📜
५. पञ्चमो परिच्छेदो
कम्मविभागो
विभागं ¶ पन कम्मानं,
पवक्खामि इतो परं;
कम्मपाकक्रियाभेदे,
अमोहाय समासतो.
कम्मपच्चयकम्मन्ति, चेतनाव समीरिता;
तत्थापि नानक्खणिका, पुञ्ञापुञ्ञाव चेतना.
देति पाकमधिट्ठाय, सम्पयुत्ते यथारहं;
कम्मस्सायूहनट्ठेन, पवत्तत्ता हि चेतना.
क्लेसानुसयसन्ताने ¶ , पाकधम्मा हि जायरे;
पहीनानुसयानं तु, क्रियामत्तं पवत्तति.
मूलभावा च सब्बेसं, तथेवावज्जनद्वयं;
जनितानि च कम्मेहि, विपाकानि पवत्तरे.
चित्तुप्पादवसेनेव, कम्मं तेत्तिंसधा ठितं;
कम्मचतुक्कभेदेहि, विभावेय्य विचक्खणो.
पच्चुप्पन्नादिकण्हादि-जनकादिगरादितो;
दिट्ठधम्मादिकामादि-भेदा छधा यथाक्कमं.
यं पापं सुखवोकिण्णं, अकिच्छेन करीयति;
पच्चुप्पन्नसुखं कम्मं, आयतिं दुक्खपाकजं.
किच्छेन दुक्खवोकिण्णं, यदि पापं करीयति;
पच्चुप्पन्ने च तं दुक्खं, आयतिं दुक्खपाकजं.
किच्छेन ¶ दुक्खवोकिण्णं, यदि पुञ्ञं करीयति;
पच्चुप्पन्नम्हि तं दुक्खं, आयतिं सुखपाकजं.
यं पुञ्ञं सुखवोकिण्णं, अकिच्छेन करीयति;
पच्चुप्पन्नसुखञ्चेव, आयतिं सुखपाकजं.
विससंसट्ठमधुरं, सविसं तित्तकं तथा;
गोमुत्तमधुभेसज्ज-मिच्चोपम्मं यथाक्कमं.
समादाने विपाके च, सुखदुक्खप्पभेदितं;
कम्ममेवं चतुद्धाति, पकासेन्ति तथागता.
आनन्तरियकम्मादि, एकन्तकटुकावहं;
कण्हं कण्हविपाकन्ति, कम्मं दुग्गतिगामिकं.
पठमज्झानकम्मादि, एकन्तेन सुखावहं;
सुक्कं सुक्कविपाकन्ति, कम्मं सग्गूपपत्तिकं.
वोकिण्णकम्म ¶ वोकिण्ण-सुखदुक्खूपपत्तिकं;
कण्हसुक्कं कण्हसुक्क-विपाकन्ति समीरितं.
अकण्हसुक्कमीरेन्ति, अकण्हसुक्कपाकदं;
कम्मं लोकुत्तरं लोके, गतिकम्मक्खयावहं.
इति वट्टप्पवत्तम्हि, क्लेसवोदानभेदितं;
कम्मक्खयेन सङ्गय्ह, चतुधा कम्ममीरितं.
जनकञ्चेवुपत्थम्भ-मुपपीळोपघातकं;
चतुधा किच्चभेदेन, कम्ममेवं पवुच्चति.
जनेति जनकं पाकं, तं छिन्दतुपपीळकं;
तं पवत्तेतुपत्थम्भं, तं घातेतोपघातकं.
करोति अत्तनो पाक-स्सावकासन्ति भासितं;
पाकदायककम्मं तु, यं किञ्चि जनकं भवे.
बाधमानककम्मं ¶ तु, तं पाकमुपपीळकं;
उपघातकमीरेन्ति, तदुपच्छेदकंपरे.
गरुकासन्नमाचिण्णं, कटत्ताकम्मुना सह;
कम्मं चतुब्बिधं पाक-परियायप्पभेदतो.
महग्गतानन्तरियं, गरुकम्मन्ति वुच्चति;
कतं चिन्तितमासन्न-मासन्नमरणेन तु.
बाहुल्लेन समाचिण्णमाचिण्णन्ति पवुच्चति;
सेसं पुञ्ञमपुञ्ञञ्च, कटत्ताकम्ममीरितं.
दिट्ठधम्मे वेदनीयमुपपज्जापरे तथा;
परियायवेदनीयमिति चाहोसिकम्मुना.
पाककालवसेनाथ, कालातीतवसेन च;
चतुधेवम्पि अक्खातं, कम्ममादिच्चबन्धुना.
दिट्ठधम्मे वेदनीयं, पठमं जवनं भवे;
अलद्धासेवनत्ताव, असमत्थं भवन्तरे.
वेदनीयं ¶ तुपपज्जपरियोसानमीरितं;
परिनिट्ठितकम्मत्ता, विपच्चति अनन्तरे.
सेसानि वेदनीयानि, परियायापरे पन;
लद्धासेवनतो पाकं, जनेन्ति सति पच्चये.
वुच्चन्ताहोसिकम्मानि, कालातीतानि सब्बथा;
उच्छिन्नतण्हामूलानि, पच्चयालाभतो तथा.
चतुधा पुन कामादिभूमिभेदेन भासितं;
पुञ्ञापुञ्ञवसा द्वेधा, कामावचरिकं भवे.
अपुञ्ञं तत्थ सावज्ज-मनिट्ठफलदायकं;
तं कम्मफस्सद्वारेहि, दुविधं सम्पवत्तति.+
कायद्वारं ¶ वचीद्वारं, मनोद्वारन्ति तादिना;
कम्मद्वारत्तयं वुत्तं, फस्सद्वारा छ दीपिता.
कम्मद्वारे मनोद्वारे, पञ्चद्वारा समोहिता;
फस्सद्वारमनोद्वारं, कम्मद्वारत्तयं कतं.
तथा हि कायविञ्ञत्तिं, जनेत्वा जातचेतना;
कायकम्मं वचीकम्मं, वचीभेदपवत्तिका.
विञ्ञत्तिद्वयसम्पत्ता, मनोकम्मन्ति वुच्चति;
भेदोयं परियायेन, कम्मानमिति दीपितो.
पाणघातादिकं कम्मं, काये बाहुल्लवुत्तितो;
कायकम्मं वचीकम्मं, मुसावादादिकं तथा.
अभिज्झादि मनोकम्मं, तीसु द्वारेसु जायति;
द्वीसु द्वारेसु सेसानि, भेदोयं परमत्थतो.
फस्सद्वारमनोद्वारे, विञ्ञत्तिद्वयमीरितं;
पञ्चद्वारे द्वयं नत्थि, अयमेत्थ विनिच्छयो.
अक्खन्तिञाण कोसज्जं, दुस्सिल्यं मुट्ठसच्चता;
इच्चासंवरभेदेन, अट्ठद्वारेसु जायति.
कम्मद्वारत्तयञ्चेव ¶ , पञ्चद्वारा तथापरे;
असंवरानं पञ्चन्नं, अट्ठ द्वारा पकासिता.
तत्थ कम्मपथप्पत्तं, पटिसन्धिफलावहं;
पाणघातादिभेदेन, दसधा सम्पवत्तति.
पाणातिपातो फरुसं, ब्यापादो च तथापरो;
इच्चेवं तिविधं कम्मं, दोसमूलेहि जायति.
मिच्छाचारो अभिज्झा च, मिच्छादिट्ठि तथापरा;
इच्चेवं तिविधं कम्मं, लोभमूलेहि जायति.
थेय्यादानं ¶ मुसावादो, पिसुणं सम्फलापनं;
कम्मं चतुब्बिधम्मेतं, द्विमूलेहि पवत्तति.
छन्दादोसा भया मोहा, पापं कुब्बन्ति पाणिनो;
तस्मा छन्दादिभेदेन, चत्तालीसविधं भवे.
इच्चापुञ्ञं पकासेन्ति, चतुरापायसाधकं;
अञ्ञत्थापि पवत्तम्हि, विपत्तिफलसाधनं.
तिविधं पन पुञ्ञं तु, अनवज्जिट्ठपाकदं;
दानं सीलं भावना च, तीसु द्वारेसु जायति.
महत्तगारवा स्नेहा, दया सद्धुपकारतो;
भोगजीवाभयधम्मं, ददतो दानमीरितं.
पुञ्ञमाचारवारित्त-वत्तमारब्भ कुब्बतो;
पापा च विरमन्तस्स, होति सीलमयं तदा.
दानसीलविनिमुत्तं, भावनाति पवुच्चति;
पुञ्ञं भावेन्ति सन्ताने, यस्मा तेन हितावहं.
जनेत्वा कायविञ्ञत्तिं, यदा पुञ्ञं करीयति;
कायकम्मं तदा होति, दानं सीलञ्च भावना.
वचीविञ्ञत्तिया ¶ सद्धिं, यदा पुञ्ञं करीयति;
वचीकम्मं मनोकम्मं, विना विञ्ञत्तिया कतं.
तंतंद्वारिकमेवाहु, तंतंद्वारिकपापतो;
विरमन्तस्स विञ्ञत्तिं, विना वा सह वा पुन.
दानं सीलं भावना च, वेय्यावच्चापचायना;
पत्तानुमोदना पत्ति-दानं धम्मस्स देसना;
सवनं दिट्ठिजुकम्म-मिच्चेवं दसधा ठितं.
कामपुञ्ञं ¶ पकासेन्ति, कामे सुगतिसाधकं;
अञ्ञत्थापि पवत्तम्हि, सम्पत्तिफलसाधकं.
चित्तुप्पादप्पभेदेन, कम्मं वीसतिधा ठितं;
कामावचरमिच्चेवं, विभावेन्ति विभाविनो.
रूपावचरिकं कम्म-मप्पनाभावनामयं;
कसिणादिकमारब्भ, मनोद्वारे पवत्तति.
पथवापो च तेजो च,
वायो नीलञ्च पीतकं;
लोहितोदातमाकासं,
आलोकोति विसारदा.
कसिणानि दसीरेन्ति, आदिकम्मिकयोगिनो;
उद्धुमातं विनीलञ्च, विपुब्बकं विखादितं.
विच्छिद्दकञ्च विक्खित्तं, हतविक्खित्तलोहितं;
पुळवं अट्ठिकञ्चेति, असुभं दसधा ठितं.
बुद्धे धम्मे च सङ्घे च, सीले चागे च अत्तनो;
देवतोपसमायञ्च, वुत्तानुस्सतिभावना.
मरणे सति नामेका, तथा कायगतासति;
आनापानसतिच्चेवं, दसधानुस्सतीरिता.
मेत्ता ¶ करुणा मुदिता, उपेक्खा भावनाति च;
चतुब्रह्मविहारा च, अप्पमञ्ञाति भासिता.
आहारे तु पटिक्कूल-सञ्ञेकाति पकासिता;
चतुधातुववत्थानं, चतुधातुपरिग्गहो.
चत्तारोरुप्पका चेति, चत्तालीस समासतो;
कम्मट्ठानानि वुत्तानि, समथे भावनानये.
आनापानञ्च ¶ कसिणं, पञ्चकज्झानिकं तहिं;
पठमज्झानिका वुत्ता, कोट्ठासासुभभावना.
मेत्तादयो चतुज्झाना, उपेक्खा पञ्चमी मता;
आरुप्पारुप्पका सेसा, उपचारसमाधिका.
कसिणासुभकोट्ठासे,
आनापाने च जायति;
पटिभागो तमारब्भ,
तत्थ वत्तति अप्पना.
कम्मट्ठानेसु सेसेसु, पटिभागो न विज्जति;
तथा हि सत्तवोहारे, अप्पमञ्ञा पवत्तरे.
कसिणुग्घाटिमाकासं, पठमारुप्पमानसं;
पठमारुप्पकाभाव-माकिञ्चञ्ञञ्च गोचरं.
आरुप्पा सम्पवत्तन्ति, आलम्बित्वा यथाक्कमं;
अञ्ञत्थ पन सब्बत्थ, नप्पवत्तति अप्पना.
परिकम्मं परिकम्म-समाधि च ततो परं;
उपचारप्पना चेति, भावनायं चतुब्बिधं.
परिकम्मनिमित्तञ्च, उग्गहो च ततो परं;
पटिभागोति तीणेव, निमित्तानि पकासयुं.
निमित्तं गण्हतो पुब्ब-मादिकम्मिकयोगिनो;
परिकम्मनिमित्तन्ति, कसिणादिकमीरितं.
तस्मिं ¶ पन निमित्तम्हि, आरभन्तस्स भावनं;
पठमं परिकम्मन्ति, भावनापि पवुच्चति.
चित्तेनुग्गहिते तस्मिं, मनोद्वारे विभाविते;
तदुग्गहनिमित्तं तु, समुप्पन्नन्ति वुच्चति.
पञ्चद्वारविनिमुत्ता ¶ , तमारब्भ समाहिता;
परिकम्मसमाधीति, भावना सा पकासिता.
उग्गहाकारसम्भूतं, वत्थुधम्मविमुच्चितं;
पटिभागनिमित्तन्ति, भावनामयमीरितं.
रूपादिविसयं हित्वा, तमारब्भ ततो परं;
भवङ्गन्तरितं हुत्वा, मनोद्वारं पवत्तति.
सिखापत्तसमाधान-मुपक्लेसविमुच्चितं;
उपचारसमाधीति, कामावचरमीरितं.
पटिभागनिमित्तम्हि, उपचारसमाधितो;
भावनाबलनिप्फन्ना, समुप्पज्जति अप्पना.
पुरिमं पुरिमं कत्वा, वसीभूतं ततो परं;
ओळारिकङ्गमोहाय, सुखुमङ्गप्पवत्तिया.
अप्पना पदहन्तस्स, पवत्तति यथाक्कमं;
वितक्कादिविनिमुत्ता, विचारादिसमायुता.
आवज्जना च वसिता, तंसमापज्जना तथा;
वुट्ठानाधिट्ठाना पच्च-वेक्खणाति च पञ्चधा.
वितक्कञ्च विचारञ्च, सहातिक्कमतो पन;
चतुक्कज्झानमप्पेति, पञ्चकञ्च विसुं विसुं.
अप्पनाय च पच्चेकझानस्सापि विसुं विसुं;
इच्छितब्बा हि सब्बत्थ, परिकम्मादिभावना.
तं परित्तं मज्झिमञ्च, पणीतन्ति विभज्जति;
विमोक्खो च वसीभूतमभिभायतनन्ति च.
परित्तादि ¶ परित्तादिगोचरन्ति चतुब्बिधं;
दुक्खापटिपदं दन्धाभिञ्ञमिच्चादितो तथा.
तं ¶ छन्दचित्तवीरियवीमंसाधिप्पतेय्यतो;
विसेसट्ठितिनिब्बेधहानभागियतोपि च.
पञ्चधा झानभेदेन, चतुधालम्बभेदतो;
समाधिभावनापुञ्ञमप्पनापत्तमीरितं.
इति विक्खम्भितक्लेसं, रूपलोकूपपत्तिकं;
रूपावचरकम्मन्ति, विभावेन्ति विसारदा.
अरूपावचरकम्मं, चतुधारुप्पसाधनं;
रूपधम्मविभागेन, भावितन्ति पवुच्चति.
चतुपारिसुद्धिसीलं, धुतङ्गपरिवारितं;
सीलविसुद्धिसङ्खातं, पूरयित्वा ततो परं.
पत्वा चित्तविसुद्धिञ्च, सोपचारसमाधिकं;
तथा दिट्ठिविसुद्धिञ्च, नामरूपपरिग्गहं.
कङ्खावितरणं नाम, पच्चयट्ठितिदस्सनं;
विसोधेत्वा मग्गामग्ग-ञाणदस्सनमेव च.
ततो परं विपस्सन्तो, विसुद्धीसु समाहितो;
सम्पादेत्वा पटिपदा-ञाणदस्सनमुत्तमं.
ततो पप्पोति मेधावी, विसुद्धिं ञाणदस्सनं;
चतुमग्गसमञ्ञातं, सामञ्ञफलदायकं.
छब्बिसुद्धिकमेनेवं, भावेतब्बं यथाक्कमं;
कम्मं लोकुत्तरं नाम, सब्बदुक्खक्खयावहं.
इति छन्नं चतुक्कानं, वसा कम्मं विभावये;
येन कम्मविसेसेन, सन्तानमभिसङ्खतं.
भूमीभवयोनिगतिठितिवासेसु सम्भवा;
पटिसन्धादिभावेन, पाकाय परिवत्तति.
सायं ¶ ¶ कम्मसमञ्ञाता, कम्मजानि यथारहं;
जनेति रूपारूपानि, मनोसञ्चेतना कथं.
भूमि लोकुत्तरा चेव, लोकियाति द्विधा ठिता;
परित्ता च महग्गता, अप्पमाणाति भेदिता.
एकादस कामभवा, भवा सोळस रूपिनो;
चत्तारोरुप्पका चेति, तिविधो भव सङ्गहो.
असञ्ञेको भवो नेव-
सञ्ञिनासञ्ञिको भवो;
सब्बो सञ्ञिभवो सेसो,
एवम्पि तिविधो भवो.
आरुप्पा चतुवोकारा, एकवोकारसञ्ञिनो;
पञ्चवोकारको नाम, भवो सेसो पवुच्चति.
निरये होति देवे च, योनेका ओपपातिका;
अण्डजा जलाबुजा च, संसेदजोपपातिका.
पेतलोके तिरच्छाने, भुम्मदेवे च मानुसे;
असुरे च भवन्तेवं, चतुधा योनि सङ्गहा.
गतियो निरयं पेता, तिरच्छाना च मानवा;
सब्बे देवाति पञ्चाह, पञ्चनिम्मललोचनो.
तावतिंसेसु देवेसु, वेपचित्तासुरा गता;
कालकञ्चासुरा नाम, गता पेतेसु सब्बथा.
सन्धिसञ्ञाय नानत्ता, कायस्सापि च नानतो;
नानत्तकायसञ्ञीति, कामसुग्गतियो मता.
पठमज्झानभूमी च, चतुरापायभूमियो;
नानत्तकायएकत्त-सञ्ञीति समुदीरिता.
एकत्तकायनानत्त-सञ्ञी ¶ दुतियभूमिका;
एकत्तकायएकत्त-सञ्ञी उपरिरूपिनो.
विञ्ञाणट्ठितियो ¶ सत्त, तीहारुप्पेहि हेट्ठतो;
असञ्ञेत्थ न गण्हन्ति, विञ्ञाणाभावतो सदा.
चतुत्थारुप्पभूमिञ्च, पटुविञ्ञाणहानितो;
तं द्वयम्पि गहेत्वान, सत्तावासा नवेरिता.
देवा मनुस्सापायाति, तिविधा कामधातुयो;
पठमज्झानभूमादि-भेदा भूमि चतुब्बिधा.
पठमारुप्पादिभेदा, चतुधारुप्पधातुयो;
सोतापन्नादिभेदेन, चतुधानुत्तरा मता.
निरयादिप्पभेदेन, भिन्ना पच्चेकतो पुन;
एकतिंसविधा होन्ति, सत्तानं जातिभूमियो.
एवं भूमादिभेदेसु, सत्ता जायन्ति सासवा;
कम्मानि च विपच्चन्ति, यथासम्भवतो कथं;
अपायम्हा चुता सत्ता, कामधातुम्हि जायरे;
सब्बट्ठानेसु जायन्ति, सेसकामभवा चुता.
सुद्धावासा चुता सुद्धा-वासेसुपरि जायरे;
असञ्ञिम्हा चुता काम-सुगतिम्होपपज्जरे.
सेसरूपा चुता सत्ता, जायन्तापायवज्जिते;
आरुप्पतोपरि काम-सुगतिम्हि तहिम्पि च.
पुथुज्जनाव जायन्ति, असञ्ञापायभूमिसु;
सुद्धावासेसु जायन्ति, अनागामिकपुग्गला.
वेहप्फले अकनिट्ठे, भवग्गे च पतिट्ठिता;
न पुनञ्ञत्थ जायन्ति, सब्बे अरियपुग्गला.
ब्रह्मलोकगता ¶ हेट्ठा, अरिया नोपपज्जरे;
दुक्खमूलसमुच्छेदा, परिनिब्बन्तिनासवा.
जायन्तानञ्च जातान-मिति वुत्तनियामतो;
पवत्तातीतकं कम्मं, पटिसन्धिपवत्तियं.
अरूपं ¶ चतुवोकारे, रूपमेव असञ्ञिसु;
जनेति रूपारूपानि, पञ्चवोकारभूमियं.
आरुप्पानुत्तरं कम्मं, पाकमेव विपच्चति;
कटत्तारूपपाकानि, कामरूपनियामितं.
कालोपधिप्पयोगानं, गतिया च यथारहं;
सम्पत्तिञ्च विपत्तिञ्च, कम्ममागम्म पच्चति.
अपाये सन्धिमुद्धच्च-हीना दत्वा पवत्तियं;
सब्बापि पञ्चवोकारे, द्वादसापुञ्ञचेतना.
सत्ताकुसलपाकानि, विपच्चन्ति यथारहं;
कामावचरपुञ्ञानि, कामेसुगतियं पन.
सहेतुकानि पाकानि, पटिसन्धिपवत्तियं;
जनेन्ति पञ्चवोकारे, अहेतुपि यथारहं.
तिहेतुपुञ्ञमुक्कट्ठं, पटिसन्धिं तिहेतुकं;
दत्वा सोळस पाकानि, पवत्ते तु विपच्चति.
तिहेतुकोमकुक्कट्ठं, द्विहेतु च द्विहेतुकं;
सन्धिं देति पवत्ते तु, तिहेतुकविवज्जितं.
द्विहेतुकोमकं पुञ्ञं, पटिसन्धिमहेतुकं;
दत्वाहेतुकपाकानि, पवत्ते तु विपच्चति.
असङ्खारं ससङ्खार-विपाकानि न पच्चति;
ससङ्खारमसङ्खार-विपाकानीति केचन.
परित्तं ¶ पठमज्झानं, मज्झिमञ्च पणीतकं;
भावेत्वा जायरे ब्रह्म-पारिसज्जादि तीसुपि.
तथेव दुतियज्झानं, ततियञ्च यथाक्कमं;
भावेत्वा जायरे झानं, परित्ताभादि तीसुपि.
तथा चतुत्थं तिविधं, भावेत्वान समाहिता;
परित्तसुभादिकेसु, तीसु जायन्ति योगिनो.
पञ्चमं ¶ पन भावेत्वा, होन्ति वेहप्फलूपगा;
सञ्ञाविरागं भावेत्वा, असञ्ञीसूपपज्जरे.
सुद्धावासेसु जायन्ति, अनागामिकपुग्गला;
आरुप्पानि तु भावेत्वा, आरुप्पेसु यथाक्कमं.
एवं महग्गतं पुञ्ञं, यथाभूमिववत्थितं;
जनेति सदिसं पाकं, पटिसन्धिपवत्तियं.
लोकुत्तरानि पुञ्ञानि, उप्पन्नानन्तरं पन;
समापत्तिक्खणे चेव, जनेन्ति सदिसं फलं.
महग्गतानन्तरियं, परिपक्कसभावतो;
अनन्तरभवातीतं, कालातीतं न पच्चति.
सुखुमालसभावा च, सुखुमत्ता महग्गता;
सन्ताने न विपच्चन्ति, पटिपक्खेहि दूसिते.
समानासेवने लद्धे, विज्जमाने महब्बले;
अलद्धा तादिसं हेतुं, अभिञ्ञा न विपच्चति.
सकं भूमिमतीतानं, न विपच्चतानुत्तरं;
कम्मन्तरस्सधिट्ठाना, सन्तानस्सेति दीपितं.
इति तेत्तिंस कम्मानि, पाका छत्तिंस भासिता;
चित्तुप्पादा क्रिया सेसा, क्रियामत्तप्पवत्तितो.
चित्तुप्पादवसेनेवमेकूननवुतीविधा ¶ ;
तेपञ्ञास सभावेन, चित्तचेतसिका मता.
इति चित्तं चेतसिकं, निब्बानन्ति नरुत्तरो;
नामं तिधा पकासेसि, चक्खुमा वदतं वरो.
इति कम्मविपाकपण्डिता, मितकम्मविपाकसासने;
हितकम्मविपाकपारगू, चतुकम्मविपाकमब्रवुं.
यत्थायं ¶ परमत्थवत्थुनियमे तुल्येन बाहुल्यतो,
अत्थानत्थविचारणं पति जनो सम्मोहमापादितो;
बुद्धो बोधितले यमाह सुगतो गन्त्वान देवालयं,
स्वायं कम्मविपाकनिच्छयनयो सङ्खेपतो दीपितो.
इति नामरूपपरिच्छेदे कम्मविभागो नाम
पञ्चमो परिच्छेदो.