📜
१. पठमो परिच्छेदो
नामत्तयविभागो
तत्थ ¶ चित्तं चेतसिकं, निब्बानन्ति मतं तिधा;
नामं रूपं तु दुविधं, भूतोपादायभेदतो.
कामभूमादिभेदेन, तत्थ चित्तं चतुब्बिधं;
चेतोयुत्ता द्विपञ्ञास, धम्मा चेतसिका मता.
चक्खुसोतघानजिव्हा-कायविञ्ञाणधातुयो;
सम्पटिच्छनचित्तञ्च, तथा सन्तीरणद्वयं.
सोमनस्ससहगतं, उपेक्खासहितन्ति च;
इच्चाहेतुकचित्तानि, पुञ्ञपाकानि अट्ठधा.
सोमनस्सयुतं तत्थ, हित्वा सन्तीरणं तथा;
सत्ताकुसलपाकानि, तानेवाति विनिद्दिसे.
पञ्चद्वारमनोद्वारावज्जनं ¶ हसनन्ति च;
क्रियचित्तमुदीरितं, तिविधम्पि अहेतुकं.
एवं अट्ठारसविधं, मानसं होतिहेतुकं;
मूलभेदेनाकुसलं, चित्तं तु तिविधं मतं.
सोमनस्ससहगतं, उपेक्खासहितं तथा;
दिट्ठिगतसम्पयुत्तं, विप्पयुत्तन्ति भेदितं.
असङ्खारं ससङ्खारमिति भिन्नं पनट्ठधा;
लोभमूलं पकासेन्ति, तत्थाकुसलमानसं.
दोमनस्ससहगतं, पटिघेन समायुतं;
दोसमूलमसङ्खारं, ससङ्खारन्तिपि द्विधा.
विचिकिच्छासहगतं ¶ , उद्धच्चसहितन्ति च;
मोहमूलञ्च दुविधं, उपेक्खाय समायुतं.
द्वादसाकुसलानेवं, चित्तानीति विभावये;
हित्वाहेतुकपापानि, सोभनानि ततो परं.
सोमनस्ससहगतं, उपेक्खासहितं तथा;
द्विधा ञाणेन संयुत्तं, विप्पयुत्तन्ति भेदितं.
असङ्खारं ससङ्खारमिति भिन्नं पनट्ठधा;
सहेतुकामावचर-पुञ्ञपाकक्रिया भवे.
कामे तेवीस पाकानि, पुञ्ञापुञ्ञानि वीसति;
एकादस क्रिया चेति, चतुपञ्ञास सब्बथा.
तक्कचारपीतिसुखेकग्गतासहितं पन;
पठमज्झानकुसलं, विपाकञ्च क्रिया तथा.
दुतियं तक्कतो हीनं, ततियं तु विचारतो;
चतुत्थं पीतितो हीनं, उपेक्खेकग्गतायुतं.
पञ्चमं ¶ पञ्चदसधा, रूपावचरमीरितं;
पञ्चमज्झानमेवेकमरूपावचरं पन.
आकासानञ्चायतनं, पुञ्ञपाकक्रिया तथा;
विञ्ञाणञ्चायतनञ्च, आकिञ्चञ्ञायतनकं;
नेवसञ्ञानासञ्ञायतनं द्वादसधा भवे.
सोतापत्तिमग्गचित्तं, फलचित्तं तथापरं;
सकदागामानागामि, अरहत्तन्ति अट्ठधा.
झानङ्गयोगभेदेन, कत्वेकेकं तु पञ्चधा;
वित्थारानुत्तरं चित्तं, चत्तालीसविधं भवे.
रूपावचरचित्तानि ¶ , गय्हन्तानुत्तरानि च;
पठमादिज्झानभेदे, आरुप्पञ्चापि पञ्चमे.
द्वादसाकुसलानेवं, कुसलानेकवीसति;
छत्तिंसेव विपाकानि, क्रियचित्तानि वीसति.
एकवीससतं वाथ, एकूननवुतीविधं;
चित्तं तंसम्पयोगेन, भिन्ना चेतसिका तथा.
फस्सो च वेदना सञ्ञा, चेतनेकग्गता तथा;
जीवितं मनसीकारो, सब्बसाधारणा मता.
तक्कचाराधिमोक्खा च, वीरियं छन्दपीतियो;
पकिण्णका छ अक्खाता, तेरसञ्ञसमानता.
पकिण्णका न विञ्ञाणे, वितक्को दुतियादिसु;
विचारो ततियादिम्हि, अधिमोक्खो तु कङ्खिते.
सन्तीरणमनोधातुत्तिकेसु वीरियं तथा;
चतुत्थसुखिते पीति, छन्दोहेतुम्हि मोमुहे.
छसट्ठि पञ्चपञ्ञास, एकादस च सोळस;
सत्तति वीसति चेव, तानि चित्तानि दीपये.
मोहाहिरिकानोत्तप्प-मुद्धच्चं ¶ सब्बपापजं;
इस्सामच्छेरकुक्कुच्चदोसा तु पटिघे तथा.
लोभो लोभे तु दिट्ठि च, दिट्ठियुत्ते वियुत्तके;
मानो च थिनमिद्धं तु, ससङ्खारेसु पञ्चसु.
कङ्खिते विचिकिच्छाति, चुद्दसाकुसलानिमे;
द्वादसाकुसलेस्वेव, नियमेन ववत्थिता.
सद्धा सति हिरोत्तप्पं, अलोभादोसमज्झता;
कायचित्तानं पस्सद्धि, लहुता मुदुता तथा.
कम्मञ्ञता ¶ च पागुञ्ञउजुताति युगा छ च;
एकूनवीसति धम्मा, अञ्ञमञ्ञावियोगिनो;
एकूनसट्ठिचित्तेसु, सोभनेसु पवत्तिता.
सम्मावाचा च कम्मन्ताजीवाति विरती इमा;
लोकुत्तरे सदा सब्बा, सह कामसुभे विसुं.
करुणामुदिता नाना, रूपे पञ्चमवज्जिते;
कदाचि कामे कुसले, क्रियचित्ते सहेतुके.
तिहेतुकेसु चित्तेसु, पञ्ञा सब्बत्थ लब्भति;
एते सद्धादयो धम्मा, पञ्चवीसति सोभना.
इस्सामच्छेरकुक्कुच्चविरतीकरुणादयो;
नाना कदाचि मानो च, थिनमिद्धं तथा सह.
सत्त सब्बत्थ जायन्ति, छ तु धम्मा यथारहं;
चुद्दसाकुसलेस्वेव, सोभनेस्वेव सोभना.
द्वेपञ्ञास पनिच्चेवं, धम्मे सङ्गय्ह मानसे;
लब्भमाने विभावेय्य, पच्चेकम्पि विचक्खणो.
सोभनञ्ञसमाना च, पठमे विरती विना;
दुतियादीसु तक्कञ्च, विचारं ततियादिसु.
चतुत्थादीसु ¶ पीतिञ्च, करुणादिञ्च पञ्चमे;
हित्वा नेव वियोजेय्य, सङ्खिपित्वान पञ्चधा.
पञ्चतिंस चतुत्तिंस, तेत्तिंस च यथाक्कमं;
द्वत्तिंस तिंस एवाथ, जायन्तीति महग्गते.
गहेत्वा विरती सब्बा, हित्वान करुणादयो;
पठमे दुतियादिम्हि, वितक्कादिं विना तथा.
पञ्चधाव ¶ गणेय्येवं, छत्तिंसा च यथाक्कमं;
पञ्चतिंस चतुत्तिंस, तेत्तिंसद्वयमुत्तरे.
सोभनञ्ञसमाना च, कामेसु कुसले क्रिये;
हित्वा विरतियो पाके, विरतीकरुणादयो.
ञाणयुत्ते सोमनस्से, वियुत्ते ञाणवज्जिता;
उपेक्खके पीतिहीना, विप्पयुत्ते द्वयं विना.
चतुधा तिविधेस्वेवं, विगणेय्य द्वयं द्वयं;
न सन्तुपेक्खासहिते, करुणादीति केचन.
अट्ठतिंस सत्ततिंसद्वयं छत्तिंसकं सुभे;
पञ्चतिंस चतुत्तिंसद्वयं तेत्तिंसकं क्रिये.
तेत्तिंस पाके द्वत्तिंसद्वयेकतिंसकं भवे;
सहेतुकामावचरपुञ्ञपाकक्रियामने.
मोहादयो समाना च, पठमे लोभदिट्ठिया;
ततिये लोभमानेन, जायन्तेकूनवीसति.
अट्ठारस पीतिहीना, पञ्चमे सत्तमे तथा;
नवमे दोसकुक्कुच्चमच्छरिस्साहि वीसति.
पठमादीसु वुत्ताव, दुतियादीसु जायरे;
थिनमिद्धेनेकवीस, वीस द्वेवीसतिक्कमा.
छन्दपीतिं ¶ विनुद्धच्चे, कङ्खिते निच्छयं विना;
पञ्चदसेव कङ्खाय, असुभेसु विभावये.
सिते समाना निच्छन्दा, द्वादसेकादसेव तु;
पीतिं हित्वान वोट्ठब्बे, वीरियं सुखतीरणे.
द्वयं हित्वा मनोधातु, उपेक्खातीरणे दस;
सत्त साधारणा एव, पञ्चविञ्ञाणसम्भवा.
इति ¶ चेतसि सम्भूता,
द्वेपञ्ञास यथारहं;
ञेय्या चेतसिका धम्मा,
चेतोभेदप्पभेदिनो.
सुञ्ञतञ्चानिमित्तञ्च, तथापणिहितन्ति च;
तिविधाकारमीरेन्ति, निब्बानममतं बुधा.
यं आरब्भ पवत्तन्तं, तत्थानुत्तरमानसं;
सुञ्ञतादिविमोक्खोति, नाममालम्बतो लभे.
सोपादिसेसनिब्बानधातु चेव तथापरा;
अनुपादिसेसा चाति, दुविधा परियायतो.
तदेतं वाननिक्खन्तमच्चन्तं सन्तिलक्खणं;
अस्सासकरणरसं, खेमभावेन गय्हति.
तं नामेतीति निब्बानं, नमन्तीति ततोपरे;
तेपञ्ञासाति नामानि, चतुपञ्ञास सब्बथा.
चित्तचेतसिकयोजनानयं,
चित्तमुत्तममिदं पकासितं;
साधु चेतसि निधाय पण्डिता,
साधु सासनधरा भवन्ति ते.
बुद्धप्पवत्तमवगाहितबोधिञाण-
मिच्चाभिधम्ममवगाहितसब्बधम्मं ¶ ;
ओगय्ह नामगतरासिमसेसयित्वा,
सङ्गय्ह सब्बमिध योजितमादरेन.
इति नामरूपपरिच्छेदे नामत्तयविभागो नाम
पठमो परिच्छेदो.