📜
३. ततियो परिच्छेदो
चेतसिकविभागनिद्देसो
सब्बे ¶ ¶ चेतसिका वुत्ता, बुद्धेनादिच्चबन्धुना;
नामसामञ्ञतोयेव, द्वेपञ्ञास भवन्ति ते.
सेय्यथिदं – फस्सो वेदना सञ्ञा चेतना वितक्को विचारो पीति चित्तेकग्गता वीरियं जीवितं छन्दो अधिमोक्खो मनसिकारो तत्रमज्झत्तता सद्धा सति हिरी ओत्तप्पं अलोभो अदोसो अमोहो कायप्पस्सद्धिआदीनि छ युगानि, तिस्सो विरतियो, करुणा मुदिता लोभो दोसो मोहो उद्धच्चं मानो दिट्ठि इस्सा मच्छरियं कुक्कुच्चं थिनं मिद्धं विचिकिच्छा अहिरिकं अनोत्तप्पञ्चाति.
चतुपञ्ञासधा ¶ कामे, रूपे पञ्चदसेरिता;
ते होन्ति द्वादसारूपे, चत्तालीसमनासवा.
एकवीससतं सब्बे, चित्तुप्पादा समासतो;
एतेसु तेसमुप्पत्तिं, उद्धरित्वा पनेककं.
फस्सादीनं तु धम्मानं, पवक्खामि इतो परं;
पाटवत्थाय भिक्खूनं, चित्तचेतसिकेस्वहं.
एकग्गता मनक्कारो, जीवितं फस्सपञ्चकं;
अट्ठेते अविनिब्भोगा, एकुप्पादा सहक्खया.
फस्सो च वेदना सञ्ञा, चेतना जीवितिन्द्रियं;
एकग्गता मनक्कारो, सब्बसाधारणा इमे.
वितक्को पञ्चपञ्ञास-चित्तेसु समुदीरितो;
चारो छसट्ठिचित्तेसु, जायते नत्थि संसयो.
एकपञ्ञासचित्तेसु ¶ , पीति तेसट्ठिया सुखं;
उपेक्खा पञ्चपञ्ञास-चित्ते दुक्खं तु तीसु हि.
होति द्वासट्ठिचित्तेसु, सोमनस्सिन्द्रियं पन;
दुक्खिन्द्रियं पनेकस्मिं, तथेकम्हि सुखिन्द्रियं.
पञ्चुत्तरसते ¶ चित्ते, वीरियं आह नायको;
चतुत्तरसते चित्ते, समाधिन्द्रियमब्रवि.
सब्बाहेतुकचित्तानि, ठपेत्वा चेकहेतुके;
एकुत्तरसते चित्ते, छन्दस्सुप्पत्तिमुद्दिसे.
ठपेत्वा दस विञ्ञाणे, विचिकिच्छायुतम्पि च;
दसुत्तरसते चित्ते, अधिमोक्खो उदीरितो.
सद्धा ¶ सति हिरोत्तप्पं, अलोभादोसमज्झता;
छळेव युगळा चाति, धम्मा एकूनवीसति.
एकनवुतिया चित्ते, जायन्ति नियता इमे;
अहेतुकेसु चित्तेसु, अपुञ्ञेसु न जायरे.
एकूनासीतिया चित्ते, पञ्ञा जायति सब्बदा;
अट्ठवीसतिया चित्ते, करुणामुदिता सियुं.
कामावचरपुञ्ञेसु, सब्बलोकुत्तरेसु च;
चत्तालीसविधे चित्ते, साट्ठके विरतित्तयं.
सद्धा सति हिरोत्तप्पं, अलोभादित्तयम्पि च;
युगळानि छ मज्झत्तं, करुणामुदितापि च.
तथा विरतियो तिस्सो, सब्बे ते पञ्चवीसति;
कुसलाब्याकता चापि, कुसलेन पकासिता.
अहिरीकमनोत्तप्पं, मोहो उद्धच्चमेव च;
द्वादसापुञ्ञचित्तेसु, नियतायेव जायरे.
लोभो ¶ दोसो च मोहो च, मानो दिट्ठि च संसयो;
मिद्धमुद्धच्चकुक्कुच्चं, थिनं मच्छरियम्पि च.
अहिरीकमनोत्तप्पं, इस्सा च दोमनस्सकं;
एते अकुसला वुत्ता, एकन्तेन महेसिना.
लोभो अट्ठसु निद्दिट्ठो, वुत्ता चतूसु दिट्ठितु;
मानो दिट्ठिवियुत्तेसु, दोसोद्वीस्वेव जायते.
इस्सामच्छेरकुक्कुच्चा, द्वीसु जायन्ति नो सह;
विचिकिच्छा पनेकस्मिं, थिनमिद्धं तु पञ्चसु.
फस्सो ¶ च वेदना सञ्ञा, चेतना जीवितं मनो;
वितक्को च विचारो च, पीति वीरियसमाधि च.
छन्दो चेवाधिमोक्खो च, मनसिकारो च चुद्दस;
कुसलाकुसला चेव, होन्ति अब्याकतापि च.
एकूनतिंसचित्तेसु, झानं पञ्चङ्गिकं मतं;
चतुझानङ्गयुत्तानि, सत्ततिंसाति निद्दिसे.
एकादसविधं चित्तं, तिवङ्गिकमुदीरितं;
चतुतिंसविधं चित्तं, दुवङ्गिकमुदीरितं.
सभावेनावितक्केसु ¶ , झानङ्गानि न उद्धरे;
सब्बाहेतुकचित्तेसु, मग्गङ्गानि न उद्धरे.
तीणि सोळसचित्तेसु, इन्द्रियानि वदे बुधो;
एकस्मिं पन चत्तारि, पञ्च तेरससुद्धरे.
सत्त द्वादसचित्तेसु, इन्द्रियानि जिनोब्रवि;
एकेनूनेसु अट्ठेव, चत्तालीसमनेसु च.
चत्तालीसाय ¶ चित्तेसु, नवकं नायकोब्रवि;
एवं इन्द्रिययोगोपि, वेदितब्बो विभाविना.
अमग्गङ्गानि नामेत्थ, अट्ठारस अहेतुका;
झानङ्गानि न विज्जन्ति, विञ्ञाणेसु द्विपञ्चसु.
एकं चित्तं दुमग्गङ्गं, तिमग्गङ्गानि सत्तसु;
चत्तालीसाय चित्तेसु, मग्गो सो चतुरङ्गिको.
पञ्चद्दससु चित्तेसु, मग्गो पञ्चङ्गिको मतो;
वुत्तो द्वत्तिंसचित्तेसु, मग्गो सत्तङ्गिकोपि च.
मग्गो ¶ अट्ठसु चित्तेसु, मतो अट्ठङ्गिकोति हि;
एवं तु सब्बचित्तेसु, मग्गङ्गानि समुद्धरे.
बलानि द्वे द्विचित्तेसु, एकस्मिं तीणि दीपये;
एकादससु चत्तारि, छ द्वादससु निद्दिसे.
एकूनासीतिया सत्त, सोळसेवाबलानि तु;
चित्तमेवं तु विञ्ञेय्यं, सबलं अबलम्पि च.
झानङ्गमग्गङ्गबलिन्द्रियानि,
चित्तेसु जायन्ति हि येसु यानि;
मया समासेन समुद्धरित्वा,
वुत्तानि सब्बानिपि तानि तेसु.
इति अभिधम्मावतारे चेतसिकविभागनिद्देसो नाम
ततियो परिच्छेदो.