📜
४. चतुत्थो परिच्छेदो
पकिण्णकविभागो
इतो ¶ परं किच्चतो च, द्वारालम्बणवत्थुतो;
भूमिपुग्गलतो ठाना, जनका च यथारहं.
सङ्गहो च पवत्ति च, पटिसन्धिपवत्तिसु;
चित्तुप्पादवसेनेव, संखिपित्वान निय्यते.
रूपारूपमहापाका, मुपेक्खातीरणद्वयं;
चुतिसन्धिभवङ्गानि, चित्तानेकूनवीसति.
आवज्जनं तु युगळं, दस्सनं सवनं तथा;
घायनं सायनञ्चेव, फुसनं सम्पटिच्छनं.
तीणि तीरणचित्तानि, एकं वोट्ठब्बनं मतं;
पञ्चद्वारे मनोद्वारे, तदावज्जननामकं.
पञ्चपञ्ञास ¶ जवनकिच्चानीति विनिद्दिसे;
क्रिया चावज्जनं हित्वा, कुसलाकुसलप्फलं.
तदालम्बणचित्तानि, भवन्तेकादसेव हि;
महाविपाकचित्तानि, अट्ठ सन्तीरणत्तयं.
पञ्चकिच्चन्ति भासन्ति, उपेक्खातीरणद्वयं;
चतुकिच्चा महापाका, तिककिच्चा महग्गता.
दुकिच्चमिति वोट्ठब्बं, सुखतीरणमीरितं;
पञ्चविञ्ञाणजवनमनोधातुत्तिकं पन.
एककिच्चाति भासन्ति, अट्ठसट्ठि विभाविनो;
इच्चेवं किच्चभेदेन, चित्तुप्पादा ववत्थिता.
चक्खुसोतघानजिव्हा-कायधातु यथाक्कमं;
पञ्चद्वारा भवङ्गं तु, मनोद्वारं पवुच्चति.
घानादयो ¶ तयो रूपे, पञ्च चक्खादयो तथा;
अरूपे नत्थुभयत्थ, तदालम्बणमानसं.
छ द्वारा वीथिचित्तानि, सत्त कामीसु रूपिसु;
द्वारत्तयं छ चित्तानि, मनोद्वारमरूपिसु.
पटिसन्धादिभूता हि, अवसाने चुतिट्ठिता;
मज्झे भवङ्गं छेत्वान, पच्चेकं वीथि जायति.
रूपादारम्मणे चक्खु-पसादादिम्हि घट्टिते;
आवज्जनादयो होन्ति, भवङ्गद्विचला परं.
परिणामे भवङ्गस्स, आलम्बे गहणारहे;
तथा वीथि मनोद्वारे, यथासम्भवतो भवे.
आवज्जा पञ्चविञ्ञाणं, सम्पटिच्छनतीरणं;
वोट्ठब्बकामजवनं, तदालम्बणमानसं.
सत्तेवं ¶ वीथिचित्तानि, चित्तुप्पादा चतुद्दस;
चतुपञ्ञास वित्थारा, पञ्चद्वारे यथारहं.
उप्पादट्ठितिभङ्गानं, वसा चित्तक्खणं तयं;
रूपानं ठिति एकून-पञ्ञासञ्च दुके दुकं.
परित्तेतिपरित्ते च, महन्तेतिमहन्तके;
वोट्ठब्बमोघजवनं, तदालम्बन्ति तं कमा.
आवज्जनञ्च जवनं, मनोद्वारे तु गोचरे;
विभूते तु तदालम्बं, वित्थारा सत्तसट्ठि ते.
कामे जवनसत्ताल-म्बणानं नियमे सति;
विभूतेतिमहन्ते च, तदालम्बणमीरितं.
पञ्चद्वारे मनोधातु, पच्चेकम्हि यथाक्कमं;
पञ्चविञ्ञाणयुगळं, पच्चेकं तु पकासितं.
मनोद्वारे तु जवनं, महग्गतमनुत्तरं;
सुखतीरणवोट्ठब्बं, परित्तजवनं छसु.
महाविपाकचित्तानि ¶ , उपेक्खातीरणद्वयं;
छसु द्वारेसु जायन्ति, वीथिमुत्तानि चेकदा.
सत्तति वीथिचित्तानि, विपाका तु महग्गता;
नव वीथिविमुत्ता च, दुविधापि दसीरिता.
इच्चेवं द्वारभेदेन, विभावेत्वा ततो परं;
ञेय्या गोचरभेदेन, चित्तुप्पादा यथारहं.
रूपसद्दगन्धरसफोट्ठब्बा पञ्च गोचरा;
सेसञ्च रूपपञ्ञत्तिनामञ्च धम्मगोचरं.
पञ्चद्वारे वत्तमानं, पञ्चालम्बं यथाक्कमं;
छालम्बणं मनोद्वारे, अतीतानागतम्पि च.
पञ्ञत्तातीतवत्तन्तं ¶ , छद्वारग्गहितं पन;
छळारम्मणसङ्खातं, येभुय्येन भवन्तरे.
निमित्तगतिकम्मानं, कम्ममेवाथ गोचरं;
पटिसन्धिभवङ्गानं, चुतियाव यथारहं.
पञ्चालम्बे मनोधातु, पच्चेकम्हि यथाक्कमं;
पञ्चविञ्ञाणयुगळं, पच्चेकं तु पकासितं.
कामपाकानि सेसानि, हसनञ्च परित्तके;
ञाणहीनानिपुञ्ञानि, जवनानि अनिम्मले.
तिहेतुकामपुञ्ञानि, पुञ्ञाभिञ्ञा च लोकिया;
सब्बालम्बे पवत्तन्ति, अग्गमग्गफलं विना.
क्रियाभिञ्ञा च वोट्ठब्बं, क्रिया कामे तिहेतुका;
सब्बालम्बे पवत्तन्ति, निब्बाने निम्मला सियुं.
दुतियञ्च चतुत्थञ्च, आरुप्पेसु महग्गते;
महग्गतञ्ञे वोहारे, अयमालम्बणे नयो.
चक्खुसोतघानजिव्हा-कायहदयवत्थुना;
कामलोके छवत्थूनि, निस्सिता सत्त धातुयो.
पञ्चविञ्ञाणधातू ¶ च, तासं पुब्बापरत्तयं;
मनोधातु ततो सेसा, मनोविञ्ञाणधातु च.
चतस्सो धातुयो रूपे, तीणि वत्थूनि निस्सिता;
अरूपे तु अनिस्साय, धात्वेकाव पवत्तति.
पञ्चप्पसादे निस्साय, पच्चेकं तु यथाक्कमं;
पञ्चविञ्ञाणयुगळं, भवतीति पकासितं.
कामपाकानि सेसानि, मग्गावज्जनमादितो;
हसनं पटिघारूपा-वचरं वत्थुनिस्सितं.
द्वेचत्तालीस ¶ निस्साय, अनिस्साय च जायरे;
अनिस्साय विपाकानि, आरुप्पेति समीरितं.
इच्चेवं वत्थुभेदेन, चित्तुप्पादा पकासिता;
ततो परं विभावेय्य, भूमिभेदेन पण्डितो.
निरये पेतलोके च, तिरच्छानासुरे तथा;
पापकम्मोपपज्जन्ति, पापपाकाय सन्धिया.
भूमिस्सितेसु देवेसु, मनुस्सेसुपि हीनका;
अहेतुकाय जायन्ति, पुञ्ञपाकाय सन्धिया.
चातुमहाराजिका च, तावतिंसा च यामका;
तुसिता चेव निम्मानरतिनो वसवत्तिनो.
इच्चेवं छसु देवेसु, मनुस्सेसु च जायरे;
महाविपाकसन्धीहि, कामपुञ्ञकता जना.
ब्रह्मानं पारिसज्जा च, तथा ब्रह्मपुरोहिता;
महाब्रह्मा च जायन्ति, पठमज्झानसन्धिया.
परित्ता अप्पमाणाभा, जायन्ताभस्सरा तथा;
दुतियज्झानपाकाय, ततियाय च सन्धिया.
परित्तसुभप्पमाणसुभा च सुभकिण्हका;
चतुत्थाय तु जायन्ति, ततियज्झानभूमिका.
वेहप्फला ¶ असञ्ञी च, सुद्धावासाति सत्तसु;
पञ्चमाय च जायन्ति, असञ्ञीचित्तवज्जिता.
अविहा च अतप्पा च, सुदस्सा च सुदस्सिनो;
अकनिट्ठाति पञ्चेते, सुद्धावासा पकासिता.
आकासानञ्चायतनपाकादीहि यथाक्कमं;
आकासानञ्चायतनभूमिकादीसु जायरे.
चुतिसन्धिभवङ्गानं ¶ , वसा पाका महग्गता;
कामे सहेतुका पाका, तदालम्बणतोपि च.
यथावुत्तनियामेन, भूमीस्वेकाव जायरे;
चित्तुप्पादेसु सब्बत्थ, न त्वेवासञ्ञिनो मता.
घानजिव्हाकायधातु-निस्सितं मानसं तथा;
पटिघद्वयमिच्चेवमट्ठ होन्तेव कामिसु.
चक्खुसोतञ्च विञ्ञाणं, मनोधातु च तीरणं;
कामरूपेसु जायन्ति, यथासम्भवतो दस.
वोट्ठब्बकामपुञ्ञानि, विप्पयुत्तानि दिट्ठिया;
उद्धच्चसहितञ्चेति, सब्बत्थेतानि चुद्दस.
कङ्खितं दिट्ठियुत्तानि, सुद्धावासविवज्जिते;
सितञ्च रूपजवन-मारुप्पापायवज्जिते.
कामक्रिया सहेतू च, उद्धं लोकुत्तरत्तयं;
चतुत्थारुप्पजवनं, सब्बत्थापायवज्जिते.
सेसमारुप्पजवनं, हित्वापायं यथाक्कमं;
उद्धमारुप्पभूमिञ्च, जायतीति विभावये.
सोतापत्तिफलादीनि, चत्तारानुत्तरानि तु;
सुद्धावासमपायञ्च, हित्वा सब्बत्थ जायरे.
सुद्धावासमपायञ्च, हित्वारूपञ्च सब्बथा;
पठमानुत्तरो मग्गो, सेसट्ठानेसु जायति.
सत्ततिंस ¶ अपायेसु, कामेसीति पकासिता;
पञ्चपञ्ञास सुद्धेसु, रूपेस्वेकूनसत्तति.
छचत्तालीस आरुप्पे, उप्पज्जन्ति यथारहं;
इच्चेवं भूमिभेदेन, चित्तुप्पादा पकासिता.
तिहेतुसत्ते ¶ सब्बानि, द्विहेतुकाहेतुके पन;
परित्तानि विवज्जेत्वा, ञाणपाकक्रियाजवे.
पुथुज्जनानं सम्भोन्ति, दिट्ठियुत्तञ्च कङ्खितं;
सोतापन्नादितिण्णम्पि, फलं होति यथासकं.
वीतरागस्स जवनं, क्रिया चन्तिमनुत्तरं;
पुथुज्जनादितिण्णम्पि, पटिघं समुदीरितं.
जवा पुथुज्जनादीनं, चतुन्नं सेस सासवा;
सासवावज्जपाकानि, पञ्चन्नमपि दीपये.
पुथुज्जनेसु तेसट्ठि, सोतापन्नादिकद्वये;
एकूनसट्ठि चित्तानि, अनागामिकपुग्गले.
सत्तपञ्ञास जायन्ति, तेपञ्ञास अनासवे;
मग्गट्ठेसु सको मग्गो, पुग्गलेसु अयं नयो.
तिहेतुकामचुतिया, सब्बापि पटिसन्धियो;
द्विहेताहेतुचुतिया, कामावचरसन्धियो.
रूपावचरचुतिया, सहेतुपटिसन्धियो;
आरुप्पारुप्पचुतिया, हेट्ठिमारुप्पवज्जिता.
पटिसन्धि तथा कामे, तिहेतुपटिसन्धियो;
भवन्तीति च मेधावी, चुतिसन्धिनयं नये.
चुतियानन्तरं होति, पटिसन्धि ततो परं;
भवङ्गं तं पन छेत्वा, होति आवज्जनं ततो.
अनिट्ठे पापपाकाव, चक्खुविञ्ञाणकादयो;
इट्ठे तु पुञ्ञपाकाव, यथासम्भवतो सियुं.
पुब्बे ¶ वुत्तनयेनेव, वीथिचित्तानि योजये;
पञ्चद्वारे यथायोगं, मनोद्वारे च पण्डितो.
सन्तीरणतदालम्ब-मिट्ठालम्बे ¶ पवत्तति;
सुखितं इट्ठमज्झत्ते, अनिट्ठे च उपेक्खितं.
सुखोपेतं तदालम्बं, उपेक्खाक्रियतो परं;
न होति दोमनस्सम्हा, सोमनस्सं तु सब्बदा.
तथोपेक्खातदालम्बं, सुखितक्रियतो परं;
अञ्ञत्थ नियमो नत्थि, तदालम्बपवत्तिया.
सोमनस्सभवङ्गस्स, जवने दोमनस्सिते;
तदालम्बे असम्भोन्ते, उपेक्खातीरणं भवे.
परिकम्मोपचारानु-लोमगोत्रभुतो परं;
पञ्चमं वा चतुत्थं वा, जवनं होति अप्पना.
चतुझानं सुखोपेतं, ञाणयुत्ताननन्तरं;
उपेक्खाञाणयुत्तानं, पञ्चमं जायते परं.
पुथुज्जनान सेक्खानं, कामपुञ्ञतिहेतुतो;
तिहेतुकामक्रियतो, वीतरागानमप्पना.
आवज्जपञ्चविञ्ञाण-सम्पटिच्छनतीरणं;
पटिसन्धिचुति सब्बा, रूपारूपादिकप्पना.
निरोधा वुट्ठहन्तस्स, उपरिट्ठफलं द्वयं;
पञ्चाभिञ्ञा तथा मग्गा, एकचित्तक्खणा मता.
द्विक्खत्तुं हि निरोधस्स, समापत्तिक्खणे पन;
चतुत्थारुप्पजवनं, तदालम्बञ्च सब्बथा.
द्विक्खत्तुं वाथ तिक्खत्तुं, मग्गस्सानन्तरं फलं;
भवङ्गादि च वोट्ठब्बं, जवनादि सकिं पन.
तिहेतुकामजवनं, अप्पनाघटितं पन;
तिक्खत्तुं वा चतुक्खत्तुं, मनोद्वारे पवत्तति.
छद्वारेसु ¶ ¶ पनञ्ञत्थ, जवनं कामधातुजं;
पञ्च वारे छ वा सत्त, समुप्पज्जति सम्भवा.
समापत्तिभवङ्गेसु, नियमो न समीरितो;
वीथिचित्तावसाने तु, भवङ्गं चुति वा भवे.
इच्चानन्तरभेदेन, चित्तुप्पादट्ठितिं चुतिं;
ञत्वा गणेय्य सङ्गय्ह, लब्भमानवसा कथं?
पञ्चद्वारावज्जनतो, दस चित्तानि दीपये;
सेसावज्जनतो पञ्च-चत्तालीसन्ति भासितं.
पञ्चविञ्ञाणतो पापविपाका सम्पटिच्छना;
परमेकं दुवे पुञ्ञ-विपाका सम्पटिच्छना.
सन्तीरणद्विहेतुम्हा, पाका द्वादस जायरे;
तिहेतुकामपाकम्हा, एकवीसति भासितं.
रूपावचरपाकम्हा, परमेकूनवीसति;
नवट्ठारुप्पपाकम्हा, सत्त छ वा यथाक्कमं.
पटिघम्हा तु सत्तेव, सितम्हा तेरसब्रवुं;
द्विहेतुपुञ्ञापुञ्ञम्हा, एकवीसति भावये.
द्विहेतुकामक्रियतो, अट्ठारस उपेक्खका;
सुखितम्हा सत्तरस, विभावेन्ति विचक्खणा.
कामपुञ्ञा तिहेतुम्हा, तेत्तिंसेव उपेक्खका;
सुखितम्हा तिपञ्ञास, भवन्तीति पकासितं.
तिहेतुकामक्रियतो, चतुवीसतिपेक्खका;
सुखितम्हा तु दीपेय्य, पञ्चवीसति पण्डितो.
दस रूपजवम्हेकादस द्वादस तेरस;
यथाक्कमं पञ्चदस, आरुप्पा परिदीपये.
फलम्हा ¶ चुद्दसेवाहु, मग्गम्हा तु सकं फलं;
परं सङ्गहमिच्चेवं, विगणेय्य विसारदो.
पञ्चदसम्हाद्यावज्ज-मेकवीसतितोपरं ¶ ;
एकम्हा पञ्चविञ्ञाणं, पञ्चम्हा सम्पटिच्छनं.
सुखसन्तीरणं होति, पञ्चवीसतितो परं;
सम्भोन्ति सत्ततिंसम्हा, उपेक्खातीरणद्वयं.
भवन्ति चत्तालीसम्हा, सुखपाका द्विहेतुका;
तथेकचत्तालीसम्हा, सुखपाका द्विहेतुका;
तथेकचत्तालीसम्हा, उपेक्खाय समायुता.
होन्ति सत्ततितो कामे,
सुखपाका तिहेतुका;
द्विसत्ततिम्हा जायन्ति,
उपेक्खासहिता पुन.
एकूनसट्ठितो रूपा, पाका पाका अरूपिनो;
कमाट्ठचत्तालीसम्हा, तथेकद्वितिहीनतो.
फलद्वयं चतुक्कम्हा, पञ्चम्हान्तफलद्वयं;
तिका महग्गता जवा, मग्गा कामजवा द्वया.
चित्तुप्पादानमिच्चेवं, गणितो पुब्बसङ्गहो;
ञेय्योयं ठानभेदोति, पुब्बापरनियामितो.
रूपपाकमहापाका, मनोधातु च तीरणं;
रूपमेव जनेन्तीति, वुत्ता एकूनवीसति.
अप्पनाजवनं सब्बं, महग्गतमनुत्तरं;
इरियापथरूपानि, जनेतीति समीरितं.
वोट्ठब्बं ¶ कामजवनमभिञ्ञा च यथारहं;
इरियापथविञ्ञत्तिरूपानं जनका सियुं.
पञ्चविञ्ञाणमारुप्पा, विपाका च न किञ्चिपि;
सब्बेसं पटिसन्धी च, चुति चारहतो तथा.
रूपादित्तयमिच्चेवं ¶ , समुट्ठापेति मानसं;
उप्पज्जमानमेवेति, ञेय्यो जनकसङ्गहो.
इति किच्चादिभेदेसु, पच्चेकस्मिं पकासितं;
नयं वुत्तानुसारेन, समासेत्वा वियोजये.
पनुण्णसम्मोहमलस्स सासने,
विकिण्णवत्थूहि सुगन्थितं नयं;
पकिण्णमोगय्ह परत्थनिन्नये,
वितिण्णकङ्खाव भवन्ति पण्डिता.
बहुनयविनिबन्धं कुल्लमेतं गहेत्वा,
जिनवचनसमुद्दं काममोगय्ह धीरा;
हितसकलसमत्थं वत्थुसारं हरित्वा,
हदय रतनगब्भं साधु सम्पूरयन्ति.
इति नामरूपपरिच्छेदे पकिण्णकविभागो नाम
चतुत्थो परिच्छेदो.