📜

५. पञ्चमो परिच्छेदो

कम्मविभागो

३२८.

विभागं पन कम्मानं,

पवक्खामि इतो परं;

कम्मपाकक्रियाभेदे,

अमोहाय समासतो.

३२९.

कम्मपच्चयकम्मन्ति, चेतनाव समीरिता;

तत्थापि नानक्खणिका, पुञ्ञापुञ्ञाव चेतना.

३३०.

देति पाकमधिट्ठाय, सम्पयुत्ते यथारहं;

कम्मस्सायूहनट्ठेन, पवत्तत्ता हि चेतना.

३३१.

क्लेसानुसयसन्ताने , पाकधम्मा हि जायरे;

पहीनानुसयानं तु, क्रियामत्तं पवत्तति.

३३२.

मूलभावा च सब्बेसं, तथेवावज्जनद्वयं;

जनितानि च कम्मेहि, विपाकानि पवत्तरे.

३३३.

चित्तुप्पादवसेनेव, कम्मं तेत्तिंसधा ठितं;

कम्मचतुक्कभेदेहि, विभावेय्य विचक्खणो.

३३४.

पच्चुप्पन्नादिकण्हादि-जनकादिगरादितो;

दिट्ठधम्मादिकामादि-भेदा छधा यथाक्कमं.

३३५.

यं पापं सुखवोकिण्णं, अकिच्छेन करीयति;

पच्चुप्पन्नसुखं कम्मं, आयतिं दुक्खपाकजं.

३३६.

किच्छेन दुक्खवोकिण्णं, यदि पापं करीयति;

पच्चुप्पन्ने च तं दुक्खं, आयतिं दुक्खपाकजं.

३३७.

किच्छेन दुक्खवोकिण्णं, यदि पुञ्ञं करीयति;

पच्चुप्पन्नम्हि तं दुक्खं, आयतिं सुखपाकजं.

३३८.

यं पुञ्ञं सुखवोकिण्णं, अकिच्छेन करीयति;

पच्चुप्पन्नसुखञ्चेव, आयतिं सुखपाकजं.

३३९.

विससंसट्ठमधुरं, सविसं तित्तकं तथा;

गोमुत्तमधुभेसज्ज-मिच्चोपम्मं यथाक्कमं.

३४०.

समादाने विपाके च, सुखदुक्खप्पभेदितं;

कम्ममेवं चतुद्धाति, पकासेन्ति तथागता.

३४१.

आनन्तरियकम्मादि, एकन्तकटुकावहं;

कण्हं कण्हविपाकन्ति, कम्मं दुग्गतिगामिकं.

३४२.

पठमज्झानकम्मादि, एकन्तेन सुखावहं;

सुक्कं सुक्कविपाकन्ति, कम्मं सग्गूपपत्तिकं.

३४३.

वोकिण्णकम्म वोकिण्ण-सुखदुक्खूपपत्तिकं;

कण्हसुक्कं कण्हसुक्क-विपाकन्ति समीरितं.

३४४.

अकण्हसुक्कमीरेन्ति, अकण्हसुक्कपाकदं;

कम्मं लोकुत्तरं लोके, गतिकम्मक्खयावहं.

३४५.

इति वट्टप्पवत्तम्हि, क्लेसवोदानभेदितं;

कम्मक्खयेन सङ्गय्ह, चतुधा कम्ममीरितं.

३४६.

जनकञ्चेवुपत्थम्भ-मुपपीळोपघातकं;

चतुधा किच्चभेदेन, कम्ममेवं पवुच्चति.

३४७.

जनेति जनकं पाकं, तं छिन्दतुपपीळकं;

तं पवत्तेतुपत्थम्भं, तं घातेतोपघातकं.

३४८.

करोति अत्तनो पाक-स्सावकासन्ति भासितं;

पाकदायककम्मं तु, यं किञ्चि जनकं भवे.

३४९.

बाधमानककम्मं तु, तं पाकमुपपीळकं;

उपघातकमीरेन्ति, तदुपच्छेदकंपरे.

३५०.

गरुकासन्नमाचिण्णं, कटत्ताकम्मुना सह;

कम्मं चतुब्बिधं पाक-परियायप्पभेदतो.

३५१.

महग्गतानन्तरियं, गरुकम्मन्ति वुच्चति;

कतं चिन्तितमासन्न-मासन्नमरणेन तु.

३५२.

बाहुल्लेन समाचिण्णमाचिण्णन्ति पवुच्चति;

सेसं पुञ्ञमपुञ्ञञ्च, कटत्ताकम्ममीरितं.

३५३.

दिट्ठधम्मे वेदनीयमुपपज्जापरे तथा;

परियायवेदनीयमिति चाहोसिकम्मुना.

३५४.

पाककालवसेनाथ, कालातीतवसेन च;

चतुधेवम्पि अक्खातं, कम्ममादिच्चबन्धुना.

३५५.

दिट्ठधम्मे वेदनीयं, पठमं जवनं भवे;

अलद्धासेवनत्ताव, असमत्थं भवन्तरे.

३५६.

वेदनीयं तुपपज्जपरियोसानमीरितं;

परिनिट्ठितकम्मत्ता, विपच्चति अनन्तरे.

३५७.

सेसानि वेदनीयानि, परियायापरे पन;

लद्धासेवनतो पाकं, जनेन्ति सति पच्चये.

३५८.

वुच्चन्ताहोसिकम्मानि, कालातीतानि सब्बथा;

उच्छिन्नतण्हामूलानि, पच्चयालाभतो तथा.

३५९.

चतुधा पुन कामादिभूमिभेदेन भासितं;

पुञ्ञापुञ्ञवसा द्वेधा, कामावचरिकं भवे.

३६०.

अपुञ्ञं तत्थ सावज्ज-मनिट्ठफलदायकं;

तं कम्मफस्सद्वारेहि, दुविधं सम्पवत्तति.+

३६१.

कायद्वारं वचीद्वारं, मनोद्वारन्ति तादिना;

कम्मद्वारत्तयं वुत्तं, फस्सद्वारा छ दीपिता.

३६२.

कम्मद्वारे मनोद्वारे, पञ्चद्वारा समोहिता;

फस्सद्वारमनोद्वारं, कम्मद्वारत्तयं कतं.

३६३.

तथा हि कायविञ्ञत्तिं, जनेत्वा जातचेतना;

कायकम्मं वचीकम्मं, वचीभेदपवत्तिका.

३६४.

विञ्ञत्तिद्वयसम्पत्ता, मनोकम्मन्ति वुच्चति;

भेदोयं परियायेन, कम्मानमिति दीपितो.

३६५.

पाणघातादिकं कम्मं, काये बाहुल्लवुत्तितो;

कायकम्मं वचीकम्मं, मुसावादादिकं तथा.

३६६.

अभिज्झादि मनोकम्मं, तीसु द्वारेसु जायति;

द्वीसु द्वारेसु सेसानि, भेदोयं परमत्थतो.

३६७.

फस्सद्वारमनोद्वारे, विञ्ञत्तिद्वयमीरितं;

पञ्चद्वारे द्वयं नत्थि, अयमेत्थ विनिच्छयो.

३६८.

अक्खन्तिञाण कोसज्जं, दुस्सिल्यं मुट्ठसच्चता;

इच्चासंवरभेदेन, अट्ठद्वारेसु जायति.

३६९.

कम्मद्वारत्तयञ्चेव , पञ्चद्वारा तथापरे;

असंवरानं पञ्चन्नं, अट्ठ द्वारा पकासिता.

३७०.

तत्थ कम्मपथप्पत्तं, पटिसन्धिफलावहं;

पाणघातादिभेदेन, दसधा सम्पवत्तति.

३७१.

पाणातिपातो फरुसं, ब्यापादो च तथापरो;

इच्चेवं तिविधं कम्मं, दोसमूलेहि जायति.

३७२.

मिच्छाचारो अभिज्झा च, मिच्छादिट्ठि तथापरा;

इच्चेवं तिविधं कम्मं, लोभमूलेहि जायति.

३७३.

थेय्यादानं मुसावादो, पिसुणं सम्फलापनं;

कम्मं चतुब्बिधम्मेतं, द्विमूलेहि पवत्तति.

३७४.

छन्दादोसा भया मोहा, पापं कुब्बन्ति पाणिनो;

तस्मा छन्दादिभेदेन, चत्तालीसविधं भवे.

३७५.

इच्चापुञ्ञं पकासेन्ति, चतुरापायसाधकं;

अञ्ञत्थापि पवत्तम्हि, विपत्तिफलसाधनं.

३७६.

तिविधं पन पुञ्ञं तु, अनवज्जिट्ठपाकदं;

दानं सीलं भावना च, तीसु द्वारेसु जायति.

३७७.

महत्तगारवा स्नेहा, दया सद्धुपकारतो;

भोगजीवाभयधम्मं, ददतो दानमीरितं.

३७८.

पुञ्ञमाचारवारित्त-वत्तमारब्भ कुब्बतो;

पापा च विरमन्तस्स, होति सीलमयं तदा.

३७९.

दानसीलविनिमुत्तं, भावनाति पवुच्चति;

पुञ्ञं भावेन्ति सन्ताने, यस्मा तेन हितावहं.

३८०.

जनेत्वा कायविञ्ञत्तिं, यदा पुञ्ञं करीयति;

कायकम्मं तदा होति, दानं सीलञ्च भावना.

३८१.

वचीविञ्ञत्तिया सद्धिं, यदा पुञ्ञं करीयति;

वचीकम्मं मनोकम्मं, विना विञ्ञत्तिया कतं.

३८२.

तंतंद्वारिकमेवाहु, तंतंद्वारिकपापतो;

विरमन्तस्स विञ्ञत्तिं, विना वा सह वा पुन.

३८३.

दानं सीलं भावना च, वेय्यावच्चापचायना;

पत्तानुमोदना पत्ति-दानं धम्मस्स देसना;

सवनं दिट्ठिजुकम्म-मिच्चेवं दसधा ठितं.

३८४.

कामपुञ्ञं पकासेन्ति, कामे सुगतिसाधकं;

अञ्ञत्थापि पवत्तम्हि, सम्पत्तिफलसाधकं.

३८५.

चित्तुप्पादप्पभेदेन, कम्मं वीसतिधा ठितं;

कामावचरमिच्चेवं, विभावेन्ति विभाविनो.

३८६.

रूपावचरिकं कम्म-मप्पनाभावनामयं;

कसिणादिकमारब्भ, मनोद्वारे पवत्तति.

३८७.

पथवापो च तेजो च,

वायो नीलञ्च पीतकं;

लोहितोदातमाकासं,

आलोकोति विसारदा.

३८८.

कसिणानि दसीरेन्ति, आदिकम्मिकयोगिनो;

उद्धुमातं विनीलञ्च, विपुब्बकं विखादितं.

३८९.

विच्छिद्दकञ्च विक्खित्तं, हतविक्खित्तलोहितं;

पुळवं अट्ठिकञ्चेति, असुभं दसधा ठितं.

३९०.

बुद्धे धम्मे च सङ्घे च, सीले चागे च अत्तनो;

देवतोपसमायञ्च, वुत्तानुस्सतिभावना.

३९१.

मरणे सति नामेका, तथा कायगतासति;

आनापानसतिच्चेवं, दसधानुस्सतीरिता.

३९२.

मेत्ता करुणा मुदिता, उपेक्खा भावनाति च;

चतुब्रह्मविहारा च, अप्पमञ्ञाति भासिता.

३९३.

आहारे तु पटिक्कूल-सञ्ञेकाति पकासिता;

चतुधातुववत्थानं, चतुधातुपरिग्गहो.

३९४.

चत्तारोरुप्पका चेति, चत्तालीस समासतो;

कम्मट्ठानानि वुत्तानि, समथे भावनानये.

३९५.

आनापानञ्च कसिणं, पञ्चकज्झानिकं तहिं;

पठमज्झानिका वुत्ता, कोट्ठासासुभभावना.

३९६.

मेत्तादयो चतुज्झाना, उपेक्खा पञ्चमी मता;

आरुप्पारुप्पका सेसा, उपचारसमाधिका.

३९७.

कसिणासुभकोट्ठासे,

आनापाने च जायति;

पटिभागो तमारब्भ,

तत्थ वत्तति अप्पना.

३९८.

कम्मट्ठानेसु सेसेसु, पटिभागो न विज्जति;

तथा हि सत्तवोहारे, अप्पमञ्ञा पवत्तरे.

३९९.

कसिणुग्घाटिमाकासं, पठमारुप्पमानसं;

पठमारुप्पकाभाव-माकिञ्चञ्ञञ्च गोचरं.

४००.

आरुप्पा सम्पवत्तन्ति, आलम्बित्वा यथाक्कमं;

अञ्ञत्थ पन सब्बत्थ, नप्पवत्तति अप्पना.

४०१.

परिकम्मं परिकम्म-समाधि च ततो परं;

उपचारप्पना चेति, भावनायं चतुब्बिधं.

४०२.

परिकम्मनिमित्तञ्च, उग्गहो च ततो परं;

पटिभागोति तीणेव, निमित्तानि पकासयुं.

४०३.

निमित्तं गण्हतो पुब्ब-मादिकम्मिकयोगिनो;

परिकम्मनिमित्तन्ति, कसिणादिकमीरितं.

४०४.

तस्मिं पन निमित्तम्हि, आरभन्तस्स भावनं;

पठमं परिकम्मन्ति, भावनापि पवुच्चति.

४०५.

चित्तेनुग्गहिते तस्मिं, मनोद्वारे विभाविते;

तदुग्गहनिमित्तं तु, समुप्पन्नन्ति वुच्चति.

४०६.

पञ्चद्वारविनिमुत्ता , तमारब्भ समाहिता;

परिकम्मसमाधीति, भावना सा पकासिता.

४०७.

उग्गहाकारसम्भूतं, वत्थुधम्मविमुच्चितं;

पटिभागनिमित्तन्ति, भावनामयमीरितं.

४०८.

रूपादिविसयं हित्वा, तमारब्भ ततो परं;

भवङ्गन्तरितं हुत्वा, मनोद्वारं पवत्तति.

४०९.

सिखापत्तसमाधान-मुपक्लेसविमुच्चितं;

उपचारसमाधीति, कामावचरमीरितं.

४१०.

पटिभागनिमित्तम्हि, उपचारसमाधितो;

भावनाबलनिप्फन्ना, समुप्पज्जति अप्पना.

४११.

पुरिमं पुरिमं कत्वा, वसीभूतं ततो परं;

ओळारिकङ्गमोहाय, सुखुमङ्गप्पवत्तिया.

४१२.

अप्पना पदहन्तस्स, पवत्तति यथाक्कमं;

वितक्कादिविनिमुत्ता, विचारादिसमायुता.

४१३.

आवज्जना च वसिता, तंसमापज्जना तथा;

वुट्ठानाधिट्ठाना पच्च-वेक्खणाति च पञ्चधा.

४१४.

वितक्कञ्च विचारञ्च, सहातिक्कमतो पन;

चतुक्कज्झानमप्पेति, पञ्चकञ्च विसुं विसुं.

४१५.

अप्पनाय च पच्चेकझानस्सापि विसुं विसुं;

इच्छितब्बा हि सब्बत्थ, परिकम्मादिभावना.

४१६.

तं परित्तं मज्झिमञ्च, पणीतन्ति विभज्जति;

विमोक्खो च वसीभूतमभिभायतनन्ति च.

४१७.

परित्तादि परित्तादिगोचरन्ति चतुब्बिधं;

दुक्खापटिपदं दन्धाभिञ्ञमिच्चादितो तथा.

४१८.

तं छन्दचित्तवीरियवीमंसाधिप्पतेय्यतो;

विसेसट्ठितिनिब्बेधहानभागियतोपि च.

४१९.

पञ्चधा झानभेदेन, चतुधालम्बभेदतो;

समाधिभावनापुञ्ञमप्पनापत्तमीरितं.

४२०.

इति विक्खम्भितक्लेसं, रूपलोकूपपत्तिकं;

रूपावचरकम्मन्ति, विभावेन्ति विसारदा.

४२१.

अरूपावचरकम्मं, चतुधारुप्पसाधनं;

रूपधम्मविभागेन, भावितन्ति पवुच्चति.

४२२.

चतुपारिसुद्धिसीलं, धुतङ्गपरिवारितं;

सीलविसुद्धिसङ्खातं, पूरयित्वा ततो परं.

४२३.

पत्वा चित्तविसुद्धिञ्च, सोपचारसमाधिकं;

तथा दिट्ठिविसुद्धिञ्च, नामरूपपरिग्गहं.

४२४.

कङ्खावितरणं नाम, पच्चयट्ठितिदस्सनं;

विसोधेत्वा मग्गामग्ग-ञाणदस्सनमेव च.

४२५.

ततो परं विपस्सन्तो, विसुद्धीसु समाहितो;

सम्पादेत्वा पटिपदा-ञाणदस्सनमुत्तमं.

४२६.

ततो पप्पोति मेधावी, विसुद्धिं ञाणदस्सनं;

चतुमग्गसमञ्ञातं, सामञ्ञफलदायकं.

४२७.

छब्बिसुद्धिकमेनेवं, भावेतब्बं यथाक्कमं;

कम्मं लोकुत्तरं नाम, सब्बदुक्खक्खयावहं.

४२८.

इति छन्नं चतुक्कानं, वसा कम्मं विभावये;

येन कम्मविसेसेन, सन्तानमभिसङ्खतं.

४२९.

भूमीभवयोनिगतिठितिवासेसु सम्भवा;

पटिसन्धादिभावेन, पाकाय परिवत्तति.

४३०.

सायं कम्मसमञ्ञाता, कम्मजानि यथारहं;

जनेति रूपारूपानि, मनोसञ्चेतना कथं.

४३१.

भूमि लोकुत्तरा चेव, लोकियाति द्विधा ठिता;

परित्ता च महग्गता, अप्पमाणाति भेदिता.

४३२.

एकादस कामभवा, भवा सोळस रूपिनो;

चत्तारोरुप्पका चेति, तिविधो भव सङ्गहो.

४३३.

असञ्ञेको भवो नेव-

सञ्ञिनासञ्ञिको भवो;

सब्बो सञ्ञिभवो सेसो,

एवम्पि तिविधो भवो.

४३४.

आरुप्पा चतुवोकारा, एकवोकारसञ्ञिनो;

पञ्चवोकारको नाम, भवो सेसो पवुच्चति.

४३५.

निरये होति देवे च, योनेका ओपपातिका;

अण्डजा जलाबुजा च, संसेदजोपपातिका.

४३६.

पेतलोके तिरच्छाने, भुम्मदेवे च मानुसे;

असुरे च भवन्तेवं, चतुधा योनि सङ्गहा.

४३७.

गतियो निरयं पेता, तिरच्छाना च मानवा;

सब्बे देवाति पञ्चाह, पञ्चनिम्मललोचनो.

४३८.

तावतिंसेसु देवेसु, वेपचित्तासुरा गता;

कालकञ्चासुरा नाम, गता पेतेसु सब्बथा.

४३९.

सन्धिसञ्ञाय नानत्ता, कायस्सापि च नानतो;

नानत्तकायसञ्ञीति, कामसुग्गतियो मता.

४४०.

पठमज्झानभूमी च, चतुरापायभूमियो;

नानत्तकायएकत्त-सञ्ञीति समुदीरिता.

४४१.

एकत्तकायनानत्त-सञ्ञी दुतियभूमिका;

एकत्तकायएकत्त-सञ्ञी उपरिरूपिनो.

४४२.

विञ्ञाणट्ठितियो सत्त, तीहारुप्पेहि हेट्ठतो;

असञ्ञेत्थ न गण्हन्ति, विञ्ञाणाभावतो सदा.

४४३.

चतुत्थारुप्पभूमिञ्च, पटुविञ्ञाणहानितो;

तं द्वयम्पि गहेत्वान, सत्तावासा नवेरिता.

४४४.

देवा मनुस्सापायाति, तिविधा कामधातुयो;

पठमज्झानभूमादि-भेदा भूमि चतुब्बिधा.

४४५.

पठमारुप्पादिभेदा, चतुधारुप्पधातुयो;

सोतापन्नादिभेदेन, चतुधानुत्तरा मता.

४४६.

निरयादिप्पभेदेन, भिन्ना पच्चेकतो पुन;

एकतिंसविधा होन्ति, सत्तानं जातिभूमियो.

४४७.

एवं भूमादिभेदेसु, सत्ता जायन्ति सासवा;

कम्मानि च विपच्चन्ति, यथासम्भवतो कथं;

४४८.

अपायम्हा चुता सत्ता, कामधातुम्हि जायरे;

सब्बट्ठानेसु जायन्ति, सेसकामभवा चुता.

४४९.

सुद्धावासा चुता सुद्धा-वासेसुपरि जायरे;

असञ्ञिम्हा चुता काम-सुगतिम्होपपज्जरे.

४५०.

सेसरूपा चुता सत्ता, जायन्तापायवज्जिते;

आरुप्पतोपरि काम-सुगतिम्हि तहिम्पि च.

४५१.

पुथुज्जनाव जायन्ति, असञ्ञापायभूमिसु;

सुद्धावासेसु जायन्ति, अनागामिकपुग्गला.

४५२.

वेहप्फले अकनिट्ठे, भवग्गे च पतिट्ठिता;

न पुनञ्ञत्थ जायन्ति, सब्बे अरियपुग्गला.

४५३.

ब्रह्मलोकगता हेट्ठा, अरिया नोपपज्जरे;

दुक्खमूलसमुच्छेदा, परिनिब्बन्तिनासवा.

४५४.

जायन्तानञ्च जातान-मिति वुत्तनियामतो;

पवत्तातीतकं कम्मं, पटिसन्धिपवत्तियं.

४५५.

अरूपं चतुवोकारे, रूपमेव असञ्ञिसु;

जनेति रूपारूपानि, पञ्चवोकारभूमियं.

४५६.

आरुप्पानुत्तरं कम्मं, पाकमेव विपच्चति;

कटत्तारूपपाकानि, कामरूपनियामितं.

४५७.

कालोपधिप्पयोगानं, गतिया च यथारहं;

सम्पत्तिञ्च विपत्तिञ्च, कम्ममागम्म पच्चति.

४५८.

अपाये सन्धिमुद्धच्च-हीना दत्वा पवत्तियं;

सब्बापि पञ्चवोकारे, द्वादसापुञ्ञचेतना.

४५९.

सत्ताकुसलपाकानि, विपच्चन्ति यथारहं;

कामावचरपुञ्ञानि, कामेसुगतियं पन.

४६०.

सहेतुकानि पाकानि, पटिसन्धिपवत्तियं;

जनेन्ति पञ्चवोकारे, अहेतुपि यथारहं.

४६१.

तिहेतुपुञ्ञमुक्कट्ठं, पटिसन्धिं तिहेतुकं;

दत्वा सोळस पाकानि, पवत्ते तु विपच्चति.

४६२.

तिहेतुकोमकुक्कट्ठं, द्विहेतु च द्विहेतुकं;

सन्धिं देति पवत्ते तु, तिहेतुकविवज्जितं.

४६३.

द्विहेतुकोमकं पुञ्ञं, पटिसन्धिमहेतुकं;

दत्वाहेतुकपाकानि, पवत्ते तु विपच्चति.

४६४.

असङ्खारं ससङ्खार-विपाकानि न पच्चति;

ससङ्खारमसङ्खार-विपाकानीति केचन.

४६५.

परित्तं पठमज्झानं, मज्झिमञ्च पणीतकं;

भावेत्वा जायरे ब्रह्म-पारिसज्जादि तीसुपि.

४६६.

तथेव दुतियज्झानं, ततियञ्च यथाक्कमं;

भावेत्वा जायरे झानं, परित्ताभादि तीसुपि.

४६७.

तथा चतुत्थं तिविधं, भावेत्वान समाहिता;

परित्तसुभादिकेसु, तीसु जायन्ति योगिनो.

४६८.

पञ्चमं पन भावेत्वा, होन्ति वेहप्फलूपगा;

सञ्ञाविरागं भावेत्वा, असञ्ञीसूपपज्जरे.

४६९.

सुद्धावासेसु जायन्ति, अनागामिकपुग्गला;

आरुप्पानि तु भावेत्वा, आरुप्पेसु यथाक्कमं.

४७०.

एवं महग्गतं पुञ्ञं, यथाभूमिववत्थितं;

जनेति सदिसं पाकं, पटिसन्धिपवत्तियं.

४७१.

लोकुत्तरानि पुञ्ञानि, उप्पन्नानन्तरं पन;

समापत्तिक्खणे चेव, जनेन्ति सदिसं फलं.

४७२.

महग्गतानन्तरियं, परिपक्कसभावतो;

अनन्तरभवातीतं, कालातीतं न पच्चति.

४७३.

सुखुमालसभावा च, सुखुमत्ता महग्गता;

सन्ताने न विपच्चन्ति, पटिपक्खेहि दूसिते.

४७४.

समानासेवने लद्धे, विज्जमाने महब्बले;

अलद्धा तादिसं हेतुं, अभिञ्ञा न विपच्चति.

४७५.

सकं भूमिमतीतानं, न विपच्चतानुत्तरं;

कम्मन्तरस्सधिट्ठाना, सन्तानस्सेति दीपितं.

४७६.

इति तेत्तिंस कम्मानि, पाका छत्तिंस भासिता;

चित्तुप्पादा क्रिया सेसा, क्रियामत्तप्पवत्तितो.

४७७.

चित्तुप्पादवसेनेवमेकूननवुतीविधा ;

तेपञ्ञास सभावेन, चित्तचेतसिका मता.

४७८.

इति चित्तं चेतसिकं, निब्बानन्ति नरुत्तरो;

नामं तिधा पकासेसि, चक्खुमा वदतं वरो.

४७९.

इति कम्मविपाकपण्डिता, मितकम्मविपाकसासने;

हितकम्मविपाकपारगू, चतुकम्मविपाकमब्रवुं.

४८०.

यत्थायं परमत्थवत्थुनियमे तुल्येन बाहुल्यतो,

अत्थानत्थविचारणं पति जनो सम्मोहमापादितो;

बुद्धो बोधितले यमाह सुगतो गन्त्वान देवालयं,

स्वायं कम्मविपाकनिच्छयनयो सङ्खेपतो दीपितो.

इति नामरूपपरिच्छेदे कम्मविभागो नाम

पञ्चमो परिच्छेदो.