📜
३. ततियो परिच्छेदो
भेदसङ्गहविभागो
एवं भेदसभावेसु, तेस्वेव पुन सङ्गहं;
सभावत्थविसेसेहि, पवक्खामि इतो परं.
असाधारणञाणेहि, सत्था वत्थुविवेचको;
सङ्गहेत्वा सभागेहि, धम्मे दस्सेसि चक्खुमा.
दिट्ठिभिनिवेसट्ठेन, यथाभूतसभावतो;
परमामसतिच्चेका, परामासोति भासिता.
किलेसासुचिभावेन, वणस्सावरसो विय;
आलिम्पन्ताव सन्तानं, सवन्तीति पकासिता.
कामतण्हा भवतण्हा, दिट्ठाविज्जाति आसवा;
चत्तारो आसवट्ठेन, तयो धम्मा सभावतो.
एतेवो ¶ घाति वुत्ताव, द्वारालम्बाभिवाहिनो;
ओत्थरित्वा पराभूते, हरन्ता पाणिनो भवे.
योगाति ¶ चाहु ते एव, पाणिनो भवयन्तके;
द्वारालम्बाभिसम्बन्धा, यन्तबन्धाव योजिता.
सन्तानमधिगण्हन्ता, मालुवाव महातरुं;
गण्हन्ता दळ्हमालम्बं, मण्डूकमिव पन्नगो.
कामतण्हा च दिट्ठि च, उपादाना चतुब्बिधा;
दिट्ठि दिट्ठिसीलब्बत-मत्तवादोति भेदिता.
कायेन कायं गन्थेन्ता, दुप्पमुञ्चानुवेठिनो;
कथिता कायगन्थाति, तण्हाब्यापाददिट्ठियो.
सीलब्बतपरामासो, इति दिट्ठि विभेदिता;
इदंसच्चाभिनिवेसो, इति चेवं चतुब्बिधा.
नेक्खम्मं पलिबोधेन्ता, भावनापरिपन्थका;
सन्तानमण्डकोसाव, परियोनन्धकाति च.
कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च संसयो;
अविज्जुद्धच्चकुक्कुच्चमिति नीवरणा मता.
आगाळ्हं परियादाय, ओगय्हनुप्पवत्तिनो;
योप्परोगाव सन्तान-मनुसेन्तीति भासिता.
कामरागो भवरागो, पटिघो मानदिट्ठियो;
कङ्खाविज्जाति सत्तेव, छ धम्मानुसया मता.
द्वारालम्बणबन्धेन, पाणीनं भवमण्डले;
संयोजनानि वुत्तानि, पासबन्धाव पक्खिनं.
कामरूपारूपरागा, पटिघो मोहसंसयो;
दिट्ठि सीलब्बतं मानो, उद्धच्चेन दसा भवे.
रूपारूपरागुद्धच्चं, अभिधम्मे विना पुन;
भवरागिस्स मच्छेरं, गहेत्वा दसधा सियुं.
संक्लेपयन्ति ¶ ¶ सन्तानं, उपघातेन्ति पाणिनो;
सहजातेक्लेसेन्तीति, किलेसाति पकासिता.
लोभो दोसो च मोहो च,
दिट्ठि मानो च संसयो;
थिनाहिरिकनोत्तप्प-
मुद्धच्चेन सियुं दस.
नवसङ्गहिता एत्थ, दिट्ठिलोभा पकासिता;
सत्तसङ्गहिताविज्जा, पटिघो पञ्चसङ्गहो.
चतुसङ्गहिता कङ्खा, मानुद्धच्चा तिसङ्गहा;
दुकसङ्गहितं थीनं, कुक्कुच्चमेकसङ्गहं.
द्विधाहिरिकनोत्तप्प-मिस्सामच्छरियं तथा;
इच्चेवं दसधा वुत्ता, पापकेस्वेव सङ्गहा.
परामासासवोघा च, योगुपादानगन्थतो;
नीवारणानुसयतो, संयोजनकिलेसतो.
चुद्दसेव तु सङ्खेपा, सत्तपञ्ञास भेदतो;
यथाधम्मानुसारेन, चित्तुप्पादेसु योजये.
ततोपरे नोपरामा-सादिभेदितसङ्गहा;
चित्तं चेतसिकं रूपं, निब्बानमिति दीपये.
इच्चाकुसलधम्मानं, ञत्वा सङ्गहमुत्तरं;
मिस्सका नाम विञ्ञेय्या, यथासम्भवतो कथं;
लोभो दोसो च मोहो च,
एकन्ताकुसला तयो;
अलोभादोसामोहो च,
कुसलाब्याकता तथा.
पादपस्सेव ¶ मूलानि, थिरभावाय पच्चया;
मूलभावेन धम्मानं, हेतू धम्मा छ दीपिता.
वितक्को ¶ च विचारो च, पीति चेकग्गता तथा;
सोमनस्सं दोमनस्सं, उपेक्खाति च वेदना.
आहच्चुपनिज्झायन्ता, निज्झानट्ठेन पच्चया;
झानधम्माति सत्थाह, पञ्च वत्थुसभावतो.
सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं;
सम्मासति समाधी च, मिच्छादिट्ठि च सम्भवा.
सम्मामिच्छा च नीयन्ता, निय्यानट्ठेन पच्चया;
मग्गङ्गा द्वादसक्खाता, नव धम्मा सभावतो.
अत्तभावं पवत्तेन्ता, ओजट्ठमकवेदनं;
पटिसन्धिनामरूप-माहरन्ता यथाक्कमं.
कबळीकारो आहारो,
फस्सो सञ्चेतना तथा;
विञ्ञाणमिति चत्तारो,
आहाराति पकासिता.
धम्मानं सहजातानं, इन्द्रियट्ठेन पच्चया;
अत्तानमिस्सरट्ठेन, अनुवत्तापका तथा.
सद्धा च सति पञ्ञा च, वीरियेकग्गतापि च;
वेदना जीवितं चित्तं, अट्ठ रूपिन्द्रियानि च.
कथं जीवितमेकं तु, सुखं दुक्खन्ति वेदना;
सोमनस्सं दोमनस्सं, उपेक्खाति च भेदिता.
पञ्ञादिमग्गेनञ्ञात-ञ्ञस्सामीतिन्द्रियं भवे;
मज्झे अञ्ञिन्द्रियमन्ते, अञ्ञाताविन्द्रियं तथा.
सोळसेव ¶ सभावेन, इन्द्रियट्ठविभागतो;
इन्द्रियानीति वुत्तानि, बावीसति विभावये.
दळ्हाधिट्ठितसन्ताना ¶ , विपक्खेहि अकम्पिया;
बलवन्तसभावेन, बलधम्मा पकासिता.
सद्धा सति हिरोत्तप्पं, वीरियेकग्गता तथा;
पञ्ञाहिरिकानोत्तप्प-मिच्चेवं नवधा मता.
जेट्ठा पुब्बङ्गमट्ठेन, पुञ्ञापुञ्ञपवत्तियं;
पच्चयाधिप्पतेय्येन, सहजानं यथारहं.
चत्तारोधिपती वुत्ता, आधिप्पच्चसभावतो;
छन्दो चित्तञ्च वीरियं, वीमंसाति च तादिना.
पञ्चसङ्गहिता पञ्ञा, वायामेकग्गता पन;
चतुसङ्गहिता चित्तं, सति चेव तिसङ्गहा.
सङ्कप्पो वेदना सद्धा, दुकसङ्गहिता मता;
एकेकसङ्गहा सेसा, अट्ठवीसति भासिता;
इच्चेवं सत्तधा भेदो, वुत्तो मिस्सकसङ्गहो.
हेतुझानङ्गमग्गङ्गा, आहारिन्द्रियतो तथा;
बलाधिप्पतितो चेव, पुञ्ञापुञ्ञादिमिस्सता;
छत्तिंसेव सभावेन, चतुसट्ठि पभेदतो.
इच्चेवं सङ्गहेत्वान, विभावेय्य ततो परं;
चित्तुप्पादपभेदेसु, यथासम्भवतो कथं.
सितावज्जनविञ्ञाणं, सम्पटिच्छनतीरणा;
अट्ठारसाहेतुकाव, मोमूहा एकहेतुका.
सेसा तु कुसला ञाणवियुत्ता च द्विहेतुका;
चित्तुप्पादापरे सत्त-चत्तालीस तिहेतुका.
पञ्चविञ्ञाणमज्झानं ¶ , द्विझानङ्गिकमीरितं;
चतुत्थपञ्चमज्झानं, तिझानं ततियं मता.
चतुझानं तु दुतियं, कामे च सुखवज्जिता;
पञ्चझानं तु पठमं, कामे च सुखिता मता.
पठमानुत्तरं ¶ झानं, अट्ठमग्गङ्गिकं मतं;
सत्तमग्गङ्गिकं नाम, सेसझानमनुत्तरं.
लोकियं पठमं झानं, तथा कामे तिहेतुका;
पञ्चमग्गङ्गिका नाम, चित्तुप्पादा पकासिता.
सेसं महग्गतं झानं, सम्पयुत्ता च दिट्ठिया;
ञाणेन विप्पयुत्ता च, चतुमग्गङ्गिका मता.
पटिघुद्धच्चयुत्ता च, विप्पयुत्ता च दिट्ठिया;
तिमग्गङ्गं दुमग्गङ्गं, कङ्खितं समुदीरितं.
न होन्ताहेतुके मग्गा, चित्तट्ठिति च कङ्खिते;
विदिता नियतता च, लोकियेसु न उद्धटा.
कामेसु कबळीकारो, अनाहारो असञ्ञिनो;
चित्तुप्पादेसु सब्बत्थ, आहारत्तयमीरितं.
इन्द्रियानि विभावेय्य, नवधानुत्तरे बुधो;
अट्ठधा समुदीरेय्य, लोकियेसु तिहेतुके.
सत्तधा पन ञाणेन, विप्पयुत्ते पकासये;
सितवोट्ठब्बनापुञ्ञे, पञ्चधा कङ्खिते पन.
चतुधा तिविधा सेसे, चित्तुप्पादे समीरये;
तिहेतुका सत्तबला, छबला तु दुहेतुका.
चतुबला अकुसला, कङ्खितं तिबलं मतं;
द्विबलं सितवोट्ठब्ब-मबलं सेसमीरितं.
जवनेधिपतीनं ¶ तु, यो कोचेको तिहेतुके;
द्विहेतुके वा कुसले, वीमंसा नोपलब्भति.
लोकियेसु विपाकेसु,
मोहमूले अहेतुके;
यथासम्भववुत्तित्ता,
नत्थाधिपति कोचिपि.
सम्भोति ¶ कायविञ्ञाणे, पुञ्ञपाके सुखिन्द्रियं;
दुक्खिन्द्रियम्पि तत्थेव, पापपाकम्हि भासितं.
सन्तीरणञ्च हसनं, सोमनस्सानि सोळस;
पठमादिचतुज्झानं, सोमनस्सयुतं भवे.
दोमनस्सयुत्ता द्वेव, चित्तुप्पादा पकासिता;
तदञ्ञे पन सब्बेपि, पञ्चपञ्ञासुपेक्खका.
वेदनासम्पयोगञ्च, विनिब्भुज्जेवमट्ठधा;
हेतुयोगादिभेदेहि, चित्तुप्पादा पकासिता.
तंतंवियोगभेदञ्च, पच्चेकमथ मिस्सितं;
यथावुत्तानुसारेन, यथासम्भवतो नये.
इच्चेवं पन योजेत्वा, चित्तुप्पादेसु मिस्सकं;
ततो ञेय्या विसुद्धा च, बोधिपक्खियसङ्गहा.
काये च वेदनाचित्ते, धम्मेसु च यथारहं;
असुभं दुक्खमनिच्च-मनत्ताति सुपट्ठिता.
सम्मासति पनिच्चेका, किच्चगोचरभेदतो;
सतिपट्ठाननामेन, चत्तारोति पकासिता.
उप्पन्नानुप्पन्नपाप-पहानानुप्पादनाय च;
अनुप्पन्नुप्पन्नेहि वा, निब्बत्तिअभिवुद्धिया.
पदहन्तस्स ¶ वायामो, किच्चाभोगविभागतो;
सम्मप्पधाननामेन, चत्तारोति पकासिता.
इद्धिया पादभूतत्ता, इद्धिपादाति भासिता;
छन्दो चित्तञ्च वीरियं, वीमंसाति चतुब्बिधा.
पञ्च सद्धा सति पञ्ञा, वीरियेकग्गता तथा;
इन्द्रियानिन्द्रियट्ठेन, बलट्ठेन बलानि च.
सति धम्मविचयो च, तथा वीरियपीतियो;
पस्सद्धेकग्गतापेक्खा, बुज्झन्तस्सङ्गभावतो.
बोज्झङ्गाति ¶ विसेसेन, सत्त धम्मा पकासिता;
निय्यानट्ठेन मग्गङ्गा, सम्मादिट्ठादिअट्ठधा.
छसङ्गहेत्थ वायामो, सतिपञ्ञा समीरिता;
पञ्चसङ्गहिता नाम, समाधि चतुसङ्गहो.
सद्धा दुसङ्गहा वुत्ता, सेसा एकेकसङ्गहा;
इच्चेवं सत्तधा भेदो, बोधिपक्खियसङ्गहो.
सतिपट्ठानसम्मप्पधानतो इद्धिपादतो;
इन्द्रियबलबोज्झङ्गा, मग्गभेदा च भासिता.
छन्दो चित्तमुपेक्खा च, सद्धापस्सद्धिपीतियो;
सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं.
सम्मासति समाधीति, दीपिता बोधिपक्खिया;
चुद्दसा धम्मतो होन्ति, सत्ततिंस पभेदतो.
येहि धम्मेहि बुज्झन्तो, सच्चानि पटिविज्झति;
समत्तानुत्तरे होन्ति, न वा सङ्कप्पपीतियो.
पुब्बभागेपि लब्भन्ति, लोकियम्हि यथारहं;
निब्बेधभावनाकाले, छब्बिसुद्धिपवत्तियं.
इच्चेवं ¶ तिविधा भेदं, विभावेय्य यथारहं;
सभावभेदभिन्नानं, सभागत्थेहि सङ्गहं.
भेदसङ्गहविदूहि वण्णितं, भेदसङ्गहविमुत्तिसासने;
भेदसङ्गहनयत्थमुत्तमं, भेदसङ्गहमुखं पकासितं.
धम्मसभावविभागबुधेवं, धम्मदिसम्पतिसासनधम्मे;
धम्मविभूतिविभूसितचित्ता, धम्मरसामतभागि भवन्ति.
इति नामरूपपरिच्छेदे भेदसङ्गहविभागो नाम
ततियो परिच्छेदो.