📜
८. अट्ठमो परिच्छेदो
कसिणासुभविभागो
इतो ¶ परं पवक्खामि, भावनानयमुत्तमं;
नामरूपं परिग्गय्ह, पटिपज्जितुमीहतो.
भावना दुविधा तत्थ, समथो च विपस्सना;
समथो दुविधो तत्थ, परित्तो च महग्गतो.
उपचारमनुप्पत्तो, परित्तोति पवुच्चति;
महग्गतप्पनापत्तो, समथो लोकियो मतो.
कसिणानि दसासुभा, दसधानुस्सती तथा;
अप्पमञ्ञा च सञ्ञा च, ववत्थारुप्पकानि च.
कम्मट्ठानानि तत्थाहु, चत्तालीस विचक्खणा;
यत्थानुयोगं कुब्बन्ता, भावेन्ति समथद्वयं.
तं ¶ पयोगविसुद्धेन, पत्वानोपायसम्पदं;
अज्झासयं विसोधेत्वा, भावेतब्बन्ति भासितं.
कथं करोन्तो चारित्तं, वारित्तञ्च विवज्जिय;
पातिमोक्खं समादाय, सद्धाय परिपूरये.
पटिसङ्खाय सोधेत्वा, छद्वारेसु मलासवं;
छळिन्द्रियानि मेधावी, सतारक्खेन गोपये.
पापकाजीवनिस्सङ्गो, कुहकाचारनिस्सटो;
आजीवं परिसोधेय्य, पहितत्तेट्ठिसुद्धिया.
इदमत्थितमारब्भ, पटिसङ्खाय योनिसो;
पञ्ञवा सम्पजञ्ञेन, परिभुञ्जेय्य पच्चये.
संवरं पातिमोक्खे च, सीलमिन्द्रियसंवरं;
आजीवपारिसुद्धिञ्च, तथा पच्चयनिस्सितं.
समादाय ¶ चतुद्धेव-मधिट्ठेय्य ततो परं;
तस्सेव परिवाराय, धुतङ्गानि यथारहं.
पंसुकूलिकमङ्गं ति-चीवरं चीवरायुगं;
पिण्डपातिकमङ्गञ्च, सपदानिकमुत्तमं.
खलुपच्छाभत्तिकङ्गं, धुतङ्गं पत्तपिण्डिकं;
एकासनिकमिच्चेवं, पञ्चधा भोजने ठितं.
आरञ्ञिकं यथासन्थ-
तिकङ्गं रुक्खमूलिकं;
अब्भोकासिकसोसानि-
कङ्गा नेसज्जिकं तथा.
छ सेनासनमारब्भ, धुतङ्गानीति तेरस;
कप्पियेपि च लोलुप्प-समाचारविमुत्तिया.
सामीचिपटिपत्तीति ¶ , कत्वा सल्लेखवुत्तिया;
पच्चयत्तयमाहच्च, पञ्ञत्तानि महेसिना.
चतुपारिसुद्धिसीलं, धुतङ्गपरिवारितं;
पूरेत्वान विसुद्धेवं, पयोगपरिसुद्धिया.
ततो पणिधिसम्पन्नो, भावनाय विसारदो;
उपायं पटिपादेय्य, पविवेकरतो कथं?
आवासो च कुलं लाभो,
गणो कम्मञ्च पञ्चमं;
अद्धानं ञाति आबाधो,
गन्थो इद्धीति ते दस.
छेत्वान निपको योगी,
पलिबोधे यथारहं;
निरालयो निरारम्भो,
पपञ्चोपसमे रतो.
पियं ¶ गरुं भावनियं, वत्तारं वचनक्खमं;
कत्तारमतिगम्भीरकथं ठाननियोजकं.
बहुस्सुतं गुणवन्त-मागम्माचरियं बुधो;
खमो पदक्खिणग्गाही, निय्यातत्तुजु भद्रको.
आराधेत्वान गण्हेय्य, तं कम्मट्ठानदायकं;
कम्मट्ठानं परिक्खित्वा, चरियारहमत्तनो.
रागो दोसो च मोहो च,
चरिया तीहि पण्डिता;
सद्धाबुद्धिवितक्केहि,
छब्बिधा च विभावयुं.
रागुस्सन्नस्स ¶ सप्पाया, कोट्ठासासुभभावना;
दोसुस्सन्नस्सप्पमञ्ञा, नीलादि च चतुब्बिधा.
वितक्कं मोहुस्सन्नानं, आनापानं पकासितं;
छ सद्धाचरितस्साहु, बुद्धानुस्सतिआदयो.
मरणोपसमासञ्ञाववत्थानानि बुद्धिनो;
सेसानि पन सब्बेसं, तत्थापि कसिणं बुधा.
वितक्कपकतिकस्स, परित्तं मोहचारिनो;
महन्तमिति सप्पायं, गहेत्वान ततो परं.
महावासं नवं जिण्णं, पन्थसोण्डिकसन्तिकं;
पण्णपुप्फफलाकिण्णं, बहुसम्मानपत्थितं.
सीमन्तदारुनगर-क्खेत्तपच्चन्तनिस्सितं;
विसभागमसप्पायं, पट्टनं मित्तदुल्लभं.
ठानानिट्ठारसेतानि, परिवज्जेय्य पण्डितो;
सेवेय्य भावनायोग्गं, सेनासनमतन्दितो.
नातिदूरं नाच्चासन्नं, अप्पसद्दमनाकुलं;
गमनागमनसम्पन्नं, अप्पडंसानुपद्दवं.
अकिच्छपच्चयुप्पादं ¶ , लज्जीभिक्खुगणोचितं;
विवेकट्ठानबहुलं, बहुस्सुतनिसेवितं.
अप्पभयं निरासङ्कं, अप्पदोसं महागुणं;
विहारमनुसेवन्तो, तत्थ निस्सङ्गचेतसा.
ततो केसनखच्छेद-रजनादिमसेसतो;
खुद्दकं पलिबोधञ्च, छिन्दित्वान यथारहं.
आवासं गोचरं भस्सं, पुग्गलं भोजनं तथा;
वज्जेन्तोतुमसप्पायं, इरियापथमत्तनो.
सेवन्तो ¶ सत्त सप्पाये, ते एवाति पधानवा;
भावनूपायसम्पन्नो, वूपकट्ठो रहोगतो.
कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो;
परियुट्ठाननिब्बिन्दो, सोधेय्यज्झासयं कथं.
अप्पस्सादा महादुक्खा, कामा हि कटुकप्फला;
दुस्संहारा दुरारक्खा, बह्वादीनवसण्ठिता.
अट्ठिका खज्जमानाव, विघाताय पभिज्जिता;
गय्हन्तत्तवधायेते, मंसपेसीव पक्खिभि.
पटिवाते तिणुक्काव, परिग्गाहकदाहिनो;
अङ्गारकासुसङ्कासा, सब्बङ्गपरितासका.
सुपिने परिभुत्ताव, नालं कस्सचि तित्तिया;
न तु कस्सचि अच्चन्ता, अलङ्काराव याचिता.
छज्जन्ता फलरुक्खाव, पटिपन्नपभञ्जिनो;
असिसूनूपमा निच्च-मधिकोट्टेन्ति पाणिनो.
सत्तिसूलूपमा दळ्हं, तण्हासल्लानुवेधिनो;
घोरानत्थविसाकिण्णा, कण्हसप्पसिरूपमा.
सब्बासवपरिक्लिट्ठा ¶ , सब्बासंक्लेसवत्थुका;
गम्मा च चपला नीचा, पुथुज्जनममायिता.
बहुसाधारणा चेते, सपत्तजनपत्थिता;
महोपद्दवुपयट्ठा, बह्वायासा भयावहा.
महारम्भसमारद्धा, खिप्पाकारविधंसिनो;
सोकसल्लं पवेसेन्ता, विगच्छन्ति सुवे सुवे.
नालं कस्सचि ताणाय, नालमस्सासनाय च;
अविसासनियावस्सं, कितवा मारकिंकरा.
सत्तानमुपघाताय ¶ , मधुराकारनिम्मिता;
रक्खसी विय सन्तान-माविसन्ति मनोहरा.
आविट्ठा येहि दुम्मेधा, ब्यसनाहितसम्भवा;
विपल्लासपराभूता, ब्यापज्जन्ता विहञ्ञरे.
चेतोसङ्कप्परचिता, नन्दिरागोपसेवना;
मधुलित्तासिधाराव, ब्यापारेनोपसेविता.
मनोरमसुभाकारा, पियरूपोपलम्भिनो;
मित्तमुखं सपत्ताव, वञ्चयन्ति महाजनं.
वञ्चिता येहि दुम्मेधा, सब्बसम्पत्तिधंसिता;
खेममग्गा परिब्भट्ठा, धारेन्ति वधमत्तनो.
विरूपरूपाकारेन, निम्मथेन्ता पलोभिनो;
अभावितानं बालानं, मानसं निहनन्तिमे.
यत्थ रागसल्लविद्धा, सल्लेनेव वने मिगा;
तत्थ तत्थानुधावन्ता, विप्फन्दन्ति निरन्तरं.
ममंकारेन वुड्ढन्ता, घोरमासीविसं यथा;
विस्सट्ठा भोगधम्मेसु, अस्सादेन्ति अविद्दसु.
अनयब्यसनायेते ¶ , वसी कुब्बन्ति पाणिनो;
विचित्ताकारसण्ठाना, पिसाचनगरं यथा.
अनत्थावहिता बाला, वागुरं नावबुज्झरे;
तत्थेव पटिवमन्ति, यथा हञ्ञन्ति मुच्छिता.
सीघवाही महोघोयं, क्लेसवट्टं महब्भयो;
सकण्टकञ्च गहनं, पङ्कोव दुरतिक्कमो.
चेतोसंमोहनट्ठानं, पमादपटिसन्धितं;
ओहारि सिथिलं चेतं, दुप्पमुञ्चञ्च बन्धनं.
जालंव ¶ वित्थतं लोके,
मारपासो समोड्डितो;
पञ्जरं चारको चेसो,
सत्तानमनयावहो.
यत्थानुरागसम्बद्धा, पलिगुण्ठितसायिनो;
मक्कटालेपबद्धाव, नित्थुनन्ति विघातिनो.
बळिसंवामिसच्छन्नं, सविसं विय भोजनं;
मिगलुद्दनिवापोव, विनासाय समोड्डिता.
मीनका वङ्कगिद्धाव, ये गिलित्वा पुथुज्जना;
घोरं मच्चुमुखं पत्वा, सोचन्तापायभागिनो.
पापक्खेत्तमिदं ठानं, मिच्छालोभनिसेवनं;
दुच्चरीतङ्कुरारोहं, अपायफलपूरणं.
अज्झोसिता पनेत्थ च, लोभमुच्छाविदाहिनो;
कोधूपनाहजलिता, इस्सामच्छेरधूपिता.
सारम्भायुधसन्नद्धा, विप्फुरन्ता मनोरथा;
आबन्धिच्छा महाकच्छा, ठन्ति लोकविपत्तिया.
अवज्जं ¶ नत्थि एतेस-मकत्तब्बं न विज्जति;
सम्मुट्ठसच्चता तेसु, न पतिट्ठाति साधुता.
परोपघाताभिरता, दयाधम्मपरम्मुखा;
सब्बसत्तेस्वविस्सासी, सब्बत्थ परिसङ्किता.
भयसन्तासबहुला, सब्बानत्थानुसारिनो;
साधेन्ता चतुरापायं, पापकम्मपुरक्खका.
महासङ्कटुपब्युळ्हा, पलिबोधपरिप्फुटा;
हञ्ञन्ति दुक्खधम्मेहि, कामे बाला भवेपरे.
ततो ¶ मच्चुनिरासङ्का, खिड्डारतिविमोहिता;
किम्पक्कमिव भक्खन्ता, रम्मकारविरोधिनो.
गामसूकरपोताव, कामासुचिपरिप्लुता;
चमरीकतकम्मन्ता, अस्मिं लोके पलोभिता.
खज्जमाना किलेसेहि, किमीहिव निरन्तरं;
परिहानिं पनञ्ञाय, परिवारेन्ति मुच्छिता.
ततो जराहि सन्तत्तं, योब्बनञ्चोपमुय्हति;
कामा च परिहायन्ति, जीवितञ्चोपरुज्झति.
परं पमादाभिवट्ठा, पापक्लेसमहोदका;
ततो तण्हानदी पूरा, पापेतापायसागरं.
इधलोकपरिच्चत्ता, परलोकत्थधंसिता;
गङ्गाकुणपकाकाव, सेन्ति सोकपरायणा.
इच्चत्तत्थं परत्थञ्च, सत्ता कामनिबन्धना;
विद्धंसेत्वा विनस्सन्ति, इध चेव परत्थ च.
इति सादीनवा कामा, घोरा सालसिलूपमा;
यत्थ बाला विसीदन्ति, नत्थि सङ्गो विजानतं.
इत्थं ¶ कामभयट्टानं, सिक्खत्तयमनुत्तरं;
समाचिक्खि विमोक्खाय, नेक्खम्ममिति चक्खुमा.
सब्बासवविघाताय, पटिपत्ति अनुत्तरा;
अन्तद्वयमनागम्म, मज्झिमायं पकासिता.
सब्बदुक्खसमुग्घाती, विसुद्धि परमुत्तमा;
विज्जाचरणसम्पत्ति, सब्बसम्पत्तिसाधिका.
पुञ्ञक्खेत्तमिदं ठानं, तपोकम्मनिसेवनं;
सद्धासीलङ्कुरारोहं, सम्पत्तिफलपूरणं.
क्लेसचारकमोक्खाय ¶ , द्वारमेतमनुत्तरं;
महोघुत्तरणं कुल्लं, सोत्थि पारिमपापकं.
पापचोरविघाताय, खेममग्गो अनुत्तरो;
अकण्टको अगहनो, उजु सब्भि पवेदितो.
महाबन्धनमोक्खाय,
अब्भुतो जिनघोसितो;
पलिबोधपरिच्चागो,
अब्भोकासो अलेपनो.
सङ्गपङ्कसमुत्तारो, गन्थानं विनिवेठनं;
तण्हादासब्यनित्थारो, सेरिभावो सुखावहो.
सब्बयोगविसंयोगो, सब्बसोकनिरुन्धनो;
सब्बालयविसङ्खारो, सब्बदुक्खविनिग्गमो.
मारपाससमुच्छेदी, पत्तमेतमनुत्तरं;
मोहन्धकारविद्धंसी, विज्जालोकविरोचनो.
अब्यापज्जमिदं ठान-मभयं निरुपद्दवं;
तपोकम्मानमोकासो, मारचक्खुविमोहनो.
सब्बसन्तापहरणमिदं सीतंव चन्दनं;
निम्मलं धम्मसलिलं, संक्लेसमलसोधनं.
संसारसेतु ¶ सुहता, बोधिपक्खियपत्थता;
सोकसल्लसमुद्धारी, यन्तं सुकतयोजितं.
चित्तातङ्कसमुद्धंसी, परिभोगसुखोसधं;
लोकामिसानं वमनं, चेतोदोसविरेचनं.
अच्चन्ततित्तिकारणमीरेन्ति धम्मभोजनं;
पिपासहरणं पानं, विमुत्तिरसपेसलं.
वण्णकित्तिसुगन्धाय ¶ , गुणमाला सुगन्थिता;
पापकोपीनवसनं, हिरोत्तप्पविचित्तितं.
अच्चन्तपरिसुद्धो च, सद्धम्मरतनावलि;
अरियानमलङ्कारो, अनुपायि सिरिङ्करो.
चिन्तानं दुन्निमित्तानमिदं सन्तिकरं परं;
विपत्तिपटिघाताय, परित्तमिदमुत्तमं.
अन्तरायविनासाय, मङ्गलं जिनदेसितं;
मिच्छागाहविमोक्खाय, सोत्थि सम्बुद्धभासिता.
अनिवत्ति च पच्चक्खमावेनिकमभारियं;
अमतोसधमच्चन्तमजरामरसाधनं.
यमेतं समधिट्ठाय, सम्बोधित्तयमुत्तमं;
पप्पोन्ति सब्बसम्पत्तिगुणपारमिपूरितं.
सब्बाकारवरोपेत-मेतं नेक्खम्मसम्मतं;
सीलगम्भीरपरिक्खं, धुतङ्गोदिततोरणं.
समाधिवीथिवित्थिन्नं, सतिपाकारगोपुरं;
सद्धासमिद्धिसम्फुल्लं, पञ्ञापासादसोभितं.
सम्माजीवधजं रम्मं, हिरोत्तप्पपटिच्छदं;
विमुत्तामतसम्भोगं, वेनेय्यजनसेवितं.
अभेज्जं पापवेरीहि, पुरं सुगतमापितं;
अनीतिमनुपसग्गं, पटिपन्ना महेसयो.
परमस्साससम्पत्ता ¶ , परिपुण्णमनोरथा;
सब्बसङ्गमतिक्कम्म, निक्खन्ता अकुतो भया.
सम्मदत्थमभिञ्ञाय, मच्चुधेय्यपहायिनो;
सब्बदुक्खोघनित्तिण्णा, पारं गच्छन्ति पण्डिता.
इति ¶ सब्बङ्गसम्पन्नं, महेसिगणसेवितं;
नेक्खम्मं कामनिक्खन्तं, सद्धम्मपथमुत्तमं.
विराधेन्ति पराभूता, मुच्छिता येन दुज्जना;
तं पापसमुदाचारं, परियुट्ठानमब्रवुं.
चेतोनीवरणं चेतं, पञ्ञाचक्खुनिरोधनं;
सीलोपघातकरणं, चित्तविक्खेपसङ्गमो.
अयसानं पदट्ठानं, गुणतेजविनासनं;
सब्बसम्पत्तिदहनं, चतुरापायसाधकं.
सब्बासवमलोपेतो, सब्बोपक्लेससञ्चयो;
पापयक्खसमो चेसो, दोसासीविससङ्गमो.
पमादपथमक्कन्तं, अमित्तगणसङ्गमं;
महब्भयसमुट्ठानं, महाब्यसनसङ्करं.
अपायदुक्खमारुळ्हं, अहितावहितं पदं;
सब्बानत्थकरं घोरं, सब्बदुक्खविधायकं.
धिरत्थु पापधम्मानं, सब्बकल्याणहायिनं;
लद्धापि खणसम्पत्ति, दुल्लभा येहि नासिता.
तेसं हि समुदाचारो, दुल्लभं बुद्धसासनं;
समुद्धंसेति असनि, यथा रतनपब्बतं.
सद्धम्मधनचोरा ते, नेक्खम्मपतिबन्धका;
पटिपत्तिं विलुम्पन्ता, पलिबुन्धन्ति पाणिनो.
विस्सासिवधकापेते, विस्सट्ठावस्सघातिनो;
येहि बालाहता सेन्ति, निस्सयेजिनसासने.
तेपि ¶ वासेन्ति दुम्मेधा, निस्सङ्का मोहपारुता;
अन्तोमनसि उच्छङ्के, घोरमासीविसं यथा.
अत्तनो ¶ च विनासाय, निस्सटं क्लेसपञ्जरे;
चिनन्ता नावबुज्झन्ति, विपत्तिपथयायिनो.
हलाहलंव खादन्ता, आलिङ्गन्ताव पापकं;
अवस्समुपहञ्ञन्ति, पापधम्मोपलाळिनो.
पापचिन्ता परिब्युळ्हा, वितक्कमथिता जना;
लोकद्वयापि धंसेन्ति, अत्थद्वयविनासिनो.
कोधूपनाहि विगच्छा, इस्सामच्छेरदूसिता;
मक्खी पलासी सारम्भी, अप्पतिस्सा अगारवा.
मानातिमानबहुला, मुधामुखरचण्डिका;
उद्धता च पमत्ता च, दब्बिता केतुगाहिनो.
चेतोखिलखिलभूता, विनिबन्धानुवेठिता;
महोघो विय सस्सानि, विनासेन्ति तपोगुणं.
विसयस्सादविक्खित्ता, विकिण्णा पाकतिन्द्रिया;
मुट्ठस्सती कुसीता च, जीवन्ति मोघजीवितं.
महग्घसा बाहुलिका, दुप्पञ्ञा कायदळ्हिका;
गन्थनीवरणाबद्धा, इच्छालोभवसीकता.
मलग्गहितसन्ताना, तिरच्छानकथारता;
विनयोपसमापेता, विसमाचारगोचरा.
दुब्भरता च दुप्पोसा, सुकुमारसुखालया;
असन्तुट्ठा महिच्छा च, लोलुप्पाचारलक्खिता.
दुग्गन्धेनेव सुनखा, आमगन्धेन मुच्छिता;
तत्थ तत्थाभिधावन्ता, न पतिट्ठन्ति सासने.
निल्लज्जा ¶ वीतसारज्जा, लोकधम्मेसु मुच्छिता;
पापिच्छा कुहनच्छन्ना, मिच्छाजीवपलोभिता.
सठा ¶ पगब्भा मायावी, अन्तोपूति अवस्सुता;
सङ्कस्सरसमाचारा, कसम्बु सिथिला जळा.
सिङ्गारचपलाचित्ता, पूतिकायानुरागिनो;
सीदन्ता पलिमापन्ना, न विरुळ्हन्ति सासने.
पापपुग्गलसंसट्ठा, पापदिट्ठिपरागता;
असद्धा धम्मनिच्छिन्ना, दुट्ठा दुब्बचनिट्ठुरा.
सामञ्ञं परिधंसेन्ता, दूसेन्ता जिनसासनं;
अतिक्कम्म जिनोवादं, बाला दुग्गतिभागिनो.
कामगिद्धा दुराचारा, दुस्सीला मोहपारुता;
खज्जन्ता कद्दमीभूता, जिनसासनकण्टका.
हिताहितमजानन्ता, अनुरोधविरोधिनो;
चेतोपहतसन्ताना, विपल्लासपलम्भिता.
विपन्नाकुलकम्मन्ता, पापकारी पराजिता;
सोचन्ति दीघमद्धानं, अपायम्हि समप्पिता.
इत्थं हितसमुच्छेदी, कुमग्गोयं रजापथो;
पापधम्मप्पवत्तीति, विदित्वा पुन पण्डितो.
परियुट्ठानसंक्लेसं, विप्फरन्तं विसारदो;
पटिसङ्खाय रुन्धेय्य, मन्तेनेव महाविसं.
खिप्पमादित्तचेलोव, पापपावकमुट्ठितं;
भावनाजलसेकेन, निब्बापेय्य निरन्तरं.
अप्पमादेन मेधावी, नगेनेव महानदिं;
पापोघं पटिबन्धन्तो, पिदहेय्य खणे खणे.
सभयं ¶ विय कन्तारं, घोरमासीविसं यथा;
पपातमिव गम्भीरं, मिळ्हं विय च पण्डितो.
पहाय ¶ परियुट्ठानं, नेक्खम्ममधिमुच्चति;
कल्याणमित्तो वज्जेसु, भयदस्सावि सुब्बतो.
कामरागविसंयुत्तो, भोगधननिरालयो;
इच्छालोभविनिमुत्तो, अममो अपरिग्गहो.
सोरतो सखिलो सण्हो, मेत्तायन्तो दयापरो;
अनाहटमनो धीरो, सन्तचित्तो खमापरो.
हितेसी सब्बपाणीनं,
इस्सामच्छेरमुच्चितो;
कोधोपनाहब्यापाद
विरोधोपसमे रतो.
अनोलीनमनो योगी, निच्चारद्धपरक्कमो;
सुसमाहितसङ्कप्पो, विप्पसन्नो अनाविलो.
ओकप्पेन्तो विमुच्चन्तो, पञ्ञवा पटिपत्तियं;
पिहयन्तो ममायन्तो, सम्मासम्बुद्धसासनं.
इति नीवरणापेतो, ञाणालोकजुतिन्धरो;
पूजेति सम्मासम्बुद्धं, सद्धम्मपटिपत्तिया.
हिरोत्तप्पगुणोपेतो,
कल्याणाचारगोचरो;
मक्खप्पलासरहितो,
सप्पतिस्सो सगारवो.
अज्जवाचारचारित्तो, मायासाठेय्यनिस्सटो;
थम्भसारम्भनिस्सङ्गो, मद्दवाचारपेसलो.
मानातिमानविमुखो ¶ , सद्धम्मगरुसादरो;
परप्पमादनिम्मद्दी, संवेगबहुलो सदा.
वोदातचित्तसङ्कप्पो ¶ , पापिच्छामलवज्जितो;
मिच्छादिट्ठिमतिक्कन्तो, सद्धम्मेसु पतिट्ठितो.
चेतोखिलसमुच्छेदी, विनिबन्धविवेठको;
मानसं सम्पहंसेति, संकिलेसविमुत्तिया.
पविवित्तो असंसट्ठो, सन्तो अप्पिच्छतारतो;
अरियावंसालङ्कारो, सुप्पोसो सुभरो सुखी.
सल्लेखवुत्ति धुतवा, पापापचयतप्परो;
पासादिकसमाचारो, पसादबहुलो मुनि.
अनुद्धतो अचपलो,
दन्तो गुत्तो यतिन्द्रियो;
चेतोसमाधिगरुको,
सम्पजानो सतीयुतो.
उस्साहजातो सद्धम्मे, छन्दजातो निरन्तरं;
सातच्चकारी स्वाकारो, पटिपत्तिपरायणो.
चेतोकाळकापगतो, भावनारसमुत्तमं;
रङ्गं निद्धोतवत्थंव, साधुकं पटिगण्हति.
इति सम्पादिताकारो, परिसुद्धमनोरथो;
निरादीनवसञ्चारो, सोत्थिपत्तो निरङ्गणो.
पापगाहविनिमुत्तो, राहुमुत्तोव चन्दिमा;
गुणरंसिपरिक्खित्तो, सोभेति जिनसासनं.
इच्चालोभमदोसञ्च, मोहाभावमथापरं;
नेक्खम्मं पविवेकञ्च, तथा निस्सरणं बुधो.
समारब्भ ¶ विसोधेन्तो, अज्झासयमसेसतो;
धीरो सम्पटिपादेति, भावनासुखमुत्तमं.
ततो ¶ पणीताधिमुत्ति, पलिबोधविनिस्सटो;
परिपन्थविनिमुत्तो, विगतावरणालयो.
भावनानिन्नसन्तानो, कल्लचित्तो विसारदो;
कसिणादिकमारब्भ, भावेय्य समथं कथं.
पथवीकसिणं ताव, विदत्थिचतुरङ्गुलं;
कत्वानारुणवण्णाय, मत्तिकाय सुमण्डलं.
युगमत्ते ठपेत्वान, ठाने सुखनिसिन्नको;
पथवीति समञ्ञाय, कत्वाभोगं तु भावये.
अकतेपि खलादिम्हि, अकिच्छेनेव मण्डले;
निमित्तं जायतिच्चाहु, पुब्बयोगवतो पन.
आपोमण्डलमुग्गण्हे, भाजनादिगते जले;
तेजम्हि तेजोकसिणं, पटच्छिद्दादिसंगते.
सस्सग्गादिम्हि कम्मन्ते, वायोकसिणमण्डलं;
पटिभागसमाचारो, फुट्ठट्ठानेव जायति.
नीलादिकसिणं वत्थे, पुप्फे वा वण्णधातुयं;
आकासमण्डलं भित्ति-छिद्दादिम्हि उपट्ठितं.
छिद्दप्पविट्ठमालोकं, उग्गण्हेय्य पतिट्ठितं;
सूरियालोकादिभेदं, भूमियं वाथ भित्तियं.
दसधा कसिणेस्वेवं, यत्थ कत्थचि योगिनो;
परिकम्मं करोन्तस्स, उग्गहो नाम जायति.
चित्तस्सुपट्ठिते तस्मिं, पस्सन्तस्सेव चक्खुना;
उग्गहम्हि निमित्तम्हि, पटिपादेय्य भावनं.
विक्खेपं विनिवारेन्तो, परिपन्थे विराजयं;
निमित्ताभिमुखेनेव, मानसं पटिपादये.
आसेवन्तस्स ¶ ¶ तस्सेवं, चित्तं होति समाहितं;
संक्लेसा सन्निसीदन्ति, पटिभागो च जायति.
तत्थ पण्णत्तिसङ्खाते, निमित्ते भावनामये;
तथेव पटिभागम्हि, ततो युञ्जेय्य भावनं.
तत्थाधिमुत्तो सतिमा, निमित्तविधिकोविदो;
इन्द्रियानि समानेन्तो, सप्पायमुपलक्खयं.
निग्गय्ह उद्धतं चित्तं, पग्गय्ह लीनमानसं;
ऊहतं सम्पहंसेन्तो, उपेक्खन्तो समाहितं.
रेणुम्हि उप्पलदले, सुत्ते नावाय नाळिया;
यथा मधुकरादीनं, पवत्ति सम्म वण्णिता.
चित्तपवत्तिआकारं, साधुकं लक्खयं बुधो;
तथा समेनाकारेन, पहितत्तो परक्कमे.
समप्पवत्तमाकारं, सल्लक्खेत्वा निरन्तरं;
पदहन्तस्स तस्सेवं, अप्पना नाम जायति.
पटिभागनिमित्तं तु, वड्ढेय्य कसिणं पुन;
उपचारभूमियं वा, अप्पनायं व कत्थचि.
एकङ्गुलद्वङ्गुलादि-वसेनेव यथाक्कमं;
फरन्तो मनसायेव, निपुणो यावदिच्छकं.
तत्थेवं पठमज्झानं, पत्वान पगुणं ततो;
कत्वा चिण्णवसीभूता, तम्हा वुट्ठाय पण्डितो.
वितक्कादिकथूलङ्गं, पहानाय यथाक्कमं;
तथेव पटिपज्जन्तो, पप्पोति दुतियादयो.
दसधा कसिणानेवं, भावेत्वा पन योगिनो;
चतुक्कपञ्चकज्झानं, कत्वा विक्खेपनिस्सटा.
सुपक्खालितुपक्लेसा ¶ , सन्तचित्ता समाहिता;
पविवेकरसस्सादं, अनुभोन्ति यथासुखं.
असुभं ¶ पन भावेन्तो, निमित्तं यत्थ कत्थचि;
उद्धुमातादिभेदम्हि, उग्गण्हेय्यासुभे कथं?
एकाहादिमतिक्कन्तं, उद्धुमातकमीरितं;
विगतच्छवि बीभच्छं, नीलाकारं विनीलकं.
विकिण्णपुब्बकुधितं, परिभिन्नं विपुब्बकं;
विच्छेदितङ्गपच्चङ्गं, विच्छिद्दकं कळेवरं.
विविधाकारपाणेहि, खज्जमानं विखादितं;
विनासितङ्गपच्चङ्गं, विक्खित्तन्ति पवुच्चति.
पादादिभङ्गविक्खित्तं, हतविक्खित्तकं मतं;
लोहितं लोहिताकिण्णं, पुळवं किमिसङ्कुलं.
अट्ठिसङ्खलिकामत्तं, अट्ठिकन्ति च सब्बथा;
सण्ठानाकारभेदेन, दसधासुभदेसना.
तत्थेवं दसधा भेदे, निज्जीवकुणपासुभे;
उज्झिते भूमिभागस्मिं, मतकाये कळेवरे.
लब्भमानकमाकारं, ओलोकेत्वा सलक्खणं;
उग्गहेत्वान चित्तेन, तंतंनामेन भावये.
पटिकूलञ्च जेगुच्छं, दुग्गन्धञ्च विरूपकं;
हरायितमजञ्ञञ्च, हीळितं विक्खितासिवं.
इच्चेवमसुभाकारे,
कत्वाभोगं तु योगिनो;
भावेन्तस्सुपचारो च,
पटिभागो च जायति.
पटिभागनिमित्तं ¶ तु, उपचारेन सेवतो;
अप्पेति पठमज्झान-मेत्थेवं समथे नयो.
विना ¶ सद्धम्मं पनिदं, सरीरं बालनन्दितं;
विपत्तिपरियोसानं, अवस्सं भेदगामिकं.
यथा इदं तथा एतं, यथा एतं तथा इदं;
जीवमानञ्च निज्जीवमेव धम्मपरायणं.
सभावो सोपि देहस्स,
सब्बस्सापि च सब्बथा;
विचितब्बा धिरेनापि,
एसायं नियता गति.
अनिच्चं खयधम्मञ्च, दुक्खमेव भयावहं;
अनत्ता च पराभूता, विब्भिज्जति खणे खणे.
विनासमानस्साकारं, तत्थेवं पन पस्सतो;
विपस्सनाभावनाति, तमीरेन्ति तथागता.
भावनं दुविधम्पेतं, भावेन्ति पुन पण्डिता;
जीवमानेपि कायम्हि, तंतदाकारसम्भवे.
जीवमानोपि कायोयं,
कुणपोव सभावतो;
तमलङ्कारपटिच्छन्नो,
बालानं न पकासति.
बहि मट्ठमुपट्ठाति, अन्तो कुणपपूरितं;
उग्घरन्तं पग्घरन्तं, नवद्वारमलस्सवं.
सरीरं निच्चदुग्गन्धं, नानाकिमिसमाकुलं;
तचमंसपटिच्छन्नं, अट्ठिपञ्जरसण्ठितं.
वच्चकूपमिदं ¶ नाम, द्वत्तिंसासुचिपूरितं;
नरानुक्कारभूमीव, नेकवस्सगणोचिता.
सुसानगमनोसानं, बहुसाधारणासुभं;
गण्डभूतं सल्लभूतं, बहुदुक्खनिबन्धनं.
नानाब्याधिसमाकिण्णं ¶ , नानोपद्दवसंकुलं;
नानानत्थसमोधानं, नानासंक्लेसवत्थुकं.
पोसितम्पि चिरं कालं, ममंकारममायितं;
लहुदुज्जनमित्तोव, पीळितं सम्पदुस्सति.
परिहायति निस्सारं, जरतापि तं योब्बनं;
मच्चुभज्जितमच्चन्त-मसेसं परिभिज्जति.
तथापि जालसन्तानो, बहुसम्भारसङ्खतो;
वत्थालङ्कारसञ्छन्नो, मालागन्धादिसोभितो.
सविञ्ञत्तिविकारेहि, विचित्ताकारमण्डितो;
कायो लीळविलासेहि, पलम्भेति महाजनं.
वञ्चिता येन दुम्मेधा, कामक्लेसमलीमया;
पूरेन्ति चतुरापायं, मारधेय्यानुसारिनो.
एवमादीनवं ञत्वा, पूतिकाये विचक्खणा;
असुभादिकमाकार-मारब्भ छन्दुपट्ठहुं.
यस्मिं पतन्ति कुणपे विपरीतसञ्ञा,
संक्लेसपापवसगा विसमं चरन्ता;
तं पस्सथेतमसुभम्पि विनासधम्मं,
इच्चेवमाह सुगतो दसधा विभागं.
सत्थारा कसिणञ्च यं दसविधं विक्खेपविक्खम्भनं,
कामक्लेसविनासनं दसविधं यञ्चासुभं भासितं;
दिब्बब्रह्मसुखावहं ¶ समपदं विज्जोदयं योगिना,
कम्मट्ठानमलं तमुत्तमगुणेनासेवितं सेवितुं.
इति नामरूपपरिच्छेदे कसिणासुभविभागो नाम
अट्ठमो परिच्छेदो.