📜

४. चतुत्थो परिच्छेदो

पकिण्णकविभागो

२११.

इतो परं किच्चतो च, द्वारालम्बणवत्थुतो;

भूमिपुग्गलतो ठाना, जनका च यथारहं.

२१२.

सङ्गहो च पवत्ति च, पटिसन्धिपवत्तिसु;

चित्तुप्पादवसेनेव, संखिपित्वान निय्यते.

२१३.

रूपारूपमहापाका, मुपेक्खातीरणद्वयं;

चुतिसन्धिभवङ्गानि, चित्तानेकूनवीसति.

२१४.

आवज्जनं तु युगळं, दस्सनं सवनं तथा;

घायनं सायनञ्चेव, फुसनं सम्पटिच्छनं.

२१५.

तीणि तीरणचित्तानि, एकं वोट्ठब्बनं मतं;

पञ्चद्वारे मनोद्वारे, तदावज्जननामकं.

२१६.

पञ्चपञ्ञास जवनकिच्चानीति विनिद्दिसे;

क्रिया चावज्जनं हित्वा, कुसलाकुसलप्फलं.

२१७.

तदालम्बणचित्तानि, भवन्तेकादसेव हि;

महाविपाकचित्तानि, अट्ठ सन्तीरणत्तयं.

२१८.

पञ्चकिच्चन्ति भासन्ति, उपेक्खातीरणद्वयं;

चतुकिच्चा महापाका, तिककिच्चा महग्गता.

२१९.

दुकिच्चमिति वोट्ठब्बं, सुखतीरणमीरितं;

पञ्चविञ्ञाणजवनमनोधातुत्तिकं पन.

२२०.

एककिच्चाति भासन्ति, अट्ठसट्ठि विभाविनो;

इच्चेवं किच्चभेदेन, चित्तुप्पादा ववत्थिता.

२२१.

चक्खुसोतघानजिव्हा-कायधातु यथाक्कमं;

पञ्चद्वारा भवङ्गं तु, मनोद्वारं पवुच्चति.

२२२.

घानादयो तयो रूपे, पञ्च चक्खादयो तथा;

अरूपे नत्थुभयत्थ, तदालम्बणमानसं.

२२३.

छ द्वारा वीथिचित्तानि, सत्त कामीसु रूपिसु;

द्वारत्तयं छ चित्तानि, मनोद्वारमरूपिसु.

२२४.

पटिसन्धादिभूता हि, अवसाने चुतिट्ठिता;

मज्झे भवङ्गं छेत्वान, पच्चेकं वीथि जायति.

२२५.

रूपादारम्मणे चक्खु-पसादादिम्हि घट्टिते;

आवज्जनादयो होन्ति, भवङ्गद्विचला परं.

२२६.

परिणामे भवङ्गस्स, आलम्बे गहणारहे;

तथा वीथि मनोद्वारे, यथासम्भवतो भवे.

२२७.

आवज्जा पञ्चविञ्ञाणं, सम्पटिच्छनतीरणं;

वोट्ठब्बकामजवनं, तदालम्बणमानसं.

२२८.

सत्तेवं वीथिचित्तानि, चित्तुप्पादा चतुद्दस;

चतुपञ्ञास वित्थारा, पञ्चद्वारे यथारहं.

२२९.

उप्पादट्ठितिभङ्गानं, वसा चित्तक्खणं तयं;

रूपानं ठिति एकून-पञ्ञासञ्च दुके दुकं.

२३०.

परित्तेतिपरित्ते च, महन्तेतिमहन्तके;

वोट्ठब्बमोघजवनं, तदालम्बन्ति तं कमा.

२३१.

आवज्जनञ्च जवनं, मनोद्वारे तु गोचरे;

विभूते तु तदालम्बं, वित्थारा सत्तसट्ठि ते.

२३२.

कामे जवनसत्ताल-म्बणानं नियमे सति;

विभूतेतिमहन्ते च, तदालम्बणमीरितं.

२३३.

पञ्चद्वारे मनोधातु, पच्चेकम्हि यथाक्कमं;

पञ्चविञ्ञाणयुगळं, पच्चेकं तु पकासितं.

२३४.

मनोद्वारे तु जवनं, महग्गतमनुत्तरं;

सुखतीरणवोट्ठब्बं, परित्तजवनं छसु.

२३५.

महाविपाकचित्तानि , उपेक्खातीरणद्वयं;

छसु द्वारेसु जायन्ति, वीथिमुत्तानि चेकदा.

२३६.

सत्तति वीथिचित्तानि, विपाका तु महग्गता;

नव वीथिविमुत्ता च, दुविधापि दसीरिता.

२३७.

इच्चेवं द्वारभेदेन, विभावेत्वा ततो परं;

ञेय्या गोचरभेदेन, चित्तुप्पादा यथारहं.

२३८.

रूपसद्दगन्धरसफोट्ठब्बा पञ्च गोचरा;

सेसञ्च रूपपञ्ञत्तिनामञ्च धम्मगोचरं.

२३९.

पञ्चद्वारे वत्तमानं, पञ्चालम्बं यथाक्कमं;

छालम्बणं मनोद्वारे, अतीतानागतम्पि च.

२४०.

पञ्ञत्तातीतवत्तन्तं , छद्वारग्गहितं पन;

छळारम्मणसङ्खातं, येभुय्येन भवन्तरे.

२४१.

निमित्तगतिकम्मानं, कम्ममेवाथ गोचरं;

पटिसन्धिभवङ्गानं, चुतियाव यथारहं.

२४२.

पञ्चालम्बे मनोधातु, पच्चेकम्हि यथाक्कमं;

पञ्चविञ्ञाणयुगळं, पच्चेकं तु पकासितं.

२४३.

कामपाकानि सेसानि, हसनञ्च परित्तके;

ञाणहीनानिपुञ्ञानि, जवनानि अनिम्मले.

२४४.

तिहेतुकामपुञ्ञानि, पुञ्ञाभिञ्ञा च लोकिया;

सब्बालम्बे पवत्तन्ति, अग्गमग्गफलं विना.

२४५.

क्रियाभिञ्ञा च वोट्ठब्बं, क्रिया कामे तिहेतुका;

सब्बालम्बे पवत्तन्ति, निब्बाने निम्मला सियुं.

२४६.

दुतियञ्च चतुत्थञ्च, आरुप्पेसु महग्गते;

महग्गतञ्ञे वोहारे, अयमालम्बणे नयो.

२४७.

चक्खुसोतघानजिव्हा-कायहदयवत्थुना;

कामलोके छवत्थूनि, निस्सिता सत्त धातुयो.

२४८.

पञ्चविञ्ञाणधातू च, तासं पुब्बापरत्तयं;

मनोधातु ततो सेसा, मनोविञ्ञाणधातु च.

२४९.

चतस्सो धातुयो रूपे, तीणि वत्थूनि निस्सिता;

अरूपे तु अनिस्साय, धात्वेकाव पवत्तति.

२५०.

पञ्चप्पसादे निस्साय, पच्चेकं तु यथाक्कमं;

पञ्चविञ्ञाणयुगळं, भवतीति पकासितं.

२५१.

कामपाकानि सेसानि, मग्गावज्जनमादितो;

हसनं पटिघारूपा-वचरं वत्थुनिस्सितं.

२५२.

द्वेचत्तालीस निस्साय, अनिस्साय च जायरे;

अनिस्साय विपाकानि, आरुप्पेति समीरितं.

२५३.

इच्चेवं वत्थुभेदेन, चित्तुप्पादा पकासिता;

ततो परं विभावेय्य, भूमिभेदेन पण्डितो.

२५४.

निरये पेतलोके च, तिरच्छानासुरे तथा;

पापकम्मोपपज्जन्ति, पापपाकाय सन्धिया.

२५५.

भूमिस्सितेसु देवेसु, मनुस्सेसुपि हीनका;

अहेतुकाय जायन्ति, पुञ्ञपाकाय सन्धिया.

२५६.

चातुमहाराजिका च, तावतिंसा च यामका;

तुसिता चेव निम्मानरतिनो वसवत्तिनो.

२५७.

इच्चेवं छसु देवेसु, मनुस्सेसु च जायरे;

महाविपाकसन्धीहि, कामपुञ्ञकता जना.

२५८.

ब्रह्मानं पारिसज्जा च, तथा ब्रह्मपुरोहिता;

महाब्रह्मा च जायन्ति, पठमज्झानसन्धिया.

२५९.

परित्ता अप्पमाणाभा, जायन्ताभस्सरा तथा;

दुतियज्झानपाकाय, ततियाय च सन्धिया.

२६०.

परित्तसुभप्पमाणसुभा च सुभकिण्हका;

चतुत्थाय तु जायन्ति, ततियज्झानभूमिका.

२६१.

वेहप्फला असञ्ञी च, सुद्धावासाति सत्तसु;

पञ्चमाय च जायन्ति, असञ्ञीचित्तवज्जिता.

२६२.

अविहा च अतप्पा च, सुदस्सा च सुदस्सिनो;

अकनिट्ठाति पञ्चेते, सुद्धावासा पकासिता.

२६३.

आकासानञ्चायतनपाकादीहि यथाक्कमं;

आकासानञ्चायतनभूमिकादीसु जायरे.

२६४.

चुतिसन्धिभवङ्गानं , वसा पाका महग्गता;

कामे सहेतुका पाका, तदालम्बणतोपि च.

२६५.

यथावुत्तनियामेन, भूमीस्वेकाव जायरे;

चित्तुप्पादेसु सब्बत्थ, न त्वेवासञ्ञिनो मता.

२६६.

घानजिव्हाकायधातु-निस्सितं मानसं तथा;

पटिघद्वयमिच्चेवमट्ठ होन्तेव कामिसु.

२६७.

चक्खुसोतञ्च विञ्ञाणं, मनोधातु च तीरणं;

कामरूपेसु जायन्ति, यथासम्भवतो दस.

२६८.

वोट्ठब्बकामपुञ्ञानि, विप्पयुत्तानि दिट्ठिया;

उद्धच्चसहितञ्चेति, सब्बत्थेतानि चुद्दस.

२६९.

कङ्खितं दिट्ठियुत्तानि, सुद्धावासविवज्जिते;

सितञ्च रूपजवन-मारुप्पापायवज्जिते.

२७०.

कामक्रिया सहेतू च, उद्धं लोकुत्तरत्तयं;

चतुत्थारुप्पजवनं, सब्बत्थापायवज्जिते.

२७१.

सेसमारुप्पजवनं, हित्वापायं यथाक्कमं;

उद्धमारुप्पभूमिञ्च, जायतीति विभावये.

२७२.

सोतापत्तिफलादीनि, चत्तारानुत्तरानि तु;

सुद्धावासमपायञ्च, हित्वा सब्बत्थ जायरे.

२७३.

सुद्धावासमपायञ्च, हित्वारूपञ्च सब्बथा;

पठमानुत्तरो मग्गो, सेसट्ठानेसु जायति.

२७४.

सत्ततिंस अपायेसु, कामेसीति पकासिता;

पञ्चपञ्ञास सुद्धेसु, रूपेस्वेकूनसत्तति.

२७५.

छचत्तालीस आरुप्पे, उप्पज्जन्ति यथारहं;

इच्चेवं भूमिभेदेन, चित्तुप्पादा पकासिता.

२७६.

तिहेतुसत्ते सब्बानि, द्विहेतुकाहेतुके पन;

परित्तानि विवज्जेत्वा, ञाणपाकक्रियाजवे.

२७७.

पुथुज्जनानं सम्भोन्ति, दिट्ठियुत्तञ्च कङ्खितं;

सोतापन्नादितिण्णम्पि, फलं होति यथासकं.

२७८.

वीतरागस्स जवनं, क्रिया चन्तिमनुत्तरं;

पुथुज्जनादितिण्णम्पि, पटिघं समुदीरितं.

२७९.

जवा पुथुज्जनादीनं, चतुन्नं सेस सासवा;

सासवावज्जपाकानि, पञ्चन्नमपि दीपये.

२८०.

पुथुज्जनेसु तेसट्ठि, सोतापन्नादिकद्वये;

एकूनसट्ठि चित्तानि, अनागामिकपुग्गले.

२८१.

सत्तपञ्ञास जायन्ति, तेपञ्ञास अनासवे;

मग्गट्ठेसु सको मग्गो, पुग्गलेसु अयं नयो.

२८२.

तिहेतुकामचुतिया, सब्बापि पटिसन्धियो;

द्विहेताहेतुचुतिया, कामावचरसन्धियो.

२८३.

रूपावचरचुतिया, सहेतुपटिसन्धियो;

आरुप्पारुप्पचुतिया, हेट्ठिमारुप्पवज्जिता.

२८४.

पटिसन्धि तथा कामे, तिहेतुपटिसन्धियो;

भवन्तीति च मेधावी, चुतिसन्धिनयं नये.

२८५.

चुतियानन्तरं होति, पटिसन्धि ततो परं;

भवङ्गं तं पन छेत्वा, होति आवज्जनं ततो.

२८६.

अनिट्ठे पापपाकाव, चक्खुविञ्ञाणकादयो;

इट्ठे तु पुञ्ञपाकाव, यथासम्भवतो सियुं.

२८७.

पुब्बे वुत्तनयेनेव, वीथिचित्तानि योजये;

पञ्चद्वारे यथायोगं, मनोद्वारे च पण्डितो.

२८८.

सन्तीरणतदालम्ब-मिट्ठालम्बे पवत्तति;

सुखितं इट्ठमज्झत्ते, अनिट्ठे च उपेक्खितं.

२८९.

सुखोपेतं तदालम्बं, उपेक्खाक्रियतो परं;

न होति दोमनस्सम्हा, सोमनस्सं तु सब्बदा.

२९०.

तथोपेक्खातदालम्बं, सुखितक्रियतो परं;

अञ्ञत्थ नियमो नत्थि, तदालम्बपवत्तिया.

२९१.

सोमनस्सभवङ्गस्स, जवने दोमनस्सिते;

तदालम्बे असम्भोन्ते, उपेक्खातीरणं भवे.

२९२.

परिकम्मोपचारानु-लोमगोत्रभुतो परं;

पञ्चमं वा चतुत्थं वा, जवनं होति अप्पना.

२९३.

चतुझानं सुखोपेतं, ञाणयुत्ताननन्तरं;

उपेक्खाञाणयुत्तानं, पञ्चमं जायते परं.

२९४.

पुथुज्जनान सेक्खानं, कामपुञ्ञतिहेतुतो;

तिहेतुकामक्रियतो, वीतरागानमप्पना.

२९५.

आवज्जपञ्चविञ्ञाण-सम्पटिच्छनतीरणं;

पटिसन्धिचुति सब्बा, रूपारूपादिकप्पना.

२९६.

निरोधा वुट्ठहन्तस्स, उपरिट्ठफलं द्वयं;

पञ्चाभिञ्ञा तथा मग्गा, एकचित्तक्खणा मता.

२९७.

द्विक्खत्तुं हि निरोधस्स, समापत्तिक्खणे पन;

चतुत्थारुप्पजवनं, तदालम्बञ्च सब्बथा.

२९८.

द्विक्खत्तुं वाथ तिक्खत्तुं, मग्गस्सानन्तरं फलं;

भवङ्गादि च वोट्ठब्बं, जवनादि सकिं पन.

२९९.

तिहेतुकामजवनं, अप्पनाघटितं पन;

तिक्खत्तुं वा चतुक्खत्तुं, मनोद्वारे पवत्तति.

३००.

छद्वारेसु पनञ्ञत्थ, जवनं कामधातुजं;

पञ्च वारे छ वा सत्त, समुप्पज्जति सम्भवा.

३०१.

समापत्तिभवङ्गेसु, नियमो न समीरितो;

वीथिचित्तावसाने तु, भवङ्गं चुति वा भवे.

३०२.

इच्चानन्तरभेदेन, चित्तुप्पादट्ठितिं चुतिं;

ञत्वा गणेय्य सङ्गय्ह, लब्भमानवसा कथं?

३०३.

पञ्चद्वारावज्जनतो, दस चित्तानि दीपये;

सेसावज्जनतो पञ्च-चत्तालीसन्ति भासितं.

३०४.

पञ्चविञ्ञाणतो पापविपाका सम्पटिच्छना;

परमेकं दुवे पुञ्ञ-विपाका सम्पटिच्छना.

३०५.

सन्तीरणद्विहेतुम्हा, पाका द्वादस जायरे;

तिहेतुकामपाकम्हा, एकवीसति भासितं.

३०६.

रूपावचरपाकम्हा, परमेकूनवीसति;

नवट्ठारुप्पपाकम्हा, सत्त छ वा यथाक्कमं.

३०७.

पटिघम्हा तु सत्तेव, सितम्हा तेरसब्रवुं;

द्विहेतुपुञ्ञापुञ्ञम्हा, एकवीसति भावये.

३०८.

द्विहेतुकामक्रियतो, अट्ठारस उपेक्खका;

सुखितम्हा सत्तरस, विभावेन्ति विचक्खणा.

३०९.

कामपुञ्ञा तिहेतुम्हा, तेत्तिंसेव उपेक्खका;

सुखितम्हा तिपञ्ञास, भवन्तीति पकासितं.

३१०.

तिहेतुकामक्रियतो, चतुवीसतिपेक्खका;

सुखितम्हा तु दीपेय्य, पञ्चवीसति पण्डितो.

३११.

दस रूपजवम्हेकादस द्वादस तेरस;

यथाक्कमं पञ्चदस, आरुप्पा परिदीपये.

३१२.

फलम्हा चुद्दसेवाहु, मग्गम्हा तु सकं फलं;

परं सङ्गहमिच्चेवं, विगणेय्य विसारदो.

३१३.

पञ्चदसम्हाद्यावज्ज-मेकवीसतितोपरं ;

एकम्हा पञ्चविञ्ञाणं, पञ्चम्हा सम्पटिच्छनं.

३१४.

सुखसन्तीरणं होति, पञ्चवीसतितो परं;

सम्भोन्ति सत्ततिंसम्हा, उपेक्खातीरणद्वयं.

३१५.

भवन्ति चत्तालीसम्हा, सुखपाका द्विहेतुका;

तथेकचत्तालीसम्हा, सुखपाका द्विहेतुका;

तथेकचत्तालीसम्हा, उपेक्खाय समायुता.

३१६.

होन्ति सत्ततितो कामे,

सुखपाका तिहेतुका;

द्विसत्ततिम्हा जायन्ति,

उपेक्खासहिता पुन.

३१७.

एकूनसट्ठितो रूपा, पाका पाका अरूपिनो;

कमाट्ठचत्तालीसम्हा, तथेकद्वितिहीनतो.

३१८.

फलद्वयं चतुक्कम्हा, पञ्चम्हान्तफलद्वयं;

तिका महग्गता जवा, मग्गा कामजवा द्वया.

३१९.

चित्तुप्पादानमिच्चेवं, गणितो पुब्बसङ्गहो;

ञेय्योयं ठानभेदोति, पुब्बापरनियामितो.

३२०.

रूपपाकमहापाका, मनोधातु च तीरणं;

रूपमेव जनेन्तीति, वुत्ता एकूनवीसति.

३२१.

अप्पनाजवनं सब्बं, महग्गतमनुत्तरं;

इरियापथरूपानि, जनेतीति समीरितं.

३२२.

वोट्ठब्बं कामजवनमभिञ्ञा च यथारहं;

इरियापथविञ्ञत्तिरूपानं जनका सियुं.

३२३.

पञ्चविञ्ञाणमारुप्पा, विपाका च न किञ्चिपि;

सब्बेसं पटिसन्धी च, चुति चारहतो तथा.

३२४.

रूपादित्तयमिच्चेवं , समुट्ठापेति मानसं;

उप्पज्जमानमेवेति, ञेय्यो जनकसङ्गहो.

३२५.

इति किच्चादिभेदेसु, पच्चेकस्मिं पकासितं;

नयं वुत्तानुसारेन, समासेत्वा वियोजये.

३२६.

पनुण्णसम्मोहमलस्स सासने,

विकिण्णवत्थूहि सुगन्थितं नयं;

पकिण्णमोगय्ह परत्थनिन्नये,

वितिण्णकङ्खाव भवन्ति पण्डिता.

३२७.

बहुनयविनिबन्धं कुल्लमेतं गहेत्वा,

जिनवचनसमुद्दं काममोगय्ह धीरा;

हितसकलसमत्थं वत्थुसारं हरित्वा,

हदय रतनगब्भं साधु सम्पूरयन्ति.

इति नामरूपपरिच्छेदे पकिण्णकविभागो नाम

चतुत्थो परिच्छेदो.