📜

३. ततियो परिच्छेदो

चेतसिकविभागनिद्देसो

८९.

सब्बे चेतसिका वुत्ता, बुद्धेनादिच्चबन्धुना;

नामसामञ्ञतोयेव, द्वेपञ्ञास भवन्ति ते.

सेय्यथिदं – फस्सो वेदना सञ्ञा चेतना वितक्को विचारो पीति चित्तेकग्गता वीरियं जीवितं छन्दो अधिमोक्खो मनसिकारो तत्रमज्झत्तता सद्धा सति हिरी ओत्तप्पं अलोभो अदोसो अमोहो कायप्पस्सद्धिआदीनि छ युगानि, तिस्सो विरतियो, करुणा मुदिता लोभो दोसो मोहो उद्धच्चं मानो दिट्ठि इस्सा मच्छरियं कुक्कुच्चं थिनं मिद्धं विचिकिच्छा अहिरिकं अनोत्तप्पञ्चाति.

९०.

चतुपञ्ञासधा कामे, रूपे पञ्चदसेरिता;

ते होन्ति द्वादसारूपे, चत्तालीसमनासवा.

९१.

एकवीससतं सब्बे, चित्तुप्पादा समासतो;

एतेसु तेसमुप्पत्तिं, उद्धरित्वा पनेककं.

९२.

फस्सादीनं तु धम्मानं, पवक्खामि इतो परं;

पाटवत्थाय भिक्खूनं, चित्तचेतसिकेस्वहं.

९३.

एकग्गता मनक्कारो, जीवितं फस्सपञ्चकं;

अट्ठेते अविनिब्भोगा, एकुप्पादा सहक्खया.

९४.

फस्सो च वेदना सञ्ञा, चेतना जीवितिन्द्रियं;

एकग्गता मनक्कारो, सब्बसाधारणा इमे.

९५.

वितक्को पञ्चपञ्ञास-चित्तेसु समुदीरितो;

चारो छसट्ठिचित्तेसु, जायते नत्थि संसयो.

९६.

एकपञ्ञासचित्तेसु , पीति तेसट्ठिया सुखं;

उपेक्खा पञ्चपञ्ञास-चित्ते दुक्खं तु तीसु हि.

९७.

होति द्वासट्ठिचित्तेसु, सोमनस्सिन्द्रियं पन;

दुक्खिन्द्रियं पनेकस्मिं, तथेकम्हि सुखिन्द्रियं.

९८.

पञ्चुत्तरसते चित्ते, वीरियं आह नायको;

चतुत्तरसते चित्ते, समाधिन्द्रियमब्रवि.

९९.

सब्बाहेतुकचित्तानि, ठपेत्वा चेकहेतुके;

एकुत्तरसते चित्ते, छन्दस्सुप्पत्तिमुद्दिसे.

१००.

ठपेत्वा दस विञ्ञाणे, विचिकिच्छायुतम्पि च;

दसुत्तरसते चित्ते, अधिमोक्खो उदीरितो.

१०१.

सद्धा सति हिरोत्तप्पं, अलोभादोसमज्झता;

छळेव युगळा चाति, धम्मा एकूनवीसति.

१०२.

एकनवुतिया चित्ते, जायन्ति नियता इमे;

अहेतुकेसु चित्तेसु, अपुञ्ञेसु न जायरे.

१०३.

एकूनासीतिया चित्ते, पञ्ञा जायति सब्बदा;

अट्ठवीसतिया चित्ते, करुणामुदिता सियुं.

१०४.

कामावचरपुञ्ञेसु, सब्बलोकुत्तरेसु च;

चत्तालीसविधे चित्ते, साट्ठके विरतित्तयं.

१०५.

सद्धा सति हिरोत्तप्पं, अलोभादित्तयम्पि च;

युगळानि छ मज्झत्तं, करुणामुदितापि च.

१०६.

तथा विरतियो तिस्सो, सब्बे ते पञ्चवीसति;

कुसलाब्याकता चापि, कुसलेन पकासिता.

१०७.

अहिरीकमनोत्तप्पं, मोहो उद्धच्चमेव च;

द्वादसापुञ्ञचित्तेसु, नियतायेव जायरे.

१०८.

लोभो दोसो च मोहो च, मानो दिट्ठि च संसयो;

मिद्धमुद्धच्चकुक्कुच्चं, थिनं मच्छरियम्पि च.

१०९.

अहिरीकमनोत्तप्पं, इस्सा च दोमनस्सकं;

एते अकुसला वुत्ता, एकन्तेन महेसिना.

११०.

लोभो अट्ठसु निद्दिट्ठो, वुत्ता चतूसु दिट्ठितु;

मानो दिट्ठिवियुत्तेसु, दोसोद्वीस्वेव जायते.

१११.

इस्सामच्छेरकुक्कुच्चा, द्वीसु जायन्ति नो सह;

विचिकिच्छा पनेकस्मिं, थिनमिद्धं तु पञ्चसु.

११२.

फस्सो च वेदना सञ्ञा, चेतना जीवितं मनो;

वितक्को च विचारो च, पीति वीरियसमाधि च.

११३.

छन्दो चेवाधिमोक्खो च, मनसिकारो च चुद्दस;

कुसलाकुसला चेव, होन्ति अब्याकतापि च.

११४.

एकूनतिंसचित्तेसु, झानं पञ्चङ्गिकं मतं;

चतुझानङ्गयुत्तानि, सत्ततिंसाति निद्दिसे.

११५.

एकादसविधं चित्तं, तिवङ्गिकमुदीरितं;

चतुतिंसविधं चित्तं, दुवङ्गिकमुदीरितं.

११६.

सभावेनावितक्केसु , झानङ्गानि न उद्धरे;

सब्बाहेतुकचित्तेसु, मग्गङ्गानि न उद्धरे.

११७.

तीणि सोळसचित्तेसु, इन्द्रियानि वदे बुधो;

एकस्मिं पन चत्तारि, पञ्च तेरससुद्धरे.

११८.

सत्त द्वादसचित्तेसु, इन्द्रियानि जिनोब्रवि;

एकेनूनेसु अट्ठेव, चत्तालीसमनेसु च.

११९.

चत्तालीसाय चित्तेसु, नवकं नायकोब्रवि;

एवं इन्द्रिययोगोपि, वेदितब्बो विभाविना.

१२०.

अमग्गङ्गानि नामेत्थ, अट्ठारस अहेतुका;

झानङ्गानि न विज्जन्ति, विञ्ञाणेसु द्विपञ्चसु.

१२१.

एकं चित्तं दुमग्गङ्गं, तिमग्गङ्गानि सत्तसु;

चत्तालीसाय चित्तेसु, मग्गो सो चतुरङ्गिको.

१२२.

पञ्चद्दससु चित्तेसु, मग्गो पञ्चङ्गिको मतो;

वुत्तो द्वत्तिंसचित्तेसु, मग्गो सत्तङ्गिकोपि च.

१२३.

मग्गो अट्ठसु चित्तेसु, मतो अट्ठङ्गिकोति हि;

एवं तु सब्बचित्तेसु, मग्गङ्गानि समुद्धरे.

१२४.

बलानि द्वे द्विचित्तेसु, एकस्मिं तीणि दीपये;

एकादससु चत्तारि, छ द्वादससु निद्दिसे.

१२५.

एकूनासीतिया सत्त, सोळसेवाबलानि तु;

चित्तमेवं तु विञ्ञेय्यं, सबलं अबलम्पि च.

१२६.

झानङ्गमग्गङ्गबलिन्द्रियानि,

चित्तेसु जायन्ति हि येसु यानि;

मया समासेन समुद्धरित्वा,

वुत्तानि सब्बानिपि तानि तेसु.

इति अभिधम्मावतारे चेतसिकविभागनिद्देसो नाम

ततियो परिच्छेदो.