📜

३. ततियो परिच्छेदो

भेदसङ्गहविभागो

१२३.

एवं भेदसभावेसु, तेस्वेव पुन सङ्गहं;

सभावत्थविसेसेहि, पवक्खामि इतो परं.

१२४.

असाधारणञाणेहि, सत्था वत्थुविवेचको;

सङ्गहेत्वा सभागेहि, धम्मे दस्सेसि चक्खुमा.

१२५.

दिट्ठिभिनिवेसट्ठेन, यथाभूतसभावतो;

परमामसतिच्चेका, परामासोति भासिता.

१२६.

किलेसासुचिभावेन, वणस्सावरसो विय;

आलिम्पन्ताव सन्तानं, सवन्तीति पकासिता.

१२७.

कामतण्हा भवतण्हा, दिट्ठाविज्जाति आसवा;

चत्तारो आसवट्ठेन, तयो धम्मा सभावतो.

१२८.

एतेवो घाति वुत्ताव, द्वारालम्बाभिवाहिनो;

ओत्थरित्वा पराभूते, हरन्ता पाणिनो भवे.

१२९.

योगाति चाहु ते एव, पाणिनो भवयन्तके;

द्वारालम्बाभिसम्बन्धा, यन्तबन्धाव योजिता.

१३०.

सन्तानमधिगण्हन्ता, मालुवाव महातरुं;

गण्हन्ता दळ्हमालम्बं, मण्डूकमिव पन्नगो.

१३१.

कामतण्हा च दिट्ठि च, उपादाना चतुब्बिधा;

दिट्ठि दिट्ठिसीलब्बत-मत्तवादोति भेदिता.

१३२.

कायेन कायं गन्थेन्ता, दुप्पमुञ्चानुवेठिनो;

कथिता कायगन्थाति, तण्हाब्यापाददिट्ठियो.

१३३.

सीलब्बतपरामासो, इति दिट्ठि विभेदिता;

इदंसच्चाभिनिवेसो, इति चेवं चतुब्बिधा.

१३४.

नेक्खम्मं पलिबोधेन्ता, भावनापरिपन्थका;

सन्तानमण्डकोसाव, परियोनन्धकाति च.

१३५.

कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च संसयो;

अविज्जुद्धच्चकुक्कुच्चमिति नीवरणा मता.

१३६.

आगाळ्हं परियादाय, ओगय्हनुप्पवत्तिनो;

योप्परोगाव सन्तान-मनुसेन्तीति भासिता.

१३७.

कामरागो भवरागो, पटिघो मानदिट्ठियो;

कङ्खाविज्जाति सत्तेव, छ धम्मानुसया मता.

१३८.

द्वारालम्बणबन्धेन, पाणीनं भवमण्डले;

संयोजनानि वुत्तानि, पासबन्धाव पक्खिनं.

१३९.

कामरूपारूपरागा, पटिघो मोहसंसयो;

दिट्ठि सीलब्बतं मानो, उद्धच्चेन दसा भवे.

१४०.

रूपारूपरागुद्धच्चं, अभिधम्मे विना पुन;

भवरागिस्स मच्छेरं, गहेत्वा दसधा सियुं.

१४१.

संक्लेपयन्ति सन्तानं, उपघातेन्ति पाणिनो;

सहजातेक्लेसेन्तीति, किलेसाति पकासिता.

१४२.

लोभो दोसो च मोहो च,

दिट्ठि मानो च संसयो;

थिनाहिरिकनोत्तप्प-

मुद्धच्चेन सियुं दस.

१४३.

नवसङ्गहिता एत्थ, दिट्ठिलोभा पकासिता;

सत्तसङ्गहिताविज्जा, पटिघो पञ्चसङ्गहो.

१४४.

चतुसङ्गहिता कङ्खा, मानुद्धच्चा तिसङ्गहा;

दुकसङ्गहितं थीनं, कुक्कुच्चमेकसङ्गहं.

१४५.

द्विधाहिरिकनोत्तप्प-मिस्सामच्छरियं तथा;

इच्चेवं दसधा वुत्ता, पापकेस्वेव सङ्गहा.

१४६.

परामासासवोघा च, योगुपादानगन्थतो;

नीवारणानुसयतो, संयोजनकिलेसतो.

१४७.

चुद्दसेव तु सङ्खेपा, सत्तपञ्ञास भेदतो;

यथाधम्मानुसारेन, चित्तुप्पादेसु योजये.

१४८.

ततोपरे नोपरामा-सादिभेदितसङ्गहा;

चित्तं चेतसिकं रूपं, निब्बानमिति दीपये.

१४९.

इच्चाकुसलधम्मानं, ञत्वा सङ्गहमुत्तरं;

मिस्सका नाम विञ्ञेय्या, यथासम्भवतो कथं;

१५०.

लोभो दोसो च मोहो च,

एकन्ताकुसला तयो;

अलोभादोसामोहो च,

कुसलाब्याकता तथा.

१५१.

पादपस्सेव मूलानि, थिरभावाय पच्चया;

मूलभावेन धम्मानं, हेतू धम्मा छ दीपिता.

१५२.

वितक्को च विचारो च, पीति चेकग्गता तथा;

सोमनस्सं दोमनस्सं, उपेक्खाति च वेदना.

१५३.

आहच्चुपनिज्झायन्ता, निज्झानट्ठेन पच्चया;

झानधम्माति सत्थाह, पञ्च वत्थुसभावतो.

१५४.

सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं;

सम्मासति समाधी च, मिच्छादिट्ठि च सम्भवा.

१५५.

सम्मामिच्छा च नीयन्ता, निय्यानट्ठेन पच्चया;

मग्गङ्गा द्वादसक्खाता, नव धम्मा सभावतो.

१५६.

अत्तभावं पवत्तेन्ता, ओजट्ठमकवेदनं;

पटिसन्धिनामरूप-माहरन्ता यथाक्कमं.

१५७.

कबळीकारो आहारो,

फस्सो सञ्चेतना तथा;

विञ्ञाणमिति चत्तारो,

आहाराति पकासिता.

१५८.

धम्मानं सहजातानं, इन्द्रियट्ठेन पच्चया;

अत्तानमिस्सरट्ठेन, अनुवत्तापका तथा.

१५९.

सद्धा च सति पञ्ञा च, वीरियेकग्गतापि च;

वेदना जीवितं चित्तं, अट्ठ रूपिन्द्रियानि च.

१६०.

कथं जीवितमेकं तु, सुखं दुक्खन्ति वेदना;

सोमनस्सं दोमनस्सं, उपेक्खाति च भेदिता.

१६१.

पञ्ञादिमग्गेनञ्ञात-ञ्ञस्सामीतिन्द्रियं भवे;

मज्झे अञ्ञिन्द्रियमन्ते, अञ्ञाताविन्द्रियं तथा.

१६२.

सोळसेव सभावेन, इन्द्रियट्ठविभागतो;

इन्द्रियानीति वुत्तानि, बावीसति विभावये.

१६३.

दळ्हाधिट्ठितसन्ताना , विपक्खेहि अकम्पिया;

बलवन्तसभावेन, बलधम्मा पकासिता.

१६४.

सद्धा सति हिरोत्तप्पं, वीरियेकग्गता तथा;

पञ्ञाहिरिकानोत्तप्प-मिच्चेवं नवधा मता.

१६५.

जेट्ठा पुब्बङ्गमट्ठेन, पुञ्ञापुञ्ञपवत्तियं;

पच्चयाधिप्पतेय्येन, सहजानं यथारहं.

१६६.

चत्तारोधिपती वुत्ता, आधिप्पच्चसभावतो;

छन्दो चित्तञ्च वीरियं, वीमंसाति च तादिना.

१६७.

पञ्चसङ्गहिता पञ्ञा, वायामेकग्गता पन;

चतुसङ्गहिता चित्तं, सति चेव तिसङ्गहा.

१६८.

सङ्कप्पो वेदना सद्धा, दुकसङ्गहिता मता;

एकेकसङ्गहा सेसा, अट्ठवीसति भासिता;

इच्चेवं सत्तधा भेदो, वुत्तो मिस्सकसङ्गहो.

१६९.

हेतुझानङ्गमग्गङ्गा, आहारिन्द्रियतो तथा;

बलाधिप्पतितो चेव, पुञ्ञापुञ्ञादिमिस्सता;

छत्तिंसेव सभावेन, चतुसट्ठि पभेदतो.

१७०.

इच्चेवं सङ्गहेत्वान, विभावेय्य ततो परं;

चित्तुप्पादपभेदेसु, यथासम्भवतो कथं.

१७१.

सितावज्जनविञ्ञाणं, सम्पटिच्छनतीरणा;

अट्ठारसाहेतुकाव, मोमूहा एकहेतुका.

१७२.

सेसा तु कुसला ञाणवियुत्ता च द्विहेतुका;

चित्तुप्पादापरे सत्त-चत्तालीस तिहेतुका.

१७३.

पञ्चविञ्ञाणमज्झानं , द्विझानङ्गिकमीरितं;

चतुत्थपञ्चमज्झानं, तिझानं ततियं मता.

१७४.

चतुझानं तु दुतियं, कामे च सुखवज्जिता;

पञ्चझानं तु पठमं, कामे च सुखिता मता.

१७५.

पठमानुत्तरं झानं, अट्ठमग्गङ्गिकं मतं;

सत्तमग्गङ्गिकं नाम, सेसझानमनुत्तरं.

१७६.

लोकियं पठमं झानं, तथा कामे तिहेतुका;

पञ्चमग्गङ्गिका नाम, चित्तुप्पादा पकासिता.

१७७.

सेसं महग्गतं झानं, सम्पयुत्ता च दिट्ठिया;

ञाणेन विप्पयुत्ता च, चतुमग्गङ्गिका मता.

१७८.

पटिघुद्धच्चयुत्ता च, विप्पयुत्ता च दिट्ठिया;

तिमग्गङ्गं दुमग्गङ्गं, कङ्खितं समुदीरितं.

१७९.

न होन्ताहेतुके मग्गा, चित्तट्ठिति च कङ्खिते;

विदिता नियतता च, लोकियेसु न उद्धटा.

१८०.

कामेसु कबळीकारो, अनाहारो असञ्ञिनो;

चित्तुप्पादेसु सब्बत्थ, आहारत्तयमीरितं.

१८१.

इन्द्रियानि विभावेय्य, नवधानुत्तरे बुधो;

अट्ठधा समुदीरेय्य, लोकियेसु तिहेतुके.

१८२.

सत्तधा पन ञाणेन, विप्पयुत्ते पकासये;

सितवोट्ठब्बनापुञ्ञे, पञ्चधा कङ्खिते पन.

१८३.

चतुधा तिविधा सेसे, चित्तुप्पादे समीरये;

तिहेतुका सत्तबला, छबला तु दुहेतुका.

१८४.

चतुबला अकुसला, कङ्खितं तिबलं मतं;

द्विबलं सितवोट्ठब्ब-मबलं सेसमीरितं.

१८५.

जवनेधिपतीनं तु, यो कोचेको तिहेतुके;

द्विहेतुके वा कुसले, वीमंसा नोपलब्भति.

१८६.

लोकियेसु विपाकेसु,

मोहमूले अहेतुके;

यथासम्भववुत्तित्ता,

नत्थाधिपति कोचिपि.

१८७.

सम्भोति कायविञ्ञाणे, पुञ्ञपाके सुखिन्द्रियं;

दुक्खिन्द्रियम्पि तत्थेव, पापपाकम्हि भासितं.

१८८.

सन्तीरणञ्च हसनं, सोमनस्सानि सोळस;

पठमादिचतुज्झानं, सोमनस्सयुतं भवे.

१८९.

दोमनस्सयुत्ता द्वेव, चित्तुप्पादा पकासिता;

तदञ्ञे पन सब्बेपि, पञ्चपञ्ञासुपेक्खका.

१९०.

वेदनासम्पयोगञ्च, विनिब्भुज्जेवमट्ठधा;

हेतुयोगादिभेदेहि, चित्तुप्पादा पकासिता.

१९१.

तंतंवियोगभेदञ्च, पच्चेकमथ मिस्सितं;

यथावुत्तानुसारेन, यथासम्भवतो नये.

१९२.

इच्चेवं पन योजेत्वा, चित्तुप्पादेसु मिस्सकं;

ततो ञेय्या विसुद्धा च, बोधिपक्खियसङ्गहा.

१९३.

काये च वेदनाचित्ते, धम्मेसु च यथारहं;

असुभं दुक्खमनिच्च-मनत्ताति सुपट्ठिता.

१९४.

सम्मासति पनिच्चेका, किच्चगोचरभेदतो;

सतिपट्ठाननामेन, चत्तारोति पकासिता.

१९५.

उप्पन्नानुप्पन्नपाप-पहानानुप्पादनाय च;

अनुप्पन्नुप्पन्नेहि वा, निब्बत्तिअभिवुद्धिया.

१९६.

पदहन्तस्स वायामो, किच्चाभोगविभागतो;

सम्मप्पधाननामेन, चत्तारोति पकासिता.

१९७.

इद्धिया पादभूतत्ता, इद्धिपादाति भासिता;

छन्दो चित्तञ्च वीरियं, वीमंसाति चतुब्बिधा.

१९८.

पञ्च सद्धा सति पञ्ञा, वीरियेकग्गता तथा;

इन्द्रियानिन्द्रियट्ठेन, बलट्ठेन बलानि च.

१९९.

सति धम्मविचयो च, तथा वीरियपीतियो;

पस्सद्धेकग्गतापेक्खा, बुज्झन्तस्सङ्गभावतो.

२००.

बोज्झङ्गाति विसेसेन, सत्त धम्मा पकासिता;

निय्यानट्ठेन मग्गङ्गा, सम्मादिट्ठादिअट्ठधा.

२०१.

छसङ्गहेत्थ वायामो, सतिपञ्ञा समीरिता;

पञ्चसङ्गहिता नाम, समाधि चतुसङ्गहो.

२०२.

सद्धा दुसङ्गहा वुत्ता, सेसा एकेकसङ्गहा;

इच्चेवं सत्तधा भेदो, बोधिपक्खियसङ्गहो.

२०३.

सतिपट्ठानसम्मप्पधानतो इद्धिपादतो;

इन्द्रियबलबोज्झङ्गा, मग्गभेदा च भासिता.

२०४.

छन्दो चित्तमुपेक्खा च, सद्धापस्सद्धिपीतियो;

सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं.

२०५.

सम्मासति समाधीति, दीपिता बोधिपक्खिया;

चुद्दसा धम्मतो होन्ति, सत्ततिंस पभेदतो.

२०६.

येहि धम्मेहि बुज्झन्तो, सच्चानि पटिविज्झति;

समत्तानुत्तरे होन्ति, न वा सङ्कप्पपीतियो.

२०७.

पुब्बभागेपि लब्भन्ति, लोकियम्हि यथारहं;

निब्बेधभावनाकाले, छब्बिसुद्धिपवत्तियं.

२०८.

इच्चेवं तिविधा भेदं, विभावेय्य यथारहं;

सभावभेदभिन्नानं, सभागत्थेहि सङ्गहं.

२०९.

भेदसङ्गहविदूहि वण्णितं, भेदसङ्गहविमुत्तिसासने;

भेदसङ्गहनयत्थमुत्तमं, भेदसङ्गहमुखं पकासितं.

२१०.

धम्मसभावविभागबुधेवं, धम्मदिसम्पतिसासनधम्मे;

धम्मविभूतिविभूसितचित्ता, धम्मरसामतभागि भवन्ति.

इति नामरूपपरिच्छेदे भेदसङ्गहविभागो नाम

ततियो परिच्छेदो.