📜

१. पठमो परिच्छेदो

नामत्तयविभागो

.

तत्थ चित्तं चेतसिकं, निब्बानन्ति मतं तिधा;

नामं रूपं तु दुविधं, भूतोपादायभेदतो.

.

कामभूमादिभेदेन, तत्थ चित्तं चतुब्बिधं;

चेतोयुत्ता द्विपञ्ञास, धम्मा चेतसिका मता.

.

चक्खुसोतघानजिव्हा-कायविञ्ञाणधातुयो;

सम्पटिच्छनचित्तञ्च, तथा सन्तीरणद्वयं.

.

सोमनस्ससहगतं, उपेक्खासहितन्ति च;

इच्चाहेतुकचित्तानि, पुञ्ञपाकानि अट्ठधा.

.

सोमनस्सयुतं तत्थ, हित्वा सन्तीरणं तथा;

सत्ताकुसलपाकानि, तानेवाति विनिद्दिसे.

.

पञ्चद्वारमनोद्वारावज्जनं हसनन्ति च;

क्रियचित्तमुदीरितं, तिविधम्पि अहेतुकं.

.

एवं अट्ठारसविधं, मानसं होतिहेतुकं;

मूलभेदेनाकुसलं, चित्तं तु तिविधं मतं.

१०.

सोमनस्ससहगतं, उपेक्खासहितं तथा;

दिट्ठिगतसम्पयुत्तं, विप्पयुत्तन्ति भेदितं.

११.

असङ्खारं ससङ्खारमिति भिन्नं पनट्ठधा;

लोभमूलं पकासेन्ति, तत्थाकुसलमानसं.

१२.

दोमनस्ससहगतं, पटिघेन समायुतं;

दोसमूलमसङ्खारं, ससङ्खारन्तिपि द्विधा.

१३.

विचिकिच्छासहगतं , उद्धच्चसहितन्ति च;

मोहमूलञ्च दुविधं, उपेक्खाय समायुतं.

१४.

द्वादसाकुसलानेवं, चित्तानीति विभावये;

हित्वाहेतुकपापानि, सोभनानि ततो परं.

१५.

सोमनस्ससहगतं, उपेक्खासहितं तथा;

द्विधा ञाणेन संयुत्तं, विप्पयुत्तन्ति भेदितं.

१६.

असङ्खारं ससङ्खारमिति भिन्नं पनट्ठधा;

सहेतुकामावचर-पुञ्ञपाकक्रिया भवे.

१७.

कामे तेवीस पाकानि, पुञ्ञापुञ्ञानि वीसति;

एकादस क्रिया चेति, चतुपञ्ञास सब्बथा.

१८.

तक्कचारपीतिसुखेकग्गतासहितं पन;

पठमज्झानकुसलं, विपाकञ्च क्रिया तथा.

१९.

दुतियं तक्कतो हीनं, ततियं तु विचारतो;

चतुत्थं पीतितो हीनं, उपेक्खेकग्गतायुतं.

२०.

पञ्चमं पञ्चदसधा, रूपावचरमीरितं;

पञ्चमज्झानमेवेकमरूपावचरं पन.

२१.

आकासानञ्चायतनं, पुञ्ञपाकक्रिया तथा;

विञ्ञाणञ्चायतनञ्च, आकिञ्चञ्ञायतनकं;

नेवसञ्ञानासञ्ञायतनं द्वादसधा भवे.

२२.

सोतापत्तिमग्गचित्तं, फलचित्तं तथापरं;

सकदागामानागामि, अरहत्तन्ति अट्ठधा.

२३.

झानङ्गयोगभेदेन, कत्वेकेकं तु पञ्चधा;

वित्थारानुत्तरं चित्तं, चत्तालीसविधं भवे.

२४.

रूपावचरचित्तानि , गय्हन्तानुत्तरानि च;

पठमादिज्झानभेदे, आरुप्पञ्चापि पञ्चमे.

२५.

द्वादसाकुसलानेवं, कुसलानेकवीसति;

छत्तिंसेव विपाकानि, क्रियचित्तानि वीसति.

२६.

एकवीससतं वाथ, एकूननवुतीविधं;

चित्तं तंसम्पयोगेन, भिन्ना चेतसिका तथा.

२७.

फस्सो च वेदना सञ्ञा, चेतनेकग्गता तथा;

जीवितं मनसीकारो, सब्बसाधारणा मता.

२८.

तक्कचाराधिमोक्खा च, वीरियं छन्दपीतियो;

पकिण्णका छ अक्खाता, तेरसञ्ञसमानता.

२९.

पकिण्णका न विञ्ञाणे, वितक्को दुतियादिसु;

विचारो ततियादिम्हि, अधिमोक्खो तु कङ्खिते.

३०.

सन्तीरणमनोधातुत्तिकेसु वीरियं तथा;

चतुत्थसुखिते पीति, छन्दोहेतुम्हि मोमुहे.

३१.

छसट्ठि पञ्चपञ्ञास, एकादस च सोळस;

सत्तति वीसति चेव, तानि चित्तानि दीपये.

३२.

मोहाहिरिकानोत्तप्प-मुद्धच्चं सब्बपापजं;

इस्सामच्छेरकुक्कुच्चदोसा तु पटिघे तथा.

३३.

लोभो लोभे तु दिट्ठि च, दिट्ठियुत्ते वियुत्तके;

मानो च थिनमिद्धं तु, ससङ्खारेसु पञ्चसु.

३४.

कङ्खिते विचिकिच्छाति, चुद्दसाकुसलानिमे;

द्वादसाकुसलेस्वेव, नियमेन ववत्थिता.

३५.

सद्धा सति हिरोत्तप्पं, अलोभादोसमज्झता;

कायचित्तानं पस्सद्धि, लहुता मुदुता तथा.

३६.

कम्मञ्ञता च पागुञ्ञउजुताति युगा छ च;

एकूनवीसति धम्मा, अञ्ञमञ्ञावियोगिनो;

एकूनसट्ठिचित्तेसु, सोभनेसु पवत्तिता.

३७.

सम्मावाचा च कम्मन्ताजीवाति विरती इमा;

लोकुत्तरे सदा सब्बा, सह कामसुभे विसुं.

३८.

करुणामुदिता नाना, रूपे पञ्चमवज्जिते;

कदाचि कामे कुसले, क्रियचित्ते सहेतुके.

३९.

तिहेतुकेसु चित्तेसु, पञ्ञा सब्बत्थ लब्भति;

एते सद्धादयो धम्मा, पञ्चवीसति सोभना.

४०.

इस्सामच्छेरकुक्कुच्चविरतीकरुणादयो;

नाना कदाचि मानो च, थिनमिद्धं तथा सह.

४१.

सत्त सब्बत्थ जायन्ति, छ तु धम्मा यथारहं;

चुद्दसाकुसलेस्वेव, सोभनेस्वेव सोभना.

४२.

द्वेपञ्ञास पनिच्चेवं, धम्मे सङ्गय्ह मानसे;

लब्भमाने विभावेय्य, पच्चेकम्पि विचक्खणो.

४३.

सोभनञ्ञसमाना च, पठमे विरती विना;

दुतियादीसु तक्कञ्च, विचारं ततियादिसु.

४४.

चतुत्थादीसु पीतिञ्च, करुणादिञ्च पञ्चमे;

हित्वा नेव वियोजेय्य, सङ्खिपित्वान पञ्चधा.

४५.

पञ्चतिंस चतुत्तिंस, तेत्तिंस च यथाक्कमं;

द्वत्तिंस तिंस एवाथ, जायन्तीति महग्गते.

४६.

गहेत्वा विरती सब्बा, हित्वान करुणादयो;

पठमे दुतियादिम्हि, वितक्कादिं विना तथा.

४७.

पञ्चधाव गणेय्येवं, छत्तिंसा च यथाक्कमं;

पञ्चतिंस चतुत्तिंस, तेत्तिंसद्वयमुत्तरे.

४८.

सोभनञ्ञसमाना च, कामेसु कुसले क्रिये;

हित्वा विरतियो पाके, विरतीकरुणादयो.

४९.

ञाणयुत्ते सोमनस्से, वियुत्ते ञाणवज्जिता;

उपेक्खके पीतिहीना, विप्पयुत्ते द्वयं विना.

५०.

चतुधा तिविधेस्वेवं, विगणेय्य द्वयं द्वयं;

न सन्तुपेक्खासहिते, करुणादीति केचन.

५१.

अट्ठतिंस सत्ततिंसद्वयं छत्तिंसकं सुभे;

पञ्चतिंस चतुत्तिंसद्वयं तेत्तिंसकं क्रिये.

५२.

तेत्तिंस पाके द्वत्तिंसद्वयेकतिंसकं भवे;

सहेतुकामावचरपुञ्ञपाकक्रियामने.

५३.

मोहादयो समाना च, पठमे लोभदिट्ठिया;

ततिये लोभमानेन, जायन्तेकूनवीसति.

५४.

अट्ठारस पीतिहीना, पञ्चमे सत्तमे तथा;

नवमे दोसकुक्कुच्चमच्छरिस्साहि वीसति.

५५.

पठमादीसु वुत्ताव, दुतियादीसु जायरे;

थिनमिद्धेनेकवीस, वीस द्वेवीसतिक्कमा.

५६.

छन्दपीतिं विनुद्धच्चे, कङ्खिते निच्छयं विना;

पञ्चदसेव कङ्खाय, असुभेसु विभावये.

५७.

सिते समाना निच्छन्दा, द्वादसेकादसेव तु;

पीतिं हित्वान वोट्ठब्बे, वीरियं सुखतीरणे.

५८.

द्वयं हित्वा मनोधातु, उपेक्खातीरणे दस;

सत्त साधारणा एव, पञ्चविञ्ञाणसम्भवा.

५९.

इति चेतसि सम्भूता,

द्वेपञ्ञास यथारहं;

ञेय्या चेतसिका धम्मा,

चेतोभेदप्पभेदिनो.

६०.

सुञ्ञतञ्चानिमित्तञ्च, तथापणिहितन्ति च;

तिविधाकारमीरेन्ति, निब्बानममतं बुधा.

६१.

यं आरब्भ पवत्तन्तं, तत्थानुत्तरमानसं;

सुञ्ञतादिविमोक्खोति, नाममालम्बतो लभे.

६२.

सोपादिसेसनिब्बानधातु चेव तथापरा;

अनुपादिसेसा चाति, दुविधा परियायतो.

६३.

तदेतं वाननिक्खन्तमच्चन्तं सन्तिलक्खणं;

अस्सासकरणरसं, खेमभावेन गय्हति.

६४.

तं नामेतीति निब्बानं, नमन्तीति ततोपरे;

तेपञ्ञासाति नामानि, चतुपञ्ञास सब्बथा.

६५.

चित्तचेतसिकयोजनानयं,

चित्तमुत्तममिदं पकासितं;

साधु चेतसि निधाय पण्डिता,

साधु सासनधरा भवन्ति ते.

६६.

बुद्धप्पवत्तमवगाहितबोधिञाण-

मिच्चाभिधम्ममवगाहितसब्बधम्मं ;

ओगय्ह नामगतरासिमसेसयित्वा,

सङ्गय्ह सब्बमिध योजितमादरेन.

इति नामरूपपरिच्छेदे नामत्तयविभागो नाम

पठमो परिच्छेदो.