📜

२. दुतियो परिच्छेदो

लक्खणरसुपट्ठानविभागो

६७.

सभावो लक्खणं नाम, किच्चसम्पज्जना रसो;

गय्हाकारो उपट्ठानं, पदट्ठानं तु पच्चयो.

६८.

अत्तुपलद्धिसङ्खाता, सम्पत्ता च पनत्थतो;

लक्खणरसुपट्ठाना, वोहाराभोगभेदिता.

६९.

तेपञ्ञाससभावेसु, तस्मा भेदं यथारहं;

लक्खणादिप्पकारेहि, पवक्खामि इतो परं.

७०.

चिन्तेतीति भवे चित्तं, चिन्तनमत्तमेव वा;

सम्पयुत्ताथ वा तेन, चिन्तेन्तीति च गोचरं.

७१.

फुसतीति भवे फस्सो, फुसनं वाथ केवलं;

सम्पयुत्ताथ वा तेन, फुसन्तीति च गोचरं.

७२.

एवं कत्तरि भावे च, करणे च यथारहं;

तेपञ्ञाससभावेसु, सद्दनिब्बचनं नये.

७३.

आलम्बणमनं चित्तं, तंविजाननलक्खणं;

सहजाधिट्ठानरसं, चिन्ताकप्पोति गय्हति.

७४.

आलम्बणसमोधानो ,

फस्सो फुसनलक्खणो;

सङ्घट्टनरसो तत्थ,

सन्निपातोति गय्हति.

७५.

वेदनालम्बणरसा, सा वेदयितलक्खणा;

गोचरानुभवरसा, अनुभुत्तीति गय्हति.

७६.

आकारगहणं सञ्ञा, सा सञ्जाननलक्खणा;

निमित्तुप्पादनरसा, उपलक्खाति गय्हति.

७७.

चेतना चित्तविप्फारा, सायं ब्यापारलक्खणा;

कम्मन्तायूहनरसा, संविधानन्ति गय्हति.

७८.

एकग्गता अविक्खेपो, साविसाहारलक्खणा;

सम्पिण्डनरसा चित्तं, समोधानन्ति गय्हति.

७९.

यापनं सहजातान-मनुपालनलक्खणं;

जीवितं जीवनरसं, आयुबन्धोति गय्हति.

८०.

सारणा मनसीकारो, समन्नाहारलक्खणो;

संयोजनरसो चित्त-पटिपत्तीति गय्हति.

८१.

सङ्कप्पनलक्खणो तक्को, सहजाभिनिरोपनो;

आलम्बाहननरसो, सन्निरुज्झोति गय्हति.

८२.

विचारो अनुसन्धानो, अनुमज्जनलक्खणो;

चित्तानुयोजनरसो, अनुपेक्खाति गय्हति.

८३.

अधिमोक्खो असंसप्पो, सुसन्निट्ठानलक्खणो;

निच्चलापादनरसो, दळ्हवुत्तीति गय्हति.

८४.

वीरियं पन वायामो, महुस्साहनलक्खणो;

किच्चासंसीदनरसो, उपत्थम्भोति गय्हति.

८५.

आलम्बत्थिकता छन्दो, कत्तुकामतलक्खणो;

आलम्बणेसनरसो, हत्थादानन्ति गय्हति.

८६.

सहजातानुफरणा, सम्पियायनलक्खणा;

सम्पीननरसा पीति, पामोज्जमिति गय्हति.

८७.

चेतोसद्दहनं सद्धा, भूतोकप्पनलक्खणा;

हितपक्खन्दनरसा, अधिमुत्तीति गय्हति.

८८.

असम्मोसा सभावेसु, सति धारणलक्खणा;

धम्मापिलापनरसा, अप्पमादोति गय्हति.

८९.

हिरी जेगुच्छा पापेसु, सा हरायनलक्खणा;

हीळसंकोचनरसा, पापलज्जाति गय्हति.

९०.

पापसारज्जमोत्तप्पं, उब्बेगुत्तासलक्खणं;

भयसङ्कोचनरसं, अविस्सासोति गय्हति.

९१.

अलोभो अनभिसङ्गो, अपरिग्गहलक्खणो;

मुत्तप्पवत्तनरसो, असंसग्गोति गय्हति.

९२.

अदोसो चित्तसाखल्यं, अब्यापज्जनलक्खणो;

सण्हप्पवत्तनरसो, सोम्मभावोति गय्हति.

९३.

अमोहो खलिताभावो, पटिविज्झनलक्खणो;

विसयोभासनरसो, पटिबोधोति गय्हति.

९४.

तत्रमज्झत्ततोपेक्खा, समीकरणलक्खणा;

अपक्खपातनरसा, समवाहोति गय्हति.

९५.

पस्सद्धि कायचित्तानं, दरथाभावलक्खणा;

अपरिप्फन्दनरसा, सीतिभावोति गय्हति.

९६.

लहुता कायचित्तानं, अदन्धाकारलक्खणा;

अवित्थाररसा सल्लहुकवुत्तीति गय्हति.

९७.

मुदुता कायचित्तानं, कक्खळाभावलक्खणा;

किच्चाविरोधनरसा, अनुकुल्यन्ति गय्हति.

९८.

कम्मञ्ञता उभिन्नम्पि, अलंकिच्चस्स लक्खणा;

पवत्तिसम्पत्तिरसा, योगभावोति गय्हति.

९९.

तथा पागुञ्ञता द्विन्नं, विसदाकारलक्खणा;

सुखप्पवत्तनरसा, सेरिभावोति गय्हति.

१००.

उजुता कायचित्तानं, कुटिलाभावलक्खणा;

जिम्हनिम्मदनरसा, उजुवुत्तीति गय्हति.

१०१.

सम्मावाचा वचीसुद्धि, वाचासंयमलक्खणा;

मिच्छावाचोरमरसा, वचीवेलाति गय्हति.

१०२.

सम्माकम्मं क्रियासुद्धं, सम्माकरणलक्खणं;

मिच्छाकम्मोरमरसं, क्रियावेलाति गय्हति.

१०३.

सम्माजीवो विसुद्धेट्ठि, अल्लिट्ठाजीवलक्खणो;

मिच्छाजीवोरमरसो, सम्मावुत्तीति गय्हति.

१०४.

करुणा दीनसत्तेसु, दुक्खापनयलक्खणा;

सोत्थितापत्थनरसा, अनुकम्पाति गय्हति.

१०५.

सुखट्ठितेसु मुदिता, अनुमोदनलक्खणा;

चेतोविकासनरसा, अविरोधोति गय्हति.

१०६.

चेतोसारज्जना लोभो, अपरिच्चागलक्खणो;

आलम्बगिज्झनरसो, अभिलग्गोति गय्हति.

१०७.

चेतोब्यापज्जनं दोसो, सम्पदुस्सनलक्खणो;

आलम्बणघातरसो, चण्डिक्कमिति गय्हति.

१०८.

चेतोसम्मुय्हनं मोहो,

सो सम्मुय्हनलक्खणो;

सभावच्छादनरसो,

अन्धभावोति गय्हति.

१०९.

पापाजिगुच्छाहिरिकं, निल्लज्जाकारलक्खणं;

पापोपलापनरसं, मलग्गाहोति गय्हति.

११०.

असारज्जनमनोत्तप्पमनुत्तासनलक्खणं ;

पापपक्खन्दनरसं, पागब्भमिति गय्हति.

१११.

दिट्ठि दळ्हविपल्लासो, सा परामासलक्खणा;

तुच्छाभिनिवेसनरसा, मिच्छागाहोति गय्हति.

११२.

‘‘अहस्मी’’ति मञ्ञमानो, सो समुन्नतिलक्खणो;

केतुसम्पग्गहरसो, अहंकारोति गय्हति.

११३.

परसम्पत्तीसु इस्सा, अक्खमाकारलक्खणा;

चेतोविकुचनरसा, विमुखत्तन्ति गय्हति.

११४.

परिग्गहेसु मच्छेरं, सन्निगूहनलक्खणं;

सामञ्ञासहनरसं, वेविच्छमिति गय्हति.

११५.

चेतोपहननं थीनं, तं संसीदनलक्खणं;

उस्साहभञ्जनरसं, संखित्तत्तन्ति गय्हति.

११६.

विघातो सहजातानं, मिद्धं मोहनलक्खणं;

सत्तिसंभञ्जनरसं, आतुरत्तन्ति गय्हति.

११७.

उद्धच्चं चित्तविक्खेपो, अवूपसमलक्खणं;

चेतोनवट्ठानरसं, भन्तत्तमिति गय्हति.

११८.

विप्पटिसारो कुक्कुच्चमनुसोचनलक्खणं;

अत्तानुसोचनरसं, पच्छातापोति गय्हति.

११९.

कङ्खायना विचिकिच्छा, असन्निट्ठानलक्खणा;

अनेकगाहनरसा, अप्पतिट्ठाति गय्हति.

१२०.

इच्चेवं लक्खणादीहि, विभावेय्य विचक्खणो;

तेपञ्ञाससभावेसु, सभावाकारलक्खणं.

१२१.

लक्खणत्थकुसला सलक्खणे,

लक्खणत्थपरमेपि केवलं;

लक्खणुग्गहसुखाय वण्णयुं,

लक्खणादिमुखतो सलक्खणं.

१२२.

अत्थं तमेवमनुगम्म मयेत्थ वुत्त-

मत्थानमत्थनयनत्थमनेकधापि;

पत्थेय्य मेत्थ वचनत्थनयेहि ञाण-

मत्थेसु बुद्धवचनत्थनयत्थिकेहि.

इति नामरूपपरिच्छेदे लक्खणरसुपट्ठानविभागो नाम

दुतियो परिच्छेदो.