📜
६. छट्ठो परिच्छेदो
रूपविभागो
इति पञ्चपरिच्छेद-परिच्छिन्नत्थसङ्गहं;
नामधम्ममसेसेन, विभावेत्वा सभावतो.
सप्पभेदं पवक्खामि, रूपधम्ममितो परं;
भूतोपादायभेदेन, दुविधम्पि पकासितं.
उद्देसलक्खणादीहि, विभागजनका तथा;
कलापुप्पत्तितो चापि, यथानुक्कमतो कथं?
रुप्पतीति ¶ भवे रूपविकारप्पच्चयेसति;
रूपरूपं तथा रूपपरियापन्नतोपरं.
भूतरूपं तु पथवी, आपो तेजो तथापरो;
वायो च भवतूपादारूपमेत्थाति भासितं.
भूतरूपमुपादाय ¶ , पवत्तति न चञ्ञथा;
इच्चुपादायरूपन्ति, रूपं सेसमुदीरितं.
चक्खु सोतञ्च घानञ्च, जिव्हा कायोति पञ्चधा;
पसादरूपमक्खातं, नोपसादं पनेतरं.
रूपसद्दगन्धरसा, फोट्ठब्बमिति पञ्चधा;
रूपं पसादविसयं, पसादो गोचरंपरं.
इत्थत्तं पुरिसत्तञ्च, भावरूपमुदीरितं;
जीवितिन्द्रियरूपन्ति, उपादिन्नपवत्तिकं.
वत्थुरूपं तु हदयं, यं धातुद्वयनिस्सयं;
कबळीकारमाहाररूपमिच्चाहु पण्डिता.
रूपधम्मसभावत्ता, रूपन्ति परिदीपितं;
इच्चेवमट्ठारसधा, रूपरूपमुदीरितं.
अनिप्फन्नसभावत्ता, रूपाकारोपलक्खितं;
अनिप्फन्नं नाम रूपं, दसधा परिदीपितं.
रूपप्परिच्छेदं रूपमिच्चाकासो पकासितो;
कायब्बचीविञ्ञत्तिकं, द्वयं विञ्ञत्तिरूपकं.
लहुता मुदुता कम्म-ञ्ञता विञ्ञत्तिया सह;
विकाररूपमिच्चाहु, पञ्चधा च विभाविनो.
उपचयो सन्तति च, जरतानिच्चताति च;
चतुधा लक्खणरूपं, रूपकण्डे विभावितं.
इच्चेवमट्ठवीसतिविधानिपि ¶ विचक्खणो;
रूपानि लक्खणादीहि, विभावेय्य यथाक्कमं.
खरता पथवीधातु, सायं कक्खळलक्खणा;
कलापाधिट्ठानरसा, पटिग्गाहोति गय्हति.
आबन्धनमापोधातु, सा पग्घरणलक्खणा;
कलापाबन्धनरसा, सङ्गहत्तेन गय्हति.
तेजनत्तं ¶ तेजोधातु, सायमुण्हत्तलक्खणा;
पाचनरसा मद्दवा-नुप्पादनन्ति गय्हति.
वायोधातु वायनत्तं, सा वित्थम्भनलक्खणा;
समीरणरसाभिनि-हारभावेन गय्हति.
सब्बत्थाविनिभुत्तापि, असम्मिस्सितलक्खणा;
तंतंभावसमुस्सन्नसम्भारेसुपलक्खिता.
अञ्ञमञ्ञेनुपत्थद्धा, सेसरूपस्स निस्सया;
चतुद्धेवं कलापेसु, महाभूता पवत्तरे.
चक्खु सम्भारचक्खुम्हि, सत्तक्खिपटलोचिते;
कण्हमण्डलमज्झम्हि, पसादोति पवुच्चति.
येन चक्खुपसादेन, रूपानि अनुपस्सति;
परित्तं सुखुमं चेतं, ऊकासिरसमूपमं.
सोतं सोतबिलस्सन्तो,
तम्बलोमाचिते तथा;
अङ्गुलिवेधनाकारे,
पसादोति पवुच्चति.
अन्तो अजपदट्ठाने, घानं घानबिले ठितं;
जिव्हा जिव्हाय मज्झम्हि, उप्पलाकारसन्निभे.
इच्चेवं ¶ पन चत्तारो, तंतंदेसववत्थिता;
कायप्पसादो कायम्हि, उपादिन्नेति पञ्चधा.
कप्पासपटलस्नेह-सन्निभा भूतनिस्सिता;
पसादा जीवितारक्खा, रूपादिपरिवारिता.
धीता राजकुमाराव, कलापन्तरवुत्तिनो;
द्वारभूताव पच्चेकं, पञ्चविञ्ञाणवीथिया.
रूपादाभिघातारहभूतानं वा यथाक्कमं;
दट्ठुकामनिदानादिकम्मभूतानमेव वा.
पसादलक्खणा ¶ रूपा-दाविञ्जनरसा तथा;
पञ्चविञ्ञाणयुगळं, द्वारभावेन गय्हरे.
रूपं निभासो भूतानं, सद्दो निग्घोसनं तथा;
गन्धोव गन्धनं तत्थ, रसो च रसनीयता.
इच्चेवं पन चत्तारो, गोचरा भूतनिस्सिता;
भूतत्तयञ्च फोट्ठब्बमापोधातुविवज्जितं.
सद्दो अनियतो तत्थ, तदञ्ञो सहवुत्तिनो;
तंतंसभावभेदेन, तंतंद्वारोपलक्खितो.
पञ्चेव पञ्चविञ्ञाणवीथिया विसया मता;
चक्खादिपटिहननलक्खणाव यथाक्कमं.
पञ्चविञ्ञाणयुगळालम्बभावरसा तथा;
पञ्चविञ्ञाणयुगळं, गोचरत्तेन गय्हरे.
इत्थिन्द्रियं पनित्थत्तमित्थिभावोति भासितो;
पुरिसत्तं तथा भावो, पुरिसिन्द्रियनामको.
तं द्वयं पनुपादिन्नकाये सब्बत्थ लब्भति;
कलापन्तरभिन्नञ्च, भिन्नसन्तानवुत्ति च.
वसे ¶ वत्तेति लिङ्गान-मित्थिपुम्भावलक्खणं;
इत्थीति च पुरिसोति, पकासनरसं तथा.
इत्थीनं पुरिसानञ्च, लिङ्गस्स च यथाक्कमं;
निमित्तकुत्ताकप्पानं, कारणत्तेन गय्हति.
सत्ता मरन्ति नासेन, यस्स पाणन्ति वुत्तिया;
सजीवमतकायानं, भेदो येनोपलक्खितो.
तदेतं कम्मजातान-मनुपालनलक्खणं;
जीवितं जीवनरसं, आयुबद्धोति गय्हति.
मनोधातुया च तथा, मनोविञ्ञाणधातुया;
निस्सयलक्खणं वत्थु-रूपं हदयसम्मतं.
समाधानरसं ¶ तास-मुब्बाहत्तेन गय्हति;
यस्मिं कुप्पितकालम्हि, विक्खित्ता होन्ति पाणिनो.
कायो यस्सानुसारेन, चित्तक्खेपेन खिज्जति;
यस्मिं निरुद्धे विञ्ञाण-सोतोपि च निरुज्झति.
यं निस्साय पतिट्ठाति, पटिसन्धि भवन्तरे;
तदेतं कम्मसम्भूतं, पञ्चवोकारभूमियं.
मज्झे हदयकोसम्हि, अड्ढपसतलोहिते;
भूतरूपमुपादाय, चक्खादि विय वत्तति.
कबळीकारो आहारो, रूपाहरणलक्खणो;
कायानुयापनरसो, उपत्थम्भोति गय्हति.
ओजाय याय यापेन्ति, आहारस्नेहसत्तिया;
पाणिनो कामलोकम्हि, सायमेवं पवुच्चति.
आकासधातु रूपानं, परियोसानलक्खणा;
परिच्छेदरसा रूपमरियादोति गय्हति.
सलक्खणपरिच्छिन्नरूपधम्मपरिग्गहे ¶ ;
योगीनमुपकाराय, यं देसेसि दयापरो.
परिच्छिन्नसभावानं, कलापानं यथारहं;
परियन्तानमेवेस, तदाकारो पवुच्चति.
गमनादिवचीघोसपवत्तम्हि यथाक्कमं;
वायोपथविधातूनं, यो विकारो समत्थता.
सहजोपादिन्नकानं, क्रियावाचापवत्तिया;
विप्फन्दघट्टनाहेतु, चित्तानुपरिवत्तको.
स विकारविसेसोयं, विञ्ञत्तीति पकासितो;
विञ्ञापेतीति कायेन, वाचाय च विचिन्तितं.
वायोपथवाधिकानं, भूतानमिति केचन;
पवुत्ता तादिना काय-परिग्गहसुखाय या.
कायो ¶ यस्सानुभावेन,
सहाभोगोव खायति;
यं निरोधा पराभूतो,
सेति निच्चेतनो यथा.
लोके पपञ्चा वत्तन्ति, बहुधा याय निम्मिता;
कप्पेन्ति कायमत्तानं, बाला याय च वञ्चिता.
सायं कायवचीकम्म-द्वारभावेन लक्खिता;
ब्यापारघट्टनाहेतु-विकाराकारलक्खणा.
कायवाचाअधिप्पाय-पकासनरसा तथा;
कायविप्फन्दघट्टन-हेतुभावेन गय्हति.
लहुता पन रूपानं, अदन्धाकारलक्खणा;
अवित्थानरसा सल्ल-हुकवुत्तीति गय्हति.
मुदुतापि ¶ च रूपानं, कक्खळाभावलक्खणा;
किच्चाविरुज्झनरसा, अनुकुल्यन्ति गय्हति.
कम्मञ्ञता च रूपानं, अलंकिच्चस्स लक्खणा;
पवत्तिसम्पत्तिरसा, योग्गभावोति गय्हति.
सप्पायमुतुमाहारं, लद्धा चित्तमनामयं;
लहू मुदु च कम्मञ्ञं, यदा रूपं पवत्तति.
तथा पवत्तरूपस्स, पवत्ताकारभेदितं;
लहुतादित्तयम्पेतं, सहवुत्ति तदा भवे.
सप्पायपटिवेधाय, पटिपत्तुपकारिका;
साकारा रूपसम्पत्ति, पञ्ञत्तेवं महेसिना.
रूपस्सोपचयो नाम, रूपस्साचयलक्खणो;
रूपुम्मुज्जापनरसो, पारिपूरीति गय्हति.
पवत्तिलक्खणा रूप-सन्ततीति पकासिता;
अनुप्पबन्धनरसा, अविच्छेदोति गय्हति.
रूपमाचयरूपेन ¶ , जायतिच्चुपरूपरि;
पेक्खतोपचायाकारा, जाति गय्हति योगिना.
अनुप्पबन्धाकारेन, जायतीति समेक्खतो;
तदायं सन्तताकारा, समुपट्ठासि चेतसि.
एवमाभोगभेदेन, जातिरूपं द्विधा कतं;
अत्थूपलद्धिभावेन, जायन्तं वाथ केवलं.
रूपविवित्तमोकासं, पुरक्खत्तेन चीयति;
अभावा पन भावाय, पवत्तमिति सन्तति.
एवमाकारभेदापि, सब्बाकारवराकरो;
जातिरूपं द्विधाकासि, जातिरूपविरोचनो.
जरता ¶ कालहरणं, रूपानं पाकलक्खणा;
नवतापायनरसा, पुराणत्तन्ति गय्हति.
अन्तिमक्खणसम्पत्ति, परिभिज्जनलक्खणा;
अनिच्चता हरणरसा, खयभावेन गय्हति.
इति लक्खणरूपं तु, तिविधं भिन्नकालिकं;
सभावरूपधम्मेसु, तंतंकालोपलक्खितं.
येन लक्खीयति रूपं, भिन्नाकारं खणे खणे;
विपस्सनानयत्थाय, तमिच्चाह तथागतो.
इच्चेवं सपरिच्छेदा, सविकारा सलक्खणा;
अकिच्छा पटिवेधाय, दयापन्नेन तादिना.
रूपधम्मा सभावेन, विज्जमानाति भासिता;
अज्झत्तिकादिभेदेन, बहुधा भिज्जरे कथं;
द्वारभूता पवत्तेन्ति, चित्तमत्ताति कप्पितं;
रूपमज्झत्तिकं तस्मा, पसादा बाहिरंपरं.
वण्णो ¶ गन्धो रसोजा च, भूतरूपञ्च भासितं;
अविनिब्भोगरूपं तु, विनिब्भोगं पनेतरं.
सत्तविञ्ञाणधातूनं, निस्सयत्ता यथारहं;
पसादा हदयञ्चेव, वत्थुना वत्थु देसितं.
पञ्चविञ्ञाणुपादिन्न-लिङ्गादि च पवत्तितो;
पसादा जीवितं भावा, चेन्द्रियं नेन्द्रियंपरं.
पञ्चविञ्ञाणकम्मानं, पवत्तिमुखभावतो;
द्वारं पसादविञ्ञत्ति-परमद्वारमीरितं.
पटिहञ्ञन्तञ्ञमञ्ञं, पसादविसया पन;
तस्मा सप्पटिघं नाम, रूपमप्पटिघंपरं.
द्वारालम्बणभावेन ¶ , सभावेनेव पाकटा;
ते एवोळारिकं तस्मा, सेसं सुखुममीरितं.
ओळारिकसभावेन, परिग्गहसुखा तहिं;
ते एव सन्तिकेरूपं, दूरेरूपं पनेतरं.
तण्हादिट्ठीहुपेतेन, कम्मुनादिन्नभावतो;
कम्मजातमुपादिन्नं, अनुपादिन्नकंपरं.
चक्खुना दिस्समानत्ता, सनिदस्सननामकं;
रूपमेव ततो सेस-मनिदस्सनमब्रवुं.
सनिदस्सनरूपञ्च, रूपं सप्पटिघं तथा;
अनिदस्सनमञ्ञं तु, थूलं सप्पटिघं मतं.
अनिदस्सनरूपञ्च, सेसं अप्पटिघं तथा;
रूपं तिविधमिच्चेवं, विभजन्ति विचक्खणा.
अप्पत्तगोचरग्गाहिरूपं चक्खादिकं द्वयं;
सम्पत्तग्गाहि घानादि-त्तयमग्गाहिकं रूपं.
दिट्ठं रूपं सुतं सद्दो, मुतं गन्धादिकत्तयं;
विञ्ञाणेनेव ञेय्यत्ता, विञ्ञातमपरं भवे.
हदयं ¶ वत्थुमेवेत्थ, द्वारं विञ्ञत्तिकद्वयं;
पसादा वत्थु च द्वारं, अञ्ञं तुभयवज्जितं.
भेदित्वा रूपमिच्चेवं, तस्सेव पुन पण्डितो;
समुट्ठानजनकेहि, विभावेय्य यथारहं.
कुसलाकुसलं कम्म-मतीतं कामिकं तथा;
रूपावचरमिच्चेवं, पञ्चवीसतिधा ठितं.
पटिसन्धिमुपादाय, सञ्जनेति खणे खणे;
कामरूपेसु रूपानि, कम्मजानि यथारहं.
जायन्तं ¶ पञ्चविञ्ञाण-पाकारुप्पविवज्जितं;
भवङ्गादिमुपादाय, समुप्पादेति मानसं.
सीतुण्होतुसमञ्ञाता,
तेजोधातु ठितिक्खणे;
तथेवज्झोहटाहारो,
कामे कायप्पतिट्ठितो.
अज्झत्तं पन चत्तारो, बाहिरो तुपलब्भति;
सब्बे कामभवे रूपे, आहारो न समीरितो.
पवत्ते होन्ति चत्तारो, कम्ममेवोपपत्तियं;
जीवमानस्स सब्बेपि, मतस्सोतु सिया न वा.
कम्मं चित्तोतुमाहार-मिच्चेवं पन पण्डिता;
रूपानं जनकत्तेन, पच्चयाति पकासयुं.
हदयिन्द्रियरूपानि, कम्मजानेव चित्तजं;
विञ्ञत्तिद्वयमीरेन्ति, सद्दो चित्तोतुजो मतो.
चित्तोतुकबळीकार-सम्भूता लहुतादयो;
कम्मचित्तोतुकाहार-जानि सेसानि दीपये.
जायमानादिरूपानं, सभावत्ता हि केवलं;
लक्खणानि न जायन्ति, केहिचीति पकासितं.
यदिजातादयो ¶ तेस-मवस्सं तंसभावता;
तेसञ्च लक्खणानन्ति, अनवत्था भविस्सति.
अट्ठारस पन्नरस, तेरस द्वादसाति च;
कम्मचित्तोतुकाहार-जानि होन्ति यथाक्कमं.
कलापानि यथायोगं, तानि सङ्गय्ह पण्डिता;
नव छ चतुरो द्वेति, एकवीसति भावयुं.
जीवितञ्चाविनिब्भोग-रूपञ्च ¶ , सहवुत्तितो;
सङ्गय्ह चक्खुदसकं, चक्खुमादाय भासितं.
तथा सोतञ्च घानञ्च, जिव्हं कायं यथाक्कमं;
इत्थिभावञ्च पुम्भावं, वत्थुमादाय दीपये.
अविनिब्भोगरूपेन, जीवितनवकं भवे;
इच्चेवं कम्मजा नाम, कलापा नवधा ठिता.
अविनिब्भोगरूपञ्च, सुद्धट्ठकमुदीरितं;
कायविञ्ञत्तिया सद्धिं, नवकन्ति पवुच्चति.
वचीविञ्ञत्तिसद्देहि, दसकं भासितं तथा;
लहुतादेकादसकं, लहुतादीहि तीहिपि.
कायविञ्ञत्तिलहुता-दीहि द्वादसकं मतं;
वचीविञ्ञत्तिलहुता-दीहि तेरसकं तथा.
गहेत्वाकारभेदञ्च, तंतंकालोपलक्खितं;
इति चित्तसमुट्ठाना, छ कलापाति भासिता.
सुद्धट्ठकं तु पठमं, सद्देन नवकं मतं;
लहुतादेकादसकं, लहुतादिसमायुतं.
सद्देन लहुतादीहि, तथा द्वादसकं भवे;
कलापा उतुसम्भूता, चतुद्धेवं पकासिता.
सुद्धट्ठकञ्च लहुता-देकादसकमिच्चपि;
कलापाहारसम्भूता, दुविधाव विभाविता.
कलापानं ¶ परिच्छेद-लक्खणत्ता विचक्खणा;
न कलापङ्गमिच्चाहु, आकासं लक्खणानि च.
इच्चेवं चतुसम्भूता, कलापा एकवीसति;
सब्बे लब्भन्ति अज्झत्तं, बाहिरोतुसमुट्ठिता.
अट्ठकं ¶ सद्दनवक-मिति द्वेधाव भासिता;
मतकायेपि ते एव, सियुमिच्चाहु पण्डिता.
कामे सब्बेपि लब्भन्ति, सभावानं यथारहं;
सम्पुण्णायतनानं तु, पवत्ते चतुसम्भवा.
दसकानेव सब्बानि, कम्मजानेव जातियं;
चक्खुसोतघानभाव-दसकानि न वा सियुं.
वत्थुकायदसकानि, सभावदसकानि वा;
गब्भसेय्यकसत्तानं, ततो सेसानि सम्भवा.
कम्मं रूपं जनेतेवं,
मानसं सन्धितो परं;
तेजोधातु ठितिप्पत्ता,
आहारज्झोहटो तथा.
इच्चेवं चतुसम्भूता, रूपसन्तति कामिनं;
दीपजालाव सम्बन्धा, यावजीवं पवत्तति.
आयुनो वाथ कम्मस्स, खयेनोभिन्नमेव वा;
अञ्ञेन वा मरन्तान-मुपच्छेदककम्मुना.
सत्तरसचित्तक्खणमायु रूपानमीरितं;
सत्तरसमचित्तस्स, चुतिचित्तोपरी ततो.
ठितिकालमुपादाय, कम्मजं न परं भवे;
ततो भिज्जतुपादिन्नं, चित्तजाहारजं ततो.
इच्चेवं मतसत्तानं, पुनदेव भवन्तरे;
पटिसन्धिमुपादाय, तथा रूपं पवत्तति.
घानजिव्हाकायभावदसकाहारजं ¶ पन;
रूपं रूपभवे नत्थि, पटिसन्धिपवत्तियं.
तत्थ ¶ गन्धरसोजा च, न लब्भन्तीति केचन;
कलापा च गणेतब्बा, तत्थेतं रूपवज्जिता.
ठितिक्खणञ्च चित्तस्स, ते एव पटिसेधयुं;
चित्तभङ्गक्खणे रूप-समुप्पत्तिञ्च वारयुं.
चक्खुसोतवत्थुसद्दचित्तजम्पि असञ्ञिसु;
अरूपे पन रूपानि, सब्बथापि न लब्भरे.
इत्थं पनेत्थ विमलेन विभावनत्थं,
धम्मं सुधम्ममुपगम्म सुराधिवासं;
रूपं अरूपसविभागसलक्खणं तं,
वुत्तं पवुत्तमभिधम्मनये मयापि.
रूपविभागमिमं सुविभत्तं, रूपयतो पन चेतसि निच्चं;
रूपसमिद्धजिनेरितधम्मे, रूपवती अभिवड्ढति पञ्ञा.
इति नामरूपपरिच्छेदे रूपविभागो नाम
छट्ठो परिच्छेदो.