📜
९. नवमो परिच्छेदो
दसानुस्सतिविभागो
सद्धापब्बजितो ¶ योगी, भावेन्तोनुस्सतिं पन;
दसानुस्सतिभेदेसु, भावेय्यञ्ञतरं कथं.
अरहं सुगतो लोके, भगवा लोकपारगू;
विज्जाचरणसम्पन्नो, विमुत्तिपरिनायको.
जेट्ठो सम्माभिसम्बुद्धो, सेट्ठो पुरिससारथी;
सत्था देवमनुस्सानं, बुद्धो अप्पटिपुग्गलो.
सब्बलोकहितो बन्धु, समत्तरतनालयो;
सत्तानमनुकम्पाय, जातो नाथो सिवंकरो.
चक्खुमा तित्थकुसलो, धम्मस्सामी तथागतो;
मच्चुधेय्यविमोक्खाय, पटिपादयि पाणिनो.
सत्थवाहो महायोग्गो, मग्गामग्गयुधन्धरो;
सिरिसत्थमधिग्गय्ह, विचरित्थ महापथं,
अनोमो असमो धीरो,
लोकहीतपरक्कमो;
सब्बाकारवरोपेतो ¶ ,
अच्छेरब्भुतपुग्गलो.
अत्थभूतो धम्मभूतो,
ब्रह्मभूतो महायसो;
ञाणालोकपरिच्छिन्न-
ञेय्यासेसपरिग्गहो.
आनुभाववसिप्पत्तो, आसभण्डाननिच्चलो;
महन्तमरियादोयमनन्तगतिगोचरो.
सब्बा भिञ्ञाबलप्पत्तो, वेसारज्जविसारदो;
सब्बसम्पत्तिनिट्ठानो, गुणपारमिपूरको.
अप्पमेय्यो ¶ महानागो, महावीरो महामुनि;
महेसी महिताचारो, महामहो महिद्धिको.
सब्बत्थसिद्धिसञ्चारो, महेसीगणपूजितो;
राजाधिराजमहितो, देवब्रह्माभिवन्दितो.
अभिभूय तयो लोके, आदिच्चोव नभन्तरे;
विरोचति महातेजो, अन्धकारे पभङ्करो.
ब्यामप्पभापरिक्खित्तो, केतुमालाहलङ्कतो;
द्वत्तिंसलक्खणासीतिअनुब्यञ्जनसोभितो.
छब्बण्णरंसिललितो, रतनग्घियसन्निभो;
समिद्धिरूपसोभग्गो, दस्सनेय्यंव पिण्डितं.
फुल्लं पदुमसण्डंव, कप्परुक्खोवलङ्कतो;
नभंव तारकाकिण्णं, उत्तमो पटिदिस्सति.
सत्थुकप्पमहावीरपुत्तेहि परिवारितो;
सब्बलोकमहिद्धाय, धम्मराजा सयंवसी.
निद्धोतमलचन्दोव ¶ , नक्खत्तपरिवारितो;
खत्तसङ्घपरिब्युळ्हो, चक्कवत्तीव सोभति.
इच्चानन्तगुणाकिण्णमसेसमलनिस्सटं;
सब्बसम्पत्तिदातारं, विपत्तिविनिबन्धकं.
दयापरमहोरत्तं, भगवन्तमनुस्सरं;
भावेति पञ्ञवा योगी, बुद्धानुस्सतिभावनं.
स्वाखातो तेन सद्धम्मो, सम्बुद्धेन सतीमता;
पच्चत्तपटिवेधेन, पस्सितब्बो यथारहं.
तण्हादलिद्दनासाय, मनोरथसमिद्धिया;
कालन्तरमनागम्म, पच्चक्खफलदायको.
उपनिस्सयवन्तानं, ‘‘एहि पस्सा’’ति दस्सियो;
पच्चत्तमेव विञ्ञूहि, वेदितब्बो सभावतो.
सब्बासवसमुग्घाती ¶ , सुद्धो सोवत्थिको सिवो;
पिहितापायकुम्मग्गो, मग्गो निब्बानपत्तिया.
क्लेससंकटदुग्गम्हा, दुक्खक्खन्धमहब्भया;
खेमन्तभूमिं निय्याति, अच्चन्तमनुपद्दवं.
पुञ्ञतित्थमिदं नाम, मङ्गलञ्च सिवङ्करं;
हितोदयसुखाधान-ममताहारमुत्तमं.
अविज्जापटलुद्धारविज्जानेत्तोसधं वरं;
पञ्ञाधारमिदं सत्थं, क्लेसगण्डप्पभेदकं.
चतुरोघनिमुग्गानं, सेतुबन्धो समुग्गतो;
भवचारकरुद्धानं, महाद्वारो अपारुतो.
सोकोपायासविद्धानं, परिदेवसमङ्गिनं;
सल्लनीहरणोपायो, अच्चन्तसुखमीरितो.
ब्यसनोपद्दवापेतो ¶ , संक्लेसमलनिस्सटो;
उजुसम्मत्तनियतो, पटिपत्तिविसुद्धिया.
सुद्धसीलपरिक्खारो, समाधिमयपञ्जरो;
सम्मासङ्कप्पचक्कङ्गो, सम्मावायामवाहनो.
सतिसारथिसंयुत्तो, सम्मादिट्ठिपुरेजवो;
एस धम्मरथो याति, योगक्खेमस्स पत्तिया.
विपत्तिपटिबाहाय, सब्बसम्पत्तिसिद्धिया;
सब्बखन्धविमोक्खाय, धम्मं देसेसि चक्खुमा.
हितेसी सब्बपाणीनं, दयापन्नो महामुनि;
धम्मालोकं पकासेसि, चक्खुमन्तानमुत्तमो.
यं धम्मं सम्मदञ्ञाय, खेममग्गप्पतिट्ठिता;
पापकापगता धीरा, पस्सद्धिदरथासया.
भवयोगा विनिमुत्ता, पहीनभयभेरवा;
अच्चन्तसुखमेधेन्ति, सोत्थिपत्ता महेसयो.
तमेवमुत्तमं ¶ धम्मं, चिन्तेन्तो पन पण्डितो;
भावेतीति पकासेन्ति, धम्मानुस्सतिभावनं.
चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो.
पलापापगतो सुद्धो, पटिपत्तिपतिट्ठितो;
परिग्गहितसद्धम्मो, समिद्धिगुणसोभितो.
पहीनापायगमनो, पापक्लेसविनिस्सटो;
परिपन्थसमुच्छेदी, भवचारकभेदको.
उत्तमदमथप्पत्तो, सुविनीतो महेसिना;
विज्जाविमुत्तिवोदातो, आजानीयपथे ठितो.
सुगतोरसि ¶ सम्भूतो, सुचिधम्मसिरिन्धरो;
पटिपादितसम्पत्तो, धम्मसासनसेवितो.
भयभेरवनिस्सङ्गो, जिनतेजानुपालितो;
मोनेय्यपथसञ्चारो, सुगतोवादभाजनो.
अप्पमादपरित्ताणो, सीलालङ्कारभूसितो;
चेतोसमाधिसन्नद्धो, पञ्ञायुधसमुज्जलो.
उजुमग्गमधिट्ठाय, मारकायप्पदालनो;
अपराजितसङ्गामो, ललितोदातविक्कमो.
मच्चुधेय्यमतिक्कन्तो, बोधिधम्मप्पतिट्ठितो;
छळाभिञ्ञाबलप्पत्तो, समाराधितसासनो.
अनुबोधिमनुप्पत्तो, पभिन्नपटिसम्भिदो;
सामञ्ञपारमिप्पत्तो, तोसेति जिनमानसं.
नेकाकारवरूपेतो, नानासम्पत्तिफुल्लितो;
विपत्तिपथनित्तिण्णो, अभिबुद्धिपरायणो.
आहुनेय्यो ¶ पाहुनेय्यो,
दक्खिणेय्यो सुदुल्लभो;
सदेवकस्स लोकस्स,
पुञ्ञक्खेत्तमनुत्तरं.
यत्थ सुद्धिम्हि निद्दोसे, सद्धाबीजं पतिट्ठितं;
अच्चन्तं परिपाचेति, सम्पत्तिफलमुत्तमं.
यं फलं परिभुञ्जन्ता, विमुत्तिरससेवनं;
अच्चन्तसुखिता धीरा, भवन्ति अजरामरा.
तं फलं पत्थयन्तेन, सङ्घानुस्सतिभावना;
भावेतब्बा पनिच्चेवमिति भासन्ति पण्डिता.
पञ्चसीलं ¶ दससीलं, पातिमोक्खमुपोसथं;
चातुपारिसुद्धिसीलं, धुतङ्गपरिवारितं.
एवमेतेसु यं किञ्चि, समादाय रहोगतो;
तमानिसंसं गुणतो, फलतो च विचिन्तये.
आदि चेतं पतिट्ठा च, मुखं पमुखमुत्तमं;
मूलं कुसलधम्मानं, पभवं पटिपत्तिया.
सासनोतरणद्वारं, तित्थं सद्धम्मवापिया;
पारिसुद्धिपदट्ठानं, मग्गो खेमन्तपापको.
साधु सिक्खासमादानं, बाहुसच्चविभूसनं;
अरियाचारचारित्त-मवण्णमलवज्जनं.
कुलपुत्तअलङ्कारो, पापजल्लपवाहनं;
अनपायि सुगन्धञ्च, महापुरिससेवितं.
पच्छानुतापहरणं, पीतिपामोज्जवड्ढनं;
नेक्खम्मभावनोपेतं, पब्बज्जावेससोभनं.
सोपानं सग्गलोकस्स, दळ्हापायविधानकं;
अनुपद्दवसम्पत्ति, समत्थगुणसूदनी.
क्लेसपञ्जरविच्छेदि ¶ , विपत्तिपथवारणं;
सोत्थिकम्मसमुट्ठानं, असाधारणमङ्गलं.
‘‘सुलद्धा वत मे लद्धा, सद्धा सुगतसासने;
सीलं मे यस्स कल्याणं, परिसुद्धमखण्डितं.
‘‘दुल्लभो वत मे लद्धो,
महालाभो अनप्पको;
योहमक्खलिताचारो,
उपघातविवज्जितो.
‘‘धम्मङ्कुरितसन्तानो ¶ , मूलजातोस्मि सासने;
उजुमग्गं समारुळ्हो, पिहिता सभया दिसा.
‘‘अवञ्चा वत मे जाति, आरद्धा खणसम्पदा;
पतिट्ठितोम्हि सद्धम्मे, सफलं मम जीवितं’’.
इत्थं नानप्पकारेन, चिन्तेन्तो गुणमत्तनो;
सीलक्खन्धस्स भावेति, सीलानुस्सतिभावनं.
सद्धाय सीलवन्तेसु, दत्वा दानं यथारहं;
निद्धोतमलमच्छेरो, विवित्तो तमनुस्सरे.
दानं निधानमनुगं, असाधारणमुत्तमं;
अविनाससुखाधानं, अच्चन्तं सब्बकामदं.
कोपदाहोपसमनं, मच्छेरमलसोधनं;
पमादनिद्दावुट्ठानं, लोभपासविमोचनं.
चेतोविकारदमनं, मिच्छामग्गनिवारणं;
वित्तिलाभसुखस्सादो, विभवोदयमङ्गलं.
सद्धादिगुणवोदानं, अज्झासयविकासनं;
सताचारपरिक्खारो, तनुचेतोविभूसनं.
अप्पमञ्ञापदट्ठानं, अप्पमेय्येन वण्णितं;
महापुरिसचारित्तं, सपदानं महेसिना.
धम्माधिगतभोगानं ¶ , सारादानमनुत्तरं;
महत्ताधिगमूपायं, लोकसन्ततिकारणं.
अत्थकारी च सम्माहं, परिच्चागसमायुतो;
अत्तनो च परेसञ्च, हिताय पटिपन्नका.
उजुमद्दवचित्तोस्मि, कालुस्सियविनिस्सटो;
पापसंक्लेसविमुखो, पाणभूतानुकम्पको.
सीलवन्तपतिट्ठोस्मि ¶ , कपणानं परायणो;
बुद्धसासनुपट्ठाको, ञातिमित्तोपजीविको.
दानवोस्सग्गसम्मुखो,
संविभागरतो सुखी;
कप्परुक्खोव फलितो,
जातो लोकाभिवड्ढिया.
पिहितापायमग्गोस्मि, मग्गद्वारमपारुतं;
सम्पत्ता सब्बसम्पत्ति, दलिद्दस्स मनापिकं.
‘‘संसारद्धानपाथेय्यं, सब्बदुक्खविनोदनं;
सुबन्धं मम सब्बत्थ, गहितो च कटग्गहो’’.
एवं दानगुणं नानप्पकारेन विचिन्तयं;
भावेति दायकोयोगी, चागानुस्सतिभावनं.
सद्धं सीलं सुतं चागं, पञ्ञं पण्डितजातिको;
सम्पादयित्वा सद्धम्मे, देवतायो अनुस्सरे.
चातुमहाराजिका च, तावतिंसा च यामका;
तुसिता चेव निम्मानरतिनो वसवत्तिनो.
तदुत्तरिञ्च ये देवा, दिब्बकायमधिट्ठिता;
तेपि सद्धादिधम्मेसु, चिरकालं पतिट्ठिता.
सुसमाहितसङ्कप्पा, दानसीलधुरन्धरा;
धम्ममग्गमधिट्ठाय, हिरोत्तप्पपुरक्खता.
तं ¶ लोकमुपपन्नासे, सस्सिरीकं परायणं;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो.
दिब्बसम्पत्तिसम्पत्ता, नानाभोगसमप्पिता;
पालेन्तो दीघमद्धानं, अनुभोन्ति महासुखं.
ते ¶ सब्बेपि च मय्हम्पि, विज्जन्ति अनुपायिनो;
सद्धादिकुसला धम्मा, देवधम्माति विस्सुता.
सद्धम्मगुणसम्पत्ति-दाता मङ्गलनायिका;
दुल्लभापि च मे लद्धा, सद्धा सुगतसासने.
वज्जोपवादरहितो, पापकम्मपरम्मुखो;
परिसुद्धसमाचारो, पसन्नामलचेतनो.
निच्चमोहितसोतोस्मि,
तथागतसुभासिते;
सुतभाजनभूतो च,
सतिमा सुसमाहितो.
मच्छेरमलनित्तिण्णो, लोभक्खन्धविमुच्चितो;
ओपानभूतो लोकस्मिं, विस्सट्ठसुखयाचनो.
वत्थुत्तयमहत्ते च, हिताहितविनिच्छये;
पञ्ञा वत्थुसभावे च, तिखिणा मम वत्तति.
समाराधितसद्धम्मो, कतपुञ्ञमहुस्सवो;
देवधम्मसमिद्धोस्मि, कल्याणचरिताकरो.
देवताहि समानोहं, गुणालङ्कारभूसितो;
हत्थपत्ता च देविद्धि, निप्फन्ना दिब्बसम्पदा.
देवसामञ्ञमिच्चेवं, चिन्तेन्तो गुणमत्तनो;
भावेति गुणसम्पन्नो, देवतानुस्सतिं परं.
जातिधम्मा जराब्याधिसोकोपायासभञ्जिते;
अनिच्चे दुक्खेनत्ते च, निब्बिन्नोपधिसम्भवे.
विरागो ¶ च निरोधो च, चागो मुत्ति अनालयो;
योयमादाननिस्सग्गो, निब्बानमिति वुच्चति.
उपसन्तमिदं ¶ ठानमिति चिन्तेति पण्डितो;
अनुपादानसंक्लिट्ठमसङ्खारमनासवं.
अप्पमाणं पणीतञ्च, सिवं परममच्चुतं;
अनन्तगुणमच्चन्त-मविकारमनामयं.
खेमं तं पारिमतीर-महायनकरं परं;
ताणं लेणञ्च दीपञ्च, पतिट्ठानं परायणं.
वट्टानुबन्धविच्छेदो, भवतण्हाविसोसनं;
सब्बूपधिसमुग्घातो, दुक्खनिब्बापनं सुखं.
सब्बपापविनासोयं, सब्बक्लेसविसोधनं;
सोकोपायाससन्तापभयभेरवमोचनं.
पलिबोधसमुच्छेदो, पपञ्चविनिवेठनं;
सब्बसङ्खारसमथो, सब्बलोकविनिस्सटो.
पारिसुद्धिकरा धातु, भवनिस्सरणं पदं;
उत्तमारियसम्पत्ति, अनोमममतं पदं.
सब्बथा भद्दमतुलं, निब्बानमिति पस्सतो;
उपसमानुस्सतीति, भावनायं पवुच्चति.
सत्तानुस्सतिमिच्चेवं, भावेन्तो पन पण्डितो;
पामोज्जबहुलो होति, पसन्नो बुद्धसासने.
पटिपस्सद्धदरथ-मुपचारसमाधिना;
समाधियति चित्तञ्च, परिसुद्धमनामयं.
भावनामयमेतञ्च, कत्वा पुञ्ञमनप्पकं;
वासनागतिसम्पत्ति-भोगभागीति वुच्चति.
उपनिस्सयसम्पन्नो, पत्वा निब्बेधमुत्तमं;
दिट्ठेव धम्मे दुक्खग्गिं, निब्बापेति अनासवो.
लोकप्पवत्ति ¶ ¶ चिन्तेत्वा, मरणानुस्सतिं पन;
भावेय्य सकमच्चन्तं, चिन्तेन्तो मरणं कथं.
अनिमित्तमनञ्ञातं, मच्चानमिध जीवितं;
कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं.
अप्पोदकम्हि मच्छेव, बन्धमाने रुदम्मुखे;
मच्चु गच्छति आदाय, पेक्खमाने महाजने.
पुरक्खत्वाव मरणं, जायन्ति पटिसन्धियं;
जाता पुन मरिस्सन्ति, एवंधम्मा हि पाणिनो.
यमेकरत्तिं पठमं, गब्भे वसति मानवो;
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तति.
सत्ता मरन्ति गब्भेपि, जायमाना च दारका;
कुमारा योब्बनप्पत्ता, बलप्पत्ता महत्तरा.
अथावस्सं मरन्तेव, जिण्णा दण्डपरायणा;
सूरा पुञ्ञबलत्थामा, नानाब्याधिनिपीळिता.
अज्ज सुवेति मरणं, परियेसति पाणिनो;
सेना युद्धपयाताव, सब्बे मच्चुभयाकुला.
सत्तारतनलङ्कारा, चतुरिद्धिसमुग्गता;
चक्कवत्ती महातेजा, राजमण्डलसोभिनो.
कप्पुट्ठानमहावाता, पातिताव महासिला;
पतन्ति मच्चुविक्खित्ता, परो चेतान मानवा.
येपि दीघायुका देवा, वण्णवन्ता महिद्धिका;
आनुभावबलप्पत्ता, महाभोगसुखेधिनो.
तेपि मच्चुसमुद्धत्ता, भवन्ति भयसंकुला;
वेरम्भक्खित्तपक्खीव, मादिसेसु कथाव का.
अच्चन्तरायबहुलो ¶ , मरणाहितसम्भवो;
निच्चं चक्कसमारुळ्हो, लोकोयं परिवत्तति.
एत्थन्तरे ¶ मरणस्स, वेमज्झे मम वत्ततो;
अस्सासेपि अविस्सट्ठे, जीविका चे कथाव का.
अच्छेरं वत लोकस्मिं, खणमत्तम्पि जीवितं;
निस्सितोपद्दवट्ठाने, महाब्यसनपीळिते.
अद्धुवं जीवितं निच्च-मच्चन्तं मरणं मम;
सभावो मरणन्तेव, विसेसो पन जीवितं.
अत्थमारब्भ गच्छन्तो, आदिच्चोव नभन्तरे;
मरणायाभिधावन्तो, विहायामि सुवे सुवे.
वज्झप्पत्तो महाचोरो,
निय्याताघातनं यथा;
मरणाय पयातोहं,
तथेवमनिवत्तियो.
अम्बुजोव वङ्कघस्तो, ताणलेणविवज्जितो;
निच्चं मच्चुवसं यन्तो, विस्सट्ठो किमहं चरे.
को मे हासो किमानन्दो,
किमहं मोहपारुतो;
मदप्पमादविक्खित्तो,
विचरामि निरङ्कुसो?
हन्दाहमारभिस्सामि, सम्मासम्बुद्धसासने;
आतापी पहितत्तो च, हिरोत्तप्पसमाहितो.
पटिपत्तिपरो हुत्वा, पापधम्मनिरङ्कतो;
निब्बापयामि अच्चन्तं, सब्बदुक्खहुतावहं.
इत्थं ¶ पनत्तनो योगी, मरणं पटिचिन्तयं;
मरणानुस्सतिं नाम, भावेतीति पवुच्चति.
तदेतं ¶ पन भावेत्वा, उपचारसमाहितो;
निब्बेदबहुलो होति, अप्पमादधुरन्धरो.
मिच्छाधम्मं विराजेत्वा, नन्दिरागनिरालयो;
सब्बासवपरिक्खीणो, पप्पोति अमतं पदं.
गहेत्वा पन मेधावी, द्वत्तिंसाकारभावनं;
करेय्य ताव पच्छा वे, अनुपुब्बमभिण्हसो.
केसा लोमा नखा दन्ता, तचो मंसं नहारु च;
अट्ठि च मिञ्ज वक्कं च, हदयं यकनं तथा.
किलोमं पिहक पप्फासं, अन्तं गुणमुदरियं;
मत्थलुङ्गं करीसञ्च, पित्तं सेम्हमथापरं.
पुब्बो च लोहितं सेदो,
मेदो अस्सु वसाथ वा;
खेळो सिङ्घाणिका चेव,
लसिका मुत्तमिच्चपि.
घनबन्धसुभाकार-विपल्लासानुसारिनं;
यथाभूतावबोधाय, विभत्ताव महेसिना.
काये बात्तिंस कोट्ठासा,
कुणपाव समुस्सिता;
सारगय्हूपगापेता,
धिक्कता धीरहीळिता.
असुभाव पटिक्कूला, जेगुच्छा सुचिवज्जिता;
निन्दिता चक्खुमन्तेहि, अन्धबालोपलाळिता.
विचित्तछविसञ्छन्ना ¶ , तचभत्तसमोहिता;
परिस्सवपरिक्लिट्ठा, कुथिता पूतिगन्धिता.
धोवियन्तापि ¶ सततं, अजहन्ता मलस्सवं;
सुगन्धानुविलित्तापि, दुग्गन्धपरिणामिनो.
अहंकारममत्तेन, विस्सट्ठसुखसङ्गहा;
सङ्घाटघनसम्बद्धा, सम्मोहेन्ति महाजनं.
छन्दरागसमूपेता, यत्थ मुळ्हा पुथुज्जना;
सेवन्ति विसमं घोरं, चतुरापायभागिनो.
तत्थ चित्तं विराजेतुं, पटिपन्नो यथाक्कमं;
चेतोविभावनत्थाय, कोट्ठासेसु विचक्खणो.
वचसा मनसा चेव, यथावुत्तानुसारतो;
अनुलोमपटिलोमं, सज्झायित्वा ततो परं.
वण्णसण्ठानदिसतो, ववत्थपेय्य पण्डितो;
ततोकासपरिच्छेदा, पच्चेकं तु यथाक्कमं.
वण्णसण्ठानगन्धा च,
आसयोकासतो ततो;
विभावेय्यासुभाकार-
मेकेकस्मिं तु पञ्चधा.
दसधाभोगमिच्चेवं, कत्वा भावयतो पन;
सन्तिभूता पकासेन्ति, रथचक्कारसादिसा.
हित्वा अप्पगुणे तत्थ, गण्हं सुप्पगुणं बुधो;
अप्पनं पटिभागञ्च, पप्पोतेकेकवत्थुसु.
असुभाकारमारब्भ, भावना चे पवत्तति;
कम्मट्ठानं पटिक्कूलं, पठमज्झानिकं सिया.
नीलादिवण्णमारब्भ, पटिभागो यदा तदा;
नीलादिकसिणं हुत्वा, पञ्चकज्झानिकं भवे.
लक्खणाकारमारब्भ ¶ , चिन्तना चे पवत्तति;
विपस्सनाकम्मट्ठान-मिति भासन्ति पण्डिता.
तिधा ¶ पभेदमिच्चेवं, भावेन्तो पुन बुद्धिमा;
कायगतासतिं नाम, भावेतीति पवुच्चति.
सोयमज्झत्तं निब्बिन्नो, बहिद्धा च निरालयो;
उब्बेगबहुलो योगी, पमादमतिवत्तति.
कामबन्धविनिमुत्तो, पापा मेधावि निस्सटो;
सच्छिकत्वान सामञ्ञं, अमतं परिभुञ्जति.
आनापानस्सतिं नाम, सम्मासम्बुद्धवण्णितं;
कम्मट्ठानाधिराजानं, भावेन्तो पन पण्डितो.
अप्पनञ्चोपचारञ्च, समथञ्च विपस्सनं;
लोकुत्तरं लोकियञ्च, सुखेनेवाधिगच्छति.
सुखुमा निपुणा तिक्खा, परिपक्का बले ठिता;
बोधिपक्खियधम्मा च, वोदायन्ति विसेसतो.
कम्मट्ठाने तथा हेत्थ, गणना अनुबन्धना;
फुसना ठपना चेव, सल्लक्खणविवट्टना.
पारिसुद्धि ततो पच्छा, तेसञ्च पटिपस्सना;
इच्चेवमट्ठधा भेदा, मातिकायं पकासिता.
विभत्ता सतिपट्ठान-वसा सोळसधा ततो;
आनापानप्पभेदेन, भिन्ना द्वत्तिंसधा पुन.
तमेव परियादाय, समथञ्च विपस्सनं;
महत्तवेपुल्लगतं, भावेय्य सतिमा कथं.
आनापानं परिग्गय्ह, पविवित्तो रहोगतो;
गणेय्य पठमं ताव, निसिन्नो सुखमासने.
पञ्चन्नं ¶ न ठपेतब्बं, हेट्ठा न दसतोपरि;
नेतब्बमनुपुब्बेन, गणेतब्बमखण्डितं.
अन्तो ¶ बहि च विक्खेप-मकत्वान पुनप्पुनं;
फुट्ठट्ठानम्हि सतिमा, अनुबन्धेय्य मानसं.
नासिकग्गोत्तरोट्ठे च, कत्वाभोगं ततोपरं;
सततस्साससम्फस्सं, आवज्जन्तस्स योगिनो.
पुथुलं वाथ दीघं वा, मण्डलं वाथ वित्थतं;
तारकादिसमाकारं, निमित्तं तत्थ जायति.
चित्तं समाहितं होति, उपचारसमाधिना;
उपक्लेसा पहिय्यन्ति, पटिभागे समुट्ठिते.
निमित्ते ठपयं चित्तं, ततो पापेति अप्पनं;
पञ्चज्झानवसेनायं, समथे भावनानयो.
आरभित्वाभिनिवेस-मानापाने पुनापरो;
अज्झत्तञ्च बहिद्धा च, ततो तदनुसारतो.
भूमिधम्मे यथाभूतं, विपस्सित्वा विसारदो;
अप्पेतानुत्तरज्झान-मयं सुद्धिविपस्सना.
आनापानसमापत्तिं, कत्वा पादकमुत्तरं;
भावेन्तस्स वसेनाहु, नयं सोळसधा कथं.
दीघमस्सासपस्सासा, रस्सं वाथ तथा द्वयं;
सतिमा मतिसम्पन्नो, पठमं परिगण्हति.
आदिमज्झावसानं तु, करोन्तो विदितं तथा;
समाहितो सब्बकाय-पटिसंवेदि सिक्खति.
ततो ते एव सङ्खारे, पस्सम्भेन्तोपरूपरि;
वुत्तो पस्सम्भयं कायसङ्खारं सिक्खतीति च.
आनापानसतिच्चेवं ¶ , कायसङ्खारनिस्सिता;
कायानुपस्सना नाम, चतुधापि च भासिता.
सम्पयुत्तेन ¶ ञाणेन, पीतिमालम्बणेन च;
विपस्सनाय समथे, कुब्बन्तो पाकटं सुखं.
वेदनासञ्ञासङ्खाते, चित्तसङ्खारके तथा;
पीतादिपटिसंवेदी, सिक्खतीति पवुच्चति.
थूले ते एव सङ्खारे, समेतुं परिभावयं;
वुत्तो ‘‘पस्सम्भयं चित्तं, सङ्खारं सिक्खती’’ति च.
तस्सा तंतंमुखेनेत्थ, सम्पज्जनविसेसतो;
वेदनानुपस्सनाय, चतुधा समुदीरिता.
अप्पेन्तो पच्चवेक्खन्तो, बुज्झन्तो च पकासितं;
करोन्तो मानसं चित्त-पटिसंवेदि सिक्खति.
तमेवाभिप्पमोदेन्तो, सप्पीतिकसमाधिना;
‘‘अभिप्पमोदयं चित्तं, सिक्खती’’ति पवुच्चति.
अप्पनायोपचारेन, तमेवाथ समादहं;
योगी ‘‘समादहं चित्तं, सिक्खती’’ति पकासितो.
पच्चनीकेहि विक्खम्भ-समुच्छेदेहि मोचयं;
तथा ‘‘विमोचयं चित्तं, सिक्खती’’तिपि भासितो.
आनापानं पभेदाय, कम्मट्ठानं यथारहं;
चित्तानुपस्सना नाम, पवत्तायं चतुब्बिधा.
विपस्सनायनिच्चानु-गतत्ता हि विसेसतो;
विपस्सन्तो अनिच्चानु-पस्सी सिक्खति पण्डितो.
ततो विरागानुपस्सी, निब्बिन्दित्वा विराजयं;
तथा निरोधानुपस्सी, भूमिधम्मे निरोधयं.
पक्खन्दनपरिच्चागपटिनिस्सग्गतो ¶ पन;
पटिनिस्सग्गानुपस्सी, सिक्खतीति पवुच्चति.
आनापानमुखेनेव ¶ , भूमिधम्मविपस्सना;
धम्मानुपस्सना नाम, भासितेवं चतुब्बिधा.
इति सोळसधाकारं, सिक्खत्तयपतिट्ठितं;
चतुब्बिधम्पि पूरेति, सतिपट्ठानभावनं.
परिग्गय्ह सतिञ्चेव-मुस्साहन्तो विपस्सनं;
द्वत्तिंसाकारभेदेहि, सतोकारीति वुच्चति.
इत्थञ्च गणनादीहि, भावेत्वा समथं ततो;
विपस्सनाधिवचनं, कत्वा सल्लक्खणं पुन.
पत्वा विवट्टनामग्गं, पारिसुद्धिफले ठितो;
पच्चवेक्खणसङ्खातं, पप्पोति सतिपस्सनं.
आनापानसतिच्चेवमसेसं परिपूरिता;
साकारं सप्पभेदञ्च, भाविताति पवुच्चति.
आनापानसमाधिमेतमतुलं बुद्धापदानुत्तमं,
पापक्लेसरजोहरं सुखमुखं दुक्खग्गिनिब्बापनं;
भावेत्वा सतिसम्पजञ्ञविपुला विक्खेपविद्धंसका,
पप्पोन्तुत्तरमुत्तमामतपदं बोधित्तयब्यापकं.
बुद्धं धम्मञ्च सङ्घं पुथुननमहितं सुद्धसीलं सुदानं,
धम्मट्ठा देवतायोपसमथ मरणं कायमानञ्चपानं;
पञ्ञत्तारब्भयायं सतिसमवहिता बोधिमग्गोदयाय,
सायं सद्धम्मनेत्ती सहितसिवगुणा सेवितब्बादरेन.
इति नामरूपपरिच्छेदे दसानुस्सतिविभागो नाम
नवमो परिच्छेदो.