📜
१०. दसमो परिच्छेदो
सेसकम्मट्ठानविभागो
ब्यापादादीनवं ¶ ¶ दिस्वा, खेमभावञ्च खन्तियं;
अप्पमञ्ञा तु भावेन्तो, विनेय्य पटिघं कथं.
चेतोसन्तापनो कोधो,
सम्पसादविकोपनो;
विरूपबीभच्छकरो,
मुखवण्णप्पधंसनो.
सीलकालुस्सियुप्पादो, चित्तविक्खेपसम्भवो;
पञ्ञापज्जोतविद्धंसी, पटिपत्तिविबन्धको.
अपायेकायनो मग्गो, पापकण्टकबन्धको;
धम्ममग्गसमुच्छेदी, मग्गद्वारपिधानको.
यसोवण्णविसङ्खारो, गुणमूलप्पभञ्जको;
दुक्खधम्मसमोधानो, ब्यसनोपद्दवाकरो.
दुन्निमित्तमिदं जातं, सब्बसम्पत्तिधंसनं;
धूमकेतुसमुप्पादो, सब्बलोकविनासको.
सब्बकल्याणधम्मानं, अवमङ्गलमुट्ठितं;
हितारम्भसमुग्घाती, अन्तरायसमागमो.
सब्बाकारपटिक्कूलं, सब्बविद्देसकारणं;
विपत्तिमुखमुप्पन्नं, अमित्तजनपत्थितं.
सपत्तकरणं ¶ घोरं, सब्बानत्थविधायकं;
भयमन्तरतो जातं, तं जनो नावबुज्झति.
खुरधारं लिहन्ताव, गिलन्ताव हुतासनं;
तित्तलाबुंव खादन्ता, गण्हन्तादित्तमायुधं.
ब्यापादमत्तसम्भव-मत्तघञ्ञाय ¶ केवलं;
उपलाळेन्ति दुम्मेधा, घोरमासीविसं यथा.
दोसतेजेन रुक्खोव, सुसिरारुळ्हपावको;
अन्तोनुदय्हमानापि, विप्फन्दन्ति विघातिनो.
नावबुज्झन्ति दुम्मेधा, चेतोसङ्कप्पवायुना;
उक्कामुखामिवादित्त-मुज्जलन्ता पुनप्पुनं.
भयमग्गसमारुळ्हा, खेममग्गविरोधिनो;
ब्यापन्ना किब्बिसाकिण्णा, अत्थद्वयविरोधिनो.
अनाथा सल्लकाविद्धा, विसट्टा अनुसोचिनो;
अन्धा विय मिगारञ्ञे, भमन्ति हतचक्खुका.
असंविहितकम्मन्ता, बाला कोधवसानुगा;
खिप्पं लक्खिं परिच्चत्ता, यसोभोगेहि धंसरे.
दुप्पटिप्पादितारम्भा, कोधसङ्खोभमोहिता;
धम्मामतरसस्सादं, न विन्दन्ति अविद्दसु.
बह्वादीनवमिच्चेव-मन्तो ब्याधिमिवुट्ठितं;
जातानलमिवुच्छङ्गे, अज्झुपेक्खन्ति दुज्जना.
चोदयमाना दुक्खेहि, क्लेसाचिण्णमलीमहा;
पापकम्मेहि पूरेन्ता, सेन्ति मच्चुपथे चिरं.
तमेवं पटिसङ्खाय, पटिघं पन योनिसो;
वाळमिगंव धावन्तं, आविसन्तंव रक्खसं.
पावकंव ¶ परिब्युळ्हं, भायमानस्स योगिनो;
सोत्थिभावाय खेमन्त-मुपञ्ञत्तं महेसिना.
माता कल्याणधम्मानं, खमा नाम महिद्धिका;
समप्पवत्ति सत्तेसु, सब्बसम्पत्तिसाधिका.
कोधानलजलासेको ¶ ,
सोकोपायासनासनं;
आघातसल्लनिद्धारी,
उपनाहविमोचनं.
वण्णकित्तिसमुट्ठानं, गुणमूलाभिसेवनं;
अपारुतमुखंवेत-मत्थद्वयसमिद्धिया.
विघातपरियादान-मासवानमसेसतो;
पटिपस्सम्भनं चेतो-पीतिकरणचन्दनं.
सब्बदुक्खसमुग्घाति, सुखुपट्ठानमुत्तमं;
ब्यसनोदयविच्छेदो, भयभेरवनिग्गमो.
चेतोपसादसन्धानो, पासादिकफलावहो;
पवरो बोधिसम्भारो, नरानरनिसेवितो.
पापकन्तारनित्थारो, चतुरापायरोधको;
द्वारावापुरणञ्चेतं, देवलोकूपपत्तिया.
पञ्ञासीलसमाधानं, पटिपत्तिविसोधनो;
पियङ्करो सोम्मभावो, दुल्लभो बहुपत्थितो.
क्लेससङ्खोभविक्खेप-विप्फन्दपटिबन्धनं;
तितिक्खागुणमक्खात-मारक्खविधिमत्तनो.
विहिंसारतिसारम्भ-पटिरोधविमोचनं;
वेरिकिब्बिसविद्धंसी, लोकानुग्गहकारणं.
धम्मपज्जोतकरणं ¶ , संयोगमलसोधनं;
सम्मोहतिमिरुद्धारि, सम्पत्तिपटिपादनं.
इच्चत्तत्थं परत्थञ्च, सम्पादेत्वा खमापरो;
साधेति सब्बसम्पत्ति-मिध चेव परत्थ च.
तितिक्खागुणसम्पन्नो ¶ , पाणभूतानुकम्पको;
अनाकुलितकम्मन्तो, सोरतो सखिलो सुचि.
निवातो समिताचारो, सुभगो पियदस्सनो;
पटिसङ्खाबलप्पत्तो, धितिमा मतिपाटवो.
अक्खोभो अधिवासेन्तो,
सब्बानत्थे परिस्सये;
भीमसङ्गामावचरो,
हत्थिनागोव सोभति.
इत्थं समन्ततो भद्दं, तितिक्खं पच्चवेक्खतो;
पस्सम्भेति समुट्ठाय, खमा ब्यापादसम्भमं.
दिब्बोसधमिवातङ्कं, मेघज्जवं हुतासनं;
खिप्पमन्तरधापेति, तितिक्खा कोधमत्तनो.
ततोनेकगुणोपेतं, नेकदोसप्पभञ्जनं;
खन्तिधम्ममधिट्ठाय, पसन्नधीरमानसो.
भावेय्य पठमं ताव, मेत्ताभावनमुत्तमं;
अत्तानमुपमं कत्वा, सत्तेसु हितवुड्ढिया.
सब्बे सत्ता च पाणा च, भूता जीवा च पुग्गला;
अब्यापज्जा तथावेरा, अनीघा च सुखेधिनो.
विज्जासम्पत्तिभोगेहि, पवड्ढन्तु यसस्सिनो;
परिवारबलप्पत्ता, भयोपद्दववज्जिता.
सखिला ¶ सुखसम्भासा, अञ्ञमञ्ञाविरोधिनो;
मोदन्तु सुहिता सब्बे, मा किञ्चि पापमागमा.
सद्धापामोज्जबहुला, दानसीलमहुस्सवा;
गुणभूसितसन्ताना, आयुं पालेन्तनामयं.
सम्मादिट्ठिं ¶ पुरोधाय, सद्धम्मपटिपत्तिया;
आराधेन्तु हितोपाय-मच्चन्तं सुखसाधनं.
इति नानप्पकारेन, सत्तेसु हितमानसं;
माताव पियपुत्तम्हि, पवत्तेय्य निरन्तरं.
सिनेहं परिवज्जेन्तो, ब्यापादञ्च विनासयं;
परिसुद्धेन चित्तेन, हितकामोव केवलं.
मेत्ताय मित्ते मज्झत्ते, वेरिके च यथाक्कमं;
करोन्तो सीमसम्भेदं, अत्तनि च समं फरे.
आसेवन्तस्स तस्सेवं, हिताभोगसमाहितं;
सत्तपञ्ञत्तिमारब्भ, समाधियति मानसं.
ततो अनीघो एकग्गो, उपसन्तमनोरथो;
झानत्तिकं चतुक्कं वा, मेत्ताचेतोविमुत्तिया.
भूमिदेसदिसासत्त-भेदभिन्नेसु ओधिसो;
यथासम्भवमप्पेति, सब्बसत्तेस्वनोधिसो.
तदेवमेकसत्तम्हि, परिच्छेदनियामतो;
बहुकेसु च सत्तेसु, सब्बेसु च पवत्तति.
तथासेवितसन्तानो,
मेत्ताचेतोविमुत्तिया;
करुणाभावनायोग-
मारभेय्य ततो परं.
सत्तानं ¶ दुक्खिताकार-मावज्जित्वान योनिसो;
‘‘अहो दुक्खा विमुच्चन्तु, सब्बे सत्ता’’ति चिन्तयं.
कथं माणवकोयञ्च, भयभेरवकम्पितो;
ब्यसनोपद्दवाविद्धो, विप्फन्दति विघातवा.
तथा हेते विमोसाय, पटिपन्ना विरोधिनो;
सब्यापज्जा विहञ्ञन्ति, चेतोदुक्खसमप्पिता.
अथञ्ञे ¶ परिदेवन्ति, विपत्तिविनिपातिका;
पधुपायिकसङ्कप्पा, सोकोपायासभागिनो.
अथापरे पराभूता, कामक्लेसवसीकता;
मोहन्धकारपक्खन्ता, सत्ता गच्छन्ति दुग्गतिं.
ते तत्थ कटुकं घोरमनुभोन्ता सकं फलं;
दुक्खसूलसमाविद्धा, बाहा पग्गय्ह कन्दरे.
दीघरत्ताधिमुत्ताय, देवलोकसमिद्धिया;
देवकाया विहायन्ति, अकामा परिवत्तिनो.
चिरकालं जलित्वान, सूरियोव नभन्तरे;
ब्रह्मानोपि पतन्तेव, ब्रह्मलोकापरायणा.
खन्धपञ्चकमिच्चेवं, दुक्खागारं समुब्बहं;
नानागतीसु विक्खित्तं, पाणजातं विहञ्ञति.
अनाथमनयापन्नं, परिहानिभयाकुलं;
वातमण्डलिकक्खित्तपक्खीव परिवत्तति.
इति दिस्वान सुत्वा वा, सम्भावेत्वान वा पुन;
दुक्खापगममिच्छन्तो, दुक्खापगम पत्थयं.
सुखितेसु च मेधावी, दुक्खाकारमनुस्सरं;
पवत्तेय्य दयापन्नो, करुणाभावनप्पनं.
‘‘अहो ¶ सत्ता विमुच्चन्तु, दुक्खधम्मेहि सब्बथा;
साधु समेन्तुपायासा, सोका च परिदेवना.
‘‘खीयन्तु पापधम्मा च, पस्सम्भेन्तामया तथा;
संक्लेसा पलिबोधा च, समुच्छिज्जन्तु पाणिनं.
‘‘ब्यापादा च विहायन्तु, विनिवत्तन्तुपद्दवा;
ब्यसनानि विनस्सन्तु, विगच्छन्तु विपत्तियो.
‘‘विहेसा ¶ च विघाता च, खीयन्तु भयभेरवा;
पटिक्कमन्तु विस्सट्ठा, सोत्थिं पस्सन्तु पाणिनो’’.
इच्चेवमनुकम्पन्तो, सब्बसत्तेपि सब्बथा;
सब्बदुक्खसमुग्घातं, पत्थेन्तो करुणायति.
सोकुप्पत्तं निवारेन्तो, विहिंसं दूरतो हरं;
मेत्तायमिव पापेति, करुणाझानमप्पनं.
करुणानन्तरं योगी, भावेय्य मुदितं ततो;
सत्तानं सुखिताकारमावज्जेत्वान योनिसो.
कथं चिराय ब्रह्मानो, महातेजा महिद्धिका;
पीतिभक्खा सुभट्ठायी, पमोदन्ति निरामया.
देवकाया महाभोगा,
महेसक्खा यसस्सिनो;
अच्छरापरिवारेहि,
परिचारेन्ति नन्दने.
राजाभिसेकसम्पत्ता, छत्तचामरभूसिता;
आधिप्पच्चमधिट्ठाय, सुखिता राजभोगिनो.
यथोपट्ठितभोगेहि, तदञ्ञेपि च पाणिनो;
यथाकामितनिप्फन्ना, मोदन्ति सुखपीतिका.
चतुरापायिका ¶ सत्ता, पापकम्मपरिक्खया;
ततो चुताभिनन्दन्ति, सुखट्ठाने पतिट्ठिता.
सब्बालयसमुग्घातं, पत्वा लोकुत्तरं पदं;
पटिपस्सद्धदरथा, सुखं मोदन्तनप्पकं.
इति दिस्वान सुत्वा वा, सम्भावेत्वा पुनप्पुनं;
सत्तानमधिवासेन्तो, सुखाकारं पमोदति.
‘‘अहो ¶ साधु अहो सुट्ठु,
मोदन्ति वत पाणिनो;
अहो सुलद्धं सत्तानं,
समिद्धिमभिपत्थितं.
‘‘पसन्नमुखवण्णा च, परिपुण्णमनोरथा;
पीतिपामोज्जबहुला, चिरं जीवन्तुनामया.
‘‘भयमग्गमतिक्कन्ता, दुक्खसङ्घाटनिस्सटा;
खेममग्गमनुप्पत्ता, पीतिसम्पत्तिफुल्लिता.
‘‘समग्गा सुहिता चेते, पटिसन्धानपेसला;
सम्पत्तिमभिवेदेन्ति, कल्याणगुणभूसिता’’.
इति सम्मा पिहायन्तो, सुखाधिगमसम्पदं;
सत्तानमभिरोचेन्तो, मुदिताय समं फरं.
हित्वा पलासाभिसङ्गं, इस्सारतिनिरङ्कतो;
मेत्तायमिव पापेति, मुदिताझानमप्पनं.
मुदितं पन भावेत्वा, भावेय्युपेक्खमुत्तमं;
विरोधानुनयं हित्वा, हुत्वा मज्झत्तमानसो.
सभावभूत लोकस्स,
लाभालाभं यसायसं;
निन्दापसंसं ¶ पस्सन्तो,
सुखं दुक्खञ्च केवलं.
कथं कम्मस्सकतत्तायं लोकानुपरिवत्तति;
लोकधम्मे पराभूतो, अत्ताधेय्यविवज्जितो.
किं नामत्थि समत्थेत्थ, पवत्तेतुं यथारुचि;
कस्स वा रुचिया होन्ति, सुखिता वाथ दुक्खिता.
यथापच्चयसम्भूता, सुखदुक्खा हि पाणिनो;
न सक्का परिवत्तेतुं, अञ्ञेन पुन केनचि.
मिच्छामग्गमधिट्ठाय ¶ , विपज्जन्ति च मानवा;
सम्मामग्गं पुरोधाय, सम्पज्जन्ति पुनत्तना.
तत्थ कायवसेनेते, परिवत्तन्ति अञ्ञथा;
यथारुचितकम्मन्ता, पच्चेकवसवत्तिनो.
निरत्थकविहेसायं, मञ्ञे लोकविचारणा;
सन्तमेतं पणीतञ्च, यदिदं तत्रुपेक्खनं.
अहं को नाम के चेते, किमट्ठानबुधन्तरो;
परेसुपरि पेक्खन्तो, विहञ्ञामीति अत्तनो.
सुखिता होन्तु वा मा वा, दुक्खा मुच्चन्तु वा न वा;
समिद्धा वा दलिद्दा वा, का ममेत्थ विचारणा.
अत्तानं परिहारन्तु, यथाकामं तु पाणिनो;
पलिबोधो पपञ्चो वा, ब्यापादो वा न मे तहिं.
इति सङ्खायुपेक्खन्तो, हितकामोपि पाणिनं;
अपक्खपातुपेक्खाय, समं फरति योनिसो.
अञ्ञाणुपेक्खा निक्खन्तो, अनुरोधं विराजिय;
मेत्तायमिव पापेति, पञ्चमज्झानमप्पनं.
अप्पमञ्ञा ¶ चतस्सेव-माचिक्खि वदतं वरो;
महापुरिसधोरय्हो, हितकामो महामुनि.
न लिङ्गविसभागम्हि, आदिकम्मिकयोगिना;
भावेतब्बा मतसत्ते, मेत्तमेव न सब्बथा.
पत्तब्बसम्पदाकारं, दुक्खाकारञ्च पाणिसु;
आवज्जं मुदिताकारमनत्ताधीनतं तथा.
अत्तनि दुग्गते मित्ते, मज्झत्तेति यथाक्कमं;
पठमं भावनायोगमारभित्वा ततो परं.
अत्तनि मित्ते मज्झत्ते, वेरिकेति चतूसुपि;
करोन्तो सीमसम्भेदं, सब्बत्थ सममानसो.
भूमिकादिप्पभेदेहि ¶ , परिच्छिज्जोधिसो तथा;
अपरिच्छिज्ज वा चेता, भावेतब्बाति भासिता.
असङ्खोतितसन्ताना, ताहि भूतानुकम्पका;
विहरन्तुत्तमा ब्रह्मविहाराति ततो मता.
अप्पमाणालम्बणत्ता, तथा सुप्पटिपत्तिया;
सत्तेसु अप्पमाणत्ता, अप्पमञ्ञाति सम्मता.
असम्पत्तहिता सत्ता, दुक्खिता लद्धसम्पदा;
कम्मस्सकाति चिन्तेत्वा, ततो तेसु यथाक्कमं.
‘‘सम्पत्तीहि समिज्झन्तु,
दुक्खा मुच्चन्तु पाणिनो;
अहो सत्ता सुखप्पत्ता,
होन्तु सत्ता यथा तथा’’.
इच्चाभिवुद्धिमिच्छन्तो, दुक्खापगमनं तथा;
समिद्धे अनुमोदन्तो, उपेक्खन्तो च पीणिते.
माताव ¶ दहरे पुत्ते, गिलाने योब्बने ठिते;
सकिच्चपसुते चेव, चतुधा सम्पवत्तति.
इत्थं चतुधा सत्तेसु, सम्मा चित्तपवत्तना;
सब्बथापि चतुद्धाव, ततो वुत्ता महेसिना.
इच्चेता पन भावेन्तो, पसन्नमुखमानसो;
सुखं सुपति सुत्तोपि, पापं किञ्चि न पस्सति.
पटिबुज्झतनुत्रासो, जागरोव पमोदति;
चेतसो च समाधानं, खिप्पमेवाधिगच्छति.
परिस्सया पहीयन्ति, विगच्छन्ति चुपद्दवा;
देवतापि च रक्खन्ति, अमुय्हन्तं अनाकुलं.
फुल्लंव ¶ कमलं काले, चन्दंव विमलं जनो;
सोम्मकोमलधम्मेहि, पियचक्खूहि पस्सति.
असंहीरो असंकुप्पो, सब्बावत्थासु पण्डितो;
समं पवत्तितारम्भो, लोकमेसोनुगण्हति.
खणमत्तोपचारेका, पवत्तेकम्हि पुग्गले;
अप्पमाणा फलित्वेव, वण्णयन्ति महेसिनो.
पगेव सब्बसत्तेसु, अप्पनापत्तभावना;
चतस्सोपि समीभूता, वसीभूता निरन्तरं.
पुञ्ञधाराभिसन्दन्ता, परिपूरेन्ति पण्डितं;
अप्पमेय्यमहोघोव, सागरं वीचिमालिनं.
अप्पमञ्ञामयानं हि, पुञ्ञानं सोळसिं कलं;
सब्बोपधिकपुञ्ञानि, नाग्घन्तीति पकासितं.
अवञ्झा तस्स पब्बज्जा, यस्स हेतासु गारवो;
सुखुमोदग्यबहुलो, तिस्सो सिक्खा सुसिक्खति.
अमोघं ¶ रट्ठपिण्डञ्च, भुञ्जतेसो विसेसतो;
तम्पि महप्फलं होति, सद्धादेय्यं पतिट्ठितं.
सद्धादिकुसला धम्मा, पवड्ढन्ति अखण्डिता;
सम्बुद्धिचरियानञ्च, महत्तं तस्स पाकटं.
अकिच्छपटिवेधाय, पादकज्झानमुत्तमं;
उजु चेकायनो मग्गो, ब्रह्मलोकूपपत्तिया.
वासनाभागिया चेता, बोधिसम्भारकूलिका;
सोवग्गिका सुखाहारा, लोकारक्खा निरुत्तरा.
अप्पमेय्यानिसंसेवं, अप्पमेय्यगुणोदया;
अप्पमञ्ञा ततो तासु, न पमज्जेय्य पण्डितो.
पटिक्कूलं ¶ पनाहारे, भावेन्तो सञ्ञमुत्तमं;
कबळीकारमाहार-मन्नपानादिसङ्गहं.
असितं खायितं पीतं, सायितञ्च रहोगतो;
पटिक्कूलन्ति चिन्तेय्य, गमनादिवसा कथं.
तपोवनमिदं हित्वा, रमणीयमनाकुलं;
आहारहेतु गन्तब्बो, गामो गामजनाकुलो.
तत्थासुचिपरिक्लिट्ठे, दुज्जनावारसङ्करे;
दीनमेसयतुत्तिट्ठं, गेहे गेहे तु भोजनं.
तं खेळमलसंक्लिट्ठं, जिव्हग्गपरिवत्तितं;
दन्तचुण्णितसम्भिन्नं, वण्णगन्धं विलिस्सति.
पित्तसेम्हपरिब्युळ्हं, पुब्बलोहितमिस्सितं;
पविसन्तं पटिक्कूलं, जेगुच्छं धिक्कतासिवं.
कुच्छियं कुणपाकिण्णे, दुग्गन्धपरिभाविते;
सुवानवमथाकारं, वन्तंव स्वानदोणियं.
तत्तचन्दनिकायंव ¶ , नानाकिमिसमाकुले;
तत्थ बुब्बुळकच्छन्नं, कुथितं परिपच्चति.
संपच्चन्तं पनेतञ्च, सभावञ्च विसेवितं;
वड्ढेति केसलोमादिं, नानाकुणपसञ्चयं.
विपच्चन्तमथोपेतमनेकोपद्दवावहं;
कुट्ठगण्डकिलासादिमहाब्याधिसतोदयं.
पूतिभूतञ्च तं पक्क-मनेकद्वारसञ्चितं;
मेदपिण्डंव कुथितं, परिस्सवति सन्ततं.
येन पूतिगतो कायो, निच्चं दुग्गन्धवायिको;
धोवियन्तोपि सततं, सुचिभावं न गच्छति.
कुच्छितो ¶ सोयमाहारो,
कायासुचिनिसेवनो;
निस्सन्दमलनिट्ठानो,
उपक्लेसफलावहो.
कामरागसमुट्ठानं, रोगजातिनिबन्धनं;
मदप्पमादाधिट्ठानं, पापकम्ममहापथो.
अहितोदयमग्गोयं, भयभेरवसम्भवो;
ब्यसनागमनद्वारं, अपायावहितं मुखं.
चरन्तत्तसमत्ताव, यत्थोदरियमुच्छिता;
क्लिट्ठकम्मानि दुम्मेधा, करोन्ता दुक्खभागिनो.
तत्थ चित्तविरागाय, किं पक्कफलसन्निभे;
रसस्सादपियाकारे, घोरादीनवसञ्चिते.
भावेन्तस्स पटिक्कूल-सञ्ञमेवं विभाविनो;
उपचारपथं पत्वा, चित्तं होति समाहितं.
सोयं ¶ पस्सम्भिताहार-
विसदो सो विचक्खणो;
मदप्पमादनिक्खन्तो,
रसस्सादनिरालयो.
लिम्पेन्तो विय भेसज्ज-मक्खरब्भञ्जको यथा;
पुत्तमंसंव खादन्तो, आहारं परिभुञ्जति.
अरियवंसानुपजातो,
अप्पिच्छादिगुणोदितो;
कामजालं पदालेत्वा,
सोत्थिं पप्पोति पण्डितो.
चतुधातुववत्थानं, भावेन्तो पन पञ्चधा;
धातुयो परिगण्हेय्य, चतस्सोपि सभावतो.
सङ्खेपेन ¶ च वित्थारा, सम्भारा च सलक्खणा;
अज्झत्तञ्च बहिद्धा च, चतुधा विभजे कथं.
यं किञ्चि केसलोमादि, कक्खळत्तं पवुच्चति;
अज्झत्तं पथवीधातु, बहिद्धा तु ततोपरा.
यूसभूतन्ति यं किञ्चि,
आपोव परिपाचकं;
तेजो वायोति गण्हेय्य,
वित्थम्भकमसेसतो.
वित्थारतोपि सम्भारा, केसलोमादि वीसति;
पथवीधातु पित्तादि, द्वादसापोति भावये.
तेजेन येन कायोयं, सन्तप्पति जिरीयति;
परिदय्हति सम्मा च, पच्चन्ति असितादयो.
तदेतं ¶ चतुकोट्ठासं, कायसम्भवमत्तनो;
तेजोधातूति गण्हेय्य, वायोधातूतिचापरं.
उद्धञ्चाधोगमावाता, कुच्छिकोट्ठासया तथा;
अङ्गमङ्गानुसारी च, छधानापानमिच्चपि.
तं तं लक्खणमारब्भ, निद्धारेत्वा सलक्खणं;
परिगण्हेय्य सब्बत्थ, चतुधा धातुसङ्गहं.
इच्चेवं चतुकोट्ठासो,
धातुमत्तो कळेवरो;
निच्चेतनो च निस्सत्तो,
निस्सारो परभोजनो.
रित्तो तुच्छो च सुञ्ञो च,
विवित्तो च पवज्जितो;
अत्ता वा अत्तनीयं वा,
नत्थेवेत्थ कथञ्चिपि.
केवलं ¶ चेतनाविद्धो, कायोयं परिवत्तति;
कम्पितो याय यन्तंव, साधिप्पायोव खायति.
आयु उस्मा च विञ्ञाणं, यदा कायं जहन्तिमं;
अपविद्धो तदा सेति, निरत्थंव कलिङ्गरं.
विपरीतं पपञ्चेन्ता, बहुधा मोहपारुता;
यत्थ मिच्छाविपल्लासपराभूता पुथुज्जना.
संसारद्धानकन्तारं, चतुरापायसङ्करं;
ब्यसनेकायनोपायं, नातिवत्तन्ति दुज्जना.
सोयमेवं चतुद्धाति,
धातुभेदेन पस्सतो;
तस्सोपचारिको ¶ नाम,
समथो होति चेतसि.
इत्थं धातुववत्थानं, कत्वा तदनुसारतो;
उपादारूपधम्मे च, नामधम्मे च सब्बथा.
भूमिभूते परिग्गय्ह, पस्सन्तो पच्चयट्ठितिं;
अज्झत्तञ्च बहिद्धा च, विपस्सन्तोदयब्बयं.
यथाभूतमभिञ्ञाय, निब्बिन्दन्तो विरज्जति;
विरागा च विमुच्चित्वा, पारगूति पवुच्चति.
आरुप्पं पन भावेन्तो, कम्मट्ठानमनाविलं;
चतुक्कपञ्चकज्झानं, पत्वा कसिणमण्डले.
परिचिण्णवसीभूता, झाना वुट्ठाय पञ्चमा;
चिन्तेति दण्डादानादिरूपदोसमभिण्हसो.
निब्बिन्दन्तो ततो रूपे, तदाकारे च गोचरे;
तदालम्बणधम्मे च, पत्थेन्तो समतिक्कमं.
पत्थरित्वान यं किञ्चि, आकासकसिणं विना;
उग्घाटेति तमेवाथ, कसिणं धितिमा सतो.
न ¶ तं मनसि करोति, नावज्जति न पेक्खति;
चिन्ताभोगविनिमुत्तो, कसिणं पति सब्बथा.
तदप्पायसमञ्ञातमाकासं पति मानसं;
साधुकं पटिपादेति, योनिसो पटिचिन्तयं.
तस्सावज्जनसम्पन्नं, उपायपटिपादितं;
कसिणापगमाकासं, चिन्तनारब्भ वत्तति.
इत्थमन्तरधापेत्वा, कसिणं तु ततो परं;
सब्बावन्तमनन्तरं, फरताकासगोचरं.
तत्थ ¶ वुत्तनयेनेव, भावेन्तस्सोपचारतो;
पठमारुप्पमप्पेति, आकासानन्तगोचरे.
ततो तम्हा वसीभूता, वुट्ठहित्वा विचिन्तयं;
‘‘आसन्नरूपावचरज्झानपच्चत्थिक’’न्ति तं.
निकन्तिं परियादाय, तम्हा आकासगोचरा;
अप्पेतुं दुतियारुप्प-मतिसन्तन्ति गच्छति.
पठमारुप्पविञ्ञाण-मनन्तं फरतो ततो;
दुतियारुप्पमप्पेति, विञ्ञाणानन्तगोचरे.
पठमारुप्पविञ्ञाण-मभावेन्तो ततो परं;
अप्पेति ततियारुप्प-माकिञ्चञ्ञम्हि गोचरे.
ततो च ततियारुप्पं, ‘‘सन्तमेत’’न्ति पस्सतो;
चतुत्थारुप्पमप्पेति, ततियारुप्पगोचरे.
गूथम्हि मण्डपे लग्गो, एको तन्निस्सितोपरो;
एको बहि अनिस्साय, तं तं निस्साय चापरो.
ठितो चतूहि एतेहि, पुरिसेहि यथाक्कमं;
समानताय ञातब्बा, चतस्सोपि विभाविना.
इच्चालम्बणभेदेहि ¶ , चतुधारुप्पभावना;
अङ्गभेदं पनेतासं, न कथेन्ति तथापि च.
सुप्पणीततरा होन्ति, उद्धमुद्धं यथाक्कमं;
चातुमहाराजिकादिदिब्बसम्पत्तियो यथा.
आनेञ्जमिति भावेत्वा, समापत्तिं चतुब्बिधं;
सुसमाहितसङ्कप्पो, सम्पन्नाचलमानसो.
विपस्सन्तो यथाभूतं, सच्छिकत्वा फलुत्तमं;
उभतोभागविमुत्तो, अरहाति पवुच्चति.
कम्मट्ठानविधिं ¶ ञत्वा, चत्तालीसविधं ततो;
अभिञ्ञायोपि विञ्ञेय्या, समथे भावनानये.
इद्धिविधा दिब्बसोता, चेतोपरियजानना;
पुब्बेनिवासानुस्सति, दिब्बचक्खु तथापरा.
चेतोसमाधिनिस्सट्ठा, पञ्चाभिञ्ञा पकासिता;
रूपावचरधम्माव, पञ्चमज्झानभूमिका.
बहुभावादिधिट्ठानं, कोमारादिविकुब्बना;
मनोमयाभिनिम्मानमिच्चेवं तिविधिद्धियो.
दिब्बे च मानुसे सद्दे,
तथा दूरे च सन्तिके;
सुणन्ति याय सा दिब्बा,
सोतधातूति भासिता.
चेतोपरियञाणन्ति, परपुग्गलचेतसो;
सरागवीतरागादिपरिच्छेदकमीरितं.
पुब्बेनिवुत्थखन्धानुस्सरणे ञाणमीरितं;
पुब्बेनिवासानुस्सतिञाण नामेन तादिना.
चवमाने च जायन्ते, सत्ते रूपमरूपकं;
तथा मानुसकं रूपं, थूलं सुखुम सन्तिकं.
दूरे ¶ पकासं छन्नञ्च, येन पस्सन्ति योगिनो;
चुतूपपातञाणं तं, दिब्बचक्खूति वुच्चति.
अनागतंसञाणञ्च, यथाकम्मुपगं तथा;
तन्निस्सितत्ता गच्छन्ति, दिब्बचक्खुम्हि सङ्गहं.
इति पञ्चविधं पत्तुमभिञ्ञं पन पण्डितो;
कत्वान पञ्चमज्झाने, पञ्चधा वसितं चिदं.
तथा ¶ समाहिते चित्ते, परिसुद्धे निरङ्गणे;
मुदुभूते कम्मनिये, आनेञ्जम्हि पतिट्ठिते.
अभिञ्ञापादकज्झाना, ततो वुट्ठाय पञ्चमा;
अभिञ्ञापरिकम्माय, निन्नामेय्याथ मानसं.
अधिट्ठेय्यादिकं तं तमावज्जित्वा यथारहं;
परिकम्मं करित्वान, समापज्जेय्य पादकं.
पुनदेव च वुट्ठाय, परिकम्मं यथा पुरे;
करोन्तस्स पनप्पेति, अभिञ्ञाणेन पञ्चमं.
अधिट्ठन्तं विकुब्बन्तं, निम्मिनन्तं यथारहं;
सद्दे सुणन्तं सत्तानं, परिजानञ्च मानसं.
सरं पुब्बेनिवासञ्च, पस्सं सुगतिदुग्गतिं;
यथाकम्मं विपाकञ्च, पजानन्तमनागतं.
यथासम्भवमिच्चेवमुपायकुसलो मुनि;
उपनिस्सयसम्पन्नो, अभिञ्ञमधिगच्छति.
पत्ताभिञ्ञो महायोगी, परियोदातमानसो;
परिपक्केन ञाणेन, विपस्सित्वा तिलक्खणं.
लद्धासवक्खयं ञाणं, छधाभिञ्ञमनुत्तरं;
महाखीणासवो नाम, छळभिञ्ञो पवुच्चति.
चत्तालीसविधं ¶ पनित्थममलोचेतोमलक्खालनं,
कम्मट्ठाननयं यमाह सुगतो सम्मा समाधानकं;
संखित्तं कथितं तमेत्थ सकलं साभिञ्ञमेत्तावता,
कत्तब्बा मुनिनेत्थ साधुमतिना सम्भावना सब्बथा.
वरगुणगणभूसितानुसिट्ठं,
इति समथमिमं तु भावयित्वा;
परममनुपमं ¶ भजन्ति धीरा,
हितसुखमुखमुत्तमानुबुद्धं.
इति नामरूपपरिच्छेदे सेसकम्मट्ठानविभागो नाम
दसमो परिच्छेदो.
निट्ठितो च नामरूपपरिच्छेदे सब्बथापि
समथभावनाविभागो.