📜

८. अट्ठमो परिच्छेदो

कसिणासुभविभागो

८८०.

इतो परं पवक्खामि, भावनानयमुत्तमं;

नामरूपं परिग्गय्ह, पटिपज्जितुमीहतो.

८८१.

भावना दुविधा तत्थ, समथो च विपस्सना;

समथो दुविधो तत्थ, परित्तो च महग्गतो.

८८२.

उपचारमनुप्पत्तो, परित्तोति पवुच्चति;

महग्गतप्पनापत्तो, समथो लोकियो मतो.

८८३.

कसिणानि दसासुभा, दसधानुस्सती तथा;

अप्पमञ्ञा च सञ्ञा च, ववत्थारुप्पकानि च.

८८४.

कम्मट्ठानानि तत्थाहु, चत्तालीस विचक्खणा;

यत्थानुयोगं कुब्बन्ता, भावेन्ति समथद्वयं.

८८५.

तं पयोगविसुद्धेन, पत्वानोपायसम्पदं;

अज्झासयं विसोधेत्वा, भावेतब्बन्ति भासितं.

८८६.

कथं करोन्तो चारित्तं, वारित्तञ्च विवज्जिय;

पातिमोक्खं समादाय, सद्धाय परिपूरये.

८८७.

पटिसङ्खाय सोधेत्वा, छद्वारेसु मलासवं;

छळिन्द्रियानि मेधावी, सतारक्खेन गोपये.

८८८.

पापकाजीवनिस्सङ्गो, कुहकाचारनिस्सटो;

आजीवं परिसोधेय्य, पहितत्तेट्ठिसुद्धिया.

८८९.

इदमत्थितमारब्भ, पटिसङ्खाय योनिसो;

पञ्ञवा सम्पजञ्ञेन, परिभुञ्जेय्य पच्चये.

८९०.

संवरं पातिमोक्खे च, सीलमिन्द्रियसंवरं;

आजीवपारिसुद्धिञ्च, तथा पच्चयनिस्सितं.

८९१.

समादाय चतुद्धेव-मधिट्ठेय्य ततो परं;

तस्सेव परिवाराय, धुतङ्गानि यथारहं.

८९२.

पंसुकूलिकमङ्गं ति-चीवरं चीवरायुगं;

पिण्डपातिकमङ्गञ्च, सपदानिकमुत्तमं.

८९३.

खलुपच्छाभत्तिकङ्गं, धुतङ्गं पत्तपिण्डिकं;

एकासनिकमिच्चेवं, पञ्चधा भोजने ठितं.

८९४.

आरञ्ञिकं यथासन्थ-

तिकङ्गं रुक्खमूलिकं;

अब्भोकासिकसोसानि-

कङ्गा नेसज्जिकं तथा.

८९५.

छ सेनासनमारब्भ, धुतङ्गानीति तेरस;

कप्पियेपि च लोलुप्प-समाचारविमुत्तिया.

८९६.

सामीचिपटिपत्तीति , कत्वा सल्लेखवुत्तिया;

पच्चयत्तयमाहच्च, पञ्ञत्तानि महेसिना.

८९७.

चतुपारिसुद्धिसीलं, धुतङ्गपरिवारितं;

पूरेत्वान विसुद्धेवं, पयोगपरिसुद्धिया.

८९८.

ततो पणिधिसम्पन्नो, भावनाय विसारदो;

उपायं पटिपादेय्य, पविवेकरतो कथं?

८९९.

आवासो च कुलं लाभो,

गणो कम्मञ्च पञ्चमं;

अद्धानं ञाति आबाधो,

गन्थो इद्धीति ते दस.

९००.

छेत्वान निपको योगी,

पलिबोधे यथारहं;

निरालयो निरारम्भो,

पपञ्चोपसमे रतो.

९०१.

पियं गरुं भावनियं, वत्तारं वचनक्खमं;

कत्तारमतिगम्भीरकथं ठाननियोजकं.

९०२.

बहुस्सुतं गुणवन्त-मागम्माचरियं बुधो;

खमो पदक्खिणग्गाही, निय्यातत्तुजु भद्रको.

९०३.

आराधेत्वान गण्हेय्य, तं कम्मट्ठानदायकं;

कम्मट्ठानं परिक्खित्वा, चरियारहमत्तनो.

९०४.

रागो दोसो च मोहो च,

चरिया तीहि पण्डिता;

सद्धाबुद्धिवितक्केहि,

छब्बिधा च विभावयुं.

९०५.

रागुस्सन्नस्स सप्पाया, कोट्ठासासुभभावना;

दोसुस्सन्नस्सप्पमञ्ञा, नीलादि च चतुब्बिधा.

९०६.

वितक्कं मोहुस्सन्नानं, आनापानं पकासितं;

छ सद्धाचरितस्साहु, बुद्धानुस्सतिआदयो.

९०७.

मरणोपसमासञ्ञाववत्थानानि बुद्धिनो;

सेसानि पन सब्बेसं, तत्थापि कसिणं बुधा.

९०८.

वितक्कपकतिकस्स, परित्तं मोहचारिनो;

महन्तमिति सप्पायं, गहेत्वान ततो परं.

९०९.

महावासं नवं जिण्णं, पन्थसोण्डिकसन्तिकं;

पण्णपुप्फफलाकिण्णं, बहुसम्मानपत्थितं.

९१०.

सीमन्तदारुनगर-क्खेत्तपच्चन्तनिस्सितं;

विसभागमसप्पायं, पट्टनं मित्तदुल्लभं.

९११.

ठानानिट्ठारसेतानि, परिवज्जेय्य पण्डितो;

सेवेय्य भावनायोग्गं, सेनासनमतन्दितो.

९१२.

नातिदूरं नाच्चासन्नं, अप्पसद्दमनाकुलं;

गमनागमनसम्पन्नं, अप्पडंसानुपद्दवं.

९१३.

अकिच्छपच्चयुप्पादं , लज्जीभिक्खुगणोचितं;

विवेकट्ठानबहुलं, बहुस्सुतनिसेवितं.

९१४.

अप्पभयं निरासङ्कं, अप्पदोसं महागुणं;

विहारमनुसेवन्तो, तत्थ निस्सङ्गचेतसा.

९१५.

ततो केसनखच्छेद-रजनादिमसेसतो;

खुद्दकं पलिबोधञ्च, छिन्दित्वान यथारहं.

९१६.

आवासं गोचरं भस्सं, पुग्गलं भोजनं तथा;

वज्जेन्तोतुमसप्पायं, इरियापथमत्तनो.

९१७.

सेवन्तो सत्त सप्पाये, ते एवाति पधानवा;

भावनूपायसम्पन्नो, वूपकट्ठो रहोगतो.

९१८.

कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो;

परियुट्ठाननिब्बिन्दो, सोधेय्यज्झासयं कथं.

९१९.

अप्पस्सादा महादुक्खा, कामा हि कटुकप्फला;

दुस्संहारा दुरारक्खा, बह्वादीनवसण्ठिता.

९२०.

अट्ठिका खज्जमानाव, विघाताय पभिज्जिता;

गय्हन्तत्तवधायेते, मंसपेसीव पक्खिभि.

९२१.

पटिवाते तिणुक्काव, परिग्गाहकदाहिनो;

अङ्गारकासुसङ्कासा, सब्बङ्गपरितासका.

९२२.

सुपिने परिभुत्ताव, नालं कस्सचि तित्तिया;

न तु कस्सचि अच्चन्ता, अलङ्काराव याचिता.

९२३.

छज्जन्ता फलरुक्खाव, पटिपन्नपभञ्जिनो;

असिसूनूपमा निच्च-मधिकोट्टेन्ति पाणिनो.

९२४.

सत्तिसूलूपमा दळ्हं, तण्हासल्लानुवेधिनो;

घोरानत्थविसाकिण्णा, कण्हसप्पसिरूपमा.

९२५.

सब्बासवपरिक्लिट्ठा , सब्बासंक्लेसवत्थुका;

गम्मा च चपला नीचा, पुथुज्जनममायिता.

९२६.

बहुसाधारणा चेते, सपत्तजनपत्थिता;

महोपद्दवुपयट्ठा, बह्वायासा भयावहा.

९२७.

महारम्भसमारद्धा, खिप्पाकारविधंसिनो;

सोकसल्लं पवेसेन्ता, विगच्छन्ति सुवे सुवे.

९२८.

नालं कस्सचि ताणाय, नालमस्सासनाय च;

अविसासनियावस्सं, कितवा मारकिंकरा.

९२९.

सत्तानमुपघाताय , मधुराकारनिम्मिता;

रक्खसी विय सन्तान-माविसन्ति मनोहरा.

९३०.

आविट्ठा येहि दुम्मेधा, ब्यसनाहितसम्भवा;

विपल्लासपराभूता, ब्यापज्जन्ता विहञ्ञरे.

९३१.

चेतोसङ्कप्परचिता, नन्दिरागोपसेवना;

मधुलित्तासिधाराव, ब्यापारेनोपसेविता.

९३२.

मनोरमसुभाकारा, पियरूपोपलम्भिनो;

मित्तमुखं सपत्ताव, वञ्चयन्ति महाजनं.

९३३.

वञ्चिता येहि दुम्मेधा, सब्बसम्पत्तिधंसिता;

खेममग्गा परिब्भट्ठा, धारेन्ति वधमत्तनो.

९३४.

विरूपरूपाकारेन, निम्मथेन्ता पलोभिनो;

अभावितानं बालानं, मानसं निहनन्तिमे.

९३५.

यत्थ रागसल्लविद्धा, सल्लेनेव वने मिगा;

तत्थ तत्थानुधावन्ता, विप्फन्दन्ति निरन्तरं.

९३६.

ममंकारेन वुड्ढन्ता, घोरमासीविसं यथा;

विस्सट्ठा भोगधम्मेसु, अस्सादेन्ति अविद्दसु.

९३७.

अनयब्यसनायेते , वसी कुब्बन्ति पाणिनो;

विचित्ताकारसण्ठाना, पिसाचनगरं यथा.

९३८.

अनत्थावहिता बाला, वागुरं नावबुज्झरे;

तत्थेव पटिवमन्ति, यथा हञ्ञन्ति मुच्छिता.

९३९.

सीघवाही महोघोयं, क्लेसवट्टं महब्भयो;

सकण्टकञ्च गहनं, पङ्कोव दुरतिक्कमो.

९४०.

चेतोसंमोहनट्ठानं, पमादपटिसन्धितं;

ओहारि सिथिलं चेतं, दुप्पमुञ्चञ्च बन्धनं.

९४१.

जालंव वित्थतं लोके,

मारपासो समोड्डितो;

पञ्जरं चारको चेसो,

सत्तानमनयावहो.

९४२.

यत्थानुरागसम्बद्धा, पलिगुण्ठितसायिनो;

मक्कटालेपबद्धाव, नित्थुनन्ति विघातिनो.

९४३.

बळिसंवामिसच्छन्नं, सविसं विय भोजनं;

मिगलुद्दनिवापोव, विनासाय समोड्डिता.

९४४.

मीनका वङ्कगिद्धाव, ये गिलित्वा पुथुज्जना;

घोरं मच्चुमुखं पत्वा, सोचन्तापायभागिनो.

९४५.

पापक्खेत्तमिदं ठानं, मिच्छालोभनिसेवनं;

दुच्चरीतङ्कुरारोहं, अपायफलपूरणं.

९४६.

अज्झोसिता पनेत्थ च, लोभमुच्छाविदाहिनो;

कोधूपनाहजलिता, इस्सामच्छेरधूपिता.

९४७.

सारम्भायुधसन्नद्धा, विप्फुरन्ता मनोरथा;

आबन्धिच्छा महाकच्छा, ठन्ति लोकविपत्तिया.

९४८.

अवज्जं नत्थि एतेस-मकत्तब्बं न विज्जति;

सम्मुट्ठसच्चता तेसु, न पतिट्ठाति साधुता.

९४९.

परोपघाताभिरता, दयाधम्मपरम्मुखा;

सब्बसत्तेस्वविस्सासी, सब्बत्थ परिसङ्किता.

९५०.

भयसन्तासबहुला, सब्बानत्थानुसारिनो;

साधेन्ता चतुरापायं, पापकम्मपुरक्खका.

९५१.

महासङ्कटुपब्युळ्हा, पलिबोधपरिप्फुटा;

हञ्ञन्ति दुक्खधम्मेहि, कामे बाला भवेपरे.

९५२.

ततो मच्चुनिरासङ्का, खिड्डारतिविमोहिता;

किम्पक्कमिव भक्खन्ता, रम्मकारविरोधिनो.

९५३.

गामसूकरपोताव, कामासुचिपरिप्लुता;

चमरीकतकम्मन्ता, अस्मिं लोके पलोभिता.

९५४.

खज्जमाना किलेसेहि, किमीहिव निरन्तरं;

परिहानिं पनञ्ञाय, परिवारेन्ति मुच्छिता.

९५५.

ततो जराहि सन्तत्तं, योब्बनञ्चोपमुय्हति;

कामा च परिहायन्ति, जीवितञ्चोपरुज्झति.

९५६.

परं पमादाभिवट्ठा, पापक्लेसमहोदका;

ततो तण्हानदी पूरा, पापेतापायसागरं.

९५७.

इधलोकपरिच्चत्ता, परलोकत्थधंसिता;

गङ्गाकुणपकाकाव, सेन्ति सोकपरायणा.

९५८.

इच्चत्तत्थं परत्थञ्च, सत्ता कामनिबन्धना;

विद्धंसेत्वा विनस्सन्ति, इध चेव परत्थ च.

९५९.

इति सादीनवा कामा, घोरा सालसिलूपमा;

यत्थ बाला विसीदन्ति, नत्थि सङ्गो विजानतं.

९६०.

इत्थं कामभयट्टानं, सिक्खत्तयमनुत्तरं;

समाचिक्खि विमोक्खाय, नेक्खम्ममिति चक्खुमा.

९६१.

सब्बासवविघाताय, पटिपत्ति अनुत्तरा;

अन्तद्वयमनागम्म, मज्झिमायं पकासिता.

९६२.

सब्बदुक्खसमुग्घाती, विसुद्धि परमुत्तमा;

विज्जाचरणसम्पत्ति, सब्बसम्पत्तिसाधिका.

९६३.

पुञ्ञक्खेत्तमिदं ठानं, तपोकम्मनिसेवनं;

सद्धासीलङ्कुरारोहं, सम्पत्तिफलपूरणं.

९६४.

क्लेसचारकमोक्खाय , द्वारमेतमनुत्तरं;

महोघुत्तरणं कुल्लं, सोत्थि पारिमपापकं.

९६५.

पापचोरविघाताय, खेममग्गो अनुत्तरो;

अकण्टको अगहनो, उजु सब्भि पवेदितो.

९६६.

महाबन्धनमोक्खाय,

अब्भुतो जिनघोसितो;

पलिबोधपरिच्चागो,

अब्भोकासो अलेपनो.

९६७.

सङ्गपङ्कसमुत्तारो, गन्थानं विनिवेठनं;

तण्हादासब्यनित्थारो, सेरिभावो सुखावहो.

९६८.

सब्बयोगविसंयोगो, सब्बसोकनिरुन्धनो;

सब्बालयविसङ्खारो, सब्बदुक्खविनिग्गमो.

९६९.

मारपाससमुच्छेदी, पत्तमेतमनुत्तरं;

मोहन्धकारविद्धंसी, विज्जालोकविरोचनो.

९७०.

अब्यापज्जमिदं ठान-मभयं निरुपद्दवं;

तपोकम्मानमोकासो, मारचक्खुविमोहनो.

९७१.

सब्बसन्तापहरणमिदं सीतंव चन्दनं;

निम्मलं धम्मसलिलं, संक्लेसमलसोधनं.

९७२.

संसारसेतु सुहता, बोधिपक्खियपत्थता;

सोकसल्लसमुद्धारी, यन्तं सुकतयोजितं.

९७३.

चित्तातङ्कसमुद्धंसी, परिभोगसुखोसधं;

लोकामिसानं वमनं, चेतोदोसविरेचनं.

९७४.

अच्चन्ततित्तिकारणमीरेन्ति धम्मभोजनं;

पिपासहरणं पानं, विमुत्तिरसपेसलं.

९७५.

वण्णकित्तिसुगन्धाय , गुणमाला सुगन्थिता;

पापकोपीनवसनं, हिरोत्तप्पविचित्तितं.

९७६.

अच्चन्तपरिसुद्धो च, सद्धम्मरतनावलि;

अरियानमलङ्कारो, अनुपायि सिरिङ्करो.

९७७.

चिन्तानं दुन्निमित्तानमिदं सन्तिकरं परं;

विपत्तिपटिघाताय, परित्तमिदमुत्तमं.

९७८.

अन्तरायविनासाय, मङ्गलं जिनदेसितं;

मिच्छागाहविमोक्खाय, सोत्थि सम्बुद्धभासिता.

९७९.

अनिवत्ति च पच्चक्खमावेनिकमभारियं;

अमतोसधमच्चन्तमजरामरसाधनं.

९८०.

यमेतं समधिट्ठाय, सम्बोधित्तयमुत्तमं;

पप्पोन्ति सब्बसम्पत्तिगुणपारमिपूरितं.

९८१.

सब्बाकारवरोपेत-मेतं नेक्खम्मसम्मतं;

सीलगम्भीरपरिक्खं, धुतङ्गोदिततोरणं.

९८२.

समाधिवीथिवित्थिन्नं, सतिपाकारगोपुरं;

सद्धासमिद्धिसम्फुल्लं, पञ्ञापासादसोभितं.

९८३.

सम्माजीवधजं रम्मं, हिरोत्तप्पपटिच्छदं;

विमुत्तामतसम्भोगं, वेनेय्यजनसेवितं.

९८४.

अभेज्जं पापवेरीहि, पुरं सुगतमापितं;

अनीतिमनुपसग्गं, पटिपन्ना महेसयो.

९८५.

परमस्साससम्पत्ता , परिपुण्णमनोरथा;

सब्बसङ्गमतिक्कम्म, निक्खन्ता अकुतो भया.

९८६.

सम्मदत्थमभिञ्ञाय, मच्चुधेय्यपहायिनो;

सब्बदुक्खोघनित्तिण्णा, पारं गच्छन्ति पण्डिता.

९८७.

इति सब्बङ्गसम्पन्नं, महेसिगणसेवितं;

नेक्खम्मं कामनिक्खन्तं, सद्धम्मपथमुत्तमं.

९८८.

विराधेन्ति पराभूता, मुच्छिता येन दुज्जना;

तं पापसमुदाचारं, परियुट्ठानमब्रवुं.

९८९.

चेतोनीवरणं चेतं, पञ्ञाचक्खुनिरोधनं;

सीलोपघातकरणं, चित्तविक्खेपसङ्गमो.

९९०.

अयसानं पदट्ठानं, गुणतेजविनासनं;

सब्बसम्पत्तिदहनं, चतुरापायसाधकं.

९९१.

सब्बासवमलोपेतो, सब्बोपक्लेससञ्चयो;

पापयक्खसमो चेसो, दोसासीविससङ्गमो.

९९२.

पमादपथमक्कन्तं, अमित्तगणसङ्गमं;

महब्भयसमुट्ठानं, महाब्यसनसङ्करं.

९९३.

अपायदुक्खमारुळ्हं, अहितावहितं पदं;

सब्बानत्थकरं घोरं, सब्बदुक्खविधायकं.

९९४.

धिरत्थु पापधम्मानं, सब्बकल्याणहायिनं;

लद्धापि खणसम्पत्ति, दुल्लभा येहि नासिता.

९९५.

तेसं हि समुदाचारो, दुल्लभं बुद्धसासनं;

समुद्धंसेति असनि, यथा रतनपब्बतं.

९९६.

सद्धम्मधनचोरा ते, नेक्खम्मपतिबन्धका;

पटिपत्तिं विलुम्पन्ता, पलिबुन्धन्ति पाणिनो.

९९७.

विस्सासिवधकापेते, विस्सट्ठावस्सघातिनो;

येहि बालाहता सेन्ति, निस्सयेजिनसासने.

९९८.

तेपि वासेन्ति दुम्मेधा, निस्सङ्का मोहपारुता;

अन्तोमनसि उच्छङ्के, घोरमासीविसं यथा.

९९९.

अत्तनो च विनासाय, निस्सटं क्लेसपञ्जरे;

चिनन्ता नावबुज्झन्ति, विपत्तिपथयायिनो.

१०००.

हलाहलंव खादन्ता, आलिङ्गन्ताव पापकं;

अवस्समुपहञ्ञन्ति, पापधम्मोपलाळिनो.

१००१.

पापचिन्ता परिब्युळ्हा, वितक्कमथिता जना;

लोकद्वयापि धंसेन्ति, अत्थद्वयविनासिनो.

१००२.

कोधूपनाहि विगच्छा, इस्सामच्छेरदूसिता;

मक्खी पलासी सारम्भी, अप्पतिस्सा अगारवा.

१००३.

मानातिमानबहुला, मुधामुखरचण्डिका;

उद्धता च पमत्ता च, दब्बिता केतुगाहिनो.

१००४.

चेतोखिलखिलभूता, विनिबन्धानुवेठिता;

महोघो विय सस्सानि, विनासेन्ति तपोगुणं.

१००५.

विसयस्सादविक्खित्ता, विकिण्णा पाकतिन्द्रिया;

मुट्ठस्सती कुसीता च, जीवन्ति मोघजीवितं.

१००६.

महग्घसा बाहुलिका, दुप्पञ्ञा कायदळ्हिका;

गन्थनीवरणाबद्धा, इच्छालोभवसीकता.

१००७.

मलग्गहितसन्ताना, तिरच्छानकथारता;

विनयोपसमापेता, विसमाचारगोचरा.

१००८.

दुब्भरता च दुप्पोसा, सुकुमारसुखालया;

असन्तुट्ठा महिच्छा च, लोलुप्पाचारलक्खिता.

१००९.

दुग्गन्धेनेव सुनखा, आमगन्धेन मुच्छिता;

तत्थ तत्थाभिधावन्ता, न पतिट्ठन्ति सासने.

१०१०.

निल्लज्जा वीतसारज्जा, लोकधम्मेसु मुच्छिता;

पापिच्छा कुहनच्छन्ना, मिच्छाजीवपलोभिता.

१०११.

सठा पगब्भा मायावी, अन्तोपूति अवस्सुता;

सङ्कस्सरसमाचारा, कसम्बु सिथिला जळा.

१०१२.

सिङ्गारचपलाचित्ता, पूतिकायानुरागिनो;

सीदन्ता पलिमापन्ना, न विरुळ्हन्ति सासने.

१०१३.

पापपुग्गलसंसट्ठा, पापदिट्ठिपरागता;

असद्धा धम्मनिच्छिन्ना, दुट्ठा दुब्बचनिट्ठुरा.

१०१४.

सामञ्ञं परिधंसेन्ता, दूसेन्ता जिनसासनं;

अतिक्कम्म जिनोवादं, बाला दुग्गतिभागिनो.

१०१५.

कामगिद्धा दुराचारा, दुस्सीला मोहपारुता;

खज्जन्ता कद्दमीभूता, जिनसासनकण्टका.

१०१६.

हिताहितमजानन्ता, अनुरोधविरोधिनो;

चेतोपहतसन्ताना, विपल्लासपलम्भिता.

१०१७.

विपन्नाकुलकम्मन्ता, पापकारी पराजिता;

सोचन्ति दीघमद्धानं, अपायम्हि समप्पिता.

१०१८.

इत्थं हितसमुच्छेदी, कुमग्गोयं रजापथो;

पापधम्मप्पवत्तीति, विदित्वा पुन पण्डितो.

१०१९.

परियुट्ठानसंक्लेसं, विप्फरन्तं विसारदो;

पटिसङ्खाय रुन्धेय्य, मन्तेनेव महाविसं.

१०२०.

खिप्पमादित्तचेलोव, पापपावकमुट्ठितं;

भावनाजलसेकेन, निब्बापेय्य निरन्तरं.

१०२१.

अप्पमादेन मेधावी, नगेनेव महानदिं;

पापोघं पटिबन्धन्तो, पिदहेय्य खणे खणे.

१०२२.

सभयं विय कन्तारं, घोरमासीविसं यथा;

पपातमिव गम्भीरं, मिळ्हं विय च पण्डितो.

१०२३.

पहाय परियुट्ठानं, नेक्खम्ममधिमुच्चति;

कल्याणमित्तो वज्जेसु, भयदस्सावि सुब्बतो.

१०२४.

कामरागविसंयुत्तो, भोगधननिरालयो;

इच्छालोभविनिमुत्तो, अममो अपरिग्गहो.

१०२५.

सोरतो सखिलो सण्हो, मेत्तायन्तो दयापरो;

अनाहटमनो धीरो, सन्तचित्तो खमापरो.

१०२६.

हितेसी सब्बपाणीनं,

इस्सामच्छेरमुच्चितो;

कोधोपनाहब्यापाद

विरोधोपसमे रतो.

१०२७.

अनोलीनमनो योगी, निच्चारद्धपरक्कमो;

सुसमाहितसङ्कप्पो, विप्पसन्नो अनाविलो.

१०२८.

ओकप्पेन्तो विमुच्चन्तो, पञ्ञवा पटिपत्तियं;

पिहयन्तो ममायन्तो, सम्मासम्बुद्धसासनं.

१०२९.

इति नीवरणापेतो, ञाणालोकजुतिन्धरो;

पूजेति सम्मासम्बुद्धं, सद्धम्मपटिपत्तिया.

१०३०.

हिरोत्तप्पगुणोपेतो,

कल्याणाचारगोचरो;

मक्खप्पलासरहितो,

सप्पतिस्सो सगारवो.

१०३१.

अज्जवाचारचारित्तो, मायासाठेय्यनिस्सटो;

थम्भसारम्भनिस्सङ्गो, मद्दवाचारपेसलो.

१०३२.

मानातिमानविमुखो , सद्धम्मगरुसादरो;

परप्पमादनिम्मद्दी, संवेगबहुलो सदा.

१०३३.

वोदातचित्तसङ्कप्पो , पापिच्छामलवज्जितो;

मिच्छादिट्ठिमतिक्कन्तो, सद्धम्मेसु पतिट्ठितो.

१०३४.

चेतोखिलसमुच्छेदी, विनिबन्धविवेठको;

मानसं सम्पहंसेति, संकिलेसविमुत्तिया.

१०३५.

पविवित्तो असंसट्ठो, सन्तो अप्पिच्छतारतो;

अरियावंसालङ्कारो, सुप्पोसो सुभरो सुखी.

१०३६.

सल्लेखवुत्ति धुतवा, पापापचयतप्परो;

पासादिकसमाचारो, पसादबहुलो मुनि.

१०३७.

अनुद्धतो अचपलो,

दन्तो गुत्तो यतिन्द्रियो;

चेतोसमाधिगरुको,

सम्पजानो सतीयुतो.

१०३८.

उस्साहजातो सद्धम्मे, छन्दजातो निरन्तरं;

सातच्चकारी स्वाकारो, पटिपत्तिपरायणो.

१०३९.

चेतोकाळकापगतो, भावनारसमुत्तमं;

रङ्गं निद्धोतवत्थंव, साधुकं पटिगण्हति.

१०४०.

इति सम्पादिताकारो, परिसुद्धमनोरथो;

निरादीनवसञ्चारो, सोत्थिपत्तो निरङ्गणो.

१०४१.

पापगाहविनिमुत्तो, राहुमुत्तोव चन्दिमा;

गुणरंसिपरिक्खित्तो, सोभेति जिनसासनं.

१०४२.

इच्चालोभमदोसञ्च, मोहाभावमथापरं;

नेक्खम्मं पविवेकञ्च, तथा निस्सरणं बुधो.

१०४३.

समारब्भ विसोधेन्तो, अज्झासयमसेसतो;

धीरो सम्पटिपादेति, भावनासुखमुत्तमं.

१०४४.

ततो पणीताधिमुत्ति, पलिबोधविनिस्सटो;

परिपन्थविनिमुत्तो, विगतावरणालयो.

१०४५.

भावनानिन्नसन्तानो, कल्लचित्तो विसारदो;

कसिणादिकमारब्भ, भावेय्य समथं कथं.

१०४६.

पथवीकसिणं ताव, विदत्थिचतुरङ्गुलं;

कत्वानारुणवण्णाय, मत्तिकाय सुमण्डलं.

१०४७.

युगमत्ते ठपेत्वान, ठाने सुखनिसिन्नको;

पथवीति समञ्ञाय, कत्वाभोगं तु भावये.

१०४८.

अकतेपि खलादिम्हि, अकिच्छेनेव मण्डले;

निमित्तं जायतिच्चाहु, पुब्बयोगवतो पन.

१०४९.

आपोमण्डलमुग्गण्हे, भाजनादिगते जले;

तेजम्हि तेजोकसिणं, पटच्छिद्दादिसंगते.

१०५०.

सस्सग्गादिम्हि कम्मन्ते, वायोकसिणमण्डलं;

पटिभागसमाचारो, फुट्ठट्ठानेव जायति.

१०५१.

नीलादिकसिणं वत्थे, पुप्फे वा वण्णधातुयं;

आकासमण्डलं भित्ति-छिद्दादिम्हि उपट्ठितं.

१०५२.

छिद्दप्पविट्ठमालोकं, उग्गण्हेय्य पतिट्ठितं;

सूरियालोकादिभेदं, भूमियं वाथ भित्तियं.

१०५३.

दसधा कसिणेस्वेवं, यत्थ कत्थचि योगिनो;

परिकम्मं करोन्तस्स, उग्गहो नाम जायति.

१०५४.

चित्तस्सुपट्ठिते तस्मिं, पस्सन्तस्सेव चक्खुना;

उग्गहम्हि निमित्तम्हि, पटिपादेय्य भावनं.

१०५५.

विक्खेपं विनिवारेन्तो, परिपन्थे विराजयं;

निमित्ताभिमुखेनेव, मानसं पटिपादये.

१०५६.

आसेवन्तस्स तस्सेवं, चित्तं होति समाहितं;

संक्लेसा सन्निसीदन्ति, पटिभागो च जायति.

१०५७.

तत्थ पण्णत्तिसङ्खाते, निमित्ते भावनामये;

तथेव पटिभागम्हि, ततो युञ्जेय्य भावनं.

१०५८.

तत्थाधिमुत्तो सतिमा, निमित्तविधिकोविदो;

इन्द्रियानि समानेन्तो, सप्पायमुपलक्खयं.

१०५९.

निग्गय्ह उद्धतं चित्तं, पग्गय्ह लीनमानसं;

ऊहतं सम्पहंसेन्तो, उपेक्खन्तो समाहितं.

१०६०.

रेणुम्हि उप्पलदले, सुत्ते नावाय नाळिया;

यथा मधुकरादीनं, पवत्ति सम्म वण्णिता.

१०६१.

चित्तपवत्तिआकारं, साधुकं लक्खयं बुधो;

तथा समेनाकारेन, पहितत्तो परक्कमे.

१०६२.

समप्पवत्तमाकारं, सल्लक्खेत्वा निरन्तरं;

पदहन्तस्स तस्सेवं, अप्पना नाम जायति.

१०६३.

पटिभागनिमित्तं तु, वड्ढेय्य कसिणं पुन;

उपचारभूमियं वा, अप्पनायं व कत्थचि.

१०६४.

एकङ्गुलद्वङ्गुलादि-वसेनेव यथाक्कमं;

फरन्तो मनसायेव, निपुणो यावदिच्छकं.

१०६५.

तत्थेवं पठमज्झानं, पत्वान पगुणं ततो;

कत्वा चिण्णवसीभूता, तम्हा वुट्ठाय पण्डितो.

१०६६.

वितक्कादिकथूलङ्गं, पहानाय यथाक्कमं;

तथेव पटिपज्जन्तो, पप्पोति दुतियादयो.

१०६७.

दसधा कसिणानेवं, भावेत्वा पन योगिनो;

चतुक्कपञ्चकज्झानं, कत्वा विक्खेपनिस्सटा.

१०६८.

सुपक्खालितुपक्लेसा , सन्तचित्ता समाहिता;

पविवेकरसस्सादं, अनुभोन्ति यथासुखं.

१०६९.

असुभं पन भावेन्तो, निमित्तं यत्थ कत्थचि;

उद्धुमातादिभेदम्हि, उग्गण्हेय्यासुभे कथं?

१०७०.

एकाहादिमतिक्कन्तं, उद्धुमातकमीरितं;

विगतच्छवि बीभच्छं, नीलाकारं विनीलकं.

१०७१.

विकिण्णपुब्बकुधितं, परिभिन्नं विपुब्बकं;

विच्छेदितङ्गपच्चङ्गं, विच्छिद्दकं कळेवरं.

१०७२.

विविधाकारपाणेहि, खज्जमानं विखादितं;

विनासितङ्गपच्चङ्गं, विक्खित्तन्ति पवुच्चति.

१०७३.

पादादिभङ्गविक्खित्तं, हतविक्खित्तकं मतं;

लोहितं लोहिताकिण्णं, पुळवं किमिसङ्कुलं.

१०७४.

अट्ठिसङ्खलिकामत्तं, अट्ठिकन्ति च सब्बथा;

सण्ठानाकारभेदेन, दसधासुभदेसना.

१०७५.

तत्थेवं दसधा भेदे, निज्जीवकुणपासुभे;

उज्झिते भूमिभागस्मिं, मतकाये कळेवरे.

१०७६.

लब्भमानकमाकारं, ओलोकेत्वा सलक्खणं;

उग्गहेत्वान चित्तेन, तंतंनामेन भावये.

१०७७.

पटिकूलञ्च जेगुच्छं, दुग्गन्धञ्च विरूपकं;

हरायितमजञ्ञञ्च, हीळितं विक्खितासिवं.

१०७८.

इच्चेवमसुभाकारे,

कत्वाभोगं तु योगिनो;

भावेन्तस्सुपचारो च,

पटिभागो च जायति.

१०७९.

पटिभागनिमित्तं तु, उपचारेन सेवतो;

अप्पेति पठमज्झान-मेत्थेवं समथे नयो.

१०८०.

विना सद्धम्मं पनिदं, सरीरं बालनन्दितं;

विपत्तिपरियोसानं, अवस्सं भेदगामिकं.

१०८१.

यथा इदं तथा एतं, यथा एतं तथा इदं;

जीवमानञ्च निज्जीवमेव धम्मपरायणं.

१०८२.

सभावो सोपि देहस्स,

सब्बस्सापि च सब्बथा;

विचितब्बा धिरेनापि,

एसायं नियता गति.

१०८३.

अनिच्चं खयधम्मञ्च, दुक्खमेव भयावहं;

अनत्ता च पराभूता, विब्भिज्जति खणे खणे.

१०८४.

विनासमानस्साकारं, तत्थेवं पन पस्सतो;

विपस्सनाभावनाति, तमीरेन्ति तथागता.

१०८५.

भावनं दुविधम्पेतं, भावेन्ति पुन पण्डिता;

जीवमानेपि कायम्हि, तंतदाकारसम्भवे.

१०८६.

जीवमानोपि कायोयं,

कुणपोव सभावतो;

तमलङ्कारपटिच्छन्नो,

बालानं न पकासति.

१०८७.

बहि मट्ठमुपट्ठाति, अन्तो कुणपपूरितं;

उग्घरन्तं पग्घरन्तं, नवद्वारमलस्सवं.

१०८८.

सरीरं निच्चदुग्गन्धं, नानाकिमिसमाकुलं;

तचमंसपटिच्छन्नं, अट्ठिपञ्जरसण्ठितं.

१०८९.

वच्चकूपमिदं नाम, द्वत्तिंसासुचिपूरितं;

नरानुक्कारभूमीव, नेकवस्सगणोचिता.

१०९०.

सुसानगमनोसानं, बहुसाधारणासुभं;

गण्डभूतं सल्लभूतं, बहुदुक्खनिबन्धनं.

१०९१.

नानाब्याधिसमाकिण्णं , नानोपद्दवसंकुलं;

नानानत्थसमोधानं, नानासंक्लेसवत्थुकं.

१०९२.

पोसितम्पि चिरं कालं, ममंकारममायितं;

लहुदुज्जनमित्तोव, पीळितं सम्पदुस्सति.

१०९३.

परिहायति निस्सारं, जरतापि तं योब्बनं;

मच्चुभज्जितमच्चन्त-मसेसं परिभिज्जति.

१०९४.

तथापि जालसन्तानो, बहुसम्भारसङ्खतो;

वत्थालङ्कारसञ्छन्नो, मालागन्धादिसोभितो.

१०९५.

सविञ्ञत्तिविकारेहि, विचित्ताकारमण्डितो;

कायो लीळविलासेहि, पलम्भेति महाजनं.

१०९६.

वञ्चिता येन दुम्मेधा, कामक्लेसमलीमया;

पूरेन्ति चतुरापायं, मारधेय्यानुसारिनो.

१०९७.

एवमादीनवं ञत्वा, पूतिकाये विचक्खणा;

असुभादिकमाकार-मारब्भ छन्दुपट्ठहुं.

१०९८.

यस्मिं पतन्ति कुणपे विपरीतसञ्ञा,

संक्लेसपापवसगा विसमं चरन्ता;

तं पस्सथेतमसुभम्पि विनासधम्मं,

इच्चेवमाह सुगतो दसधा विभागं.

१०९९.

सत्थारा कसिणञ्च यं दसविधं विक्खेपविक्खम्भनं,

कामक्लेसविनासनं दसविधं यञ्चासुभं भासितं;

दिब्बब्रह्मसुखावहं समपदं विज्जोदयं योगिना,

कम्मट्ठानमलं तमुत्तमगुणेनासेवितं सेवितुं.

इति नामरूपपरिच्छेदे कसिणासुभविभागो नाम

अट्ठमो परिच्छेदो.