📜

६. छट्ठो परिच्छेदो

रूपविभागो

४८१.

इति पञ्चपरिच्छेद-परिच्छिन्नत्थसङ्गहं;

नामधम्ममसेसेन, विभावेत्वा सभावतो.

४८२.

सप्पभेदं पवक्खामि, रूपधम्ममितो परं;

भूतोपादायभेदेन, दुविधम्पि पकासितं.

४८३.

उद्देसलक्खणादीहि, विभागजनका तथा;

कलापुप्पत्तितो चापि, यथानुक्कमतो कथं?

४८४.

रुप्पतीति भवे रूपविकारप्पच्चयेसति;

रूपरूपं तथा रूपपरियापन्नतोपरं.

४८५.

भूतरूपं तु पथवी, आपो तेजो तथापरो;

वायो च भवतूपादारूपमेत्थाति भासितं.

४८६.

भूतरूपमुपादाय , पवत्तति न चञ्ञथा;

इच्चुपादायरूपन्ति, रूपं सेसमुदीरितं.

४८७.

चक्खु सोतञ्च घानञ्च, जिव्हा कायोति पञ्चधा;

पसादरूपमक्खातं, नोपसादं पनेतरं.

४८८.

रूपसद्दगन्धरसा, फोट्ठब्बमिति पञ्चधा;

रूपं पसादविसयं, पसादो गोचरंपरं.

४८९.

इत्थत्तं पुरिसत्तञ्च, भावरूपमुदीरितं;

जीवितिन्द्रियरूपन्ति, उपादिन्नपवत्तिकं.

४९०.

वत्थुरूपं तु हदयं, यं धातुद्वयनिस्सयं;

कबळीकारमाहाररूपमिच्चाहु पण्डिता.

४९१.

रूपधम्मसभावत्ता, रूपन्ति परिदीपितं;

इच्चेवमट्ठारसधा, रूपरूपमुदीरितं.

४९२.

अनिप्फन्नसभावत्ता, रूपाकारोपलक्खितं;

अनिप्फन्नं नाम रूपं, दसधा परिदीपितं.

४९३.

रूपप्परिच्छेदं रूपमिच्चाकासो पकासितो;

कायब्बचीविञ्ञत्तिकं, द्वयं विञ्ञत्तिरूपकं.

४९४.

लहुता मुदुता कम्म-ञ्ञता विञ्ञत्तिया सह;

विकाररूपमिच्चाहु, पञ्चधा च विभाविनो.

४९५.

उपचयो सन्तति च, जरतानिच्चताति च;

चतुधा लक्खणरूपं, रूपकण्डे विभावितं.

४९६.

इच्चेवमट्ठवीसतिविधानिपि विचक्खणो;

रूपानि लक्खणादीहि, विभावेय्य यथाक्कमं.

४९७.

खरता पथवीधातु, सायं कक्खळलक्खणा;

कलापाधिट्ठानरसा, पटिग्गाहोति गय्हति.

४९८.

आबन्धनमापोधातु, सा पग्घरणलक्खणा;

कलापाबन्धनरसा, सङ्गहत्तेन गय्हति.

४९९.

तेजनत्तं तेजोधातु, सायमुण्हत्तलक्खणा;

पाचनरसा मद्दवा-नुप्पादनन्ति गय्हति.

५००.

वायोधातु वायनत्तं, सा वित्थम्भनलक्खणा;

समीरणरसाभिनि-हारभावेन गय्हति.

५०१.

सब्बत्थाविनिभुत्तापि, असम्मिस्सितलक्खणा;

तंतंभावसमुस्सन्नसम्भारेसुपलक्खिता.

५०२.

अञ्ञमञ्ञेनुपत्थद्धा, सेसरूपस्स निस्सया;

चतुद्धेवं कलापेसु, महाभूता पवत्तरे.

५०३.

चक्खु सम्भारचक्खुम्हि, सत्तक्खिपटलोचिते;

कण्हमण्डलमज्झम्हि, पसादोति पवुच्चति.

५०४.

येन चक्खुपसादेन, रूपानि अनुपस्सति;

परित्तं सुखुमं चेतं, ऊकासिरसमूपमं.

५०५.

सोतं सोतबिलस्सन्तो,

तम्बलोमाचिते तथा;

अङ्गुलिवेधनाकारे,

पसादोति पवुच्चति.

५०६.

अन्तो अजपदट्ठाने, घानं घानबिले ठितं;

जिव्हा जिव्हाय मज्झम्हि, उप्पलाकारसन्निभे.

५०७.

इच्चेवं पन चत्तारो, तंतंदेसववत्थिता;

कायप्पसादो कायम्हि, उपादिन्नेति पञ्चधा.

५०८.

कप्पासपटलस्नेह-सन्निभा भूतनिस्सिता;

पसादा जीवितारक्खा, रूपादिपरिवारिता.

५०९.

धीता राजकुमाराव, कलापन्तरवुत्तिनो;

द्वारभूताव पच्चेकं, पञ्चविञ्ञाणवीथिया.

५१०.

रूपादाभिघातारहभूतानं वा यथाक्कमं;

दट्ठुकामनिदानादिकम्मभूतानमेव वा.

५११.

पसादलक्खणा रूपा-दाविञ्जनरसा तथा;

पञ्चविञ्ञाणयुगळं, द्वारभावेन गय्हरे.

५१२.

रूपं निभासो भूतानं, सद्दो निग्घोसनं तथा;

गन्धोव गन्धनं तत्थ, रसो च रसनीयता.

५१३.

इच्चेवं पन चत्तारो, गोचरा भूतनिस्सिता;

भूतत्तयञ्च फोट्ठब्बमापोधातुविवज्जितं.

५१४.

सद्दो अनियतो तत्थ, तदञ्ञो सहवुत्तिनो;

तंतंसभावभेदेन, तंतंद्वारोपलक्खितो.

५१५.

पञ्चेव पञ्चविञ्ञाणवीथिया विसया मता;

चक्खादिपटिहननलक्खणाव यथाक्कमं.

५१६.

पञ्चविञ्ञाणयुगळालम्बभावरसा तथा;

पञ्चविञ्ञाणयुगळं, गोचरत्तेन गय्हरे.

५१७.

इत्थिन्द्रियं पनित्थत्तमित्थिभावोति भासितो;

पुरिसत्तं तथा भावो, पुरिसिन्द्रियनामको.

५१८.

तं द्वयं पनुपादिन्नकाये सब्बत्थ लब्भति;

कलापन्तरभिन्नञ्च, भिन्नसन्तानवुत्ति च.

५१९.

वसे वत्तेति लिङ्गान-मित्थिपुम्भावलक्खणं;

इत्थीति च पुरिसोति, पकासनरसं तथा.

५२०.

इत्थीनं पुरिसानञ्च, लिङ्गस्स च यथाक्कमं;

निमित्तकुत्ताकप्पानं, कारणत्तेन गय्हति.

५२१.

सत्ता मरन्ति नासेन, यस्स पाणन्ति वुत्तिया;

सजीवमतकायानं, भेदो येनोपलक्खितो.

५२२.

तदेतं कम्मजातान-मनुपालनलक्खणं;

जीवितं जीवनरसं, आयुबद्धोति गय्हति.

५२३.

मनोधातुया च तथा, मनोविञ्ञाणधातुया;

निस्सयलक्खणं वत्थु-रूपं हदयसम्मतं.

५२४.

समाधानरसं तास-मुब्बाहत्तेन गय्हति;

यस्मिं कुप्पितकालम्हि, विक्खित्ता होन्ति पाणिनो.

५२५.

कायो यस्सानुसारेन, चित्तक्खेपेन खिज्जति;

यस्मिं निरुद्धे विञ्ञाण-सोतोपि च निरुज्झति.

५२६.

यं निस्साय पतिट्ठाति, पटिसन्धि भवन्तरे;

तदेतं कम्मसम्भूतं, पञ्चवोकारभूमियं.

५२७.

मज्झे हदयकोसम्हि, अड्ढपसतलोहिते;

भूतरूपमुपादाय, चक्खादि विय वत्तति.

५२८.

कबळीकारो आहारो, रूपाहरणलक्खणो;

कायानुयापनरसो, उपत्थम्भोति गय्हति.

५२९.

ओजाय याय यापेन्ति, आहारस्नेहसत्तिया;

पाणिनो कामलोकम्हि, सायमेवं पवुच्चति.

५३०.

आकासधातु रूपानं, परियोसानलक्खणा;

परिच्छेदरसा रूपमरियादोति गय्हति.

५३१.

सलक्खणपरिच्छिन्नरूपधम्मपरिग्गहे ;

योगीनमुपकाराय, यं देसेसि दयापरो.

५३२.

परिच्छिन्नसभावानं, कलापानं यथारहं;

परियन्तानमेवेस, तदाकारो पवुच्चति.

५३३.

गमनादिवचीघोसपवत्तम्हि यथाक्कमं;

वायोपथविधातूनं, यो विकारो समत्थता.

५३४.

सहजोपादिन्नकानं, क्रियावाचापवत्तिया;

विप्फन्दघट्टनाहेतु, चित्तानुपरिवत्तको.

५३५.

स विकारविसेसोयं, विञ्ञत्तीति पकासितो;

विञ्ञापेतीति कायेन, वाचाय च विचिन्तितं.

५३६.

वायोपथवाधिकानं, भूतानमिति केचन;

पवुत्ता तादिना काय-परिग्गहसुखाय या.

५३७.

कायो यस्सानुभावेन,

सहाभोगोव खायति;

यं निरोधा पराभूतो,

सेति निच्चेतनो यथा.

५३८.

लोके पपञ्चा वत्तन्ति, बहुधा याय निम्मिता;

कप्पेन्ति कायमत्तानं, बाला याय च वञ्चिता.

५३९.

सायं कायवचीकम्म-द्वारभावेन लक्खिता;

ब्यापारघट्टनाहेतु-विकाराकारलक्खणा.

५४०.

कायवाचाअधिप्पाय-पकासनरसा तथा;

कायविप्फन्दघट्टन-हेतुभावेन गय्हति.

५४१.

लहुता पन रूपानं, अदन्धाकारलक्खणा;

अवित्थानरसा सल्ल-हुकवुत्तीति गय्हति.

५४२.

मुदुतापि च रूपानं, कक्खळाभावलक्खणा;

किच्चाविरुज्झनरसा, अनुकुल्यन्ति गय्हति.

५४३.

कम्मञ्ञता च रूपानं, अलंकिच्चस्स लक्खणा;

पवत्तिसम्पत्तिरसा, योग्गभावोति गय्हति.

५४४.

सप्पायमुतुमाहारं, लद्धा चित्तमनामयं;

लहू मुदु च कम्मञ्ञं, यदा रूपं पवत्तति.

५४५.

तथा पवत्तरूपस्स, पवत्ताकारभेदितं;

लहुतादित्तयम्पेतं, सहवुत्ति तदा भवे.

५४६.

सप्पायपटिवेधाय, पटिपत्तुपकारिका;

साकारा रूपसम्पत्ति, पञ्ञत्तेवं महेसिना.

५४७.

रूपस्सोपचयो नाम, रूपस्साचयलक्खणो;

रूपुम्मुज्जापनरसो, पारिपूरीति गय्हति.

५४८.

पवत्तिलक्खणा रूप-सन्ततीति पकासिता;

अनुप्पबन्धनरसा, अविच्छेदोति गय्हति.

५४९.

रूपमाचयरूपेन , जायतिच्चुपरूपरि;

पेक्खतोपचायाकारा, जाति गय्हति योगिना.

५५०.

अनुप्पबन्धाकारेन, जायतीति समेक्खतो;

तदायं सन्तताकारा, समुपट्ठासि चेतसि.

५५१.

एवमाभोगभेदेन, जातिरूपं द्विधा कतं;

अत्थूपलद्धिभावेन, जायन्तं वाथ केवलं.

५५२.

रूपविवित्तमोकासं, पुरक्खत्तेन चीयति;

अभावा पन भावाय, पवत्तमिति सन्तति.

५५३.

एवमाकारभेदापि, सब्बाकारवराकरो;

जातिरूपं द्विधाकासि, जातिरूपविरोचनो.

५५४.

जरता कालहरणं, रूपानं पाकलक्खणा;

नवतापायनरसा, पुराणत्तन्ति गय्हति.

५५५.

अन्तिमक्खणसम्पत्ति, परिभिज्जनलक्खणा;

अनिच्चता हरणरसा, खयभावेन गय्हति.

५५६.

इति लक्खणरूपं तु, तिविधं भिन्नकालिकं;

सभावरूपधम्मेसु, तंतंकालोपलक्खितं.

५५७.

येन लक्खीयति रूपं, भिन्नाकारं खणे खणे;

विपस्सनानयत्थाय, तमिच्चाह तथागतो.

५५८.

इच्चेवं सपरिच्छेदा, सविकारा सलक्खणा;

अकिच्छा पटिवेधाय, दयापन्नेन तादिना.

५५९.

रूपधम्मा सभावेन, विज्जमानाति भासिता;

अज्झत्तिकादिभेदेन, बहुधा भिज्जरे कथं;

५६०.

द्वारभूता पवत्तेन्ति, चित्तमत्ताति कप्पितं;

रूपमज्झत्तिकं तस्मा, पसादा बाहिरंपरं.

५६१.

वण्णो गन्धो रसोजा च, भूतरूपञ्च भासितं;

अविनिब्भोगरूपं तु, विनिब्भोगं पनेतरं.

५६२.

सत्तविञ्ञाणधातूनं, निस्सयत्ता यथारहं;

पसादा हदयञ्चेव, वत्थुना वत्थु देसितं.

५६३.

पञ्चविञ्ञाणुपादिन्न-लिङ्गादि च पवत्तितो;

पसादा जीवितं भावा, चेन्द्रियं नेन्द्रियंपरं.

५६४.

पञ्चविञ्ञाणकम्मानं, पवत्तिमुखभावतो;

द्वारं पसादविञ्ञत्ति-परमद्वारमीरितं.

५६५.

पटिहञ्ञन्तञ्ञमञ्ञं, पसादविसया पन;

तस्मा सप्पटिघं नाम, रूपमप्पटिघंपरं.

५६६.

द्वारालम्बणभावेन , सभावेनेव पाकटा;

ते एवोळारिकं तस्मा, सेसं सुखुममीरितं.

५६७.

ओळारिकसभावेन, परिग्गहसुखा तहिं;

ते एव सन्तिकेरूपं, दूरेरूपं पनेतरं.

५६८.

तण्हादिट्ठीहुपेतेन, कम्मुनादिन्नभावतो;

कम्मजातमुपादिन्नं, अनुपादिन्नकंपरं.

५६९.

चक्खुना दिस्समानत्ता, सनिदस्सननामकं;

रूपमेव ततो सेस-मनिदस्सनमब्रवुं.

५७०.

सनिदस्सनरूपञ्च, रूपं सप्पटिघं तथा;

अनिदस्सनमञ्ञं तु, थूलं सप्पटिघं मतं.

५७१.

अनिदस्सनरूपञ्च, सेसं अप्पटिघं तथा;

रूपं तिविधमिच्चेवं, विभजन्ति विचक्खणा.

५७२.

अप्पत्तगोचरग्गाहिरूपं चक्खादिकं द्वयं;

सम्पत्तग्गाहि घानादि-त्तयमग्गाहिकं रूपं.

५७३.

दिट्ठं रूपं सुतं सद्दो, मुतं गन्धादिकत्तयं;

विञ्ञाणेनेव ञेय्यत्ता, विञ्ञातमपरं भवे.

५७४.

हदयं वत्थुमेवेत्थ, द्वारं विञ्ञत्तिकद्वयं;

पसादा वत्थु च द्वारं, अञ्ञं तुभयवज्जितं.

५७५.

भेदित्वा रूपमिच्चेवं, तस्सेव पुन पण्डितो;

समुट्ठानजनकेहि, विभावेय्य यथारहं.

५७६.

कुसलाकुसलं कम्म-मतीतं कामिकं तथा;

रूपावचरमिच्चेवं, पञ्चवीसतिधा ठितं.

५७७.

पटिसन्धिमुपादाय, सञ्जनेति खणे खणे;

कामरूपेसु रूपानि, कम्मजानि यथारहं.

५७८.

जायन्तं पञ्चविञ्ञाण-पाकारुप्पविवज्जितं;

भवङ्गादिमुपादाय, समुप्पादेति मानसं.

५७९.

सीतुण्होतुसमञ्ञाता,

तेजोधातु ठितिक्खणे;

तथेवज्झोहटाहारो,

कामे कायप्पतिट्ठितो.

५८०.

अज्झत्तं पन चत्तारो, बाहिरो तुपलब्भति;

सब्बे कामभवे रूपे, आहारो न समीरितो.

५८१.

पवत्ते होन्ति चत्तारो, कम्ममेवोपपत्तियं;

जीवमानस्स सब्बेपि, मतस्सोतु सिया न वा.

५८२.

कम्मं चित्तोतुमाहार-मिच्चेवं पन पण्डिता;

रूपानं जनकत्तेन, पच्चयाति पकासयुं.

५८३.

हदयिन्द्रियरूपानि, कम्मजानेव चित्तजं;

विञ्ञत्तिद्वयमीरेन्ति, सद्दो चित्तोतुजो मतो.

५८४.

चित्तोतुकबळीकार-सम्भूता लहुतादयो;

कम्मचित्तोतुकाहार-जानि सेसानि दीपये.

५८५.

जायमानादिरूपानं, सभावत्ता हि केवलं;

लक्खणानि न जायन्ति, केहिचीति पकासितं.

५८६.

यदिजातादयो तेस-मवस्सं तंसभावता;

तेसञ्च लक्खणानन्ति, अनवत्था भविस्सति.

५८७.

अट्ठारस पन्नरस, तेरस द्वादसाति च;

कम्मचित्तोतुकाहार-जानि होन्ति यथाक्कमं.

५८८.

कलापानि यथायोगं, तानि सङ्गय्ह पण्डिता;

नव छ चतुरो द्वेति, एकवीसति भावयुं.

५८९.

जीवितञ्चाविनिब्भोग-रूपञ्च , सहवुत्तितो;

सङ्गय्ह चक्खुदसकं, चक्खुमादाय भासितं.

५९०.

तथा सोतञ्च घानञ्च, जिव्हं कायं यथाक्कमं;

इत्थिभावञ्च पुम्भावं, वत्थुमादाय दीपये.

५९१.

अविनिब्भोगरूपेन, जीवितनवकं भवे;

इच्चेवं कम्मजा नाम, कलापा नवधा ठिता.

५९२.

अविनिब्भोगरूपञ्च, सुद्धट्ठकमुदीरितं;

कायविञ्ञत्तिया सद्धिं, नवकन्ति पवुच्चति.

५९३.

वचीविञ्ञत्तिसद्देहि, दसकं भासितं तथा;

लहुतादेकादसकं, लहुतादीहि तीहिपि.

५९४.

कायविञ्ञत्तिलहुता-दीहि द्वादसकं मतं;

वचीविञ्ञत्तिलहुता-दीहि तेरसकं तथा.

५९५.

गहेत्वाकारभेदञ्च, तंतंकालोपलक्खितं;

इति चित्तसमुट्ठाना, छ कलापाति भासिता.

५९६.

सुद्धट्ठकं तु पठमं, सद्देन नवकं मतं;

लहुतादेकादसकं, लहुतादिसमायुतं.

५९७.

सद्देन लहुतादीहि, तथा द्वादसकं भवे;

कलापा उतुसम्भूता, चतुद्धेवं पकासिता.

५९८.

सुद्धट्ठकञ्च लहुता-देकादसकमिच्चपि;

कलापाहारसम्भूता, दुविधाव विभाविता.

५९९.

कलापानं परिच्छेद-लक्खणत्ता विचक्खणा;

न कलापङ्गमिच्चाहु, आकासं लक्खणानि च.

६००.

इच्चेवं चतुसम्भूता, कलापा एकवीसति;

सब्बे लब्भन्ति अज्झत्तं, बाहिरोतुसमुट्ठिता.

६०१.

अट्ठकं सद्दनवक-मिति द्वेधाव भासिता;

मतकायेपि ते एव, सियुमिच्चाहु पण्डिता.

६०२.

कामे सब्बेपि लब्भन्ति, सभावानं यथारहं;

सम्पुण्णायतनानं तु, पवत्ते चतुसम्भवा.

६०३.

दसकानेव सब्बानि, कम्मजानेव जातियं;

चक्खुसोतघानभाव-दसकानि न वा सियुं.

६०४.

वत्थुकायदसकानि, सभावदसकानि वा;

गब्भसेय्यकसत्तानं, ततो सेसानि सम्भवा.

६०५.

कम्मं रूपं जनेतेवं,

मानसं सन्धितो परं;

तेजोधातु ठितिप्पत्ता,

आहारज्झोहटो तथा.

६०६.

इच्चेवं चतुसम्भूता, रूपसन्तति कामिनं;

दीपजालाव सम्बन्धा, यावजीवं पवत्तति.

६०७.

आयुनो वाथ कम्मस्स, खयेनोभिन्नमेव वा;

अञ्ञेन वा मरन्तान-मुपच्छेदककम्मुना.

६०८.

सत्तरसचित्तक्खणमायु रूपानमीरितं;

सत्तरसमचित्तस्स, चुतिचित्तोपरी ततो.

६०९.

ठितिकालमुपादाय, कम्मजं न परं भवे;

ततो भिज्जतुपादिन्नं, चित्तजाहारजं ततो.

६१०.

इच्चेवं मतसत्तानं, पुनदेव भवन्तरे;

पटिसन्धिमुपादाय, तथा रूपं पवत्तति.

६११.

घानजिव्हाकायभावदसकाहारजं पन;

रूपं रूपभवे नत्थि, पटिसन्धिपवत्तियं.

६१२.

तत्थ गन्धरसोजा च, न लब्भन्तीति केचन;

कलापा च गणेतब्बा, तत्थेतं रूपवज्जिता.

६१३.

ठितिक्खणञ्च चित्तस्स, ते एव पटिसेधयुं;

चित्तभङ्गक्खणे रूप-समुप्पत्तिञ्च वारयुं.

६१४.

चक्खुसोतवत्थुसद्दचित्तजम्पि असञ्ञिसु;

अरूपे पन रूपानि, सब्बथापि न लब्भरे.

६१५.

इत्थं पनेत्थ विमलेन विभावनत्थं,

धम्मं सुधम्ममुपगम्म सुराधिवासं;

रूपं अरूपसविभागसलक्खणं तं,

वुत्तं पवुत्तमभिधम्मनये मयापि.

६१६.

रूपविभागमिमं सुविभत्तं, रूपयतो पन चेतसि निच्चं;

रूपसमिद्धजिनेरितधम्मे, रूपवती अभिवड्ढति पञ्ञा.

इति नामरूपपरिच्छेदे रूपविभागो नाम

छट्ठो परिच्छेदो.