📜
७. सत्तमो परिच्छेदो
सब्बसङ्गहविभागो
चतुपञ्ञास धम्मा हि, नामनामेन भासिता;
अट्ठारसविधा वुत्ता, रूपधम्माति सब्बथा.
अभिञ्ञेय्या सभावेन, द्वासत्तति समीरिता;
सच्चिकट्ठपरमत्था, वत्थुधम्मा सलक्खणा.
तेसं ¶ ¶ दानि पवक्खामि, सब्बसङ्गाहिकं नयं;
आभिधम्मिकभिक्खूनं, हत्थसारमनुत्तरं.
दुका तिका च खन्धायतनतो धातुसच्चतो;
पटिच्चसमुप्पादा च, पच्चया च समञ्ञतो.
पच्चयो एव निब्बानमपच्चयमसङ्खतं;
असङ्खारमनुप्पादं, सस्सतं निच्चलक्खणं.
पच्चया चेव सङ्खारा, सङ्खता च ततोपरे;
उप्पादवयधम्मा च, पच्चयट्ठितिका तथा.
निब्बानं रूपधम्मा च, विप्पयुत्ताव केवलं;
आरम्मणा एव नाम, नालम्बन्ति हि किञ्चिपि.
एकुप्पादनिरोधा च, एकालम्बणवत्थुका;
संसट्ठा सम्पयुत्ता च, सहजाता यथारहं.
अञ्ञमञ्ञेनुपत्थद्धा, सब्बत्थ सहवुत्तिनो;
सारम्मणारम्मणा च, चित्तचेतसिका मता.
विपस्सनाय भूमीति, तत्थ तेभूमका मता;
लोकिया परियापन्ना, वट्टधम्मा सउत्तरा.
सक्कायधम्मा सभया, तीरमोरिमनामकं;
संयोजनिया समला, तथा नीवरणीयका.
संक्लेसिका परामट्ठा, उपादानीयसासवा;
ओघनीया योगनीया, गन्थनीयाति भासिता.
अञ्ञे अपरियापन्ना, विवट्टा चाविपस्सिया;
लोकुत्तरानुत्तरा च, नोसंयोजनियादयो.
कम्मजाता ¶ उपादिन्ना, नाम वुच्चन्ति सासवा;
अनुपादिन्नका नाम, ततो सेसा पवुच्चरे.
धम्मा सप्पटिभागाति, कुसलाकुसला मता;
अप्पटिभागधम्माति, तदञ्ञे परिदीपये.
सरणा ¶ च पहातब्बा, द्वादसाकुसला पन;
तदञ्ञे अरणा नाम, पहातब्बा न केहिचि.
रूपिनो रूपधम्मा च, नामधम्मा अरूपिनो;
एवमादिप्पभेदेन, द्विधा भेदं विभावये.
बाला धम्मा तपनीया, कण्हा च कटुकप्फला;
असेवितब्बा सावज्जा, द्वादसाकुसला मता.
पण्डिता चातपनीया, सुक्का च सुखदायका;
सेवितब्बानवज्जा च, कुसला एकवीसति.
क्रिया विपाका रूपञ्च, निब्बानन्ति चतुब्बिधा;
वुत्ता अब्याकता नाम, धम्मा तब्बिपरीततो.
हीना धम्मा परित्ता च, कामावचरभूमिका;
रूपारूपा पवुच्चन्ति, मज्झिमा च महग्गता.
अप्पमाणा पणीता च, धम्मा लोकुत्तरा मता;
संकिलिट्ठसंक्लेसिका, द्वादसाकुसला तथा.
असंकिलिट्ठसंक्लेसिका, धम्मा तेभूमकापरे;
असंक्लिट्ठासंक्लेसिका, नव लोकुत्तरा सियुं.
विपाका ते पवुच्चन्ति, विपाका चतुभूमका;
विपाकधम्मा नामाति, कुसलाकुसला मता.
क्रिया रूपञ्च निब्बानं, न पाकं न तु पच्चति;
आचयगामिनो धम्मा, पुञ्ञापुञ्ञाव सासवा.
वुत्तापचयगामिनो ¶ , कुसलानुत्तरा पन;
क्रिया रूपञ्च निब्बानं, पाका चोभयवज्जिता.
पठमानुत्तरो मग्गो, दस्सनं भावनापरे;
तदञ्ञे द्वयनिम्मुत्ता, सब्बेपि परमत्थतो.
सत्त लोकुत्तरा हेट्ठा, वुत्ता सेक्खाति तादिना;
अरहत्तफलमेव, असेक्खन्ति पकासितं.
लोकियापि ¶ च निब्बानं, भासितोभयवज्जिता;
एवमादिप्पकारेहि, तिविधाति विभावये.
अतीतानागतं रूपं, पच्चुप्पन्नमथापरं;
अज्झत्तं वा बहिद्धा वा, सुखुमोळारिकं तथा.
हीनं पणीतं यं दूरे, सन्तिके वा तदेकतो;
सब्बं रूपं समोधाय, रूपक्खन्धोति वुच्चति.
तथेव वेदनाक्खन्धो, नाम या काचि वेदना;
सञ्ञाक्खन्धोति सञ्ञा च, रासिभावेन भासिता.
वट्टधम्मेसु अस्सादं, तदस्सादोपसेवनं;
विनिभुज्ज निदस्सेतुं, खन्धद्वयमुदाहटं.
विवादमूलसंसार-कमहेतुनिदस्सनं;
सन्धाय वेदना सञ्ञा, कता नानाति केचन.
चित्तसंसट्ठधम्मानं, चेतनामुखतो पन;
सङ्खारक्खन्धनामेन, धम्मा चेतसिका मता.
सब्बभेदं तथा चित्तं, विञ्ञाणक्खन्ध सम्मतं;
भेदाभावेन निब्बानं, खन्धसङ्गहनिस्सटं.
आलम्बनीयभावेन, उपादानोपकारतो;
पञ्चुपादानक्खन्धाति, लोकुत्तरविवज्जिता.
यथा ¶ थूलं हितत्थाय, परिग्गाहकयोगिनं;
धम्मा तेभूमका एक-भूमिभावाय देसिता.
भाजनं भोजनं तस्स, ब्यञ्जनं भोजको तथा;
भुञ्जिता चाति पञ्चेते, उपमेन्ति यथाक्कमं.
गिलानसाला गेलञ्ञं, असप्पायोपसेवना;
समुट्ठानं गिलानोति, उपमेन्ति च पण्डिता.
चारको कारणं तत्थ, अपराधो च कारको;
अपराधकतो चोरो, इति चोपमिता पुन.
निच्चाधिपीळनट्ठेन ¶ , भाराति परिदीपिता;
क्लेसदुक्खमुखेनेते, खादका च निरन्तरं.
अनत्थावहिता निच्चमुक्खित्तासिकवेरिनो;
मच्चुमाराभिधेय्यत्ता, वधकाति च भासिता.
विमद्दासहनं रूपं, फेणपिण्डंव दुब्बलं;
मुहुत्तरमणीयत्ता, वेदना बुब्बुळूपमा.
मरीचिकूपमा सञ्ञा, विपल्लासकभावतो;
सङ्खारापि च निस्सारा, कदलिक्खन्धसादिसा.
नानप्पकारं चिन्तेन्तं, नानाक्लेसविमोहितं;
पलम्भतीति विञ्ञाणं, मायासममुदीरितं.
इच्चेवं पञ्चुपादानक्खन्धा खन्धा च केवलं;
पञ्चक्खन्धाति नामेन, देसिताति विभावये.
अज्झत्तञ्च बहिद्धा च, विञ्ञाणुप्पत्तिकारणं;
द्वारालम्बणभेदेन, द्वेधायतनमीरितं.
चक्खादज्झत्तिकं तत्थ, छद्वारायतनं भवे;
बाहिरायतनं नाम, तथा रूपादिगोचरं.
इति ¶ वीथिप्पवत्तानं, द्वारालम्बणसङ्गहो;
आगमे अभिधम्मे तु, सब्बथापि यथारहं.
तथाहनन्तरातीतो, जायमानस्स पच्छतो;
मनो सब्बोपि सब्बस्स, मनस्सायतनं भवे.
तथा पुब्बङ्गमट्ठेन, सहजानमरूपिनं;
द्वारभावेन विञ्ञाणं, सब्बमायतनं मतं.
मनायतनमिच्चेवं, पसादायतनं तथा;
पञ्चविञ्ञाणधम्मानं, इति छद्धा विभावये.
पञ्चप्पसादविसया, पञ्चायतनसम्मता;
सेसं रूपञ्च निब्बानं, सब्बे चेतसिकाति च.
एकूनसट्ठिधम्मानं ¶ , धम्मायतनसङ्गहो;
इति छद्धा पकासेन्ति, बाहिरायतनं बुधा.
सुञ्ञगामोव दट्ठब्ब-मज्झत्तिकमसारतो;
गामघातकचोराव, तं हनन्तंव बाहिरं.
नामप्पवत्तिमुळ्हानं, तदुप्पत्तिककारणं;
द्वादसायतनानीति, वुत्तमित्थं महेसिना.
समत्ता भावमत्तेन, धारेन्तीति सलक्खणं;
द्वारालम्बतदुप्पन्न-परियायेन भेदिता.
मनायतनमेत्थाह, सत्त विञ्ञाणधातुयो;
एकादस यथावुत्ता, इच्चट्ठारस धातुयो.
अन्तादिका मनोधातु, मनोविञ्ञाणधातुया;
पवेसापगमे द्वार-परियायेन तिट्ठति.
भेरीतलदण्डघोस-समं छक्कं यथाक्कमं;
कट्ठारणिपावकादि-समञ्च तिविधं भवे.
दुक्खं ¶ समुदयो चेव, निरोधो च तथापरो;
मग्गो चाति चतुद्धाह, सच्चं सच्चपरक्कमो.
भारो च भारदानञ्च, भारनिक्खेपनं तथा;
भारनिक्खेपनूपायो, इच्चोपम्मं यथाक्कमं.
रोगो रोगनिदानञ्च, रोगवूपसमो तथा;
रोगभेसज्जमिच्चेव-मुपमाहि च दीपितं.
विसरुक्खो रुक्खमूलं, रुक्खच्छेदो तथापरो;
रुक्खच्छेदकसत्थन्ति, चतुधोपमितं तथा.
तीरमोरिमसङ्खातं, महोघो पारिमं तथा;
तदतिक्कमुपायोति, उपमेन्ति च तं बुधा.
सच्छिकत्वान पच्चक्ख-मिच्चोपम्मं यथाक्कमं;
समाचिक्खि विमोक्खाय, सच्चं तच्छनियामतो.
तथा ¶ हि दुक्खं नाबाधं, नाञ्ञं दुक्खा च बाधकं;
बाधकत्तनियामेन, दुक्खसच्चमितीरितं.
तं विना नाञ्ञतो दुक्खं, न होति न च तं ततो;
दुक्खहेतुनियामेन, सच्चमाह विसत्तिकं.
नाञ्ञा निब्बानतो सन्ति, न च सन्तं न तं यतो;
सन्तभावनियामेन, निब्बानं सच्चमुत्तमं.
नाञ्ञं मग्गाच निय्यानं, अनिय्यानो न चापि सो;
तस्मा निय्यानभावेन, मग्गो सच्चन्ति सम्मतो.
इति तच्छाविपल्लास-भूतभावो चतूसुपि;
सच्चट्ठोति विनिद्दिट्ठो, दुक्खादीस्वविसेसतो.
पीळनट्ठो सङ्खतट्ठो, सन्तापट्ठो च भासितो;
विपरीणामट्ठो चाति, दुक्खस्सेवं चतुब्बिधा.
आयूहना ¶ निदाना च, संयोगा पलिबोधतो;
दुक्खस्समुदयस्सापि, चतुधत्था पकासिता.
निस्सारणा विवेका चा-सङ्खतामततो तथा;
अत्था दुक्खनिरोधस्स, चतुधाव समीरिता.
निय्यानतो हेतुतो च,
दस्सनाधिपतेय्यतो;
मग्गस्सापि चतुद्धेव-
मिति सोळसधा ठिता.
सच्चिकट्ठपरमत्थं, तच्छाभिसमयट्ठतो;
तथत्थमपि सच्चट्ठं, पट्ठपेन्तेत्थ पण्डिता.
तदेतं पटिविज्झन्ति, अरियाव चतुब्बिधं;
वुत्तमरियसच्चन्ति, तस्मा नाथेन तं कथं;
जाति ¶ जरा च मरणं, सोको च परिदेवना;
दुक्खञ्च दोमनस्सञ्च, उपायासो तथापरो.
अप्पियेहि च संयोगो, विप्पयोगो पियेहि च;
यम्पि न लभतिच्छन्तो, तम्पि दुक्खमिदं मतं.
अपायेसुपपज्जन्ता, चवन्ता देवलोकतो;
मनुस्सेसु च जीरन्ता, नानाब्यसनपीळिता.
सोचन्ता परिदेवन्ता, वेदेन्ता दुक्खवेदनं;
दोमनस्सेहि सन्तत्ता, उपायासविघातिनो.
अनिट्ठेहि अकन्तेहि, अप्पियेहि समायुता;
सङ्खारेहि च सत्तेहि, नानानत्थविधायिभि.
इट्ठेहि पियकन्तेहि, मनापेहि वियोजिता;
सङ्खारेहि च सत्तेहि, नानासम्पत्तिदायिभि.
दुक्खापगममिच्छन्ता ¶ , पत्थयन्ता सुखागमं;
अलब्भनेय्यधम्मेसु, पिपासातुरमानसा.
किच्छाधिपन्ना कपणा, विप्फन्दन्ता रुदम्मुखा;
तण्हादासा पराभूता, भवसंसारसंकटे.
यं तेभूमकनिस्सन्दं, कटुकं गाळ्हवेदनं;
वेदेन्ति संसारफलं, तंजातादिं विना कुतो.
तस्मा जातादिभेदेहि, बाधमाना भयावहा;
दुक्खा च दुक्खवत्थु च, बहुधापि पपञ्चिता.
ते सब्बे पञ्चुपादान-क्खन्धा एव समासतो;
दुक्खाधिट्ठानभावेन, दुक्खताय नियामिता.
तस्मा तेभूमका धम्मा, सब्बे तण्हाविवज्जिता;
दुक्खसच्चन्ति देसेसि, देसनाकुसलो मुनि.
विरागतेजालाभेन ¶ , तण्हास्नेहसिनेहितं;
विसरुक्खोव जातादिनानानत्थफलोदयं.
नन्दिरागानुबन्धेन, सन्तानमवकड्ढितं;
पुनब्भवाभिनिब्बत्तिभावेन परिवत्तति.
पतिट्ठितञ्च तत्थेतमत्तस्नेहानुसेवनं;
गोचरानुनयाबद्धं, रागमुच्छासमोहितं.
क्लेसरासिपरिक्लिट्ठं, ब्यसनोपद्दवाहतं;
दुक्खसल्लसमाविद्धं, विहञ्ञति निरन्तरं.
हवे विरागतेजेन, विच्छिन्ने सति सब्बथा;
केन बन्धेन सन्तान-मानेस्सति भवन्तरं.
भवन्तरमसम्पत्ते, सन्तानम्हि विवट्टिते;
किमधिट्ठाय जातादिदुक्खधम्मा पवत्तरे.
तस्मा ¶ मोक्खविपक्खेन, तण्हादुक्खविधायिनी;
दुक्खसमुदयो नाम, सच्चमिच्चाह नायको.
सब्बदुक्खविनिमुत्तं, सब्बक्लेसविनिस्सटं;
दुक्खनिरोधनामेन, सच्चं वुच्चति अच्चुतं.
दुक्खञ्च परिजानन्तो, पजहं दुक्खसम्भवं;
निब्बानं पदमारब्भ, भावनावीथिमोसटो.
निय्यानट्ठङ्गिको मग्गो, सब्बदुक्खविमुत्तिया;
दुक्खनिरोधगामीति, सच्चं तस्मा तमीरितं.
चतुसच्चविनिमुत्ता, सेसा लोकुत्तरा मता;
मग्गङ्गसम्पयुत्ता च, फलधम्मा च सब्बथा.
इत्थं सहेतुकं दुक्खं, सोपायामतनिब्बुतिं;
पटिपत्तिहितत्थाय, विभावेति विनायको.
सप्पाटिहारियं धम्मं, देसेत्वान अनुत्तरो;
चतुधारियसच्चानि, विभजीति विभावये.
तब्भावभाविभावेन ¶ , पच्चयाकारलक्खितं;
तियद्धं द्वादसङ्गञ्च, वीसताकारसङ्गहं.
तिसन्धि चतुसङ्खेपं, तिवट्टञ्च तिलक्खणं;
तेभूमकं द्विमूलञ्च, चतुक्कनयमण्डितं.
पच्चेकं चतुगम्भीर-मनुपुब्बववत्थितं;
अविज्जाकूटसङ्खातं, बन्धाविच्छेदमण्डलं.
सोकादीनत्थनिस्सन्दं, केवलं दुक्खपिण्डितं;
पटिच्चसमुप्पादोति, भवचक्कं पवुच्चति.
पटिविद्धाय विज्जाय, भङ्गाविज्जाय सब्बथा;
विवट्टतानुपुब्बेन, हेतुभङ्गा यथाकथं.
अस्मिं ¶ सति इदं होति, अस्सुप्पादा इदं भवे;
असतास्मिं न तं होति, तस्स भङ्गाव भिज्जति.
एतमत्थं पुरक्खत्वा, पच्चयट्ठिति दस्सिता;
पटिच्चसमुप्पादस्स, इदप्पच्चयता नये.
तथा हि जातियापाह, पच्चयत्तं महामुनि;
जरामरणधम्मानं, मत्ताभेदेपि वत्थुतो.
आहच्चपच्चयट्ठम्हि, नेदिसी पच्चयट्ठिति;
तत्थ धम्मन्तरस्सेव, पच्चयट्ठो विभावितो.
वुत्तमाचरियेनेतं, पट्ठाननयसङ्गहे;
लब्भमाननयं ताव, दस्सनत्थं पपञ्चितो.
एत्थ तस्मानुपेक्खित्वा, आहच्च नियमं बुधो;
तब्भावभाविमत्तेन, पच्चयत्थं विभावये.
तत्थाविज्जा च सङ्खारा, अद्धातीतोति भासिता;
विञ्ञाणं नामरूपञ्च, सळायतनसञ्ञितं.
फस्सो च वेदना तण्हा, उपादानं भवोति च;
पच्चुप्पन्नो भवे अद्धा, भवे अद्धा अनागतो.
जाति ¶ जरा मरणन्ति, द्वेधा होति च सब्बथा;
कालत्तयववत्थानं, तियद्धमिति दीपये.
तत्थाविज्जाति अञ्ञाणं, चतुसच्चेसु भासितं;
पुब्बन्ते चापरन्ते च, पच्चयट्ठितियं तथा.
अपुञ्ञातिसङ्खारोति, वुत्ता द्वादस चेतना;
तथा पुञ्ञाभिसङ्खारो, कामरूपेसु भासितो.
आनेञ्जातिसङ्खारोति, वुत्तारुप्पा चतुब्बिधा;
कायब्बचीमनोद्वारं, पत्वा तायेव चेतना.
वुत्ता ¶ कायवचीचित्तसङ्खाराति महेसिना;
सङ्खाराति विभत्तेवमेकूनतिंस चेतना.
एकूनवीसतिविधं, पटिसन्धिक्खणे तथा;
पवत्ते द्वत्तिंसविधं, विञ्ञाणं पाकमानसं.
तिविधं वेदना सञ्ञा, सङ्खाराति विभेदितं;
नामरूपं तु दुविधं, भूतोपादायभेदतो.
सळायतनसङ्खातं, चक्खादज्झत्तिकं मतं;
चक्खुसम्फस्सादिभेदा, फस्सो छधा पकासितो.
सुखा दुक्खा उपेक्खाति, वेदना तिविधा भवे;
कामे भवे च विभवे, तण्हाति तिविधा मता.
कामुपादानादिभेदा, उपादाना चतुब्बिधा;
कम्मोपपत्तिभेदेन, भवो नाम द्विधा मतो.
अत्तभावाभिनिब्बत्ति, जाति नाम जरा पन;
पुराणभावो मरणं, परियोसानमीरितं.
द्वादसङ्गप्पभेदेन, विभत्तेवं महेसिना;
पटिच्चसमुप्पादोति, पच्चया एव केवला.
पटिच्च फलभावेन, सापेक्खं ठितमत्तनि;
अपच्चक्खाय सङ्गन्त्वा, उप्पादेन्तीति पच्चया.
अविज्जासङ्खारानं ¶ तु, गहणे गहिताव ते;
तण्हुपादानभवापि, इति पञ्चेत्थ हेतुयो.
तण्हुपादानभवानं, गहणे गहिता पुन;
अविज्जा सङ्खारा चाति, पञ्चेवेत्थापि हेतुयो.
विञ्ञाणादिसरूपेन, दस्सितं फलपञ्चकं;
जातिज्जरामरणेन, तदेव गहितं पुन.
अतीते ¶ हेतवो पञ्च, इदानि फलपञ्चकं;
इदानि हेतवो पञ्च, आयतिं फलपञ्चकं.
इत्थं भेदेन सङ्गय्ह, द्वादसङ्गं विचक्खणा;
अत्थापत्तिविसेसेन, वीसताकारमीरयुं.
हेतुफलं फलहेतु, पुन हेतुफलन्ति च;
तिसन्धि चतुसङ्खेपं, तमेवाहु विभाविनो.
अविज्जातण्हुपादाना, क्लेसवट्टन्ति भासिता;
भवेकदेसो सङ्खारा, कम्मवट्टं ततोपरं.
विपाकवट्टमिच्चेवं, विवट्टेनाविवट्टितं;
तिवट्टवट्टितं हुत्वा, वट्टमेतं पवत्तति.
अनिच्चञ्च खयट्ठेन, दुक्खमेतं भयट्ठतो;
अनत्तासारकट्ठेन, वट्टमेवं तिलक्खणं.
संसारस्सेव वुत्तायं, पच्चयानं परम्परा;
पटिच्चसमुप्पादोति, ततो तेभूमको मतो.
बन्धाविज्जाण्डकोसेन, विज्जादिभेदवज्जिता;
विमुत्तिरसमप्पत्ता, भवतण्हापिपासिता.
अभिसङ्खारभावेन, पटिबन्धति सन्तति;
तथाभिसङ्खता पाक-भावाय परिवत्तति.
विपाका ¶ पुन कम्मानि, पाकानि पुन कम्मतो;
इच्चेवं परियायेन, संसारोयं पवत्तति.
इच्चाविज्जाभवतण्हा, वट्टोपत्थम्भका मता;
सम्पयुत्तानुसयिता, तस्मा वट्टं द्विमूलकं.
पच्चयपच्चयुप्पन्न-सन्तानभेदतो पन;
नानाभूतानमेकन्तं, बीजरुक्खादयो विय.
तथापि ¶ तेसं धम्मानं, वत्थुलक्खणभेदतो;
दीपवट्टिसिखानंव, नत्थि एकन्तमेकता.
हेतुहेतुसमुप्पन्ना, ईहाभोगविवज्जिता;
पच्चयाय च पच्चेतु-मब्यापारा ततो मता.
अविज्जादीनमेवाथ, सम्भवे सम्भवन्ति च;
सङ्खारादिसभावाति, ठितेवंधम्मताय ते.
इत्थमेकत्तनानत्ता, अब्यापारो तथापरो;
एत्थेवंधम्मता चेति, नया वुत्ता चतुब्बिधा.
फलानं पच्चयुप्पत्ति, पच्चयत्थो च हेतुसु;
सभावपटिवेधो च, देसना चित्तताति च.
अत्थधम्मपटिवेध-देसनानं यथाक्कमं;
अतिगम्भीरभावेन, चतुगम्भीरमीरितं.
पधानकारणत्ता हि, अविज्जादिपरम्परा;
कमेन सङ्खारादीनं, पच्चयाति ववत्थिता.
तथा हि जातिया एव, जरामरणसम्भवो;
अजातानं जरा वाथ, मरणं वा कुतो भवे.
सावोपपत्तिसङ्खाता, जाति कम्मभवोदिता;
अङ्कुरो विय बीजम्हा, तत्थ तत्थोपलब्भति.
सम्पयोगानुसयतो, उपादानप्पतिट्ठिता;
आयूहन्ति च कम्मानि, आकड्ढन्तोपपत्तिकं.
उपादानियधम्मेसु ¶ , तण्हास्नेहपिपासिता;
दळ्ही कुब्बन्तुपादानं, पियरूपाभिनन्दिनो.
वेदनीयेसु धम्मेसु, अस्सादमनुपस्सतो;
वेदनापच्चया तण्हा, समुट्ठाय पवड्ढति.
इट्ठानिट्ठञ्च ¶ मज्झत्तं, फुसन्ता पन गोचरं;
वेदेन्ति वेदनं नाम, नाफुसन्ता कुदाचनं.
फुसतालम्बणञ्चेसो, सळायतनसम्भवे;
द्वाराभावे कुतो तस्स, समुप्पत्ति भविस्सति.
सळायतनमेतञ्च, नामरूपूपनिस्सितं;
छफस्सद्वारभावेन, पवत्तति यथारहं.
पुब्बङ्गमाधिट्ठानेन, विञ्ञाणेन पतिट्ठहे;
नामरूपं उपत्थद्धं, पटिसन्धिपवत्तियं.
सङ्खारजनितं हुत्वा, पतिट्ठाति भवन्तरे;
विञ्ञाणं जनकाभावे, तस्सुप्पत्ति कथं भवे.
अविज्जायानुसयिते, पटिवेधविरोधिते;
वट्टानुगतसन्ताने, पटिसन्धिफलावहे.
पाकधम्मा सभावेन, पवत्तन्ति हि चेतना;
अविज्जापच्चया होन्ति, सङ्खाराति ततो मता.
पटिविद्धेसु सच्चेसु, पच्चयानं परम्परा;
विघातीयति सब्बापि, ततो वट्टं विवट्टति.
इच्चाविज्जाविरोधेन, तस्सा वट्टप्पवत्तिया;
सङ्घातनिकभावेन, अविज्जा कूटसम्मता.
जरामरणसङ्घाट-पटिपीळितचेतसं;
क्लेसमुच्छापरेतानं, सा चाविज्जा पवड्ढति.
इच्चाबद्धमविच्छेदं, इदप्पच्चयमण्डलं;
चक्कनेमिसमावट्टं, कमेन परिवत्तति.
वट्टस्स ¶ द्वादसङ्गस्स, तस्स तेभूमकस्स तु;
दुक्खक्खन्धस्स दस्सेसि, निस्सन्देन निदस्सनं.
सोकञ्च ¶ परिदेवञ्च, तथा दुक्खञ्च कायिकं;
दोमनस्समुपायासं, नानाब्यसनसम्भवं.
इच्चातुरमनिच्चन्तं, महोपद्दवसङ्कुलं;
बहुपक्लेसुपस्सट्ठं, दुक्खमेतन्ति पिण्डितं.
इच्चेवं पञ्चुपादान-क्खन्धभेदितसङ्गहो;
अत्तभावभवरथो, हत्थमुत्तंव यन्तकं.
गतिट्ठितिनिवासेसु, संसरन्तो निरन्तरं;
चक्केनेतेन यातीति, भवचक्कमिदं मतं.
अविज्जाण्डं पदालेत्वा, पटिवेधप्पवत्तिया;
पच्चयप्पच्चयुप्पन्ना, सुपट्ठन्ति सभावतो.
अनिच्चा दुक्खनत्ता च, भङ्गवन्तो भयावहा;
सादीनवाति सङ्खाय, विवट्टमभितिट्ठति.
ततो सानुसया तण्हा, निरुज्झति पुनब्भवे;
सन्तानरतियाभावा, न पक्खन्दति सन्धियं.
अविरुळ्हिकभावेन, तत्थ वट्टविरोधिते;
अभिसङ्खारभावेन, न पवत्तन्ति चेतना.
पटिसन्धिपवत्तीपि, न जनेन्ति भवन्तरे;
इच्चाविज्जानिरोधेन, निरुद्धा कम्मचेतना.
पच्चयत्थनिरोधेन, सङ्खारानं निरोधतो;
विञ्ञाणं जनकाभावा, निरुद्धमिति वुच्चति.
विञ्ञाणादिनिरोधा च, नामरूपादिकं तथा;
दुक्खक्खन्धस्सिमस्सेवं, निरोधोति पवुच्चति.
इति ¶ वट्टविवट्टानं, वसा द्वेधा विभावितो;
पटिच्चसमुप्पादोति, देसितोयं महेसिना.
सब्बसङ्खतधम्मानं ¶ , सब्बे धम्मापि पच्चया;
जनका चेवुपत्थम्भा, संविभत्ता यथारहं.
आहच्च पच्चयट्ठेन, चतुवीसतिधा ठिता;
हेतालम्बणाधिपतानन्तरसमनन्तरा.
सहजातअञ्ञमञ्ञ-निस्सया चोपनिस्सयो;
पुरेजाता पच्छाजाता-सेवना कम्ममेव च.
पाकाहारिन्द्रियज्झान-मग्गङ्गसम्पयुत्तका;
विप्पयुत्तत्थि नत्थि च, विगताविगतन्ति च.
पञ्चातीताव कम्मं तु, वत्तमानञ्च ईरितं;
सब्बथापि तयो वुत्ता, वत्तमाना ततोपरे.
छधा नामं तु नामस्स, पञ्चधा नामरूपिनं;
एकधा पुन रूपस्स, रूपं नामस्स चेकधा.
पञ्ञत्तिनामरूपानि, नामस्स दुविधा द्वयं;
द्वयस्स नवधा चेति, छब्बिधा पच्चया कथं.
निरुद्धानन्तरा एव, जायन्तानमनन्तरं;
नामधम्माव नामानं, जनकत्तोपकारका.
निरन्तरप्पवत्तिया, अनुरूपमनन्तरा;
अनन्तरपच्चयेन, पच्चयोति पकासिता.
समनन्तरभावेन, तेसं ते एव पच्चया;
समनन्तरनामेन, पच्चयोति पकासिता.
अत्थिभावाय धम्मानं, नत्थितायोपकारका;
नत्थिपच्चयनामेन, वुत्ता ते एव तादिना.
ओकासदानभावेन, विगतावोपकारका;
धम्मा ते एव वुच्चन्ति, विगतप्पच्चयोति च.
जवा ¶ ¶ पगुणभावाय, जवानमुपकारका;
आसेवनपच्चयोति, निरुद्धानन्तरा मता.
संसट्ठसहजातानं, सम्पयोगेन पच्चया;
सम्पयुत्तपच्चयोति, नामा नामानमीरिता.
इच्चेको वत्तमानो च, पञ्चातीता यथारहं;
अरूपानमरूपा च, पच्चया छब्बिधा मता.
पवत्ते चित्तजातानं, कम्मजानञ्च सन्धियं;
रूपानं सहजातान-मरूपानञ्च तादिना.
हेतुभूता छ धम्मापि, मूलट्ठेनोपकारका;
हेतुपच्चयभावेन, पच्चयोति पकासिता.
तथा निज्झायनट्ठेन, तेसमेवोपकारका;
झानपच्चयनामेन, झानधम्मा विभाविता.
तथेव निय्यानट्ठेन, पच्चयाति पकासिता;
मग्गपच्चयनामेन, मग्गङ्गा च महेसिना.
तेसमेव च धम्मानं, सहजाताति चेतना;
कम्मब्यापाराभावेन, वत्तमाना च पच्चया.
कटत्तारूपपाकानं, नानक्खणिकचेतना;
अभिसङ्खारभावेन, जनकप्पच्चया मता.
इच्चेवं दुविधा भेदा, विप्फारट्ठेन चेतना;
कम्मपच्चयनामेन, पच्चयोति पकासिता.
रूपानं सहजातानं, अञ्ञमञ्ञमरूपिनं;
पच्चया सन्तभावेन, विपाका समुदीरिता.
एकोतीतोपि चत्तारो, वत्तमानाति पञ्चधा;
पच्चया नामधम्माव, नामरूपानमीरिता.
इमस्स ¶ रूपकायस्स, पच्छाजातोपकारको;
पच्छाजातपच्चयोति, नामं रूपानमेकधा.
सत्तविञ्ञाणधातूनं ¶ , छ वत्थूनि पवत्तियं;
पञ्चविञ्ञाणवीथिया, पञ्चालम्बा यथाक्कमं.
पुरेजातविसेसेन, नामानमुपकारका;
पुरेजातपच्चयोति, रूपं नामस्स चेकधा.
चित्तचेतसिका धम्मा, यं यमारब्भ जायरे;
आलम्बणपच्चयोति, सब्बमेतं पवुच्चति.
यमालम्बं गरुं कत्वा, नामधम्मा पवत्तरे;
स्वायमेवालम्बणूप-निस्सयोति पकासितो.
अनन्तरपच्चयेन, ये धम्मा पच्चया मता;
ते एव वानन्तरूप-निस्सयोति पकासितो.
रागसद्धादयो धम्मा, अज्झत्तमनुवासिता;
सत्तसङ्खारधम्मा च, बहिद्धोपनिसेविता.
रागसद्धादिधम्मानं, कम्मं पाकानमिच्चयं;
पकतूपनिस्सयोति, पट्ठपेसि तथागतो.
इच्चेवं बलवट्ठेन, निस्सयेनोपकारका;
उपनिस्सयनामेन, पच्चयोयं तिधा मतो.
रूपारूपं पनिच्चेवं, तेकालिकमकालिका;
पञ्ञत्ति चेव नामानं, पच्चयो दुविधो मतो.
आलम्बाधिप्पतिभूतं, नामानं गरुगोचरं;
सहजाधिप्पतीधम्मा, सहजानं यथारहं.
नामरूपानमिच्चेव-माधिप्पच्चेन पच्चयो;
अधिप्पतिपच्चयोति, दुविधा परिदीपितो.
सहजा ¶ नामरूपानं, महाभूता च रूपिनं;
पटिसन्धिक्खणे वत्थु, नामानमिति सब्बथा.
सहजातविसेसेन, धम्मानमुपकारका;
सहजातपच्चयोति, तिविधेवं विभाविता.
अरूपिनो ¶ चतुक्खन्धा, महाभूता चतुब्बिधा;
सन्धियं वत्थुनामानि, सहजानीति सब्बथा.
उपकारपवत्ता च, अञ्ञमञ्ञस्स तादिना;
अञ्ञमञ्ञपच्चयोति, विभत्ता तिविधा मता.
सत्तविञ्ञाणधातूनं, भूतोपादायरूपिनं;
सहजातनामरूप-धम्मानञ्च यथाक्कमं.
वत्थु भूता चतुक्खन्धा, निस्सयेनोपकारका;
निस्सयप्पच्चयो नाम, पच्चयोति मतो तिधा.
कबळीकारो आहारो, रूपकायस्स पच्चयो;
अरूपिनो पनाहारा, सहजानं यथारहं.
नामरूपानमिच्चेवं, यापनट्ठेन पच्चया;
आहारपच्चयोतेव, दुविधेवं पकासितो.
पसादजीवितारूपि-न्द्रियधम्मा यथाक्कमं;
पञ्चविञ्ञाणुपादिन्न-रूपानं नामरूपिनं.
सहजातानमिच्चेव-मिस्सरट्ठेन पच्चया;
इन्द्रियप्पच्चयोतेव, तिविधा समुदाहटो.
सत्तविञ्ञाणधातूनं, छ वत्थूनि यथारहं;
पच्छाजाता च कायस्स, चित्तचेतसिका तथा.
अरूपा सहजातानं, रूपानन्ति मता तिधा;
विप्पयुत्तपच्चयोति, विप्पयोगोपकारका.
सहजातं ¶ पुरेजातं, पच्छाजातञ्च सब्बथा;
कबळीकारो आहारो, रूपजीवितमिच्चयं.
अत्थिपच्चयसङ्खातो, पच्चयो पञ्चधा मतो;
विज्जमानसभावेन, पच्चयट्ठा यथारहं.
ते एवाविगता हुत्वा, वत्तमानोपकारका;
अविगतपच्चयोति, सुगतेन ववत्थिता.
अट्ठेवं ¶ वत्तमानानि, नामरूपानि पच्चया;
सब्बत्थाधिप्पती चाति, नवधा नामरूपिनं.
इत्थमुद्दिट्ठनिद्दिट्ठा, पट्ठाननयसङ्गहा;
कुसलाकुसलादीहि, सुविभत्ता महेसिना.
पञ्ञत्तिनामरूपानं, वसेन तिविधा ठिता;
पच्चयाति पकासेन्ति, चतुवीसति पण्डिता.
पञ्ञत्ति पञ्ञपीयत्ता, पञ्ञापेतीति च द्विधा;
नामरूपविनिमुत्ता, पञ्ञत्ता तादिना कथं.
भूतपरिणामाकारमुपादाय तथा तथा;
भूमिपब्बतपासाणतिणरुक्खलतादयो.
सम्भाराकारमारब्भ, सन्निवेसविसेसिता;
यानगामवनुय्यानकटसारपटादयो.
कारकवेदकाकारं, विञ्ञत्तिन्द्रियलक्खितं;
खन्धपञ्चकमाहच्च, मच्चासुरसुरादयो.
चन्दादावट्टनादीहि, दिसाकालादिसम्मुति;
पारम्परियकादीहि, जातिगोत्तकुलादयो.
तंतंक्रियादिभेदेहि, पञ्ञत्ता कथिनादयो;
तंतंकलापासम्फुट्ठा, कूपाकासगुहादयो.
तं ¶ तं निमित्तमारब्भ, चिन्तयन्तस्सुपट्ठिता;
कसिणादिकवोहारा, भावनामयगोचरा.
पुब्बोपलब्भाभावेन, कसिणुग्घाटिमादयो;
निरोधा च समापत्ति, विसेसाभावलक्खिता.
इति तं तमुपादाय, समञ्ञाता तथा तथा;
सङ्खा समञ्ञा पञ्ञत्ति, वोहारोति पकासिता.
आलम्बणट्ठाकारेन, सन्ताभावेपि वत्थुतो;
चिन्तावोहारनिप्फन्ना, अत्थच्छायाव भासिनी.
पञ्ञापीयत्ता ¶ पञ्ञत्ति, नामायमिति भासिता;
उपादाय च पञ्ञत्ति, सा एवोपनिधाय च.
पञ्ञत्ति पञ्ञापनतो, पण्डितेहि पकासिता;
अविज्जमाना पञ्ञत्ति, विज्जमानातिपि द्विधा.
लोकवोहारिकट्ठेन, पञ्ञत्तं परमत्थतो;
अविज्जमानमेताय, पञ्ञापेन्ति यदा तदा.
अविज्जमानपञ्ञत्ति, विज्जमानं यदा पुन;
पञ्ञापेन्ति तदा एसा, विज्जमानन्ति वुच्चति.
इत्थं पञ्ञत्तिधम्मञ्च, सम्मतत्थविसेसतो;
भावधम्मञ्च रूपादि-सलक्खणविसेसतो.
पञ्ञापेतीति पञ्ञत्ति, नामायमिति भासिता;
या नामं नामकम्मादिनामेन समुदीरिता.
सा एवाविज्जमानेन-विज्जमानादिभेदिता;
इत्थिसद्दो छळाभिञ्ञो, राजपुत्तो तु भासिता.
क्रियानिमित्तत्थयोग-रुळ्हिजातोपचारिका;
सम्बन्धोपचयावत्था, सण्ठानापेक्खिता तथा.
देवदत्तोथ ¶ मेधावी, वेदना चन्दिमा तथा;
खत्तियो नरसीहो च, भाता लोहितकं युवा.
कुण्डलं दुस्समिच्चेवमादिभेदितसङ्गहा;
सम्मतत्थसभावेसु, वोहाराकारलक्खिता.
सायं यादिच्छकान्वत्थसङ्केतक्खणसम्भवा;
वोहारत्थविसेसेन, ञेय्याकारानुसारिनी.
वचीघोसानुसारेन, सोतविञ्ञाणवीथिया;
पवत्तानन्तरुप्पन्न-मनोद्वारस्स गोचरा.
अत्था ¶ यस्सानुसारेन, विञ्ञायन्ति ततो परं;
सम्मता च सभावा च, पुब्बसङ्केतभागिनो.
यायं वालम्बणाकारविसेसे पटिदिस्सति;
वेदनादिवचीघोसं, सभावानुगचेतसो.
सायं पञ्ञत्ति विञ्ञेय्या, लोकसङ्केतनिम्मिता;
वचीविञ्ञत्तिसहितो, सद्दो एवाति केचन.
इत्थं पञ्ञत्तिधम्माति, वुत्तं पञ्ञत्तिकद्वयं;
तथाधिवचना धम्मा, निरुत्तीति च तादिना.
अविसंवादकट्ठेन, लोकवोहारसाधकं;
समञ्ञासच्चमिच्चेवं, आचिक्खन्ति विचक्खणा.
सत्था यं परमत्थमुत्तमगुणो नामञ्च रूपन्ति च,
द्वेधाकासि सभावधम्मकुसलो निब्बिज्झ धम्मन्तरं;
वोहारत्थविसेसञेय्यमपरं ब्याकासि पञ्ञत्तितो,
आरद्धं कमतो मयेवमखिलं तं सुट्ठु निट्ठापितं.
यं धम्मं धम्मराजा निरतिकमभिसम्बोधि मग्गेन बुद्धा,
कत्वा कण्डम्बमूले परममनुपमं पाटिहीरं खणेन;
पात्वाका ¶ तत्थ पत्वा पुरवरगणमुल्लापलावण्णरंसि,
तत्थादायत्थसारं कथितमतिचिरं ठातु पाठानुकूलं.
इति नामरूपपरिच्छेदे सब्बसङ्गहविभागो नाम
सत्तमो परिच्छेदो.
निट्ठितो च नामरूपपरिच्छेदे सब्बथापि
अभिधम्मपरमत्थविभागो.