📜
११. एकादसमो परिच्छेदो
विपस्सनाविभागो
द्विधा समुट्ठानधुरा, तिविधा भूमियो मता;
तिविधाभिनिवेसा च, सरीरं तु चतुब्बिधं.
तिविधा भावना तत्थ, सङ्खारेसु यथारहं;
दुविधाकारमारब्भ, निज्झायति तिलक्खणं.
अट्ठारसाकारभिन्ना, दसावत्था विभाविता;
तिधा विभागा साधेति, विमोक्खत्तयमुत्तमं.
चतुसच्चपटिवेधा, सत्तट्ठारियपुग्गला;
क्लेसहानी यथायोगं, चतस्सो पटिसम्भिदा.
तिविधा ¶ च समापत्ति, निरोधा च तथापरा;
निस्सन्दफलमिच्चाहु, तस्सा सासनकोविदा.
विपस्सनाभावनाय-मिति भासन्ति पण्डिता;
तमिदानि पवक्खामि, यथानुक्कमतो कथं.
भूमिधम्मे ¶ परिग्गय्ह, विचिनन्तस्स योगिनो;
सतिया समथा वाथ, समुट्ठाति विपस्सना.
सभावपटिवेधे च, सद्धम्मपटिपत्तियं;
पञ्ञासद्धाद्वयं तस्सा, धुरमाहु धुरन्धरा.
तेभूमकसभावानं, सप्पच्चयपरिग्गहो;
ञातपरिञ्ञा नामायं, भूमीति पठमा मता.
कलापतो सम्मसनं, उदयब्बयदस्सनं;
परिञ्ञातीरणा नाम, दुतिया भूमि भासिता.
पहानपरिञ्ञा भूमि, ततियाहु ततोपरं;
भङ्गादिञाणमिच्चेवं, तिविधा भूमियो मता.
खणसन्ततिअद्धान-वसेनेत्थ समीरिता;
अनिच्चा दुक्खानत्ताति, तिविधाभिनिवेसना.
दिट्ठिकङ्खावितरणा, मग्गामग्गपटिप्पदा;
विसुद्धियो चतस्सोपि, सरीरन्ति निदस्सिता.
सलक्खणववत्थानं, पच्चयाकारनिच्छयो;
कुम्मग्गपरिहारो च, तिलक्खणविपस्सना.
इति लक्खणभिन्नत्ता, लब्भन्तेकक्खणेपि च;
देसिता हेतुभूतेन, कमेनेवं विसुद्धियो.
सीलब्बिसुद्धिआदीनं, तथा साव परम्परा;
चित्तब्बिसुद्धिआदीनमत्थायाति पकासिता.
दिस्समानसभावानं, पस्सन्तो पच्चयट्ठिति;
परिपन्थविमुत्तो हि, पटिपादेति भावनं.
तथापि ¶ च विसेसेन, पटिपन्नस्स योगिनो;
तत्थ तत्थ विभूतत्ता, ठानतो भेदिता कथं.
रूपपुब्बङ्गमं ¶ वाथ, नामपुब्बङ्गमं तथा;
अज्झत्तं वा बहिद्धा वा, यथापाकटधम्मतो.
नामरूपादिभेदेन, भूमिधम्मपरिग्गहो;
वुत्ता दिट्ठिविसुद्धीति, अत्तदिट्ठिप्पहानतो.
आहच्च पच्चयुप्पन्ना, तथा तब्भावभाविनो;
पवत्तन्तीति सङ्खारे, पस्सतो पन योनिसो.
पच्चयग्गाहिनी पञ्ञा, नामरूपप्पवत्तिया;
कङ्खा तरन्ति तायाति, कङ्खावितरणा मता.
अनिच्चा दुक्खानत्ताति, पच्चयायत्तवुत्तितो;
सङ्खिपित्वा कलापेन, सम्मसीयन्ति सङ्खता.
उप्पादवयभावोपि, लक्खणत्तयसाधको;
पच्चयाकारमारब्भ, लक्खीयति विसेसतो.
तस्मा सम्मसनञाणं, उदयब्बयदस्सनं;
कङ्खावितरणायं तु, सङ्गय्हति विसुद्धियं.
तत्थ संक्लेसविक्खेपं, कुम्मग्गं परिवज्जतो;
मग्गामग्गविसुद्धीति, ञाणदस्सनमीरितं.
ततो कथेन्ति अक्लिट्ठमुदयब्बयदस्सनं;
आदिं कत्वा पटिपदाञाणदस्सनसुद्धियं.
पच्चयपच्चयुप्पन्ने, यथावत्थुववत्थिते;
पहातुमीहमानानं, निय्यानपटिपत्तितो.
उपक्लेसविसुद्धो हि, पुनदेवोदयब्बयं;
अधिट्ठहित्वा भङ्गादि-ञाणेहि पटिपज्जति.
तथा ¶ चाभिनवुप्पन्ने, भिज्जमाने विपस्सतो;
संवेगकड्ढितं ञाणं, भङ्गादिमनुतिट्ठति.
ततो ¶ पुब्बे पवत्ता हि, संक्लेसापायसम्भवा;
पटिपत्तिविसुद्धीति, न सङ्गय्हति भावना.
सम्पादेन्तो पनिच्चेता, चतस्सोपि विसुद्धियो;
अनिच्चा दुक्खानत्ताति, भावेय्य तिविधा कथं.
पच्चयपच्चयुप्पन्ना, जातानन्तरभेदिनो;
अनिच्चा च पभङ्गू च, पलुज्जन्ति चवन्ति च.
अद्धुवा च असारा च, विभवा च विनासिनो;
सङ्खता विपरिणाम-धम्मा इत्तरकालिका.
खयधम्मा वयधम्मा, लहुकालप्पवत्तिनो;
तावकालिकधम्मा च, परित्तट्ठितिका तथा.
खणत्तयपरिच्छिन्ना, पुब्बापरविचित्तका;
पुरक्खता निरोधस्स, सस्सता न कुदाचनं.
जायन्ति परिहानाय, न तु जायन्ति वुद्धिया;
जिय्यमानाव तिट्ठन्ति, जिण्णा भङ्गपरायणा.
अहुत्वायेवुप्पज्जन्ति, न कुतोचिपि आगता;
हुत्वा अन्तरधायन्ति, न तु कत्थचि सञ्चिता.
तं तं पच्चयसामग्गि-मत्तलाभाय निस्सिता;
निरोधधम्मा जायन्ति, जाता ब्यन्ति भवन्ति ते.
यथा नदी पब्बतेय्या, यथा दीपसिखा तथा;
सीघसीघं पवत्तन्ता, उप्पज्जन्ति वयन्ति च.
जाता जाता निरुज्झन्ति, अञ्ञे अञ्ञे तु जायरे;
अवीचि अनुसम्बन्धा, न जानन्ति विसेसतो.
इति ¶ नानप्पकारेन, विपस्सन्तो विचक्खणो;
अनिच्चभावनं धीरो, परिपाचेति साधुकं.
दुक्खा ¶ च दुक्खवत्थू च, अभिण्हपरिपीळिता;
रोगा गण्डा च सल्ला च, अघतो च उपद्दवा.
भयोपसग्गाघमूला,
सासवादीनवीतिता;
अलेणासरणाताणा,
वधका मारकामिसा.
जातिधम्मा जराब्याधि-
सोकोपायासभागिनो;
परिदेवसभावा च,
संक्लेसा दुक्खभागिनो.
जेगुच्छा पटिकूला च, बीभच्छा च विरूपिनो;
अजञ्ञा चपला हीना, दुग्गन्धा बालसेविता.
सोकन्तरिकतानिच्चं, तण्हाय कड्ढिता भुसं;
कपणा दुग्गता दीना, विपन्ना च विघातिनो.
अत्तलाभं गवेसन्ति, तंतंपच्चयनिस्सिता;
दुक्खाधिट्ठानमच्चन्तं, जाता पुन विहञ्ञरे.
अग्गिकूपे निमुग्गाव, क्लेससन्तापभागिनो;
ओविद्धा विय सत्तीहि, सङ्खारा निच्चदुक्खिता.
जायमाना च जिय्यन्ता, मिय्यन्ता च खणे खणे;
पसुका विय निच्चम्मा, हञ्ञन्ति सेरिकातुरा.
तिलानि तिलयन्तेव, उच्छुयन्तेव उच्छुयो;
उदयब्बयावस्सं ते, पीळयन्ति अभिण्हसो.
मनोरमनवाकारा ¶ , विपल्लासपरिक्खता;
इरियापथसञ्छन्ना, नोपतिट्ठन्ति दुक्खतो.
सङ्खारेसु ¶ पनेतेसु, वेदनास्सादरोधिनो;
साव सन्दुलसम्बद्धा, सम्मोहपरिवारिता.
‘‘अदुं दुक्खमिदं दुक्ख’’-मिति संसारचारिनो;
दुक्खहेतुमजानन्ता, सम्भमन्ति अविद्दसु.
सुखाकारमपस्सन्ता, दुक्खभारनिपीळिता;
पत्थेन्ति दुक्खमेवञ्ञं, बाला ब्यसनभागिनो.
चवन्ता उपपज्जन्ता, रुक्खसाखंव मक्कटो;
दुक्खमेकं विमुच्चन्ति, ततो गण्हन्ति चापरं.
ते दीघरत्तं सोचन्ति, तण्हासल्लसमप्पिता;
दिट्ठिपाससमुपेता, मानत्थम्भानुसायिनो.
तमाकारं पनिच्चेवं, विपस्सन्तो विसारदो;
दुक्खानुपस्सनं नाम, परिपाचेति भावनं.
धम्मट्ठितिनियामा हि, खन्धायतनधातुयो;
अनत्तासस्सतन्ता च, ईहाभोगविवज्जिता.
पयोजनमधिट्ठाय, न तु ब्यापारयन्ति च;
पच्चयपच्चयुप्पन्ना, जनेतुं वाथ जायितुं.
तथापि हेतुसामग्गि-सम्भवे सम्भवन्ति ते;
तब्भावभाविभावेन, अञ्ञमञ्ञपवत्तिता.
अजायितुं न सक्कोन्ति, सति पच्चयसम्भवे;
पच्चयानमलाभे तु, न जायन्ति कुदाचनं.
न किञ्चेत्थ अपेक्खित्वा, समग्गा होन्ति पच्चया;
न जनेतुं न सक्कोन्ति, समग्गा च कुदाचनं.
यथापच्चयलाभेन ¶ , पवत्तन्ति यथा तथा;
रक्खिता वा विधाता वा, नत्थि अस्सामिका तथा.
‘‘अहं ¶ मम’’न्ति गण्हन्ता, परिणामेन्ति अञ्ञथा;
विस्ससन्ता हरन्तेते, पराभूता पलम्भिनो.
रित्ता तुच्छा च सुञ्ञा च, विवित्ता सारवज्जिता;
सलक्खणपरिच्छिन्ना, धम्मा नत्थेत्थ पुग्गलो.
जायमाना च जिय्यन्ता, मिय्यमाना च सङ्खता;
विवसा परिवत्तन्ति, वसो तेसं न कत्थचि.
न तेसु कस्सचिस्सेरं, न तेसञ्चत्थि कत्थचि;
न चत्तनीति सङ्खारा, आधिपच्चविवज्जिता.
कदलीपत्तवट्टीव, अञ्ञमञ्ञपतिट्ठिता;
सहजातग्घनीभूता, नोपट्ठन्ति अनत्ततो.
अरूपनिस्सितं रूपं, अरूपं रूपनिस्सितं;
जच्चन्धपीठसप्पीव, अञ्ञमञ्ञववत्थितं.
यन्तसुत्तेन यन्तंव, काययन्तं पवत्तति;
नामावकड्ढितं तत्थ, नत्थि अत्ता सयंवसी.
चेतोविप्फारनिप्फन्ना, वायोधातुसमुट्ठिता;
इरियापथविञ्ञत्तिविकारा पालका मता.
ओविद्धवेदनासल्लविकारपरिणामतो;
बालानं चित्तनिप्फन्ना, अत्ताति परिकप्पना.
सुद्धसङ्खारपुञ्जोयं, नेत्थ सत्तोपलब्भति;
तं तं पच्चयमागम्म, दुक्खक्खन्धोव जायति.
एवमादिप्पकारेहि, विपस्सन्तो अनत्ततो;
अनत्तभावनं नाम, भावेतीति पवुच्चति.
भावेन्तो तिविधम्पेतं, निज्झायति तिलक्खणं;
निमित्तञ्च पवत्तञ्च, समारब्भ यथाक्कमं.
अत्तलाभनिमित्तञ्च ¶ ¶ , तंतंपच्चयनिस्सिता;
तब्भावभाविभावेन, लक्खीयन्ति निमित्ततो.
जायमाना च जिय्यन्ता, मिय्यमाना च सङ्खता;
तं तं भावमतिक्कम्म, पवत्तन्ति खणे खणे.
हेतुनिस्सयनाकारो, निमित्तन्ति ततो मतो;
पवत्तं वत्तनाकारो, खणसन्ततिअद्धतो.
अपुब्बाभिनवुप्पत्ति, उप्पादोति पकासितो;
पुब्बापरियसन्धानं, पटिसन्धीति भासिता.
आयूहन्तीति वुच्चन्ति, तदत्थं पन वावटा;
इच्चादिपरियायेहि, बह्वाकारापि सङ्खता.
निमित्ते च पवत्ते च, वत्थुतो यन्ति सङ्गहं;
तं द्वयाकारमारब्भ, पतिट्ठाति तिलक्खणं.
पच्चयाधीनधम्मानं, उप्पादवयलक्खिता;
अनिच्चतानिमित्तट्ठा, पवत्तेसु न पाकटा.
पुब्बापरविचित्तानमसमत्थानमत्तनि;
सन्निस्सयेन निप्फन्नो, भावदुब्बल्यसाधको.
हेतुसङ्खातभावो हि, सङ्खारानमनिच्चता;
पवत्तमाना दस्सेति, तं सभावं पनत्तनो.
निच्चा धुवा चे सङ्खारा, कस्मा पेक्खन्ति पच्चये;
अहुत्वा यदि निस्साय, जाता का तत्थ निच्चता;
अत्तलाभं लभित्वान, हेतुसामग्गिलाभतो;
यापेस्सन्ति तमञ्ञत्र, कथं नामत्तदुब्बला.
पच्चये अनपेक्खित्वा, यदि नत्थि समत्थता;
अत्तलाभूपलाभाय, किं समत्थानुपालने;
जनका ¶ ¶ पच्चयानञ्हि, तदायूहनतो परं;
परिहारितुमारद्धा, जिया खित्तसरो यथा.
अच्चीव वट्टिनिक्खन्ता, मेघमुत्ताव विज्जुता;
पच्चयुद्धटविस्सट्ठा, धम्मा भङ्गपरायणा.
तस्मा निमित्तमाकारं, पस्सन्तो स विपस्सको;
‘‘विनस्सन्ति अवस्स’’न्ति, सद्दहन्तो विमुच्चति.
अनिच्चतो तथा हेवं, विपस्सन्तस्स योगिनो;
सद्धाविमोक्ख बाहुल्यं, भवतीति पकासितं.
इति सङ्खारधम्मेसु, निमित्ताकारनिच्छितं;
अनिच्चलक्खणं धीरो, निज्झायति नियामतो.
बाधकत्तभयाकारा, पवत्ते दुक्खिता विय;
पवत्तमाना पीळेन्ति, सङ्खारा च भयावहा.
उप्पादाभिनवाकारं, अतिक्कम्म ततो परं;
जराजच्चरिता हुत्वा, भञ्जमाना कथं सुखा.
तस्मा पवत्तमाकारं, निज्झायन्तो निरन्तरं;
सङ्खारे दुक्खतो दिस्वा, हित्वान पणिधिं तहिं.
तदायूहननिस्सङ्गो, पस्सद्धदरथो सुखी;
समाधिबहुलो योगी, वूपसन्तोति वुच्चति.
ब्यापारवसिताकारं, सङ्खारानं विपस्सतो;
निमित्ते च पवत्ते च, उपट्ठाति अनत्ततो.
अनत्ताधीननिप्फन्ना, वसातीतप्पवत्तिनो;
भावदुब्बल्यनिस्सारा, कथमत्ता भविस्सरे.
तमेवं पटिविज्झन्तो, मञ्ञतानत्तलक्खणं;
विपस्सनारसस्सादी, संवेगबहुलो भवे.
इच्चाहच्च ¶ पवत्तानं, लक्खणानं सभावतो;
ववत्थितो तत्थ तत्थ, तंतंलक्खणनिच्छयो.
तथापिपाकटट्ठाने ¶ , हेतुभूते च योनिसो;
ववत्थपेति सङ्खाय, लक्खणानि विचक्खणो.
उप्पादवयभावेन, दिस्समाना हि सङ्खता;
पुब्बापरविवेकेन, दस्सेन्ति तदनिच्चतं.
तथा च विपरिणामं, विपस्सन्तो विसारदो;
निमित्तफलनिप्फन्नं, तमत्थमधिमुच्चति.
दुक्खप्पवत्तिहेतुत्ता, निमित्तमपि पण्डितो;
भयावहनियामेन, बाधकन्तेव पस्सति.
तथा हि पच्चयारब्भ, सङ्खारा निस्सयन्ति चे;
ततोवस्सं भविस्सन्ति, महब्भयसमोहिता.
निरोधधम्मा जायन्ति, सल्लविद्धाव दुक्खिता;
जरातुरा विपज्जन्ता, भिज्जन्ताव विघातिनो.
तेनेवानिच्चतो दिट्ठा, दुक्खभावेन खायरे;
सङ्खतत्ता सभावो हि, दुक्खाय परिवत्तति.
अनिच्चा पुन सङ्खारा, दुक्खाति च ववत्थिता;
अनत्तत्तनियामेन, निदस्सेन्ति सलक्खणं.
कथं अत्तपराधीना, पच्चयुप्पन्नभङ्गुरा;
विपत्तिनियता वाथ, बाधमाना भयावहा.
आहच्चाकारभेदेन, तिविधा हि विपस्सना;
अनिच्चा दुक्खानत्ताति, अयमेत्थ विनिच्छयो.
तिधाभूता पनिच्चेता, पहानाकारभेदिता;
महाविपस्सना नाम, अट्ठारसविधा कथं.
हेतुसामग्गिनिप्फन्नमनिच्चन्ति ¶ तिलक्खणं;
अनिच्चतं विपस्सन्तो, निच्चसञ्ञं विमुञ्चति.
अनिच्चतायाधिट्ठाननिमित्तं ¶ पन पस्सतो;
अनिमित्ते विमुच्चन्ती, अनिमित्तानुपस्सना.
निरुज्झमानधम्मानं, ब्यन्तिभावं विपस्सतो;
समुदयं पजहन्ती, निरोधाअनुपस्सना.
सिथिला जातु निस्सारा, दुब्बला लहुघातिनो;
खयधम्माति सङ्खाय, घनसञ्ञं विमुञ्चति.
अत्तलाभमतिक्कम्म, वयन्तीति विचिन्तयं;
जहतायूहनं तत्थ, पुत्ते सूतिपजा विय.
अनवत्तितभावानं, अञ्ञथत्तं विपस्सतो;
विकारपरिणामेसु, धुवसञ्ञा विरज्जति.
आलम्बञ्च तदालम्ब-ञाणभङ्गञ्च भावयं;
सारादानाभिनिवेसं, अधिपञ्ञाय मुच्चति.
इच्चानिच्चानिमित्ता च, निरोधा च खया वया;
विपरीणामाधिसञ्ञा, धम्मानुपस्सनाति च.
सत्तानुपस्सनाभेदमनिच्चाकारदस्सनं;
निच्चसञ्ञादिभङ्गाय, परिदीपेन्ति पण्डिता.
तं तमाकारमारब्भ, तथा बाहुल्यवुत्तितो;
तंलक्खणानुगता च, भेदा तस्सेव सत्तधा.
सुखसञ्ञं निस्सज्जन्ती, वुत्ता दुक्खानुपस्सना;
निब्बिन्ना निब्बिदाञाणं, विरागा रागवज्जिता.
जाताप्पणिहिता नाम, मुञ्चन्ती पणिधिं तथा;
निरालयाभिनिवेसा, आदीनवानुपस्सना.
पञ्चानुपस्सनाभेदं ¶ , तदिदं दुक्खदस्सनं;
सुखसञ्ञादिभङ्गाय, पवत्तन्ति पकासितं.
अनत्ततो ¶ विपस्सन्तो, अत्तसञ्ञा विमुच्चति;
जहतत्ताभिनिवेसं, झायन्तो पुन सुञ्ञतो.
द्वयानुपस्सनाभेदमनत्ताकारदस्सनं;
अत्तसञ्ञाभिनिवेसं, विमोक्खाय विभावितुं.
पटिनिस्सग्गतो दिस्वा, सङ्खारेसु तिलक्खणं;
जहन्तो सङ्खतादानं, पक्खन्दति असङ्खते.
यथाभूतेन ञाणेन, विपस्सन्तो विमुच्चति;
सम्मोहाभिनिवेसम्हा, अविपल्लत्थदस्सनो.
मोहताभोगविमुत्ता, पटिसङ्खानुपस्सना;
जहन्तप्पटिसङ्खं तु, पटिसङ्खाय लक्खणं.
दिट्ठिसङ्खातदोसत्ता, विभावेन्तो विवट्टतो;
संयोगाभिनिवेसम्हा, पटिलीनो विमुच्चति.
मुच्चीतुकम्यताञाणं, पटिनिस्सग्गसम्मतं;
यथा भूतं तथा ञाणं, पच्चयाकारनिस्सितं.
सङ्खारुपेक्खाञाणं तु, पटिसङ्खानुपस्सना;
वुट्ठानगामिनी नाम, विवट्टन्ति पवुच्चति.
चतस्सोपि पनिच्चेता, आदानादिप्पभञ्जिता;
लक्खणत्तयमाहच्च, पवत्तन्ति यथा तथा.
निमित्तमारब्भ तथा पवत्तं,
तिलक्खणं झायति याय योगी;
तमित्थमट्ठारसभेदभिन्नं,
विपस्सनाभावनमाहु धीरा.
विपस्सनानयमिममुत्तमं ¶ ¶ सुभं,
निदस्सितं जिनवचनानुसारतो;
विभावयं मनसि हितावहं परं,
निरामयं पदमनुपापुणिस्सति.
इति नामरूपपरिच्छेदे विपस्सनाविभागो नाम
एकादसमो परिच्छेदो.