📜

१०. दसमो परिच्छेदो

सेसकम्मट्ठानविभागो

१२९८.

ब्यापादादीनवं दिस्वा, खेमभावञ्च खन्तियं;

अप्पमञ्ञा तु भावेन्तो, विनेय्य पटिघं कथं.

१२९९.

चेतोसन्तापनो कोधो,

सम्पसादविकोपनो;

विरूपबीभच्छकरो,

मुखवण्णप्पधंसनो.

१३००.

सीलकालुस्सियुप्पादो, चित्तविक्खेपसम्भवो;

पञ्ञापज्जोतविद्धंसी, पटिपत्तिविबन्धको.

१३०१.

अपायेकायनो मग्गो, पापकण्टकबन्धको;

धम्ममग्गसमुच्छेदी, मग्गद्वारपिधानको.

१३०२.

यसोवण्णविसङ्खारो, गुणमूलप्पभञ्जको;

दुक्खधम्मसमोधानो, ब्यसनोपद्दवाकरो.

१३०३.

दुन्निमित्तमिदं जातं, सब्बसम्पत्तिधंसनं;

धूमकेतुसमुप्पादो, सब्बलोकविनासको.

१३०४.

सब्बकल्याणधम्मानं, अवमङ्गलमुट्ठितं;

हितारम्भसमुग्घाती, अन्तरायसमागमो.

१३०५.

सब्बाकारपटिक्कूलं, सब्बविद्देसकारणं;

विपत्तिमुखमुप्पन्नं, अमित्तजनपत्थितं.

१३०६.

सपत्तकरणं घोरं, सब्बानत्थविधायकं;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

१३०७.

खुरधारं लिहन्ताव, गिलन्ताव हुतासनं;

तित्तलाबुंव खादन्ता, गण्हन्तादित्तमायुधं.

१३०८.

ब्यापादमत्तसम्भव-मत्तघञ्ञाय केवलं;

उपलाळेन्ति दुम्मेधा, घोरमासीविसं यथा.

१३०९.

दोसतेजेन रुक्खोव, सुसिरारुळ्हपावको;

अन्तोनुदय्हमानापि, विप्फन्दन्ति विघातिनो.

१३१०.

नावबुज्झन्ति दुम्मेधा, चेतोसङ्कप्पवायुना;

उक्कामुखामिवादित्त-मुज्जलन्ता पुनप्पुनं.

१३११.

भयमग्गसमारुळ्हा, खेममग्गविरोधिनो;

ब्यापन्ना किब्बिसाकिण्णा, अत्थद्वयविरोधिनो.

१३१२.

अनाथा सल्लकाविद्धा, विसट्टा अनुसोचिनो;

अन्धा विय मिगारञ्ञे, भमन्ति हतचक्खुका.

१३१३.

असंविहितकम्मन्ता, बाला कोधवसानुगा;

खिप्पं लक्खिं परिच्चत्ता, यसोभोगेहि धंसरे.

१३१४.

दुप्पटिप्पादितारम्भा, कोधसङ्खोभमोहिता;

धम्मामतरसस्सादं, न विन्दन्ति अविद्दसु.

१३१५.

बह्वादीनवमिच्चेव-मन्तो ब्याधिमिवुट्ठितं;

जातानलमिवुच्छङ्गे, अज्झुपेक्खन्ति दुज्जना.

१३१६.

चोदयमाना दुक्खेहि, क्लेसाचिण्णमलीमहा;

पापकम्मेहि पूरेन्ता, सेन्ति मच्चुपथे चिरं.

१३१७.

तमेवं पटिसङ्खाय, पटिघं पन योनिसो;

वाळमिगंव धावन्तं, आविसन्तंव रक्खसं.

१३१८.

पावकंव परिब्युळ्हं, भायमानस्स योगिनो;

सोत्थिभावाय खेमन्त-मुपञ्ञत्तं महेसिना.

१३१९.

माता कल्याणधम्मानं, खमा नाम महिद्धिका;

समप्पवत्ति सत्तेसु, सब्बसम्पत्तिसाधिका.

१३२०.

कोधानलजलासेको ,

सोकोपायासनासनं;

आघातसल्लनिद्धारी,

उपनाहविमोचनं.

१३२१.

वण्णकित्तिसमुट्ठानं, गुणमूलाभिसेवनं;

अपारुतमुखंवेत-मत्थद्वयसमिद्धिया.

१३२२.

विघातपरियादान-मासवानमसेसतो;

पटिपस्सम्भनं चेतो-पीतिकरणचन्दनं.

१३२३.

सब्बदुक्खसमुग्घाति, सुखुपट्ठानमुत्तमं;

ब्यसनोदयविच्छेदो, भयभेरवनिग्गमो.

१३२४.

चेतोपसादसन्धानो, पासादिकफलावहो;

पवरो बोधिसम्भारो, नरानरनिसेवितो.

१३२५.

पापकन्तारनित्थारो, चतुरापायरोधको;

द्वारावापुरणञ्चेतं, देवलोकूपपत्तिया.

१३२६.

पञ्ञासीलसमाधानं, पटिपत्तिविसोधनो;

पियङ्करो सोम्मभावो, दुल्लभो बहुपत्थितो.

१३२७.

क्लेससङ्खोभविक्खेप-विप्फन्दपटिबन्धनं;

तितिक्खागुणमक्खात-मारक्खविधिमत्तनो.

१३२८.

विहिंसारतिसारम्भ-पटिरोधविमोचनं;

वेरिकिब्बिसविद्धंसी, लोकानुग्गहकारणं.

१३२९.

धम्मपज्जोतकरणं , संयोगमलसोधनं;

सम्मोहतिमिरुद्धारि, सम्पत्तिपटिपादनं.

१३३०.

इच्चत्तत्थं परत्थञ्च, सम्पादेत्वा खमापरो;

साधेति सब्बसम्पत्ति-मिध चेव परत्थ च.

१३३१.

तितिक्खागुणसम्पन्नो , पाणभूतानुकम्पको;

अनाकुलितकम्मन्तो, सोरतो सखिलो सुचि.

१३३२.

निवातो समिताचारो, सुभगो पियदस्सनो;

पटिसङ्खाबलप्पत्तो, धितिमा मतिपाटवो.

१३३३.

अक्खोभो अधिवासेन्तो,

सब्बानत्थे परिस्सये;

भीमसङ्गामावचरो,

हत्थिनागोव सोभति.

१३३४.

इत्थं समन्ततो भद्दं, तितिक्खं पच्चवेक्खतो;

पस्सम्भेति समुट्ठाय, खमा ब्यापादसम्भमं.

१३३५.

दिब्बोसधमिवातङ्कं, मेघज्जवं हुतासनं;

खिप्पमन्तरधापेति, तितिक्खा कोधमत्तनो.

१३३६.

ततोनेकगुणोपेतं, नेकदोसप्पभञ्जनं;

खन्तिधम्ममधिट्ठाय, पसन्नधीरमानसो.

१३३७.

भावेय्य पठमं ताव, मेत्ताभावनमुत्तमं;

अत्तानमुपमं कत्वा, सत्तेसु हितवुड्ढिया.

१३३८.

सब्बे सत्ता च पाणा च, भूता जीवा च पुग्गला;

अब्यापज्जा तथावेरा, अनीघा च सुखेधिनो.

१३३९.

विज्जासम्पत्तिभोगेहि, पवड्ढन्तु यसस्सिनो;

परिवारबलप्पत्ता, भयोपद्दववज्जिता.

१३४०.

सखिला सुखसम्भासा, अञ्ञमञ्ञाविरोधिनो;

मोदन्तु सुहिता सब्बे, मा किञ्चि पापमागमा.

१३४१.

सद्धापामोज्जबहुला, दानसीलमहुस्सवा;

गुणभूसितसन्ताना, आयुं पालेन्तनामयं.

१३४२.

सम्मादिट्ठिं पुरोधाय, सद्धम्मपटिपत्तिया;

आराधेन्तु हितोपाय-मच्चन्तं सुखसाधनं.

१३४३.

इति नानप्पकारेन, सत्तेसु हितमानसं;

माताव पियपुत्तम्हि, पवत्तेय्य निरन्तरं.

१३४४.

सिनेहं परिवज्जेन्तो, ब्यापादञ्च विनासयं;

परिसुद्धेन चित्तेन, हितकामोव केवलं.

१३४५.

मेत्ताय मित्ते मज्झत्ते, वेरिके च यथाक्कमं;

करोन्तो सीमसम्भेदं, अत्तनि च समं फरे.

१३४६.

आसेवन्तस्स तस्सेवं, हिताभोगसमाहितं;

सत्तपञ्ञत्तिमारब्भ, समाधियति मानसं.

१३४७.

ततो अनीघो एकग्गो, उपसन्तमनोरथो;

झानत्तिकं चतुक्कं वा, मेत्ताचेतोविमुत्तिया.

१३४८.

भूमिदेसदिसासत्त-भेदभिन्नेसु ओधिसो;

यथासम्भवमप्पेति, सब्बसत्तेस्वनोधिसो.

१३४९.

तदेवमेकसत्तम्हि, परिच्छेदनियामतो;

बहुकेसु च सत्तेसु, सब्बेसु च पवत्तति.

१३५०.

तथासेवितसन्तानो,

मेत्ताचेतोविमुत्तिया;

करुणाभावनायोग-

मारभेय्य ततो परं.

१३५१.

सत्तानं दुक्खिताकार-मावज्जित्वान योनिसो;

‘‘अहो दुक्खा विमुच्चन्तु, सब्बे सत्ता’’ति चिन्तयं.

१३५२.

कथं माणवकोयञ्च, भयभेरवकम्पितो;

ब्यसनोपद्दवाविद्धो, विप्फन्दति विघातवा.

१३५३.

तथा हेते विमोसाय, पटिपन्ना विरोधिनो;

सब्यापज्जा विहञ्ञन्ति, चेतोदुक्खसमप्पिता.

१३५४.

अथञ्ञे परिदेवन्ति, विपत्तिविनिपातिका;

पधुपायिकसङ्कप्पा, सोकोपायासभागिनो.

१३५५.

अथापरे पराभूता, कामक्लेसवसीकता;

मोहन्धकारपक्खन्ता, सत्ता गच्छन्ति दुग्गतिं.

१३५६.

ते तत्थ कटुकं घोरमनुभोन्ता सकं फलं;

दुक्खसूलसमाविद्धा, बाहा पग्गय्ह कन्दरे.

१३५७.

दीघरत्ताधिमुत्ताय, देवलोकसमिद्धिया;

देवकाया विहायन्ति, अकामा परिवत्तिनो.

१३५८.

चिरकालं जलित्वान, सूरियोव नभन्तरे;

ब्रह्मानोपि पतन्तेव, ब्रह्मलोकापरायणा.

१३५९.

खन्धपञ्चकमिच्चेवं, दुक्खागारं समुब्बहं;

नानागतीसु विक्खित्तं, पाणजातं विहञ्ञति.

१३६०.

अनाथमनयापन्नं, परिहानिभयाकुलं;

वातमण्डलिकक्खित्तपक्खीव परिवत्तति.

१३६१.

इति दिस्वान सुत्वा वा, सम्भावेत्वान वा पुन;

दुक्खापगममिच्छन्तो, दुक्खापगम पत्थयं.

१३६२.

सुखितेसु च मेधावी, दुक्खाकारमनुस्सरं;

पवत्तेय्य दयापन्नो, करुणाभावनप्पनं.

१३६३.

‘‘अहो सत्ता विमुच्चन्तु, दुक्खधम्मेहि सब्बथा;

साधु समेन्तुपायासा, सोका च परिदेवना.

१३६४.

‘‘खीयन्तु पापधम्मा च, पस्सम्भेन्तामया तथा;

संक्लेसा पलिबोधा च, समुच्छिज्जन्तु पाणिनं.

१३६५.

‘‘ब्यापादा च विहायन्तु, विनिवत्तन्तुपद्दवा;

ब्यसनानि विनस्सन्तु, विगच्छन्तु विपत्तियो.

१३६६.

‘‘विहेसा च विघाता च, खीयन्तु भयभेरवा;

पटिक्कमन्तु विस्सट्ठा, सोत्थिं पस्सन्तु पाणिनो’’.

१३६७.

इच्चेवमनुकम्पन्तो, सब्बसत्तेपि सब्बथा;

सब्बदुक्खसमुग्घातं, पत्थेन्तो करुणायति.

१३६८.

सोकुप्पत्तं निवारेन्तो, विहिंसं दूरतो हरं;

मेत्तायमिव पापेति, करुणाझानमप्पनं.

१३६९.

करुणानन्तरं योगी, भावेय्य मुदितं ततो;

सत्तानं सुखिताकारमावज्जेत्वान योनिसो.

१३७०.

कथं चिराय ब्रह्मानो, महातेजा महिद्धिका;

पीतिभक्खा सुभट्ठायी, पमोदन्ति निरामया.

१३७१.

देवकाया महाभोगा,

महेसक्खा यसस्सिनो;

अच्छरापरिवारेहि,

परिचारेन्ति नन्दने.

१३७२.

राजाभिसेकसम्पत्ता, छत्तचामरभूसिता;

आधिप्पच्चमधिट्ठाय, सुखिता राजभोगिनो.

१३७३.

यथोपट्ठितभोगेहि, तदञ्ञेपि च पाणिनो;

यथाकामितनिप्फन्ना, मोदन्ति सुखपीतिका.

१३७४.

चतुरापायिका सत्ता, पापकम्मपरिक्खया;

ततो चुताभिनन्दन्ति, सुखट्ठाने पतिट्ठिता.

१३७५.

सब्बालयसमुग्घातं, पत्वा लोकुत्तरं पदं;

पटिपस्सद्धदरथा, सुखं मोदन्तनप्पकं.

१३७६.

इति दिस्वान सुत्वा वा, सम्भावेत्वा पुनप्पुनं;

सत्तानमधिवासेन्तो, सुखाकारं पमोदति.

१३७७.

‘‘अहो साधु अहो सुट्ठु,

मोदन्ति वत पाणिनो;

अहो सुलद्धं सत्तानं,

समिद्धिमभिपत्थितं.

१३७८.

‘‘पसन्नमुखवण्णा च, परिपुण्णमनोरथा;

पीतिपामोज्जबहुला, चिरं जीवन्तुनामया.

१३७९.

‘‘भयमग्गमतिक्कन्ता, दुक्खसङ्घाटनिस्सटा;

खेममग्गमनुप्पत्ता, पीतिसम्पत्तिफुल्लिता.

१३८०.

‘‘समग्गा सुहिता चेते, पटिसन्धानपेसला;

सम्पत्तिमभिवेदेन्ति, कल्याणगुणभूसिता’’.

१३८१.

इति सम्मा पिहायन्तो, सुखाधिगमसम्पदं;

सत्तानमभिरोचेन्तो, मुदिताय समं फरं.

१३८२.

हित्वा पलासाभिसङ्गं, इस्सारतिनिरङ्कतो;

मेत्तायमिव पापेति, मुदिताझानमप्पनं.

१३८३.

मुदितं पन भावेत्वा, भावेय्युपेक्खमुत्तमं;

विरोधानुनयं हित्वा, हुत्वा मज्झत्तमानसो.

१३८४.

सभावभूत लोकस्स,

लाभालाभं यसायसं;

निन्दापसंसं पस्सन्तो,

सुखं दुक्खञ्च केवलं.

१३८५.

कथं कम्मस्सकतत्तायं लोकानुपरिवत्तति;

लोकधम्मे पराभूतो, अत्ताधेय्यविवज्जितो.

१३८६.

किं नामत्थि समत्थेत्थ, पवत्तेतुं यथारुचि;

कस्स वा रुचिया होन्ति, सुखिता वाथ दुक्खिता.

१३८७.

यथापच्चयसम्भूता, सुखदुक्खा हि पाणिनो;

न सक्का परिवत्तेतुं, अञ्ञेन पुन केनचि.

१३८८.

मिच्छामग्गमधिट्ठाय , विपज्जन्ति च मानवा;

सम्मामग्गं पुरोधाय, सम्पज्जन्ति पुनत्तना.

१३८९.

तत्थ कायवसेनेते, परिवत्तन्ति अञ्ञथा;

यथारुचितकम्मन्ता, पच्चेकवसवत्तिनो.

१३९०.

निरत्थकविहेसायं, मञ्ञे लोकविचारणा;

सन्तमेतं पणीतञ्च, यदिदं तत्रुपेक्खनं.

१३९१.

अहं को नाम के चेते, किमट्ठानबुधन्तरो;

परेसुपरि पेक्खन्तो, विहञ्ञामीति अत्तनो.

१३९२.

सुखिता होन्तु वा मा वा, दुक्खा मुच्चन्तु वा न वा;

समिद्धा वा दलिद्दा वा, का ममेत्थ विचारणा.

१३९३.

अत्तानं परिहारन्तु, यथाकामं तु पाणिनो;

पलिबोधो पपञ्चो वा, ब्यापादो वा न मे तहिं.

१३९४.

इति सङ्खायुपेक्खन्तो, हितकामोपि पाणिनं;

अपक्खपातुपेक्खाय, समं फरति योनिसो.

१३९५.

अञ्ञाणुपेक्खा निक्खन्तो, अनुरोधं विराजिय;

मेत्तायमिव पापेति, पञ्चमज्झानमप्पनं.

१३९६.

अप्पमञ्ञा चतस्सेव-माचिक्खि वदतं वरो;

महापुरिसधोरय्हो, हितकामो महामुनि.

१३९७.

न लिङ्गविसभागम्हि, आदिकम्मिकयोगिना;

भावेतब्बा मतसत्ते, मेत्तमेव न सब्बथा.

१३९८.

पत्तब्बसम्पदाकारं, दुक्खाकारञ्च पाणिसु;

आवज्जं मुदिताकारमनत्ताधीनतं तथा.

१३९९.

अत्तनि दुग्गते मित्ते, मज्झत्तेति यथाक्कमं;

पठमं भावनायोगमारभित्वा ततो परं.

१४००.

अत्तनि मित्ते मज्झत्ते, वेरिकेति चतूसुपि;

करोन्तो सीमसम्भेदं, सब्बत्थ सममानसो.

१४०१.

भूमिकादिप्पभेदेहि , परिच्छिज्जोधिसो तथा;

अपरिच्छिज्ज वा चेता, भावेतब्बाति भासिता.

१४०२.

असङ्खोतितसन्ताना, ताहि भूतानुकम्पका;

विहरन्तुत्तमा ब्रह्मविहाराति ततो मता.

१४०३.

अप्पमाणालम्बणत्ता, तथा सुप्पटिपत्तिया;

सत्तेसु अप्पमाणत्ता, अप्पमञ्ञाति सम्मता.

१४०४.

असम्पत्तहिता सत्ता, दुक्खिता लद्धसम्पदा;

कम्मस्सकाति चिन्तेत्वा, ततो तेसु यथाक्कमं.

१४०५.

‘‘सम्पत्तीहि समिज्झन्तु,

दुक्खा मुच्चन्तु पाणिनो;

अहो सत्ता सुखप्पत्ता,

होन्तु सत्ता यथा तथा’’.

१४०६.

इच्चाभिवुद्धिमिच्छन्तो, दुक्खापगमनं तथा;

समिद्धे अनुमोदन्तो, उपेक्खन्तो च पीणिते.

१४०७.

माताव दहरे पुत्ते, गिलाने योब्बने ठिते;

सकिच्चपसुते चेव, चतुधा सम्पवत्तति.

१४०८.

इत्थं चतुधा सत्तेसु, सम्मा चित्तपवत्तना;

सब्बथापि चतुद्धाव, ततो वुत्ता महेसिना.

१४०९.

इच्चेता पन भावेन्तो, पसन्नमुखमानसो;

सुखं सुपति सुत्तोपि, पापं किञ्चि न पस्सति.

१४१०.

पटिबुज्झतनुत्रासो, जागरोव पमोदति;

चेतसो च समाधानं, खिप्पमेवाधिगच्छति.

१४११.

परिस्सया पहीयन्ति, विगच्छन्ति चुपद्दवा;

देवतापि च रक्खन्ति, अमुय्हन्तं अनाकुलं.

१४१२.

फुल्लंव कमलं काले, चन्दंव विमलं जनो;

सोम्मकोमलधम्मेहि, पियचक्खूहि पस्सति.

१४१३.

असंहीरो असंकुप्पो, सब्बावत्थासु पण्डितो;

समं पवत्तितारम्भो, लोकमेसोनुगण्हति.

१४१४.

खणमत्तोपचारेका, पवत्तेकम्हि पुग्गले;

अप्पमाणा फलित्वेव, वण्णयन्ति महेसिनो.

१४१५.

पगेव सब्बसत्तेसु, अप्पनापत्तभावना;

चतस्सोपि समीभूता, वसीभूता निरन्तरं.

१४१६.

पुञ्ञधाराभिसन्दन्ता, परिपूरेन्ति पण्डितं;

अप्पमेय्यमहोघोव, सागरं वीचिमालिनं.

१४१७.

अप्पमञ्ञामयानं हि, पुञ्ञानं सोळसिं कलं;

सब्बोपधिकपुञ्ञानि, नाग्घन्तीति पकासितं.

१४१८.

अवञ्झा तस्स पब्बज्जा, यस्स हेतासु गारवो;

सुखुमोदग्यबहुलो, तिस्सो सिक्खा सुसिक्खति.

१४१९.

अमोघं रट्ठपिण्डञ्च, भुञ्जतेसो विसेसतो;

तम्पि महप्फलं होति, सद्धादेय्यं पतिट्ठितं.

१४२०.

सद्धादिकुसला धम्मा, पवड्ढन्ति अखण्डिता;

सम्बुद्धिचरियानञ्च, महत्तं तस्स पाकटं.

१४२१.

अकिच्छपटिवेधाय, पादकज्झानमुत्तमं;

उजु चेकायनो मग्गो, ब्रह्मलोकूपपत्तिया.

१४२२.

वासनाभागिया चेता, बोधिसम्भारकूलिका;

सोवग्गिका सुखाहारा, लोकारक्खा निरुत्तरा.

१४२३.

अप्पमेय्यानिसंसेवं, अप्पमेय्यगुणोदया;

अप्पमञ्ञा ततो तासु, न पमज्जेय्य पण्डितो.

१४२४.

पटिक्कूलं पनाहारे, भावेन्तो सञ्ञमुत्तमं;

कबळीकारमाहार-मन्नपानादिसङ्गहं.

१४२५.

असितं खायितं पीतं, सायितञ्च रहोगतो;

पटिक्कूलन्ति चिन्तेय्य, गमनादिवसा कथं.

१४२६.

तपोवनमिदं हित्वा, रमणीयमनाकुलं;

आहारहेतु गन्तब्बो, गामो गामजनाकुलो.

१४२७.

तत्थासुचिपरिक्लिट्ठे, दुज्जनावारसङ्करे;

दीनमेसयतुत्तिट्ठं, गेहे गेहे तु भोजनं.

१४२८.

तं खेळमलसंक्लिट्ठं, जिव्हग्गपरिवत्तितं;

दन्तचुण्णितसम्भिन्नं, वण्णगन्धं विलिस्सति.

१४२९.

पित्तसेम्हपरिब्युळ्हं, पुब्बलोहितमिस्सितं;

पविसन्तं पटिक्कूलं, जेगुच्छं धिक्कतासिवं.

१४३०.

कुच्छियं कुणपाकिण्णे, दुग्गन्धपरिभाविते;

सुवानवमथाकारं, वन्तंव स्वानदोणियं.

१४३१.

तत्तचन्दनिकायंव , नानाकिमिसमाकुले;

तत्थ बुब्बुळकच्छन्नं, कुथितं परिपच्चति.

१४३२.

संपच्चन्तं पनेतञ्च, सभावञ्च विसेवितं;

वड्ढेति केसलोमादिं, नानाकुणपसञ्चयं.

१४३३.

विपच्चन्तमथोपेतमनेकोपद्दवावहं;

कुट्ठगण्डकिलासादिमहाब्याधिसतोदयं.

१४३४.

पूतिभूतञ्च तं पक्क-मनेकद्वारसञ्चितं;

मेदपिण्डंव कुथितं, परिस्सवति सन्ततं.

१४३५.

येन पूतिगतो कायो, निच्चं दुग्गन्धवायिको;

धोवियन्तोपि सततं, सुचिभावं न गच्छति.

१४३६.

कुच्छितो सोयमाहारो,

कायासुचिनिसेवनो;

निस्सन्दमलनिट्ठानो,

उपक्लेसफलावहो.

१४३७.

कामरागसमुट्ठानं, रोगजातिनिबन्धनं;

मदप्पमादाधिट्ठानं, पापकम्ममहापथो.

१४३८.

अहितोदयमग्गोयं, भयभेरवसम्भवो;

ब्यसनागमनद्वारं, अपायावहितं मुखं.

१४३९.

चरन्तत्तसमत्ताव, यत्थोदरियमुच्छिता;

क्लिट्ठकम्मानि दुम्मेधा, करोन्ता दुक्खभागिनो.

१४४०.

तत्थ चित्तविरागाय, किं पक्कफलसन्निभे;

रसस्सादपियाकारे, घोरादीनवसञ्चिते.

१४४१.

भावेन्तस्स पटिक्कूल-सञ्ञमेवं विभाविनो;

उपचारपथं पत्वा, चित्तं होति समाहितं.

१४४२.

सोयं पस्सम्भिताहार-

विसदो सो विचक्खणो;

मदप्पमादनिक्खन्तो,

रसस्सादनिरालयो.

१४४३.

लिम्पेन्तो विय भेसज्ज-मक्खरब्भञ्जको यथा;

पुत्तमंसंव खादन्तो, आहारं परिभुञ्जति.

१४४४.

अरियवंसानुपजातो,

अप्पिच्छादिगुणोदितो;

कामजालं पदालेत्वा,

सोत्थिं पप्पोति पण्डितो.

१४४५.

चतुधातुववत्थानं, भावेन्तो पन पञ्चधा;

धातुयो परिगण्हेय्य, चतस्सोपि सभावतो.

१४४६.

सङ्खेपेन च वित्थारा, सम्भारा च सलक्खणा;

अज्झत्तञ्च बहिद्धा च, चतुधा विभजे कथं.

१४४७.

यं किञ्चि केसलोमादि, कक्खळत्तं पवुच्चति;

अज्झत्तं पथवीधातु, बहिद्धा तु ततोपरा.

१४४८.

यूसभूतन्ति यं किञ्चि,

आपोव परिपाचकं;

तेजो वायोति गण्हेय्य,

वित्थम्भकमसेसतो.

१४४९.

वित्थारतोपि सम्भारा, केसलोमादि वीसति;

पथवीधातु पित्तादि, द्वादसापोति भावये.

१४५०.

तेजेन येन कायोयं, सन्तप्पति जिरीयति;

परिदय्हति सम्मा च, पच्चन्ति असितादयो.

१४५१.

तदेतं चतुकोट्ठासं, कायसम्भवमत्तनो;

तेजोधातूति गण्हेय्य, वायोधातूतिचापरं.

१४५२.

उद्धञ्चाधोगमावाता, कुच्छिकोट्ठासया तथा;

अङ्गमङ्गानुसारी च, छधानापानमिच्चपि.

१४५३.

तं तं लक्खणमारब्भ, निद्धारेत्वा सलक्खणं;

परिगण्हेय्य सब्बत्थ, चतुधा धातुसङ्गहं.

१४५४.

इच्चेवं चतुकोट्ठासो,

धातुमत्तो कळेवरो;

निच्चेतनो च निस्सत्तो,

निस्सारो परभोजनो.

१४५५.

रित्तो तुच्छो च सुञ्ञो च,

विवित्तो च पवज्जितो;

अत्ता वा अत्तनीयं वा,

नत्थेवेत्थ कथञ्चिपि.

१४५६.

केवलं चेतनाविद्धो, कायोयं परिवत्तति;

कम्पितो याय यन्तंव, साधिप्पायोव खायति.

१४५७.

आयु उस्मा च विञ्ञाणं, यदा कायं जहन्तिमं;

अपविद्धो तदा सेति, निरत्थंव कलिङ्गरं.

१४५८.

विपरीतं पपञ्चेन्ता, बहुधा मोहपारुता;

यत्थ मिच्छाविपल्लासपराभूता पुथुज्जना.

१४५९.

संसारद्धानकन्तारं, चतुरापायसङ्करं;

ब्यसनेकायनोपायं, नातिवत्तन्ति दुज्जना.

१४६०.

सोयमेवं चतुद्धाति,

धातुभेदेन पस्सतो;

तस्सोपचारिको नाम,

समथो होति चेतसि.

१४६१.

इत्थं धातुववत्थानं, कत्वा तदनुसारतो;

उपादारूपधम्मे च, नामधम्मे च सब्बथा.

१४६२.

भूमिभूते परिग्गय्ह, पस्सन्तो पच्चयट्ठितिं;

अज्झत्तञ्च बहिद्धा च, विपस्सन्तोदयब्बयं.

१४६३.

यथाभूतमभिञ्ञाय, निब्बिन्दन्तो विरज्जति;

विरागा च विमुच्चित्वा, पारगूति पवुच्चति.

१४६४.

आरुप्पं पन भावेन्तो, कम्मट्ठानमनाविलं;

चतुक्कपञ्चकज्झानं, पत्वा कसिणमण्डले.

१४६५.

परिचिण्णवसीभूता, झाना वुट्ठाय पञ्चमा;

चिन्तेति दण्डादानादिरूपदोसमभिण्हसो.

१४६६.

निब्बिन्दन्तो ततो रूपे, तदाकारे च गोचरे;

तदालम्बणधम्मे च, पत्थेन्तो समतिक्कमं.

१४६७.

पत्थरित्वान यं किञ्चि, आकासकसिणं विना;

उग्घाटेति तमेवाथ, कसिणं धितिमा सतो.

१४६८.

तं मनसि करोति, नावज्जति न पेक्खति;

चिन्ताभोगविनिमुत्तो, कसिणं पति सब्बथा.

१४६९.

तदप्पायसमञ्ञातमाकासं पति मानसं;

साधुकं पटिपादेति, योनिसो पटिचिन्तयं.

१४७०.

तस्सावज्जनसम्पन्नं, उपायपटिपादितं;

कसिणापगमाकासं, चिन्तनारब्भ वत्तति.

१४७१.

इत्थमन्तरधापेत्वा, कसिणं तु ततो परं;

सब्बावन्तमनन्तरं, फरताकासगोचरं.

१४७२.

तत्थ वुत्तनयेनेव, भावेन्तस्सोपचारतो;

पठमारुप्पमप्पेति, आकासानन्तगोचरे.

१४७३.

ततो तम्हा वसीभूता, वुट्ठहित्वा विचिन्तयं;

‘‘आसन्नरूपावचरज्झानपच्चत्थिक’’न्ति तं.

१४७४.

निकन्तिं परियादाय, तम्हा आकासगोचरा;

अप्पेतुं दुतियारुप्प-मतिसन्तन्ति गच्छति.

१४७५.

पठमारुप्पविञ्ञाण-मनन्तं फरतो ततो;

दुतियारुप्पमप्पेति, विञ्ञाणानन्तगोचरे.

१४७६.

पठमारुप्पविञ्ञाण-मभावेन्तो ततो परं;

अप्पेति ततियारुप्प-माकिञ्चञ्ञम्हि गोचरे.

१४७७.

ततो च ततियारुप्पं, ‘‘सन्तमेत’’न्ति पस्सतो;

चतुत्थारुप्पमप्पेति, ततियारुप्पगोचरे.

१४७८.

गूथम्हि मण्डपे लग्गो, एको तन्निस्सितोपरो;

एको बहि अनिस्साय, तं तं निस्साय चापरो.

१४७९.

ठितो चतूहि एतेहि, पुरिसेहि यथाक्कमं;

समानताय ञातब्बा, चतस्सोपि विभाविना.

१४८०.

इच्चालम्बणभेदेहि , चतुधारुप्पभावना;

अङ्गभेदं पनेतासं, न कथेन्ति तथापि च.

१४८१.

सुप्पणीततरा होन्ति, उद्धमुद्धं यथाक्कमं;

चातुमहाराजिकादिदिब्बसम्पत्तियो यथा.

१४८२.

आनेञ्जमिति भावेत्वा, समापत्तिं चतुब्बिधं;

सुसमाहितसङ्कप्पो, सम्पन्नाचलमानसो.

१४८३.

विपस्सन्तो यथाभूतं, सच्छिकत्वा फलुत्तमं;

उभतोभागविमुत्तो, अरहाति पवुच्चति.

१४८४.

कम्मट्ठानविधिं ञत्वा, चत्तालीसविधं ततो;

अभिञ्ञायोपि विञ्ञेय्या, समथे भावनानये.

१४८५.

इद्धिविधा दिब्बसोता, चेतोपरियजानना;

पुब्बेनिवासानुस्सति, दिब्बचक्खु तथापरा.

१४८६.

चेतोसमाधिनिस्सट्ठा, पञ्चाभिञ्ञा पकासिता;

रूपावचरधम्माव, पञ्चमज्झानभूमिका.

१४८७.

बहुभावादिधिट्ठानं, कोमारादिविकुब्बना;

मनोमयाभिनिम्मानमिच्चेवं तिविधिद्धियो.

१४८८.

दिब्बे च मानुसे सद्दे,

तथा दूरे च सन्तिके;

सुणन्ति याय सा दिब्बा,

सोतधातूति भासिता.

१४८९.

चेतोपरियञाणन्ति, परपुग्गलचेतसो;

सरागवीतरागादिपरिच्छेदकमीरितं.

१४९०.

पुब्बेनिवुत्थखन्धानुस्सरणे ञाणमीरितं;

पुब्बेनिवासानुस्सतिञाण नामेन तादिना.

१४९१.

चवमाने च जायन्ते, सत्ते रूपमरूपकं;

तथा मानुसकं रूपं, थूलं सुखुम सन्तिकं.

१४९२.

दूरे पकासं छन्नञ्च, येन पस्सन्ति योगिनो;

चुतूपपातञाणं तं, दिब्बचक्खूति वुच्चति.

१४९३.

अनागतंसञाणञ्च, यथाकम्मुपगं तथा;

तन्निस्सितत्ता गच्छन्ति, दिब्बचक्खुम्हि सङ्गहं.

१४९४.

इति पञ्चविधं पत्तुमभिञ्ञं पन पण्डितो;

कत्वान पञ्चमज्झाने, पञ्चधा वसितं चिदं.

१४९५.

तथा समाहिते चित्ते, परिसुद्धे निरङ्गणे;

मुदुभूते कम्मनिये, आनेञ्जम्हि पतिट्ठिते.

१४९६.

अभिञ्ञापादकज्झाना, ततो वुट्ठाय पञ्चमा;

अभिञ्ञापरिकम्माय, निन्नामेय्याथ मानसं.

१४९७.

अधिट्ठेय्यादिकं तं तमावज्जित्वा यथारहं;

परिकम्मं करित्वान, समापज्जेय्य पादकं.

१४९८.

पुनदेव च वुट्ठाय, परिकम्मं यथा पुरे;

करोन्तस्स पनप्पेति, अभिञ्ञाणेन पञ्चमं.

१४९९.

अधिट्ठन्तं विकुब्बन्तं, निम्मिनन्तं यथारहं;

सद्दे सुणन्तं सत्तानं, परिजानञ्च मानसं.

१५००.

सरं पुब्बेनिवासञ्च, पस्सं सुगतिदुग्गतिं;

यथाकम्मं विपाकञ्च, पजानन्तमनागतं.

१५०१.

यथासम्भवमिच्चेवमुपायकुसलो मुनि;

उपनिस्सयसम्पन्नो, अभिञ्ञमधिगच्छति.

१५०२.

पत्ताभिञ्ञो महायोगी, परियोदातमानसो;

परिपक्केन ञाणेन, विपस्सित्वा तिलक्खणं.

१५०३.

लद्धासवक्खयं ञाणं, छधाभिञ्ञमनुत्तरं;

महाखीणासवो नाम, छळभिञ्ञो पवुच्चति.

१५०४.

चत्तालीसविधं पनित्थममलोचेतोमलक्खालनं,

कम्मट्ठाननयं यमाह सुगतो सम्मा समाधानकं;

संखित्तं कथितं तमेत्थ सकलं साभिञ्ञमेत्तावता,

कत्तब्बा मुनिनेत्थ साधुमतिना सम्भावना सब्बथा.

१५०५.

वरगुणगणभूसितानुसिट्ठं,

इति समथमिमं तु भावयित्वा;

परममनुपमं भजन्ति धीरा,

हितसुखमुखमुत्तमानुबुद्धं.

इति नामरूपपरिच्छेदे सेसकम्मट्ठानविभागो नाम

दसमो परिच्छेदो.

निट्ठितो च नामरूपपरिच्छेदे सब्बथापि

समथभावनाविभागो.