📜
२. दुतियो परिच्छेदो
लक्खणरसुपट्ठानविभागो
सभावो ¶ लक्खणं नाम, किच्चसम्पज्जना रसो;
गय्हाकारो उपट्ठानं, पदट्ठानं तु पच्चयो.
अत्तुपलद्धिसङ्खाता, सम्पत्ता च पनत्थतो;
लक्खणरसुपट्ठाना, वोहाराभोगभेदिता.
तेपञ्ञाससभावेसु, तस्मा भेदं यथारहं;
लक्खणादिप्पकारेहि, पवक्खामि इतो परं.
चिन्तेतीति भवे चित्तं, चिन्तनमत्तमेव वा;
सम्पयुत्ताथ वा तेन, चिन्तेन्तीति च गोचरं.
फुसतीति भवे फस्सो, फुसनं वाथ केवलं;
सम्पयुत्ताथ वा तेन, फुसन्तीति च गोचरं.
एवं कत्तरि भावे च, करणे च यथारहं;
तेपञ्ञाससभावेसु, सद्दनिब्बचनं नये.
आलम्बणमनं चित्तं, तंविजाननलक्खणं;
सहजाधिट्ठानरसं, चिन्ताकप्पोति गय्हति.
आलम्बणसमोधानो ¶ ,
फस्सो फुसनलक्खणो;
सङ्घट्टनरसो तत्थ,
सन्निपातोति गय्हति.
वेदनालम्बणरसा, सा वेदयितलक्खणा;
गोचरानुभवरसा, अनुभुत्तीति गय्हति.
आकारगहणं ¶ सञ्ञा, सा सञ्जाननलक्खणा;
निमित्तुप्पादनरसा, उपलक्खाति गय्हति.
चेतना चित्तविप्फारा, सायं ब्यापारलक्खणा;
कम्मन्तायूहनरसा, संविधानन्ति गय्हति.
एकग्गता अविक्खेपो, साविसाहारलक्खणा;
सम्पिण्डनरसा चित्तं, समोधानन्ति गय्हति.
यापनं सहजातान-मनुपालनलक्खणं;
जीवितं जीवनरसं, आयुबन्धोति गय्हति.
सारणा मनसीकारो, समन्नाहारलक्खणो;
संयोजनरसो चित्त-पटिपत्तीति गय्हति.
सङ्कप्पनलक्खणो तक्को, सहजाभिनिरोपनो;
आलम्बाहननरसो, सन्निरुज्झोति गय्हति.
विचारो अनुसन्धानो, अनुमज्जनलक्खणो;
चित्तानुयोजनरसो, अनुपेक्खाति गय्हति.
अधिमोक्खो असंसप्पो, सुसन्निट्ठानलक्खणो;
निच्चलापादनरसो, दळ्हवुत्तीति गय्हति.
वीरियं पन वायामो, महुस्साहनलक्खणो;
किच्चासंसीदनरसो, उपत्थम्भोति गय्हति.
आलम्बत्थिकता ¶ छन्दो, कत्तुकामतलक्खणो;
आलम्बणेसनरसो, हत्थादानन्ति गय्हति.
सहजातानुफरणा, सम्पियायनलक्खणा;
सम्पीननरसा पीति, पामोज्जमिति गय्हति.
चेतोसद्दहनं सद्धा, भूतोकप्पनलक्खणा;
हितपक्खन्दनरसा, अधिमुत्तीति गय्हति.
असम्मोसा ¶ सभावेसु, सति धारणलक्खणा;
धम्मापिलापनरसा, अप्पमादोति गय्हति.
हिरी जेगुच्छा पापेसु, सा हरायनलक्खणा;
हीळसंकोचनरसा, पापलज्जाति गय्हति.
पापसारज्जमोत्तप्पं, उब्बेगुत्तासलक्खणं;
भयसङ्कोचनरसं, अविस्सासोति गय्हति.
अलोभो अनभिसङ्गो, अपरिग्गहलक्खणो;
मुत्तप्पवत्तनरसो, असंसग्गोति गय्हति.
अदोसो चित्तसाखल्यं, अब्यापज्जनलक्खणो;
सण्हप्पवत्तनरसो, सोम्मभावोति गय्हति.
अमोहो खलिताभावो, पटिविज्झनलक्खणो;
विसयोभासनरसो, पटिबोधोति गय्हति.
तत्रमज्झत्ततोपेक्खा, समीकरणलक्खणा;
अपक्खपातनरसा, समवाहोति गय्हति.
पस्सद्धि कायचित्तानं, दरथाभावलक्खणा;
अपरिप्फन्दनरसा, सीतिभावोति गय्हति.
लहुता कायचित्तानं, अदन्धाकारलक्खणा;
अवित्थाररसा सल्लहुकवुत्तीति गय्हति.
मुदुता कायचित्तानं, कक्खळाभावलक्खणा;
किच्चाविरोधनरसा, अनुकुल्यन्ति गय्हति.
कम्मञ्ञता ¶ उभिन्नम्पि, अलंकिच्चस्स लक्खणा;
पवत्तिसम्पत्तिरसा, योगभावोति गय्हति.
तथा पागुञ्ञता द्विन्नं, विसदाकारलक्खणा;
सुखप्पवत्तनरसा, सेरिभावोति गय्हति.
उजुता ¶ कायचित्तानं, कुटिलाभावलक्खणा;
जिम्हनिम्मदनरसा, उजुवुत्तीति गय्हति.
सम्मावाचा वचीसुद्धि, वाचासंयमलक्खणा;
मिच्छावाचोरमरसा, वचीवेलाति गय्हति.
सम्माकम्मं क्रियासुद्धं, सम्माकरणलक्खणं;
मिच्छाकम्मोरमरसं, क्रियावेलाति गय्हति.
सम्माजीवो विसुद्धेट्ठि, अल्लिट्ठाजीवलक्खणो;
मिच्छाजीवोरमरसो, सम्मावुत्तीति गय्हति.
करुणा दीनसत्तेसु, दुक्खापनयलक्खणा;
सोत्थितापत्थनरसा, अनुकम्पाति गय्हति.
सुखट्ठितेसु मुदिता, अनुमोदनलक्खणा;
चेतोविकासनरसा, अविरोधोति गय्हति.
चेतोसारज्जना लोभो, अपरिच्चागलक्खणो;
आलम्बगिज्झनरसो, अभिलग्गोति गय्हति.
चेतोब्यापज्जनं दोसो, सम्पदुस्सनलक्खणो;
आलम्बणघातरसो, चण्डिक्कमिति गय्हति.
चेतोसम्मुय्हनं मोहो,
सो सम्मुय्हनलक्खणो;
सभावच्छादनरसो,
अन्धभावोति गय्हति.
पापाजिगुच्छाहिरिकं, निल्लज्जाकारलक्खणं;
पापोपलापनरसं, मलग्गाहोति गय्हति.
असारज्जनमनोत्तप्पमनुत्तासनलक्खणं ¶ ;
पापपक्खन्दनरसं, पागब्भमिति गय्हति.
दिट्ठि ¶ दळ्हविपल्लासो, सा परामासलक्खणा;
तुच्छाभिनिवेसनरसा, मिच्छागाहोति गय्हति.
‘‘अहस्मी’’ति मञ्ञमानो, सो समुन्नतिलक्खणो;
केतुसम्पग्गहरसो, अहंकारोति गय्हति.
परसम्पत्तीसु इस्सा, अक्खमाकारलक्खणा;
चेतोविकुचनरसा, विमुखत्तन्ति गय्हति.
परिग्गहेसु मच्छेरं, सन्निगूहनलक्खणं;
सामञ्ञासहनरसं, वेविच्छमिति गय्हति.
चेतोपहननं थीनं, तं संसीदनलक्खणं;
उस्साहभञ्जनरसं, संखित्तत्तन्ति गय्हति.
विघातो सहजातानं, मिद्धं मोहनलक्खणं;
सत्तिसंभञ्जनरसं, आतुरत्तन्ति गय्हति.
उद्धच्चं चित्तविक्खेपो, अवूपसमलक्खणं;
चेतोनवट्ठानरसं, भन्तत्तमिति गय्हति.
विप्पटिसारो कुक्कुच्चमनुसोचनलक्खणं;
अत्तानुसोचनरसं, पच्छातापोति गय्हति.
कङ्खायना विचिकिच्छा, असन्निट्ठानलक्खणा;
अनेकगाहनरसा, अप्पतिट्ठाति गय्हति.
इच्चेवं लक्खणादीहि, विभावेय्य विचक्खणो;
तेपञ्ञाससभावेसु, सभावाकारलक्खणं.
लक्खणत्थकुसला ¶ सलक्खणे,
लक्खणत्थपरमेपि केवलं;
लक्खणुग्गहसुखाय वण्णयुं,
लक्खणादिमुखतो सलक्खणं.
अत्थं ¶ तमेवमनुगम्म मयेत्थ वुत्त-
मत्थानमत्थनयनत्थमनेकधापि;
पत्थेय्य मेत्थ वचनत्थनयेहि ञाण-
मत्थेसु बुद्धवचनत्थनयत्थिकेहि.
इति नामरूपपरिच्छेदे लक्खणरसुपट्ठानविभागो नाम
दुतियो परिच्छेदो.