सयपच्चये वुत्तधम्मापि च. नत्थिपच्चयोति अनन्तरपच्चयोव. तथा विगतपच्चयो च. अविगतपच्चयोति अत्थिपच्चयोव. एवमिमे चतुवीसति पच्चया नाम.
एत्थ पन कतिहाकारेहि रूपं रूपस्स पच्चयो होतीति? यथारहं सहजातअञ्ञमञ्ञनिस्सयाहारिन्द्रियअत्थिअविगतवसेन सत्तधा पच्चयो होति.
रूपं अरूपस्स यथारहं आरम्मणाधिपतिसहजातअञ्ञमञ्ञनिस्सयूपनिस्सयपुरेजातिन्द्रियविप्प- युत्तअत्थिअविगतवसेन एकादसहि आकारेहि पच्चयो होति.
रूपं रूपारूपस्साति नत्थि.
सत्तधा रूपं रूपस्स, भवतेकादसेहि तं;
पच्चयो नामधम्मस्स, मिस्सकस्स न किञ्चि तु.
अरूपं अरूपस्स यथारहं हेतारम्मणाधिपतिअनन्तरसमनन्तरसहजातअञ्ञमञ्ञनिस्सयूपनिस्सया- सेवनकम्मविपाकाहारिन्द्रियझानमग्गसम्पयुत्तअत्थिनत्थिविगताविगत- वसेन ¶ ¶ एकवीसतिधा पच्चयो होति.
अरूपं ¶ रूपस्स यथारहं हेताधिपतिसहजातअञ्ञमञ्ञनिस्सयपच्छाजातकम्मविपाकाहारिन्द्रिय- झानमग्गविप्पयुत्तअत्थिअविगतवसेन पन्नरसधा पच्चयो होति.
अरूपं रूपारूपस्स यथारहं हेताधिपतिसहजातअञ्ञमञ्ञनिस्सयकम्मविपाकाहारिन्द्रियझानमग्ग- अत्थिअविगतवसेन तेरसधा पच्चयो होति.
एकवीसतिधा नामं, पच्चयो भवतत्तनो;
तिपञ्चहि तं रूपस्स, उभिन्नं तेरसधा पन.
रूपारूपं रूपस्स यथारहं सहजातनिस्सयअत्थिअविगतवसेन चतुधा पच्चयो होति.
रूपारूपं अरूपस्स यथारहं सहजातअञ्ञमञ्ञनिस्सयिन्द्रियअत्थिअविगतवसेन छधा पच्चयो होति.
रूपारूपं रूपस्साति नत्थि.
उभोपि रूपधम्मस्स, चतुधा होन्ति पच्चया;
छब्बिधा नामधम्मस्स, मिस्सकस्स न किञ्चि तु.
एतेसु पन पच्चयेसु कति रूपा, कति अरूपा, कतिमिस्सकाति? पुरेजातपच्चयो एको रूपधम्मोव, हेतुअनन्तरसमनन्तरपच्छाजातासेवनकम्मविपाकझानमग्गसम्पयुत्तनत्थि- विगतानं वसेन द्वादस पच्चया अरूपधम्माव, सेसा पन एकादस पच्चया रूपारूपमिस्सकाति वेदितब्बा.
पुन कालवसेन हेतुसहजातअञ्ञमञ्ञनिस्सयपुरेजातपच्छाजातविपाकाहारिन्द्रियझानमग्ग- सम्पयुत्तविप्पयुत्तअत्थिअविगतानं ¶ वसेन पन्नरस पच्चया पच्चुप्पन्नाव होन्ति. अनन्तरसमनन्तरासेवननत्थिविगतपच्चया अतीताव, कम्मपच्चयो अतीतो वा होति पच्चुप्पन्नो वा, आरम्मणाधिपतिउपनिस्सयपच्चया ¶ पन तिकालिका होन्ति कालविनिमुत्ता च.
पच्चुप्पन्नाव होन्तेत्थ,
पच्चया दस पञ्च च;
अतीता एव पञ्चेको,
द्वेकालिकोव दस्सितो;
तयो तिकालिका चेव,
विनिमुत्तापि कालतो.
सब्बे ¶ पनिमे चतुवीसति पच्चया यथारहं आरम्मणूपनिस्सयकम्मअत्थिपच्चयानं वसेन चतूसु पच्चयेसु सङ्गहं गच्छन्तीति वेदितब्बा.
इति अभिधम्मावतारे पच्चयनिद्देसो नाम
चतुवीसतिमो परिच्छेदो.
निगमनकथा
अभिधम्मावतारोयं, वरो परमगम्भीरो;
इच्छता निपुणं बुद्धिं, भिक्खुना पन सोतब्बो.
सुमतिमतिविचारबोधनो,
विमतिविमोहविनासनो अयं;
कुमतिमतिमहातमोनासो,
पटुमतिभासकरो मतो मया.
यतो ¶ सुमतिना मतो नामतो,
आयाचितसम्मानतो मानतो;
ततो हि रचितो सदा तोसदा,
मया हितविभावना भावना.
अत्थतो ¶ गन्थतो चापि, युत्तितो चापि एत्थ च;
अयुत्तं वा विरुद्धं वा, यदि दिस्सति किञ्चिपि.
पुब्बापरं विलोकेत्वा, विचारेत्वा पुनप्पुनं;
धीमता सङ्गहेतब्बं, गहेतब्बं न दोसतो.
तिविधा ब्यप्पथानञ्हि, गतियो दुब्बिधापि चे;
तस्मा उपपरिक्खित्वा, वेदितब्बं विभाविना.
निकायन्तरलद्धीहि, असम्मिस्सो अनाकुलो;
महाविहारवासीनं, वाचनामग्गनिस्सितो.
मधुरक्खरसंयुत्तो, अत्थो यस्मा पकासितो;
तस्मा हितत्थकामेन, कातब्बो एत्थ आदरो.
सद्धम्मट्ठितिकामेन, करोन्तेन च यं मया;
पुञ्ञमधिगतं तेन, सुखं पप्पोन्तु पाणिनो.
अन्तरायं विना चायं, यथासिद्धिमुपागतो;
तथा कल्याणसङ्कप्पा, सिद्धिं गच्छन्तु पाणिनं.
नरनारिगणाकिण्णे ¶ , असंकिण्णकुलाकुले;
फीते सब्बङ्गसम्पन्ने, सुपसन्नसितोदके.
नानारतनसम्पुण्णे, विविधापणसङ्कटे;
कावेरपट्टने रम्मे, नानारामोपसोभिते.
केलाससिखराकारपासादपटिमण्डिते;
कारिते कण्हदासेन, दस्सनीये मनोरमे.
विहारे ¶ विविधाकारचारुपाकारगोपुरे;
तत्थ पाचीनपासादे, मया निवसता सदा.
असल्लेखमसाखल्ये, सीलादिगुणसोभिना;
अयं सुमतिना साधु, याचितेन कतो सता.
देवा ¶ कालेन वस्सन्तु, वस्सं वस्सवलाहका;
पालयन्तु महीपाला, धम्मतो सकलं महिं.
याव तिट्ठति लोकस्मिं, हिमवा पब्बतुत्तमो;
ताव तिट्ठतु सद्धम्मो, धम्मराजस्स सत्थुनोति.
उरगपुरनिवसनेन आचरियेन भदन्तबुद्धदत्तेन सीलाचारसम्पन्नेन कतो अभिधम्मावतारो नामायं.
अभिधम्मावतारो निट्ठितो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स