📜

७. सत्तमो परिच्छेदो

सब्बसङ्गहविभागो

६१७.

चतुपञ्ञास धम्मा हि, नामनामेन भासिता;

अट्ठारसविधा वुत्ता, रूपधम्माति सब्बथा.

६१८.

अभिञ्ञेय्या सभावेन, द्वासत्तति समीरिता;

सच्चिकट्ठपरमत्था, वत्थुधम्मा सलक्खणा.

६१९.

तेसं दानि पवक्खामि, सब्बसङ्गाहिकं नयं;

आभिधम्मिकभिक्खूनं, हत्थसारमनुत्तरं.

६२०.

दुका तिका च खन्धायतनतो धातुसच्चतो;

पटिच्चसमुप्पादा च, पच्चया च समञ्ञतो.

६२१.

पच्चयो एव निब्बानमपच्चयमसङ्खतं;

असङ्खारमनुप्पादं, सस्सतं निच्चलक्खणं.

६२२.

पच्चया चेव सङ्खारा, सङ्खता च ततोपरे;

उप्पादवयधम्मा च, पच्चयट्ठितिका तथा.

६२३.

निब्बानं रूपधम्मा च, विप्पयुत्ताव केवलं;

आरम्मणा एव नाम, नालम्बन्ति हि किञ्चिपि.

६२४.

एकुप्पादनिरोधा च, एकालम्बणवत्थुका;

संसट्ठा सम्पयुत्ता च, सहजाता यथारहं.

६२५.

अञ्ञमञ्ञेनुपत्थद्धा, सब्बत्थ सहवुत्तिनो;

सारम्मणारम्मणा च, चित्तचेतसिका मता.

६२६.

विपस्सनाय भूमीति, तत्थ तेभूमका मता;

लोकिया परियापन्ना, वट्टधम्मा सउत्तरा.

६२७.

सक्कायधम्मा सभया, तीरमोरिमनामकं;

संयोजनिया समला, तथा नीवरणीयका.

६२८.

संक्लेसिका परामट्ठा, उपादानीयसासवा;

ओघनीया योगनीया, गन्थनीयाति भासिता.

६२९.

अञ्ञे अपरियापन्ना, विवट्टा चाविपस्सिया;

लोकुत्तरानुत्तरा च, नोसंयोजनियादयो.

६३०.

कम्मजाता उपादिन्ना, नाम वुच्चन्ति सासवा;

अनुपादिन्नका नाम, ततो सेसा पवुच्चरे.

६३१.

धम्मा सप्पटिभागाति, कुसलाकुसला मता;

अप्पटिभागधम्माति, तदञ्ञे परिदीपये.

६३२.

सरणा च पहातब्बा, द्वादसाकुसला पन;

तदञ्ञे अरणा नाम, पहातब्बा न केहिचि.

६३३.

रूपिनो रूपधम्मा च, नामधम्मा अरूपिनो;

एवमादिप्पभेदेन, द्विधा भेदं विभावये.

६३४.

बाला धम्मा तपनीया, कण्हा च कटुकप्फला;

असेवितब्बा सावज्जा, द्वादसाकुसला मता.

६३५.

पण्डिता चातपनीया, सुक्का च सुखदायका;

सेवितब्बानवज्जा च, कुसला एकवीसति.

६३६.

क्रिया विपाका रूपञ्च, निब्बानन्ति चतुब्बिधा;

वुत्ता अब्याकता नाम, धम्मा तब्बिपरीततो.

६३७.

हीना धम्मा परित्ता च, कामावचरभूमिका;

रूपारूपा पवुच्चन्ति, मज्झिमा च महग्गता.

६३८.

अप्पमाणा पणीता च, धम्मा लोकुत्तरा मता;

संकिलिट्ठसंक्लेसिका, द्वादसाकुसला तथा.

६३९.

असंकिलिट्ठसंक्लेसिका, धम्मा तेभूमकापरे;

असंक्लिट्ठासंक्लेसिका, नव लोकुत्तरा सियुं.

६४०.

विपाका ते पवुच्चन्ति, विपाका चतुभूमका;

विपाकधम्मा नामाति, कुसलाकुसला मता.

६४१.

क्रिया रूपञ्च निब्बानं, न पाकं न तु पच्चति;

आचयगामिनो धम्मा, पुञ्ञापुञ्ञाव सासवा.

६४२.

वुत्तापचयगामिनो , कुसलानुत्तरा पन;

क्रिया रूपञ्च निब्बानं, पाका चोभयवज्जिता.

६४३.

पठमानुत्तरो मग्गो, दस्सनं भावनापरे;

तदञ्ञे द्वयनिम्मुत्ता, सब्बेपि परमत्थतो.

६४४.

सत्त लोकुत्तरा हेट्ठा, वुत्ता सेक्खाति तादिना;

अरहत्तफलमेव, असेक्खन्ति पकासितं.

६४५.

लोकियापि च निब्बानं, भासितोभयवज्जिता;

एवमादिप्पकारेहि, तिविधाति विभावये.

६४६.

अतीतानागतं रूपं, पच्चुप्पन्नमथापरं;

अज्झत्तं वा बहिद्धा वा, सुखुमोळारिकं तथा.

६४७.

हीनं पणीतं यं दूरे, सन्तिके वा तदेकतो;

सब्बं रूपं समोधाय, रूपक्खन्धोति वुच्चति.

६४८.

तथेव वेदनाक्खन्धो, नाम या काचि वेदना;

सञ्ञाक्खन्धोति सञ्ञा च, रासिभावेन भासिता.

६४९.

वट्टधम्मेसु अस्सादं, तदस्सादोपसेवनं;

विनिभुज्ज निदस्सेतुं, खन्धद्वयमुदाहटं.

६५०.

विवादमूलसंसार-कमहेतुनिदस्सनं;

सन्धाय वेदना सञ्ञा, कता नानाति केचन.

६५१.

चित्तसंसट्ठधम्मानं, चेतनामुखतो पन;

सङ्खारक्खन्धनामेन, धम्मा चेतसिका मता.

६५२.

सब्बभेदं तथा चित्तं, विञ्ञाणक्खन्ध सम्मतं;

भेदाभावेन निब्बानं, खन्धसङ्गहनिस्सटं.

६५३.

आलम्बनीयभावेन, उपादानोपकारतो;

पञ्चुपादानक्खन्धाति, लोकुत्तरविवज्जिता.

६५४.

यथा थूलं हितत्थाय, परिग्गाहकयोगिनं;

धम्मा तेभूमका एक-भूमिभावाय देसिता.

६५५.

भाजनं भोजनं तस्स, ब्यञ्जनं भोजको तथा;

भुञ्जिता चाति पञ्चेते, उपमेन्ति यथाक्कमं.

६५६.

गिलानसाला गेलञ्ञं, असप्पायोपसेवना;

समुट्ठानं गिलानोति, उपमेन्ति च पण्डिता.

६५७.

चारको कारणं तत्थ, अपराधो च कारको;

अपराधकतो चोरो, इति चोपमिता पुन.

६५८.

निच्चाधिपीळनट्ठेन , भाराति परिदीपिता;

क्लेसदुक्खमुखेनेते, खादका च निरन्तरं.

६५९.

अनत्थावहिता निच्चमुक्खित्तासिकवेरिनो;

मच्चुमाराभिधेय्यत्ता, वधकाति च भासिता.

६६०.

विमद्दासहनं रूपं, फेणपिण्डंव दुब्बलं;

मुहुत्तरमणीयत्ता, वेदना बुब्बुळूपमा.

६६१.

मरीचिकूपमा सञ्ञा, विपल्लासकभावतो;

सङ्खारापि च निस्सारा, कदलिक्खन्धसादिसा.

६६२.

नानप्पकारं चिन्तेन्तं, नानाक्लेसविमोहितं;

पलम्भतीति विञ्ञाणं, मायासममुदीरितं.

६६३.

इच्चेवं पञ्चुपादानक्खन्धा खन्धा च केवलं;

पञ्चक्खन्धाति नामेन, देसिताति विभावये.

६६४.

अज्झत्तञ्च बहिद्धा च, विञ्ञाणुप्पत्तिकारणं;

द्वारालम्बणभेदेन, द्वेधायतनमीरितं.

६६५.

चक्खादज्झत्तिकं तत्थ, छद्वारायतनं भवे;

बाहिरायतनं नाम, तथा रूपादिगोचरं.

६६६.

इति वीथिप्पवत्तानं, द्वारालम्बणसङ्गहो;

आगमे अभिधम्मे तु, सब्बथापि यथारहं.

६६७.

तथाहनन्तरातीतो, जायमानस्स पच्छतो;

मनो सब्बोपि सब्बस्स, मनस्सायतनं भवे.

६६८.

तथा पुब्बङ्गमट्ठेन, सहजानमरूपिनं;

द्वारभावेन विञ्ञाणं, सब्बमायतनं मतं.

६६९.

मनायतनमिच्चेवं, पसादायतनं तथा;

पञ्चविञ्ञाणधम्मानं, इति छद्धा विभावये.

६७०.

पञ्चप्पसादविसया, पञ्चायतनसम्मता;

सेसं रूपञ्च निब्बानं, सब्बे चेतसिकाति च.

६७१.

एकूनसट्ठिधम्मानं , धम्मायतनसङ्गहो;

इति छद्धा पकासेन्ति, बाहिरायतनं बुधा.

६७२.

सुञ्ञगामोव दट्ठब्ब-मज्झत्तिकमसारतो;

गामघातकचोराव, तं हनन्तंव बाहिरं.

६७३.

नामप्पवत्तिमुळ्हानं, तदुप्पत्तिककारणं;

द्वादसायतनानीति, वुत्तमित्थं महेसिना.

६७४.

समत्ता भावमत्तेन, धारेन्तीति सलक्खणं;

द्वारालम्बतदुप्पन्न-परियायेन भेदिता.

६७५.

मनायतनमेत्थाह, सत्त विञ्ञाणधातुयो;

एकादस यथावुत्ता, इच्चट्ठारस धातुयो.

६७६.

अन्तादिका मनोधातु, मनोविञ्ञाणधातुया;

पवेसापगमे द्वार-परियायेन तिट्ठति.

६७७.

भेरीतलदण्डघोस-समं छक्कं यथाक्कमं;

कट्ठारणिपावकादि-समञ्च तिविधं भवे.

६७८.

दुक्खं समुदयो चेव, निरोधो च तथापरो;

मग्गो चाति चतुद्धाह, सच्चं सच्चपरक्कमो.

६७९.

भारो च भारदानञ्च, भारनिक्खेपनं तथा;

भारनिक्खेपनूपायो, इच्चोपम्मं यथाक्कमं.

६८०.

रोगो रोगनिदानञ्च, रोगवूपसमो तथा;

रोगभेसज्जमिच्चेव-मुपमाहि च दीपितं.

६८१.

विसरुक्खो रुक्खमूलं, रुक्खच्छेदो तथापरो;

रुक्खच्छेदकसत्थन्ति, चतुधोपमितं तथा.

६८२.

तीरमोरिमसङ्खातं, महोघो पारिमं तथा;

तदतिक्कमुपायोति, उपमेन्ति च तं बुधा.

६८३.

सच्छिकत्वान पच्चक्ख-मिच्चोपम्मं यथाक्कमं;

समाचिक्खि विमोक्खाय, सच्चं तच्छनियामतो.

६८४.

तथा हि दुक्खं नाबाधं, नाञ्ञं दुक्खा च बाधकं;

बाधकत्तनियामेन, दुक्खसच्चमितीरितं.

६८५.

तं विना नाञ्ञतो दुक्खं, न होति न च तं ततो;

दुक्खहेतुनियामेन, सच्चमाह विसत्तिकं.

६८६.

नाञ्ञा निब्बानतो सन्ति, न च सन्तं न तं यतो;

सन्तभावनियामेन, निब्बानं सच्चमुत्तमं.

६८७.

नाञ्ञं मग्गाच निय्यानं, अनिय्यानो न चापि सो;

तस्मा निय्यानभावेन, मग्गो सच्चन्ति सम्मतो.

६८८.

इति तच्छाविपल्लास-भूतभावो चतूसुपि;

सच्चट्ठोति विनिद्दिट्ठो, दुक्खादीस्वविसेसतो.

६८९.

पीळनट्ठो सङ्खतट्ठो, सन्तापट्ठो च भासितो;

विपरीणामट्ठो चाति, दुक्खस्सेवं चतुब्बिधा.

६९०.

आयूहना निदाना च, संयोगा पलिबोधतो;

दुक्खस्समुदयस्सापि, चतुधत्था पकासिता.

६९१.

निस्सारणा विवेका चा-सङ्खतामततो तथा;

अत्था दुक्खनिरोधस्स, चतुधाव समीरिता.

६९२.

निय्यानतो हेतुतो च,

दस्सनाधिपतेय्यतो;

मग्गस्सापि चतुद्धेव-

मिति सोळसधा ठिता.

६९३.

सच्चिकट्ठपरमत्थं, तच्छाभिसमयट्ठतो;

तथत्थमपि सच्चट्ठं, पट्ठपेन्तेत्थ पण्डिता.

६९४.

तदेतं पटिविज्झन्ति, अरियाव चतुब्बिधं;

वुत्तमरियसच्चन्ति, तस्मा नाथेन तं कथं;

६९५.

जाति जरा च मरणं, सोको च परिदेवना;

दुक्खञ्च दोमनस्सञ्च, उपायासो तथापरो.

६९६.

अप्पियेहि च संयोगो, विप्पयोगो पियेहि च;

यम्पि न लभतिच्छन्तो, तम्पि दुक्खमिदं मतं.

६९७.

अपायेसुपपज्जन्ता, चवन्ता देवलोकतो;

मनुस्सेसु च जीरन्ता, नानाब्यसनपीळिता.

६९८.

सोचन्ता परिदेवन्ता, वेदेन्ता दुक्खवेदनं;

दोमनस्सेहि सन्तत्ता, उपायासविघातिनो.

६९९.

अनिट्ठेहि अकन्तेहि, अप्पियेहि समायुता;

सङ्खारेहि च सत्तेहि, नानानत्थविधायिभि.

७००.

इट्ठेहि पियकन्तेहि, मनापेहि वियोजिता;

सङ्खारेहि च सत्तेहि, नानासम्पत्तिदायिभि.

७०१.

दुक्खापगममिच्छन्ता , पत्थयन्ता सुखागमं;

अलब्भनेय्यधम्मेसु, पिपासातुरमानसा.

७०२.

किच्छाधिपन्ना कपणा, विप्फन्दन्ता रुदम्मुखा;

तण्हादासा पराभूता, भवसंसारसंकटे.

७०३.

यं तेभूमकनिस्सन्दं, कटुकं गाळ्हवेदनं;

वेदेन्ति संसारफलं, तंजातादिं विना कुतो.

७०४.

तस्मा जातादिभेदेहि, बाधमाना भयावहा;

दुक्खा च दुक्खवत्थु च, बहुधापि पपञ्चिता.

७०५.

ते सब्बे पञ्चुपादान-क्खन्धा एव समासतो;

दुक्खाधिट्ठानभावेन, दुक्खताय नियामिता.

७०६.

तस्मा तेभूमका धम्मा, सब्बे तण्हाविवज्जिता;

दुक्खसच्चन्ति देसेसि, देसनाकुसलो मुनि.

७०७.

विरागतेजालाभेन , तण्हास्नेहसिनेहितं;

विसरुक्खोव जातादिनानानत्थफलोदयं.

७०८.

नन्दिरागानुबन्धेन, सन्तानमवकड्ढितं;

पुनब्भवाभिनिब्बत्तिभावेन परिवत्तति.

७०९.

पतिट्ठितञ्च तत्थेतमत्तस्नेहानुसेवनं;

गोचरानुनयाबद्धं, रागमुच्छासमोहितं.

७१०.

क्लेसरासिपरिक्लिट्ठं, ब्यसनोपद्दवाहतं;

दुक्खसल्लसमाविद्धं, विहञ्ञति निरन्तरं.

७११.

हवे विरागतेजेन, विच्छिन्ने सति सब्बथा;

केन बन्धेन सन्तान-मानेस्सति भवन्तरं.

७१२.

भवन्तरमसम्पत्ते, सन्तानम्हि विवट्टिते;

किमधिट्ठाय जातादिदुक्खधम्मा पवत्तरे.

७१३.

तस्मा मोक्खविपक्खेन, तण्हादुक्खविधायिनी;

दुक्खसमुदयो नाम, सच्चमिच्चाह नायको.

७१४.

सब्बदुक्खविनिमुत्तं, सब्बक्लेसविनिस्सटं;

दुक्खनिरोधनामेन, सच्चं वुच्चति अच्चुतं.

७१५.

दुक्खञ्च परिजानन्तो, पजहं दुक्खसम्भवं;

निब्बानं पदमारब्भ, भावनावीथिमोसटो.

७१६.

निय्यानट्ठङ्गिको मग्गो, सब्बदुक्खविमुत्तिया;

दुक्खनिरोधगामीति, सच्चं तस्मा तमीरितं.

७१७.

चतुसच्चविनिमुत्ता, सेसा लोकुत्तरा मता;

मग्गङ्गसम्पयुत्ता च, फलधम्मा च सब्बथा.

७१८.

इत्थं सहेतुकं दुक्खं, सोपायामतनिब्बुतिं;

पटिपत्तिहितत्थाय, विभावेति विनायको.

७१९.

सप्पाटिहारियं धम्मं, देसेत्वान अनुत्तरो;

चतुधारियसच्चानि, विभजीति विभावये.

७२०.

तब्भावभाविभावेन , पच्चयाकारलक्खितं;

तियद्धं द्वादसङ्गञ्च, वीसताकारसङ्गहं.

७२१.

तिसन्धि चतुसङ्खेपं, तिवट्टञ्च तिलक्खणं;

तेभूमकं द्विमूलञ्च, चतुक्कनयमण्डितं.

७२२.

पच्चेकं चतुगम्भीर-मनुपुब्बववत्थितं;

अविज्जाकूटसङ्खातं, बन्धाविच्छेदमण्डलं.

७२३.

सोकादीनत्थनिस्सन्दं, केवलं दुक्खपिण्डितं;

पटिच्चसमुप्पादोति, भवचक्कं पवुच्चति.

७२४.

पटिविद्धाय विज्जाय, भङ्गाविज्जाय सब्बथा;

विवट्टतानुपुब्बेन, हेतुभङ्गा यथाकथं.

७२५.

अस्मिं सति इदं होति, अस्सुप्पादा इदं भवे;

असतास्मिं न तं होति, तस्स भङ्गाव भिज्जति.

७२६.

एतमत्थं पुरक्खत्वा, पच्चयट्ठिति दस्सिता;

पटिच्चसमुप्पादस्स, इदप्पच्चयता नये.

७२७.

तथा हि जातियापाह, पच्चयत्तं महामुनि;

जरामरणधम्मानं, मत्ताभेदेपि वत्थुतो.

७२८.

आहच्चपच्चयट्ठम्हि, नेदिसी पच्चयट्ठिति;

तत्थ धम्मन्तरस्सेव, पच्चयट्ठो विभावितो.

७२९.

वुत्तमाचरियेनेतं, पट्ठाननयसङ्गहे;

लब्भमाननयं ताव, दस्सनत्थं पपञ्चितो.

७३०.

एत्थ तस्मानुपेक्खित्वा, आहच्च नियमं बुधो;

तब्भावभाविमत्तेन, पच्चयत्थं विभावये.

७३१.

तत्थाविज्जा च सङ्खारा, अद्धातीतोति भासिता;

विञ्ञाणं नामरूपञ्च, सळायतनसञ्ञितं.

७३२.

फस्सो च वेदना तण्हा, उपादानं भवोति च;

पच्चुप्पन्नो भवे अद्धा, भवे अद्धा अनागतो.

७३३.

जाति जरा मरणन्ति, द्वेधा होति च सब्बथा;

कालत्तयववत्थानं, तियद्धमिति दीपये.

७३४.

तत्थाविज्जाति अञ्ञाणं, चतुसच्चेसु भासितं;

पुब्बन्ते चापरन्ते च, पच्चयट्ठितियं तथा.

७३५.

अपुञ्ञातिसङ्खारोति, वुत्ता द्वादस चेतना;

तथा पुञ्ञाभिसङ्खारो, कामरूपेसु भासितो.

७३६.

आनेञ्जातिसङ्खारोति, वुत्तारुप्पा चतुब्बिधा;

कायब्बचीमनोद्वारं, पत्वा तायेव चेतना.

७३७.

वुत्ता कायवचीचित्तसङ्खाराति महेसिना;

सङ्खाराति विभत्तेवमेकूनतिंस चेतना.

७३८.

एकूनवीसतिविधं, पटिसन्धिक्खणे तथा;

पवत्ते द्वत्तिंसविधं, विञ्ञाणं पाकमानसं.

७३९.

तिविधं वेदना सञ्ञा, सङ्खाराति विभेदितं;

नामरूपं तु दुविधं, भूतोपादायभेदतो.

७४०.

सळायतनसङ्खातं, चक्खादज्झत्तिकं मतं;

चक्खुसम्फस्सादिभेदा, फस्सो छधा पकासितो.

७४१.

सुखा दुक्खा उपेक्खाति, वेदना तिविधा भवे;

कामे भवे च विभवे, तण्हाति तिविधा मता.

७४२.

कामुपादानादिभेदा, उपादाना चतुब्बिधा;

कम्मोपपत्तिभेदेन, भवो नाम द्विधा मतो.

७४३.

अत्तभावाभिनिब्बत्ति, जाति नाम जरा पन;

पुराणभावो मरणं, परियोसानमीरितं.

७४४.

द्वादसङ्गप्पभेदेन, विभत्तेवं महेसिना;

पटिच्चसमुप्पादोति, पच्चया एव केवला.

७४५.

पटिच्च फलभावेन, सापेक्खं ठितमत्तनि;

अपच्चक्खाय सङ्गन्त्वा, उप्पादेन्तीति पच्चया.

७४६.

अविज्जासङ्खारानं तु, गहणे गहिताव ते;

तण्हुपादानभवापि, इति पञ्चेत्थ हेतुयो.

७४७.

तण्हुपादानभवानं, गहणे गहिता पुन;

अविज्जा सङ्खारा चाति, पञ्चेवेत्थापि हेतुयो.

७४८.

विञ्ञाणादिसरूपेन, दस्सितं फलपञ्चकं;

जातिज्जरामरणेन, तदेव गहितं पुन.

७४९.

अतीते हेतवो पञ्च, इदानि फलपञ्चकं;

इदानि हेतवो पञ्च, आयतिं फलपञ्चकं.

७५०.

इत्थं भेदेन सङ्गय्ह, द्वादसङ्गं विचक्खणा;

अत्थापत्तिविसेसेन, वीसताकारमीरयुं.

७५१.

हेतुफलं फलहेतु, पुन हेतुफलन्ति च;

तिसन्धि चतुसङ्खेपं, तमेवाहु विभाविनो.

७५२.

अविज्जातण्हुपादाना, क्लेसवट्टन्ति भासिता;

भवेकदेसो सङ्खारा, कम्मवट्टं ततोपरं.

७५३.

विपाकवट्टमिच्चेवं, विवट्टेनाविवट्टितं;

तिवट्टवट्टितं हुत्वा, वट्टमेतं पवत्तति.

७५४.

अनिच्चञ्च खयट्ठेन, दुक्खमेतं भयट्ठतो;

अनत्तासारकट्ठेन, वट्टमेवं तिलक्खणं.

७५५.

संसारस्सेव वुत्तायं, पच्चयानं परम्परा;

पटिच्चसमुप्पादोति, ततो तेभूमको मतो.

७५६.

बन्धाविज्जाण्डकोसेन, विज्जादिभेदवज्जिता;

विमुत्तिरसमप्पत्ता, भवतण्हापिपासिता.

७५७.

अभिसङ्खारभावेन, पटिबन्धति सन्तति;

तथाभिसङ्खता पाक-भावाय परिवत्तति.

७५८.

विपाका पुन कम्मानि, पाकानि पुन कम्मतो;

इच्चेवं परियायेन, संसारोयं पवत्तति.

७५९.

इच्चाविज्जाभवतण्हा, वट्टोपत्थम्भका मता;

सम्पयुत्तानुसयिता, तस्मा वट्टं द्विमूलकं.

७६०.

पच्चयपच्चयुप्पन्न-सन्तानभेदतो पन;

नानाभूतानमेकन्तं, बीजरुक्खादयो विय.

७६१.

तथापि तेसं धम्मानं, वत्थुलक्खणभेदतो;

दीपवट्टिसिखानंव, नत्थि एकन्तमेकता.

७६२.

हेतुहेतुसमुप्पन्ना, ईहाभोगविवज्जिता;

पच्चयाय च पच्चेतु-मब्यापारा ततो मता.

७६३.

अविज्जादीनमेवाथ, सम्भवे सम्भवन्ति च;

सङ्खारादिसभावाति, ठितेवंधम्मताय ते.

७६४.

इत्थमेकत्तनानत्ता, अब्यापारो तथापरो;

एत्थेवंधम्मता चेति, नया वुत्ता चतुब्बिधा.

७६५.

फलानं पच्चयुप्पत्ति, पच्चयत्थो च हेतुसु;

सभावपटिवेधो च, देसना चित्तताति च.

७६६.

अत्थधम्मपटिवेध-देसनानं यथाक्कमं;

अतिगम्भीरभावेन, चतुगम्भीरमीरितं.

७६७.

पधानकारणत्ता हि, अविज्जादिपरम्परा;

कमेन सङ्खारादीनं, पच्चयाति ववत्थिता.

७६८.

तथा हि जातिया एव, जरामरणसम्भवो;

अजातानं जरा वाथ, मरणं वा कुतो भवे.

७६९.

सावोपपत्तिसङ्खाता, जाति कम्मभवोदिता;

अङ्कुरो विय बीजम्हा, तत्थ तत्थोपलब्भति.

७७०.

सम्पयोगानुसयतो, उपादानप्पतिट्ठिता;

आयूहन्ति च कम्मानि, आकड्ढन्तोपपत्तिकं.

७७१.

उपादानियधम्मेसु , तण्हास्नेहपिपासिता;

दळ्ही कुब्बन्तुपादानं, पियरूपाभिनन्दिनो.

७७२.

वेदनीयेसु धम्मेसु, अस्सादमनुपस्सतो;

वेदनापच्चया तण्हा, समुट्ठाय पवड्ढति.

७७३.

इट्ठानिट्ठञ्च मज्झत्तं, फुसन्ता पन गोचरं;

वेदेन्ति वेदनं नाम, नाफुसन्ता कुदाचनं.

७७४.

फुसतालम्बणञ्चेसो, सळायतनसम्भवे;

द्वाराभावे कुतो तस्स, समुप्पत्ति भविस्सति.

७७५.

सळायतनमेतञ्च, नामरूपूपनिस्सितं;

छफस्सद्वारभावेन, पवत्तति यथारहं.

७७६.

पुब्बङ्गमाधिट्ठानेन, विञ्ञाणेन पतिट्ठहे;

नामरूपं उपत्थद्धं, पटिसन्धिपवत्तियं.

७७७.

सङ्खारजनितं हुत्वा, पतिट्ठाति भवन्तरे;

विञ्ञाणं जनकाभावे, तस्सुप्पत्ति कथं भवे.

७७८.

अविज्जायानुसयिते, पटिवेधविरोधिते;

वट्टानुगतसन्ताने, पटिसन्धिफलावहे.

७७९.

पाकधम्मा सभावेन, पवत्तन्ति हि चेतना;

अविज्जापच्चया होन्ति, सङ्खाराति ततो मता.

७८०.

पटिविद्धेसु सच्चेसु, पच्चयानं परम्परा;

विघातीयति सब्बापि, ततो वट्टं विवट्टति.

७८१.

इच्चाविज्जाविरोधेन, तस्सा वट्टप्पवत्तिया;

सङ्घातनिकभावेन, अविज्जा कूटसम्मता.

७८२.

जरामरणसङ्घाट-पटिपीळितचेतसं;

क्लेसमुच्छापरेतानं, सा चाविज्जा पवड्ढति.

७८३.

इच्चाबद्धमविच्छेदं, इदप्पच्चयमण्डलं;

चक्कनेमिसमावट्टं, कमेन परिवत्तति.

७८४.

वट्टस्स द्वादसङ्गस्स, तस्स तेभूमकस्स तु;

दुक्खक्खन्धस्स दस्सेसि, निस्सन्देन निदस्सनं.

७८५.

सोकञ्च परिदेवञ्च, तथा दुक्खञ्च कायिकं;

दोमनस्समुपायासं, नानाब्यसनसम्भवं.

७८६.

इच्चातुरमनिच्चन्तं, महोपद्दवसङ्कुलं;

बहुपक्लेसुपस्सट्ठं, दुक्खमेतन्ति पिण्डितं.

७८७.

इच्चेवं पञ्चुपादान-क्खन्धभेदितसङ्गहो;

अत्तभावभवरथो, हत्थमुत्तंव यन्तकं.

७८८.

गतिट्ठितिनिवासेसु, संसरन्तो निरन्तरं;

चक्केनेतेन यातीति, भवचक्कमिदं मतं.

७८९.

अविज्जाण्डं पदालेत्वा, पटिवेधप्पवत्तिया;

पच्चयप्पच्चयुप्पन्ना, सुपट्ठन्ति सभावतो.

७९०.

अनिच्चा दुक्खनत्ता च, भङ्गवन्तो भयावहा;

सादीनवाति सङ्खाय, विवट्टमभितिट्ठति.

७९१.

ततो सानुसया तण्हा, निरुज्झति पुनब्भवे;

सन्तानरतियाभावा, न पक्खन्दति सन्धियं.

७९२.

अविरुळ्हिकभावेन, तत्थ वट्टविरोधिते;

अभिसङ्खारभावेन, न पवत्तन्ति चेतना.

७९३.

पटिसन्धिपवत्तीपि, न जनेन्ति भवन्तरे;

इच्चाविज्जानिरोधेन, निरुद्धा कम्मचेतना.

७९४.

पच्चयत्थनिरोधेन, सङ्खारानं निरोधतो;

विञ्ञाणं जनकाभावा, निरुद्धमिति वुच्चति.

७९५.

विञ्ञाणादिनिरोधा च, नामरूपादिकं तथा;

दुक्खक्खन्धस्सिमस्सेवं, निरोधोति पवुच्चति.

७९६.

इति वट्टविवट्टानं, वसा द्वेधा विभावितो;

पटिच्चसमुप्पादोति, देसितोयं महेसिना.

७९७.

सब्बसङ्खतधम्मानं , सब्बे धम्मापि पच्चया;

जनका चेवुपत्थम्भा, संविभत्ता यथारहं.

७९८.

आहच्च पच्चयट्ठेन, चतुवीसतिधा ठिता;

हेतालम्बणाधिपतानन्तरसमनन्तरा.

७९९.

सहजातअञ्ञमञ्ञ-निस्सया चोपनिस्सयो;

पुरेजाता पच्छाजाता-सेवना कम्ममेव च.

८००.

पाकाहारिन्द्रियज्झान-मग्गङ्गसम्पयुत्तका;

विप्पयुत्तत्थि नत्थि च, विगताविगतन्ति च.

८०१.

पञ्चातीताव कम्मं तु, वत्तमानञ्च ईरितं;

सब्बथापि तयो वुत्ता, वत्तमाना ततोपरे.

८०२.

छधा नामं तु नामस्स, पञ्चधा नामरूपिनं;

एकधा पुन रूपस्स, रूपं नामस्स चेकधा.

८०३.

पञ्ञत्तिनामरूपानि, नामस्स दुविधा द्वयं;

द्वयस्स नवधा चेति, छब्बिधा पच्चया कथं.

८०४.

निरुद्धानन्तरा एव, जायन्तानमनन्तरं;

नामधम्माव नामानं, जनकत्तोपकारका.

८०५.

निरन्तरप्पवत्तिया, अनुरूपमनन्तरा;

अनन्तरपच्चयेन, पच्चयोति पकासिता.

८०६.

समनन्तरभावेन, तेसं ते एव पच्चया;

समनन्तरनामेन, पच्चयोति पकासिता.

८०७.

अत्थिभावाय धम्मानं, नत्थितायोपकारका;

नत्थिपच्चयनामेन, वुत्ता ते एव तादिना.

८०८.

ओकासदानभावेन, विगतावोपकारका;

धम्मा ते एव वुच्चन्ति, विगतप्पच्चयोति च.

८०९.

जवा पगुणभावाय, जवानमुपकारका;

आसेवनपच्चयोति, निरुद्धानन्तरा मता.

८१०.

संसट्ठसहजातानं, सम्पयोगेन पच्चया;

सम्पयुत्तपच्चयोति, नामा नामानमीरिता.

८११.

इच्चेको वत्तमानो च, पञ्चातीता यथारहं;

अरूपानमरूपा च, पच्चया छब्बिधा मता.

८१२.

पवत्ते चित्तजातानं, कम्मजानञ्च सन्धियं;

रूपानं सहजातान-मरूपानञ्च तादिना.

८१३.

हेतुभूता छ धम्मापि, मूलट्ठेनोपकारका;

हेतुपच्चयभावेन, पच्चयोति पकासिता.

८१४.

तथा निज्झायनट्ठेन, तेसमेवोपकारका;

झानपच्चयनामेन, झानधम्मा विभाविता.

८१५.

तथेव निय्यानट्ठेन, पच्चयाति पकासिता;

मग्गपच्चयनामेन, मग्गङ्गा च महेसिना.

८१६.

तेसमेव च धम्मानं, सहजाताति चेतना;

कम्मब्यापाराभावेन, वत्तमाना च पच्चया.

८१७.

कटत्तारूपपाकानं, नानक्खणिकचेतना;

अभिसङ्खारभावेन, जनकप्पच्चया मता.

८१८.

इच्चेवं दुविधा भेदा, विप्फारट्ठेन चेतना;

कम्मपच्चयनामेन, पच्चयोति पकासिता.

८१९.

रूपानं सहजातानं, अञ्ञमञ्ञमरूपिनं;

पच्चया सन्तभावेन, विपाका समुदीरिता.

८२०.

एकोतीतोपि चत्तारो, वत्तमानाति पञ्चधा;

पच्चया नामधम्माव, नामरूपानमीरिता.

८२१.

इमस्स रूपकायस्स, पच्छाजातोपकारको;

पच्छाजातपच्चयोति, नामं रूपानमेकधा.

८२२.

सत्तविञ्ञाणधातूनं , छ वत्थूनि पवत्तियं;

पञ्चविञ्ञाणवीथिया, पञ्चालम्बा यथाक्कमं.

८२३.

पुरेजातविसेसेन, नामानमुपकारका;

पुरेजातपच्चयोति, रूपं नामस्स चेकधा.

८२४.

चित्तचेतसिका धम्मा, यं यमारब्भ जायरे;

आलम्बणपच्चयोति, सब्बमेतं पवुच्चति.

८२५.

यमालम्बं गरुं कत्वा, नामधम्मा पवत्तरे;

स्वायमेवालम्बणूप-निस्सयोति पकासितो.

८२६.

अनन्तरपच्चयेन, ये धम्मा पच्चया मता;

ते एव वानन्तरूप-निस्सयोति पकासितो.

८२७.

रागसद्धादयो धम्मा, अज्झत्तमनुवासिता;

सत्तसङ्खारधम्मा च, बहिद्धोपनिसेविता.

८२८.

रागसद्धादिधम्मानं, कम्मं पाकानमिच्चयं;

पकतूपनिस्सयोति, पट्ठपेसि तथागतो.

८२९.

इच्चेवं बलवट्ठेन, निस्सयेनोपकारका;

उपनिस्सयनामेन, पच्चयोयं तिधा मतो.

८३०.

रूपारूपं पनिच्चेवं, तेकालिकमकालिका;

पञ्ञत्ति चेव नामानं, पच्चयो दुविधो मतो.

८३१.

आलम्बाधिप्पतिभूतं, नामानं गरुगोचरं;

सहजाधिप्पतीधम्मा, सहजानं यथारहं.

८३२.

नामरूपानमिच्चेव-माधिप्पच्चेन पच्चयो;

अधिप्पतिपच्चयोति, दुविधा परिदीपितो.

८३३.

सहजा नामरूपानं, महाभूता च रूपिनं;

पटिसन्धिक्खणे वत्थु, नामानमिति सब्बथा.

८३४.

सहजातविसेसेन, धम्मानमुपकारका;

सहजातपच्चयोति, तिविधेवं विभाविता.

८३५.

अरूपिनो चतुक्खन्धा, महाभूता चतुब्बिधा;

सन्धियं वत्थुनामानि, सहजानीति सब्बथा.

८३६.

उपकारपवत्ता च, अञ्ञमञ्ञस्स तादिना;

अञ्ञमञ्ञपच्चयोति, विभत्ता तिविधा मता.

८३७.

सत्तविञ्ञाणधातूनं, भूतोपादायरूपिनं;

सहजातनामरूप-धम्मानञ्च यथाक्कमं.

८३८.

वत्थु भूता चतुक्खन्धा, निस्सयेनोपकारका;

निस्सयप्पच्चयो नाम, पच्चयोति मतो तिधा.

८३९.

कबळीकारो आहारो, रूपकायस्स पच्चयो;

अरूपिनो पनाहारा, सहजानं यथारहं.

८४०.

नामरूपानमिच्चेवं, यापनट्ठेन पच्चया;

आहारपच्चयोतेव, दुविधेवं पकासितो.

८४१.

पसादजीवितारूपि-न्द्रियधम्मा यथाक्कमं;

पञ्चविञ्ञाणुपादिन्न-रूपानं नामरूपिनं.

८४२.

सहजातानमिच्चेव-मिस्सरट्ठेन पच्चया;

इन्द्रियप्पच्चयोतेव, तिविधा समुदाहटो.

८४३.

सत्तविञ्ञाणधातूनं, छ वत्थूनि यथारहं;

पच्छाजाता च कायस्स, चित्तचेतसिका तथा.

८४४.

अरूपा सहजातानं, रूपानन्ति मता तिधा;

विप्पयुत्तपच्चयोति, विप्पयोगोपकारका.

८४५.

सहजातं पुरेजातं, पच्छाजातञ्च सब्बथा;

कबळीकारो आहारो, रूपजीवितमिच्चयं.

८४६.

अत्थिपच्चयसङ्खातो, पच्चयो पञ्चधा मतो;

विज्जमानसभावेन, पच्चयट्ठा यथारहं.

८४७.

ते एवाविगता हुत्वा, वत्तमानोपकारका;

अविगतपच्चयोति, सुगतेन ववत्थिता.

८४८.

अट्ठेवं वत्तमानानि, नामरूपानि पच्चया;

सब्बत्थाधिप्पती चाति, नवधा नामरूपिनं.

८४९.

इत्थमुद्दिट्ठनिद्दिट्ठा, पट्ठाननयसङ्गहा;

कुसलाकुसलादीहि, सुविभत्ता महेसिना.

८५०.

पञ्ञत्तिनामरूपानं, वसेन तिविधा ठिता;

पच्चयाति पकासेन्ति, चतुवीसति पण्डिता.

८५१.

पञ्ञत्ति पञ्ञपीयत्ता, पञ्ञापेतीति च द्विधा;

नामरूपविनिमुत्ता, पञ्ञत्ता तादिना कथं.

८५२.

भूतपरिणामाकारमुपादाय तथा तथा;

भूमिपब्बतपासाणतिणरुक्खलतादयो.

८५३.

सम्भाराकारमारब्भ, सन्निवेसविसेसिता;

यानगामवनुय्यानकटसारपटादयो.

८५४.

कारकवेदकाकारं, विञ्ञत्तिन्द्रियलक्खितं;

खन्धपञ्चकमाहच्च, मच्चासुरसुरादयो.

८५५.

चन्दादावट्टनादीहि, दिसाकालादिसम्मुति;

पारम्परियकादीहि, जातिगोत्तकुलादयो.

८५६.

तंतंक्रियादिभेदेहि, पञ्ञत्ता कथिनादयो;

तंतंकलापासम्फुट्ठा, कूपाकासगुहादयो.

८५७.

तं तं निमित्तमारब्भ, चिन्तयन्तस्सुपट्ठिता;

कसिणादिकवोहारा, भावनामयगोचरा.

८५८.

पुब्बोपलब्भाभावेन, कसिणुग्घाटिमादयो;

निरोधा च समापत्ति, विसेसाभावलक्खिता.

८५९.

इति तं तमुपादाय, समञ्ञाता तथा तथा;

सङ्खा समञ्ञा पञ्ञत्ति, वोहारोति पकासिता.

८६०.

आलम्बणट्ठाकारेन, सन्ताभावेपि वत्थुतो;

चिन्तावोहारनिप्फन्ना, अत्थच्छायाव भासिनी.

८६१.

पञ्ञापीयत्तापञ्ञत्ति, नामायमिति भासिता;

उपादाय च पञ्ञत्ति, सा एवोपनिधाय च.

८६२.

पञ्ञत्ति पञ्ञापनतो, पण्डितेहि पकासिता;

अविज्जमाना पञ्ञत्ति, विज्जमानातिपि द्विधा.

८६३.

लोकवोहारिकट्ठेन, पञ्ञत्तं परमत्थतो;

अविज्जमानमेताय, पञ्ञापेन्ति यदा तदा.

८६४.

अविज्जमानपञ्ञत्ति, विज्जमानं यदा पुन;

पञ्ञापेन्ति तदा एसा, विज्जमानन्ति वुच्चति.

८६५.

इत्थं पञ्ञत्तिधम्मञ्च, सम्मतत्थविसेसतो;

भावधम्मञ्च रूपादि-सलक्खणविसेसतो.

८६६.

पञ्ञापेतीति पञ्ञत्ति, नामायमिति भासिता;

या नामं नामकम्मादिनामेन समुदीरिता.

८६७.

सा एवाविज्जमानेन-विज्जमानादिभेदिता;

इत्थिसद्दो छळाभिञ्ञो, राजपुत्तो तु भासिता.

८६८.

क्रियानिमित्तत्थयोग-रुळ्हिजातोपचारिका;

सम्बन्धोपचयावत्था, सण्ठानापेक्खिता तथा.

८६९.

देवदत्तोथ मेधावी, वेदना चन्दिमा तथा;

खत्तियो नरसीहो च, भाता लोहितकं युवा.

८७०.

कुण्डलं दुस्समिच्चेवमादिभेदितसङ्गहा;

सम्मतत्थसभावेसु, वोहाराकारलक्खिता.

८७१.

सायं यादिच्छकान्वत्थसङ्केतक्खणसम्भवा;

वोहारत्थविसेसेन, ञेय्याकारानुसारिनी.

८७२.

वचीघोसानुसारेन, सोतविञ्ञाणवीथिया;

पवत्तानन्तरुप्पन्न-मनोद्वारस्स गोचरा.

८७३.

अत्था यस्सानुसारेन, विञ्ञायन्ति ततो परं;

सम्मता च सभावा च, पुब्बसङ्केतभागिनो.

८७४.

यायं वालम्बणाकारविसेसे पटिदिस्सति;

वेदनादिवचीघोसं, सभावानुगचेतसो.

८७५.

सायं पञ्ञत्ति विञ्ञेय्या, लोकसङ्केतनिम्मिता;

वचीविञ्ञत्तिसहितो, सद्दो एवाति केचन.

८७६.

इत्थं पञ्ञत्तिधम्माति, वुत्तं पञ्ञत्तिकद्वयं;

तथाधिवचना धम्मा, निरुत्तीति च तादिना.

८७७.

अविसंवादकट्ठेन, लोकवोहारसाधकं;

समञ्ञासच्चमिच्चेवं, आचिक्खन्ति विचक्खणा.

८७८.

सत्था यं परमत्थमुत्तमगुणो नामञ्च रूपन्ति च,

द्वेधाकासि सभावधम्मकुसलो निब्बिज्झ धम्मन्तरं;

वोहारत्थविसेसञेय्यमपरं ब्याकासि पञ्ञत्तितो,

आरद्धं कमतो मयेवमखिलं तं सुट्ठु निट्ठापितं.

८७९.

यं धम्मं धम्मराजा निरतिकमभिसम्बोधि मग्गेन बुद्धा,

कत्वा कण्डम्बमूले परममनुपमं पाटिहीरं खणेन;

पात्वाका तत्थ पत्वा पुरवरगणमुल्लापलावण्णरंसि,

तत्थादायत्थसारं कथितमतिचिरं ठातु पाठानुकूलं.

इति नामरूपपरिच्छेदे सब्बसङ्गहविभागो नाम

सत्तमो परिच्छेदो.

निट्ठितो च नामरूपपरिच्छेदे सब्बथापि

अभिधम्मपरमत्थविभागो.