📜

९. नवमो परिच्छेदो

दसानुस्सतिविभागो

११००.

सद्धापब्बजितो योगी, भावेन्तोनुस्सतिं पन;

दसानुस्सतिभेदेसु, भावेय्यञ्ञतरं कथं.

११०१.

अरहं सुगतो लोके, भगवा लोकपारगू;

विज्जाचरणसम्पन्नो, विमुत्तिपरिनायको.

११०२.

जेट्ठो सम्माभिसम्बुद्धो, सेट्ठो पुरिससारथी;

सत्था देवमनुस्सानं, बुद्धो अप्पटिपुग्गलो.

११०३.

सब्बलोकहितो बन्धु, समत्तरतनालयो;

सत्तानमनुकम्पाय, जातो नाथो सिवंकरो.

११०४.

चक्खुमा तित्थकुसलो, धम्मस्सामी तथागतो;

मच्चुधेय्यविमोक्खाय, पटिपादयि पाणिनो.

११०५.

सत्थवाहो महायोग्गो, मग्गामग्गयुधन्धरो;

सिरिसत्थमधिग्गय्ह, विचरित्थ महापथं,

११०६.

अनोमो असमो धीरो,

लोकहीतपरक्कमो;

सब्बाकारवरोपेतो ,

अच्छेरब्भुतपुग्गलो.

११०७.

अत्थभूतो धम्मभूतो,

ब्रह्मभूतो महायसो;

ञाणालोकपरिच्छिन्न-

ञेय्यासेसपरिग्गहो.

११०८.

आनुभाववसिप्पत्तो, आसभण्डाननिच्चलो;

महन्तमरियादोयमनन्तगतिगोचरो.

११०९.

सब्बा भिञ्ञाबलप्पत्तो, वेसारज्जविसारदो;

सब्बसम्पत्तिनिट्ठानो, गुणपारमिपूरको.

१११०.

अप्पमेय्यो महानागो, महावीरो महामुनि;

महेसी महिताचारो, महामहो महिद्धिको.

११११.

सब्बत्थसिद्धिसञ्चारो, महेसीगणपूजितो;

राजाधिराजमहितो, देवब्रह्माभिवन्दितो.

१११२.

अभिभूय तयो लोके, आदिच्चोव नभन्तरे;

विरोचति महातेजो, अन्धकारे पभङ्करो.

१११३.

ब्यामप्पभापरिक्खित्तो, केतुमालाहलङ्कतो;

द्वत्तिंसलक्खणासीतिअनुब्यञ्जनसोभितो.

१११४.

छब्बण्णरंसिललितो, रतनग्घियसन्निभो;

समिद्धिरूपसोभग्गो, दस्सनेय्यंव पिण्डितं.

१११५.

फुल्लं पदुमसण्डंव, कप्परुक्खोवलङ्कतो;

नभंव तारकाकिण्णं, उत्तमो पटिदिस्सति.

१११६.

सत्थुकप्पमहावीरपुत्तेहि परिवारितो;

सब्बलोकमहिद्धाय, धम्मराजा सयंवसी.

१११७.

निद्धोतमलचन्दोव , नक्खत्तपरिवारितो;

खत्तसङ्घपरिब्युळ्हो, चक्कवत्तीव सोभति.

१११८.

इच्चानन्तगुणाकिण्णमसेसमलनिस्सटं;

सब्बसम्पत्तिदातारं, विपत्तिविनिबन्धकं.

१११९.

दयापरमहोरत्तं, भगवन्तमनुस्सरं;

भावेति पञ्ञवा योगी, बुद्धानुस्सतिभावनं.

११२०.

स्वाखातो तेन सद्धम्मो, सम्बुद्धेन सतीमता;

पच्चत्तपटिवेधेन, पस्सितब्बो यथारहं.

११२१.

तण्हादलिद्दनासाय, मनोरथसमिद्धिया;

कालन्तरमनागम्म, पच्चक्खफलदायको.

११२२.

उपनिस्सयवन्तानं, ‘‘एहि पस्सा’’ति दस्सियो;

पच्चत्तमेव विञ्ञूहि, वेदितब्बो सभावतो.

११२३.

सब्बासवसमुग्घाती , सुद्धो सोवत्थिको सिवो;

पिहितापायकुम्मग्गो, मग्गो निब्बानपत्तिया.

११२४.

क्लेससंकटदुग्गम्हा, दुक्खक्खन्धमहब्भया;

खेमन्तभूमिं निय्याति, अच्चन्तमनुपद्दवं.

११२५.

पुञ्ञतित्थमिदं नाम, मङ्गलञ्च सिवङ्करं;

हितोदयसुखाधान-ममताहारमुत्तमं.

११२६.

अविज्जापटलुद्धारविज्जानेत्तोसधं वरं;

पञ्ञाधारमिदं सत्थं, क्लेसगण्डप्पभेदकं.

११२७.

चतुरोघनिमुग्गानं, सेतुबन्धो समुग्गतो;

भवचारकरुद्धानं, महाद्वारो अपारुतो.

११२८.

सोकोपायासविद्धानं, परिदेवसमङ्गिनं;

सल्लनीहरणोपायो, अच्चन्तसुखमीरितो.

११२९.

ब्यसनोपद्दवापेतो , संक्लेसमलनिस्सटो;

उजुसम्मत्तनियतो, पटिपत्तिविसुद्धिया.

११३०.

सुद्धसीलपरिक्खारो, समाधिमयपञ्जरो;

सम्मासङ्कप्पचक्कङ्गो, सम्मावायामवाहनो.

११३१.

सतिसारथिसंयुत्तो, सम्मादिट्ठिपुरेजवो;

एस धम्मरथो याति, योगक्खेमस्स पत्तिया.

११३२.

विपत्तिपटिबाहाय, सब्बसम्पत्तिसिद्धिया;

सब्बखन्धविमोक्खाय, धम्मं देसेसि चक्खुमा.

११३३.

हितेसी सब्बपाणीनं, दयापन्नो महामुनि;

धम्मालोकं पकासेसि, चक्खुमन्तानमुत्तमो.

११३४.

यं धम्मं सम्मदञ्ञाय, खेममग्गप्पतिट्ठिता;

पापकापगता धीरा, पस्सद्धिदरथासया.

११३५.

भवयोगा विनिमुत्ता, पहीनभयभेरवा;

अच्चन्तसुखमेधेन्ति, सोत्थिपत्ता महेसयो.

११३६.

तमेवमुत्तमं धम्मं, चिन्तेन्तो पन पण्डितो;

भावेतीति पकासेन्ति, धम्मानुस्सतिभावनं.

११३७.

चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;

एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो.

११३८.

पलापापगतो सुद्धो, पटिपत्तिपतिट्ठितो;

परिग्गहितसद्धम्मो, समिद्धिगुणसोभितो.

११३९.

पहीनापायगमनो, पापक्लेसविनिस्सटो;

परिपन्थसमुच्छेदी, भवचारकभेदको.

११४०.

उत्तमदमथप्पत्तो, सुविनीतो महेसिना;

विज्जाविमुत्तिवोदातो, आजानीयपथे ठितो.

११४१.

सुगतोरसि सम्भूतो, सुचिधम्मसिरिन्धरो;

पटिपादितसम्पत्तो, धम्मसासनसेवितो.

११४२.

भयभेरवनिस्सङ्गो, जिनतेजानुपालितो;

मोनेय्यपथसञ्चारो, सुगतोवादभाजनो.

११४३.

अप्पमादपरित्ताणो, सीलालङ्कारभूसितो;

चेतोसमाधिसन्नद्धो, पञ्ञायुधसमुज्जलो.

११४४.

उजुमग्गमधिट्ठाय, मारकायप्पदालनो;

अपराजितसङ्गामो, ललितोदातविक्कमो.

११४५.

मच्चुधेय्यमतिक्कन्तो, बोधिधम्मप्पतिट्ठितो;

छळाभिञ्ञाबलप्पत्तो, समाराधितसासनो.

११४६.

अनुबोधिमनुप्पत्तो, पभिन्नपटिसम्भिदो;

सामञ्ञपारमिप्पत्तो, तोसेति जिनमानसं.

११४७.

नेकाकारवरूपेतो, नानासम्पत्तिफुल्लितो;

विपत्तिपथनित्तिण्णो, अभिबुद्धिपरायणो.

११४८.

आहुनेय्यो पाहुनेय्यो,

दक्खिणेय्यो सुदुल्लभो;

सदेवकस्स लोकस्स,

पुञ्ञक्खेत्तमनुत्तरं.

११४९.

यत्थ सुद्धिम्हि निद्दोसे, सद्धाबीजं पतिट्ठितं;

अच्चन्तं परिपाचेति, सम्पत्तिफलमुत्तमं.

११५०.

यं फलं परिभुञ्जन्ता, विमुत्तिरससेवनं;

अच्चन्तसुखिता धीरा, भवन्ति अजरामरा.

११५१.

तं फलं पत्थयन्तेन, सङ्घानुस्सतिभावना;

भावेतब्बा पनिच्चेवमिति भासन्ति पण्डिता.

११५२.

पञ्चसीलं दससीलं, पातिमोक्खमुपोसथं;

चातुपारिसुद्धिसीलं, धुतङ्गपरिवारितं.

११५३.

एवमेतेसु यं किञ्चि, समादाय रहोगतो;

तमानिसंसं गुणतो, फलतो च विचिन्तये.

११५४.

आदि चेतं पतिट्ठा च, मुखं पमुखमुत्तमं;

मूलं कुसलधम्मानं, पभवं पटिपत्तिया.

११५५.

सासनोतरणद्वारं, तित्थं सद्धम्मवापिया;

पारिसुद्धिपदट्ठानं, मग्गो खेमन्तपापको.

११५६.

साधु सिक्खासमादानं, बाहुसच्चविभूसनं;

अरियाचारचारित्त-मवण्णमलवज्जनं.

११५७.

कुलपुत्तअलङ्कारो, पापजल्लपवाहनं;

अनपायि सुगन्धञ्च, महापुरिससेवितं.

११५८.

पच्छानुतापहरणं, पीतिपामोज्जवड्ढनं;

नेक्खम्मभावनोपेतं, पब्बज्जावेससोभनं.

११५९.

सोपानं सग्गलोकस्स, दळ्हापायविधानकं;

अनुपद्दवसम्पत्ति, समत्थगुणसूदनी.

११६०.

क्लेसपञ्जरविच्छेदि , विपत्तिपथवारणं;

सोत्थिकम्मसमुट्ठानं, असाधारणमङ्गलं.

११६१.

‘‘सुलद्धा वत मे लद्धा, सद्धा सुगतसासने;

सीलं मे यस्स कल्याणं, परिसुद्धमखण्डितं.

११६२.

‘‘दुल्लभो वत मे लद्धो,

महालाभो अनप्पको;

योहमक्खलिताचारो,

उपघातविवज्जितो.

११६३.

‘‘धम्मङ्कुरितसन्तानो , मूलजातोस्मि सासने;

उजुमग्गं समारुळ्हो, पिहिता सभया दिसा.

११६४.

‘‘अवञ्चा वत मे जाति, आरद्धा खणसम्पदा;

पतिट्ठितोम्हि सद्धम्मे, सफलं मम जीवितं’’.

११६५.

इत्थं नानप्पकारेन, चिन्तेन्तो गुणमत्तनो;

सीलक्खन्धस्स भावेति, सीलानुस्सतिभावनं.

११६६.

सद्धाय सीलवन्तेसु, दत्वा दानं यथारहं;

निद्धोतमलमच्छेरो, विवित्तो तमनुस्सरे.

११६७.

दानं निधानमनुगं, असाधारणमुत्तमं;

अविनाससुखाधानं, अच्चन्तं सब्बकामदं.

११६८.

कोपदाहोपसमनं, मच्छेरमलसोधनं;

पमादनिद्दावुट्ठानं, लोभपासविमोचनं.

११६९.

चेतोविकारदमनं, मिच्छामग्गनिवारणं;

वित्तिलाभसुखस्सादो, विभवोदयमङ्गलं.

११७०.

सद्धादिगुणवोदानं, अज्झासयविकासनं;

सताचारपरिक्खारो, तनुचेतोविभूसनं.

११७१.

अप्पमञ्ञापदट्ठानं, अप्पमेय्येन वण्णितं;

महापुरिसचारित्तं, सपदानं महेसिना.

११७२.

धम्माधिगतभोगानं , सारादानमनुत्तरं;

महत्ताधिगमूपायं, लोकसन्ततिकारणं.

११७३.

अत्थकारी च सम्माहं, परिच्चागसमायुतो;

अत्तनो च परेसञ्च, हिताय पटिपन्नका.

११७४.

उजुमद्दवचित्तोस्मि, कालुस्सियविनिस्सटो;

पापसंक्लेसविमुखो, पाणभूतानुकम्पको.

११७५.

सीलवन्तपतिट्ठोस्मि , कपणानं परायणो;

बुद्धसासनुपट्ठाको, ञातिमित्तोपजीविको.

११७६.

दानवोस्सग्गसम्मुखो,

संविभागरतो सुखी;

कप्परुक्खोव फलितो,

जातो लोकाभिवड्ढिया.

११७७.

पिहितापायमग्गोस्मि, मग्गद्वारमपारुतं;

सम्पत्ता सब्बसम्पत्ति, दलिद्दस्स मनापिकं.

११७८.

‘‘संसारद्धानपाथेय्यं, सब्बदुक्खविनोदनं;

सुबन्धं मम सब्बत्थ, गहितो च कटग्गहो’’.

११७९.

एवं दानगुणं नानप्पकारेन विचिन्तयं;

भावेति दायकोयोगी, चागानुस्सतिभावनं.

११८०.

सद्धं सीलं सुतं चागं, पञ्ञं पण्डितजातिको;

सम्पादयित्वा सद्धम्मे, देवतायो अनुस्सरे.

११८१.

चातुमहाराजिका च, तावतिंसा च यामका;

तुसिता चेव निम्मानरतिनो वसवत्तिनो.

११८२.

तदुत्तरिञ्च ये देवा, दिब्बकायमधिट्ठिता;

तेपि सद्धादिधम्मेसु, चिरकालं पतिट्ठिता.

११८३.

सुसमाहितसङ्कप्पा, दानसीलधुरन्धरा;

धम्ममग्गमधिट्ठाय, हिरोत्तप्पपुरक्खता.

११८४.

तं लोकमुपपन्नासे, सस्सिरीकं परायणं;

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो.

११८५.

दिब्बसम्पत्तिसम्पत्ता, नानाभोगसमप्पिता;

पालेन्तो दीघमद्धानं, अनुभोन्ति महासुखं.

११८६.

ते सब्बेपि च मय्हम्पि, विज्जन्ति अनुपायिनो;

सद्धादिकुसला धम्मा, देवधम्माति विस्सुता.

११८७.

सद्धम्मगुणसम्पत्ति-दाता मङ्गलनायिका;

दुल्लभापि च मे लद्धा, सद्धा सुगतसासने.

११८८.

वज्जोपवादरहितो, पापकम्मपरम्मुखो;

परिसुद्धसमाचारो, पसन्नामलचेतनो.

११८९.

निच्चमोहितसोतोस्मि,

तथागतसुभासिते;

सुतभाजनभूतो च,

सतिमा सुसमाहितो.

११९०.

मच्छेरमलनित्तिण्णो, लोभक्खन्धविमुच्चितो;

ओपानभूतो लोकस्मिं, विस्सट्ठसुखयाचनो.

११९१.

वत्थुत्तयमहत्ते च, हिताहितविनिच्छये;

पञ्ञा वत्थुसभावे च, तिखिणा मम वत्तति.

११९२.

समाराधितसद्धम्मो, कतपुञ्ञमहुस्सवो;

देवधम्मसमिद्धोस्मि, कल्याणचरिताकरो.

११९३.

देवताहि समानोहं, गुणालङ्कारभूसितो;

हत्थपत्ता च देविद्धि, निप्फन्ना दिब्बसम्पदा.

११९४.

देवसामञ्ञमिच्चेवं, चिन्तेन्तो गुणमत्तनो;

भावेति गुणसम्पन्नो, देवतानुस्सतिं परं.

११९५.

जातिधम्मा जराब्याधिसोकोपायासभञ्जिते;

अनिच्चे दुक्खेनत्ते च, निब्बिन्नोपधिसम्भवे.

११९६.

विरागो च निरोधो च, चागो मुत्ति अनालयो;

योयमादाननिस्सग्गो, निब्बानमिति वुच्चति.

११९७.

उपसन्तमिदं ठानमिति चिन्तेति पण्डितो;

अनुपादानसंक्लिट्ठमसङ्खारमनासवं.

११९८.

अप्पमाणं पणीतञ्च, सिवं परममच्चुतं;

अनन्तगुणमच्चन्त-मविकारमनामयं.

११९९.

खेमं तं पारिमतीर-महायनकरं परं;

ताणं लेणञ्च दीपञ्च, पतिट्ठानं परायणं.

१२००.

वट्टानुबन्धविच्छेदो, भवतण्हाविसोसनं;

सब्बूपधिसमुग्घातो, दुक्खनिब्बापनं सुखं.

१२०१.

सब्बपापविनासोयं, सब्बक्लेसविसोधनं;

सोकोपायाससन्तापभयभेरवमोचनं.

१२०२.

पलिबोधसमुच्छेदो, पपञ्चविनिवेठनं;

सब्बसङ्खारसमथो, सब्बलोकविनिस्सटो.

१२०३.

पारिसुद्धिकरा धातु, भवनिस्सरणं पदं;

उत्तमारियसम्पत्ति, अनोमममतं पदं.

१२०४.

सब्बथा भद्दमतुलं, निब्बानमिति पस्सतो;

उपसमानुस्सतीति, भावनायं पवुच्चति.

१२०५.

सत्तानुस्सतिमिच्चेवं, भावेन्तो पन पण्डितो;

पामोज्जबहुलो होति, पसन्नो बुद्धसासने.

१२०६.

पटिपस्सद्धदरथ-मुपचारसमाधिना;

समाधियति चित्तञ्च, परिसुद्धमनामयं.

१२०७.

भावनामयमेतञ्च, कत्वा पुञ्ञमनप्पकं;

वासनागतिसम्पत्ति-भोगभागीति वुच्चति.

१२०८.

उपनिस्सयसम्पन्नो, पत्वा निब्बेधमुत्तमं;

दिट्ठेव धम्मे दुक्खग्गिं, निब्बापेति अनासवो.

१२०९.

लोकप्पवत्ति चिन्तेत्वा, मरणानुस्सतिं पन;

भावेय्य सकमच्चन्तं, चिन्तेन्तो मरणं कथं.

१२१०.

अनिमित्तमनञ्ञातं, मच्चानमिध जीवितं;

कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं.

१२११.

अप्पोदकम्हि मच्छेव, बन्धमाने रुदम्मुखे;

मच्चु गच्छति आदाय, पेक्खमाने महाजने.

१२१२.

पुरक्खत्वाव मरणं, जायन्ति पटिसन्धियं;

जाता पुन मरिस्सन्ति, एवंधम्मा हि पाणिनो.

१२१३.

यमेकरत्तिं पठमं, गब्भे वसति मानवो;

अब्भुट्ठितोव सो याति, स गच्छं न निवत्तति.

१२१४.

सत्ता मरन्ति गब्भेपि, जायमाना च दारका;

कुमारा योब्बनप्पत्ता, बलप्पत्ता महत्तरा.

१२१५.

अथावस्सं मरन्तेव, जिण्णा दण्डपरायणा;

सूरा पुञ्ञबलत्थामा, नानाब्याधिनिपीळिता.

१२१६.

अज्ज सुवेति मरणं, परियेसति पाणिनो;

सेना युद्धपयाताव, सब्बे मच्चुभयाकुला.

१२१७.

सत्तारतनलङ्कारा, चतुरिद्धिसमुग्गता;

चक्कवत्ती महातेजा, राजमण्डलसोभिनो.

१२१८.

कप्पुट्ठानमहावाता, पातिताव महासिला;

पतन्ति मच्चुविक्खित्ता, परो चेतान मानवा.

१२१९.

येपि दीघायुका देवा, वण्णवन्ता महिद्धिका;

आनुभावबलप्पत्ता, महाभोगसुखेधिनो.

१२२०.

तेपि मच्चुसमुद्धत्ता, भवन्ति भयसंकुला;

वेरम्भक्खित्तपक्खीव, मादिसेसु कथाव का.

१२२१.

अच्चन्तरायबहुलो , मरणाहितसम्भवो;

निच्चं चक्कसमारुळ्हो, लोकोयं परिवत्तति.

१२२२.

एत्थन्तरे मरणस्स, वेमज्झे मम वत्ततो;

अस्सासेपि अविस्सट्ठे, जीविका चे कथाव का.

१२२३.

अच्छेरं वत लोकस्मिं, खणमत्तम्पि जीवितं;

निस्सितोपद्दवट्ठाने, महाब्यसनपीळिते.

१२२४.

अद्धुवं जीवितं निच्च-मच्चन्तं मरणं मम;

सभावो मरणन्तेव, विसेसो पन जीवितं.

१२२५.

अत्थमारब्भ गच्छन्तो, आदिच्चोव नभन्तरे;

मरणायाभिधावन्तो, विहायामि सुवे सुवे.

१२२६.

वज्झप्पत्तो महाचोरो,

निय्याताघातनं यथा;

मरणाय पयातोहं,

तथेवमनिवत्तियो.

१२२७.

अम्बुजोव वङ्कघस्तो, ताणलेणविवज्जितो;

निच्चं मच्चुवसं यन्तो, विस्सट्ठो किमहं चरे.

१२२८.

को मे हासो किमानन्दो,

किमहं मोहपारुतो;

मदप्पमादविक्खित्तो,

विचरामि निरङ्कुसो?

१२२९.

हन्दाहमारभिस्सामि, सम्मासम्बुद्धसासने;

आतापी पहितत्तो च, हिरोत्तप्पसमाहितो.

१२३०.

पटिपत्तिपरो हुत्वा, पापधम्मनिरङ्कतो;

निब्बापयामि अच्चन्तं, सब्बदुक्खहुतावहं.

१२३१.

इत्थं पनत्तनो योगी, मरणं पटिचिन्तयं;

मरणानुस्सतिं नाम, भावेतीति पवुच्चति.

१२३२.

तदेतं पन भावेत्वा, उपचारसमाहितो;

निब्बेदबहुलो होति, अप्पमादधुरन्धरो.

१२३३.

मिच्छाधम्मं विराजेत्वा, नन्दिरागनिरालयो;

सब्बासवपरिक्खीणो, पप्पोति अमतं पदं.

१२३४.

गहेत्वा पन मेधावी, द्वत्तिंसाकारभावनं;

करेय्य ताव पच्छा वे, अनुपुब्बमभिण्हसो.

१२३५.

केसा लोमा नखा दन्ता, तचो मंसं नहारु च;

अट्ठि च मिञ्ज वक्कं च, हदयं यकनं तथा.

१२३६.

किलोमं पिहक पप्फासं, अन्तं गुणमुदरियं;

मत्थलुङ्गं करीसञ्च, पित्तं सेम्हमथापरं.

१२३७.

पुब्बो च लोहितं सेदो,

मेदो अस्सु वसाथ वा;

खेळो सिङ्घाणिका चेव,

लसिका मुत्तमिच्चपि.

१२३८.

घनबन्धसुभाकार-विपल्लासानुसारिनं;

यथाभूतावबोधाय, विभत्ताव महेसिना.

१२३९.

काये बात्तिंस कोट्ठासा,

कुणपाव समुस्सिता;

सारगय्हूपगापेता,

धिक्कता धीरहीळिता.

१२४०.

असुभाव पटिक्कूला, जेगुच्छा सुचिवज्जिता;

निन्दिता चक्खुमन्तेहि, अन्धबालोपलाळिता.

१२४१.

विचित्तछविसञ्छन्ना , तचभत्तसमोहिता;

परिस्सवपरिक्लिट्ठा, कुथिता पूतिगन्धिता.

१२४२.

धोवियन्तापि सततं, अजहन्ता मलस्सवं;

सुगन्धानुविलित्तापि, दुग्गन्धपरिणामिनो.

१२४३.

अहंकारममत्तेन, विस्सट्ठसुखसङ्गहा;

सङ्घाटघनसम्बद्धा, सम्मोहेन्ति महाजनं.

१२४४.

छन्दरागसमूपेता, यत्थ मुळ्हा पुथुज्जना;

सेवन्ति विसमं घोरं, चतुरापायभागिनो.

१२४५.

तत्थ चित्तं विराजेतुं, पटिपन्नो यथाक्कमं;

चेतोविभावनत्थाय, कोट्ठासेसु विचक्खणो.

१२४६.

वचसा मनसा चेव, यथावुत्तानुसारतो;

अनुलोमपटिलोमं, सज्झायित्वा ततो परं.

१२४७.

वण्णसण्ठानदिसतो, ववत्थपेय्य पण्डितो;

ततोकासपरिच्छेदा, पच्चेकं तु यथाक्कमं.

१२४८.

वण्णसण्ठानगन्धा च,

आसयोकासतो ततो;

विभावेय्यासुभाकार-

मेकेकस्मिं तु पञ्चधा.

१२४९.

दसधाभोगमिच्चेवं, कत्वा भावयतो पन;

सन्तिभूता पकासेन्ति, रथचक्कारसादिसा.

१२५०.

हित्वा अप्पगुणे तत्थ, गण्हं सुप्पगुणं बुधो;

अप्पनं पटिभागञ्च, पप्पोतेकेकवत्थुसु.

१२५१.

असुभाकारमारब्भ, भावना चे पवत्तति;

कम्मट्ठानं पटिक्कूलं, पठमज्झानिकं सिया.

१२५२.

नीलादिवण्णमारब्भ, पटिभागो यदा तदा;

नीलादिकसिणं हुत्वा, पञ्चकज्झानिकं भवे.

१२५३.

लक्खणाकारमारब्भ , चिन्तना चे पवत्तति;

विपस्सनाकम्मट्ठान-मिति भासन्ति पण्डिता.

१२५४.

तिधा पभेदमिच्चेवं, भावेन्तो पुन बुद्धिमा;

कायगतासतिं नाम, भावेतीति पवुच्चति.

१२५५.

सोयमज्झत्तं निब्बिन्नो, बहिद्धा च निरालयो;

उब्बेगबहुलो योगी, पमादमतिवत्तति.

१२५६.

कामबन्धविनिमुत्तो, पापा मेधावि निस्सटो;

सच्छिकत्वान सामञ्ञं, अमतं परिभुञ्जति.

१२५७.

आनापानस्सतिं नाम, सम्मासम्बुद्धवण्णितं;

कम्मट्ठानाधिराजानं, भावेन्तो पन पण्डितो.

१२५८.

अप्पनञ्चोपचारञ्च, समथञ्च विपस्सनं;

लोकुत्तरं लोकियञ्च, सुखेनेवाधिगच्छति.

१२५९.

सुखुमा निपुणा तिक्खा, परिपक्का बले ठिता;

बोधिपक्खियधम्मा च, वोदायन्ति विसेसतो.

१२६०.

कम्मट्ठाने तथा हेत्थ, गणना अनुबन्धना;

फुसना ठपना चेव, सल्लक्खणविवट्टना.

१२६१.

पारिसुद्धि ततो पच्छा, तेसञ्च पटिपस्सना;

इच्चेवमट्ठधा भेदा, मातिकायं पकासिता.

१२६२.

विभत्ता सतिपट्ठान-वसा सोळसधा ततो;

आनापानप्पभेदेन, भिन्ना द्वत्तिंसधा पुन.

१२६३.

तमेव परियादाय, समथञ्च विपस्सनं;

महत्तवेपुल्लगतं, भावेय्य सतिमा कथं.

१२६४.

आनापानं परिग्गय्ह, पविवित्तो रहोगतो;

गणेय्य पठमं ताव, निसिन्नो सुखमासने.

१२६५.

पञ्चन्नं न ठपेतब्बं, हेट्ठा न दसतोपरि;

नेतब्बमनुपुब्बेन, गणेतब्बमखण्डितं.

१२६६.

अन्तो बहि च विक्खेप-मकत्वान पुनप्पुनं;

फुट्ठट्ठानम्हि सतिमा, अनुबन्धेय्य मानसं.

१२६७.

नासिकग्गोत्तरोट्ठे च, कत्वाभोगं ततोपरं;

सततस्साससम्फस्सं, आवज्जन्तस्स योगिनो.

१२६८.

पुथुलं वाथ दीघं वा, मण्डलं वाथ वित्थतं;

तारकादिसमाकारं, निमित्तं तत्थ जायति.

१२६९.

चित्तं समाहितं होति, उपचारसमाधिना;

उपक्लेसा पहिय्यन्ति, पटिभागे समुट्ठिते.

१२७०.

निमित्ते ठपयं चित्तं, ततो पापेति अप्पनं;

पञ्चज्झानवसेनायं, समथे भावनानयो.

१२७१.

आरभित्वाभिनिवेस-मानापाने पुनापरो;

अज्झत्तञ्च बहिद्धा च, ततो तदनुसारतो.

१२७२.

भूमिधम्मे यथाभूतं, विपस्सित्वा विसारदो;

अप्पेतानुत्तरज्झान-मयं सुद्धिविपस्सना.

१२७३.

आनापानसमापत्तिं, कत्वा पादकमुत्तरं;

भावेन्तस्स वसेनाहु, नयं सोळसधा कथं.

१२७४.

दीघमस्सासपस्सासा, रस्सं वाथ तथा द्वयं;

सतिमा मतिसम्पन्नो, पठमं परिगण्हति.

१२७५.

आदिमज्झावसानं तु, करोन्तो विदितं तथा;

समाहितो सब्बकाय-पटिसंवेदि सिक्खति.

१२७६.

ततो ते एव सङ्खारे, पस्सम्भेन्तोपरूपरि;

वुत्तो पस्सम्भयं कायसङ्खारं सिक्खतीति च.

१२७७.

आनापानसतिच्चेवं , कायसङ्खारनिस्सिता;

कायानुपस्सना नाम, चतुधापि च भासिता.

१२७८.

सम्पयुत्तेन ञाणेन, पीतिमालम्बणेन च;

विपस्सनाय समथे, कुब्बन्तो पाकटं सुखं.

१२७९.

वेदनासञ्ञासङ्खाते, चित्तसङ्खारके तथा;

पीतादिपटिसंवेदी, सिक्खतीति पवुच्चति.

१२८०.

थूले ते एव सङ्खारे, समेतुं परिभावयं;

वुत्तो ‘‘पस्सम्भयं चित्तं, सङ्खारं सिक्खती’’ति च.

१२८१.

तस्सा तंतंमुखेनेत्थ, सम्पज्जनविसेसतो;

वेदनानुपस्सनाय, चतुधा समुदीरिता.

१२८२.

अप्पेन्तो पच्चवेक्खन्तो, बुज्झन्तो च पकासितं;

करोन्तो मानसं चित्त-पटिसंवेदि सिक्खति.

१२८३.

तमेवाभिप्पमोदेन्तो, सप्पीतिकसमाधिना;

‘‘अभिप्पमोदयं चित्तं, सिक्खती’’ति पवुच्चति.

१२८४.

अप्पनायोपचारेन, तमेवाथ समादहं;

योगी ‘‘समादहं चित्तं, सिक्खती’’ति पकासितो.

१२८५.

पच्चनीकेहि विक्खम्भ-समुच्छेदेहि मोचयं;

तथा ‘‘विमोचयं चित्तं, सिक्खती’’तिपि भासितो.

१२८६.

आनापानं पभेदाय, कम्मट्ठानं यथारहं;

चित्तानुपस्सना नाम, पवत्तायं चतुब्बिधा.

१२८७.

विपस्सनायनिच्चानु-गतत्ता हि विसेसतो;

विपस्सन्तो अनिच्चानु-पस्सी सिक्खति पण्डितो.

१२८८.

ततो विरागानुपस्सी, निब्बिन्दित्वा विराजयं;

तथा निरोधानुपस्सी, भूमिधम्मे निरोधयं.

१२८९.

पक्खन्दनपरिच्चागपटिनिस्सग्गतो पन;

पटिनिस्सग्गानुपस्सी, सिक्खतीति पवुच्चति.

१२९०.

आनापानमुखेनेव , भूमिधम्मविपस्सना;

धम्मानुपस्सना नाम, भासितेवं चतुब्बिधा.

१२९१.

इति सोळसधाकारं, सिक्खत्तयपतिट्ठितं;

चतुब्बिधम्पि पूरेति, सतिपट्ठानभावनं.

१२९२.

परिग्गय्ह सतिञ्चेव-मुस्साहन्तो विपस्सनं;

द्वत्तिंसाकारभेदेहि, सतोकारीति वुच्चति.

१२९३.

इत्थञ्च गणनादीहि, भावेत्वा समथं ततो;

विपस्सनाधिवचनं, कत्वा सल्लक्खणं पुन.

१२९४.

पत्वा विवट्टनामग्गं, पारिसुद्धिफले ठितो;

पच्चवेक्खणसङ्खातं, पप्पोति सतिपस्सनं.

१२९५.

आनापानसतिच्चेवमसेसं परिपूरिता;

साकारं सप्पभेदञ्च, भाविताति पवुच्चति.

१२९६.

आनापानसमाधिमेतमतुलं बुद्धापदानुत्तमं,

पापक्लेसरजोहरं सुखमुखं दुक्खग्गिनिब्बापनं;

भावेत्वा सतिसम्पजञ्ञविपुला विक्खेपविद्धंसका,

पप्पोन्तुत्तरमुत्तमामतपदं बोधित्तयब्यापकं.

१२९७.

बुद्धं धम्मञ्च सङ्घं पुथुननमहितं सुद्धसीलं सुदानं,

धम्मट्ठा देवतायोपसमथ मरणं कायमानञ्चपानं;

पञ्ञत्तारब्भयायं सतिसमवहिता बोधिमग्गोदयाय,

सायं सद्धम्मनेत्ती सहितसिवगुणा सेवितब्बादरेन.

इति नामरूपपरिच्छेदे दसानुस्सतिविभागो नाम

नवमो परिच्छेदो.