📜

११. एकादसमो परिच्छेदो

विपस्सनाविभागो

१५०६.

द्विधा समुट्ठानधुरा, तिविधा भूमियो मता;

तिविधाभिनिवेसा च, सरीरं तु चतुब्बिधं.

१५०७.

तिविधा भावना तत्थ, सङ्खारेसु यथारहं;

दुविधाकारमारब्भ, निज्झायति तिलक्खणं.

१५०८.

अट्ठारसाकारभिन्ना, दसावत्था विभाविता;

तिधा विभागा साधेति, विमोक्खत्तयमुत्तमं.

१५०९.

चतुसच्चपटिवेधा, सत्तट्ठारियपुग्गला;

क्लेसहानी यथायोगं, चतस्सो पटिसम्भिदा.

१५१०.

तिविधा च समापत्ति, निरोधा च तथापरा;

निस्सन्दफलमिच्चाहु, तस्सा सासनकोविदा.

१५११.

विपस्सनाभावनाय-मिति भासन्ति पण्डिता;

तमिदानि पवक्खामि, यथानुक्कमतो कथं.

१५१२.

भूमिधम्मे परिग्गय्ह, विचिनन्तस्स योगिनो;

सतिया समथा वाथ, समुट्ठाति विपस्सना.

१५१३.

सभावपटिवेधे च, सद्धम्मपटिपत्तियं;

पञ्ञासद्धाद्वयं तस्सा, धुरमाहु धुरन्धरा.

१५१४.

तेभूमकसभावानं, सप्पच्चयपरिग्गहो;

ञातपरिञ्ञा नामायं, भूमीति पठमा मता.

१५१५.

कलापतो सम्मसनं, उदयब्बयदस्सनं;

परिञ्ञातीरणा नाम, दुतिया भूमि भासिता.

१५१६.

पहानपरिञ्ञा भूमि, ततियाहु ततोपरं;

भङ्गादिञाणमिच्चेवं, तिविधा भूमियो मता.

१५१७.

खणसन्ततिअद्धान-वसेनेत्थ समीरिता;

अनिच्चा दुक्खानत्ताति, तिविधाभिनिवेसना.

१५१८.

दिट्ठिकङ्खावितरणा, मग्गामग्गपटिप्पदा;

विसुद्धियो चतस्सोपि, सरीरन्ति निदस्सिता.

१५१९.

सलक्खणववत्थानं, पच्चयाकारनिच्छयो;

कुम्मग्गपरिहारो च, तिलक्खणविपस्सना.

१५२०.

इति लक्खणभिन्नत्ता, लब्भन्तेकक्खणेपि च;

देसिता हेतुभूतेन, कमेनेवं विसुद्धियो.

१५२१.

सीलब्बिसुद्धिआदीनं, तथा साव परम्परा;

चित्तब्बिसुद्धिआदीनमत्थायाति पकासिता.

१५२२.

दिस्समानसभावानं, पस्सन्तो पच्चयट्ठिति;

परिपन्थविमुत्तो हि, पटिपादेति भावनं.

१५२३.

तथापि च विसेसेन, पटिपन्नस्स योगिनो;

तत्थ तत्थ विभूतत्ता, ठानतो भेदिता कथं.

१५२४.

रूपपुब्बङ्गमं वाथ, नामपुब्बङ्गमं तथा;

अज्झत्तं वा बहिद्धा वा, यथापाकटधम्मतो.

१५२५.

नामरूपादिभेदेन, भूमिधम्मपरिग्गहो;

वुत्ता दिट्ठिविसुद्धीति, अत्तदिट्ठिप्पहानतो.

१५२६.

आहच्च पच्चयुप्पन्ना, तथा तब्भावभाविनो;

पवत्तन्तीति सङ्खारे, पस्सतो पन योनिसो.

१५२७.

पच्चयग्गाहिनी पञ्ञा, नामरूपप्पवत्तिया;

कङ्खा तरन्ति तायाति, कङ्खावितरणा मता.

१५२८.

अनिच्चा दुक्खानत्ताति, पच्चयायत्तवुत्तितो;

सङ्खिपित्वा कलापेन, सम्मसीयन्ति सङ्खता.

१५२९.

उप्पादवयभावोपि, लक्खणत्तयसाधको;

पच्चयाकारमारब्भ, लक्खीयति विसेसतो.

१५३०.

तस्मा सम्मसनञाणं, उदयब्बयदस्सनं;

कङ्खावितरणायं तु, सङ्गय्हति विसुद्धियं.

१५३१.

तत्थ संक्लेसविक्खेपं, कुम्मग्गं परिवज्जतो;

मग्गामग्गविसुद्धीति, ञाणदस्सनमीरितं.

१५३२.

ततो कथेन्ति अक्लिट्ठमुदयब्बयदस्सनं;

आदिं कत्वा पटिपदाञाणदस्सनसुद्धियं.

१५३३.

पच्चयपच्चयुप्पन्ने, यथावत्थुववत्थिते;

पहातुमीहमानानं, निय्यानपटिपत्तितो.

१५३४.

उपक्लेसविसुद्धो हि, पुनदेवोदयब्बयं;

अधिट्ठहित्वा भङ्गादि-ञाणेहि पटिपज्जति.

१५३५.

तथा चाभिनवुप्पन्ने, भिज्जमाने विपस्सतो;

संवेगकड्ढितं ञाणं, भङ्गादिमनुतिट्ठति.

१५३६.

ततो पुब्बे पवत्ता हि, संक्लेसापायसम्भवा;

पटिपत्तिविसुद्धीति, न सङ्गय्हति भावना.

१५३७.

सम्पादेन्तो पनिच्चेता, चतस्सोपि विसुद्धियो;

अनिच्चा दुक्खानत्ताति, भावेय्य तिविधा कथं.

१५३८.

पच्चयपच्चयुप्पन्ना, जातानन्तरभेदिनो;

अनिच्चा च पभङ्गू च, पलुज्जन्ति चवन्ति च.

१५३९.

अद्धुवा च असारा च, विभवा च विनासिनो;

सङ्खता विपरिणाम-धम्मा इत्तरकालिका.

१५४०.

खयधम्मा वयधम्मा, लहुकालप्पवत्तिनो;

तावकालिकधम्मा च, परित्तट्ठितिका तथा.

१५४१.

खणत्तयपरिच्छिन्ना, पुब्बापरविचित्तका;

पुरक्खता निरोधस्स, सस्सता न कुदाचनं.

१५४२.

जायन्ति परिहानाय, न तु जायन्ति वुद्धिया;

जिय्यमानाव तिट्ठन्ति, जिण्णा भङ्गपरायणा.

१५४३.

अहुत्वायेवुप्पज्जन्ति, न कुतोचिपि आगता;

हुत्वा अन्तरधायन्ति, न तु कत्थचि सञ्चिता.

१५४४.

तं तं पच्चयसामग्गि-मत्तलाभाय निस्सिता;

निरोधधम्मा जायन्ति, जाता ब्यन्ति भवन्ति ते.

१५४५.

यथा नदी पब्बतेय्या, यथा दीपसिखा तथा;

सीघसीघं पवत्तन्ता, उप्पज्जन्ति वयन्ति च.

१५४६.

जाता जाता निरुज्झन्ति, अञ्ञे अञ्ञे तु जायरे;

अवीचि अनुसम्बन्धा, न जानन्ति विसेसतो.

१५४७.

इति नानप्पकारेन, विपस्सन्तो विचक्खणो;

अनिच्चभावनं धीरो, परिपाचेति साधुकं.

१५४८.

दुक्खा च दुक्खवत्थू च, अभिण्हपरिपीळिता;

रोगा गण्डा च सल्ला च, अघतो च उपद्दवा.

१५४९.

भयोपसग्गाघमूला,

सासवादीनवीतिता;

अलेणासरणाताणा,

वधका मारकामिसा.

१५५०.

जातिधम्मा जराब्याधि-

सोकोपायासभागिनो;

परिदेवसभावा च,

संक्लेसा दुक्खभागिनो.

१५५१.

जेगुच्छा पटिकूला च, बीभच्छा च विरूपिनो;

अजञ्ञा चपला हीना, दुग्गन्धा बालसेविता.

१५५२.

सोकन्तरिकतानिच्चं, तण्हाय कड्ढिता भुसं;

कपणा दुग्गता दीना, विपन्ना च विघातिनो.

१५५३.

अत्तलाभं गवेसन्ति, तंतंपच्चयनिस्सिता;

दुक्खाधिट्ठानमच्चन्तं, जाता पुन विहञ्ञरे.

१५५४.

अग्गिकूपे निमुग्गाव, क्लेससन्तापभागिनो;

ओविद्धा विय सत्तीहि, सङ्खारा निच्चदुक्खिता.

१५५५.

जायमाना च जिय्यन्ता, मिय्यन्ता च खणे खणे;

पसुका विय निच्चम्मा, हञ्ञन्ति सेरिकातुरा.

१५५६.

तिलानि तिलयन्तेव, उच्छुयन्तेव उच्छुयो;

उदयब्बयावस्सं ते, पीळयन्ति अभिण्हसो.

१५५७.

मनोरमनवाकारा , विपल्लासपरिक्खता;

इरियापथसञ्छन्ना, नोपतिट्ठन्ति दुक्खतो.

१५५८.

सङ्खारेसु पनेतेसु, वेदनास्सादरोधिनो;

साव सन्दुलसम्बद्धा, सम्मोहपरिवारिता.

१५५९.

‘‘अदुं दुक्खमिदं दुक्ख’’-मिति संसारचारिनो;

दुक्खहेतुमजानन्ता, सम्भमन्ति अविद्दसु.

१५६०.

सुखाकारमपस्सन्ता, दुक्खभारनिपीळिता;

पत्थेन्ति दुक्खमेवञ्ञं, बाला ब्यसनभागिनो.

१५६१.

चवन्ता उपपज्जन्ता, रुक्खसाखंव मक्कटो;

दुक्खमेकं विमुच्चन्ति, ततो गण्हन्ति चापरं.

१५६२.

ते दीघरत्तं सोचन्ति, तण्हासल्लसमप्पिता;

दिट्ठिपाससमुपेता, मानत्थम्भानुसायिनो.

१५६३.

तमाकारं पनिच्चेवं, विपस्सन्तो विसारदो;

दुक्खानुपस्सनं नाम, परिपाचेति भावनं.

१५६४.

धम्मट्ठितिनियामा हि, खन्धायतनधातुयो;

अनत्तासस्सतन्ता च, ईहाभोगविवज्जिता.

१५६५.

पयोजनमधिट्ठाय, न तु ब्यापारयन्ति च;

पच्चयपच्चयुप्पन्ना, जनेतुं वाथ जायितुं.

१५६६.

तथापि हेतुसामग्गि-सम्भवे सम्भवन्ति ते;

तब्भावभाविभावेन, अञ्ञमञ्ञपवत्तिता.

१५६७.

अजायितुं न सक्कोन्ति, सति पच्चयसम्भवे;

पच्चयानमलाभे तु, न जायन्ति कुदाचनं.

१५६८.

न किञ्चेत्थ अपेक्खित्वा, समग्गा होन्ति पच्चया;

न जनेतुं न सक्कोन्ति, समग्गा च कुदाचनं.

१५६९.

यथापच्चयलाभेन , पवत्तन्ति यथा तथा;

रक्खिता वा विधाता वा, नत्थि अस्सामिका तथा.

१५७०.

‘‘अहं मम’’न्ति गण्हन्ता, परिणामेन्ति अञ्ञथा;

विस्ससन्ता हरन्तेते, पराभूता पलम्भिनो.

१५७१.

रित्ता तुच्छा च सुञ्ञा च, विवित्ता सारवज्जिता;

सलक्खणपरिच्छिन्ना, धम्मा नत्थेत्थ पुग्गलो.

१५७२.

जायमाना च जिय्यन्ता, मिय्यमाना च सङ्खता;

विवसा परिवत्तन्ति, वसो तेसं न कत्थचि.

१५७३.

न तेसु कस्सचिस्सेरं, न तेसञ्चत्थि कत्थचि;

न चत्तनीति सङ्खारा, आधिपच्चविवज्जिता.

१५७४.

कदलीपत्तवट्टीव, अञ्ञमञ्ञपतिट्ठिता;

सहजातग्घनीभूता, नोपट्ठन्ति अनत्ततो.

१५७५.

अरूपनिस्सितं रूपं, अरूपं रूपनिस्सितं;

जच्चन्धपीठसप्पीव, अञ्ञमञ्ञववत्थितं.

१५७६.

यन्तसुत्तेन यन्तंव, काययन्तं पवत्तति;

नामावकड्ढितं तत्थ, नत्थि अत्ता सयंवसी.

१५७७.

चेतोविप्फारनिप्फन्ना, वायोधातुसमुट्ठिता;

इरियापथविञ्ञत्तिविकारा पालका मता.

१५७८.

ओविद्धवेदनासल्लविकारपरिणामतो;

बालानं चित्तनिप्फन्ना, अत्ताति परिकप्पना.

१५७९.

सुद्धसङ्खारपुञ्जोयं, नेत्थ सत्तोपलब्भति;

तं तं पच्चयमागम्म, दुक्खक्खन्धोव जायति.

१५८०.

एवमादिप्पकारेहि, विपस्सन्तो अनत्ततो;

अनत्तभावनं नाम, भावेतीति पवुच्चति.

१५८१.

भावेन्तो तिविधम्पेतं, निज्झायति तिलक्खणं;

निमित्तञ्च पवत्तञ्च, समारब्भ यथाक्कमं.

१५८२.

अत्तलाभनिमित्तञ्च , तंतंपच्चयनिस्सिता;

तब्भावभाविभावेन, लक्खीयन्ति निमित्ततो.

१५८३.

जायमाना च जिय्यन्ता, मिय्यमाना च सङ्खता;

तं तं भावमतिक्कम्म, पवत्तन्ति खणे खणे.

१५८४.

हेतुनिस्सयनाकारो, निमित्तन्ति ततो मतो;

पवत्तं वत्तनाकारो, खणसन्ततिअद्धतो.

१५८५.

अपुब्बाभिनवुप्पत्ति, उप्पादोति पकासितो;

पुब्बापरियसन्धानं, पटिसन्धीति भासिता.

१५८६.

आयूहन्तीति वुच्चन्ति, तदत्थं पन वावटा;

इच्चादिपरियायेहि, बह्वाकारापि सङ्खता.

१५८७.

निमित्ते च पवत्ते च, वत्थुतो यन्ति सङ्गहं;

तं द्वयाकारमारब्भ, पतिट्ठाति तिलक्खणं.

१५८८.

पच्चयाधीनधम्मानं, उप्पादवयलक्खिता;

अनिच्चतानिमित्तट्ठा, पवत्तेसु न पाकटा.

१५८९.

पुब्बापरविचित्तानमसमत्थानमत्तनि;

सन्निस्सयेन निप्फन्नो, भावदुब्बल्यसाधको.

१५९०.

हेतुसङ्खातभावो हि, सङ्खारानमनिच्चता;

पवत्तमाना दस्सेति, तं सभावं पनत्तनो.

१५९१.

निच्चा धुवा चे सङ्खारा, कस्मा पेक्खन्ति पच्चये;

अहुत्वा यदि निस्साय, जाता का तत्थ निच्चता;

१५९२.

अत्तलाभं लभित्वान, हेतुसामग्गिलाभतो;

यापेस्सन्ति तमञ्ञत्र, कथं नामत्तदुब्बला.

१५९३.

पच्चये अनपेक्खित्वा, यदि नत्थि समत्थता;

अत्तलाभूपलाभाय, किं समत्थानुपालने;

१५९४.

जनका पच्चयानञ्हि, तदायूहनतो परं;

परिहारितुमारद्धा, जिया खित्तसरो यथा.

१५९५.

अच्चीव वट्टिनिक्खन्ता, मेघमुत्ताव विज्जुता;

पच्चयुद्धटविस्सट्ठा, धम्मा भङ्गपरायणा.

१५९६.

तस्मा निमित्तमाकारं, पस्सन्तो स विपस्सको;

‘‘विनस्सन्ति अवस्स’’न्ति, सद्दहन्तो विमुच्चति.

१५९७.

अनिच्चतो तथा हेवं, विपस्सन्तस्स योगिनो;

सद्धाविमोक्ख बाहुल्यं, भवतीति पकासितं.

१५९८.

इति सङ्खारधम्मेसु, निमित्ताकारनिच्छितं;

अनिच्चलक्खणं धीरो, निज्झायति नियामतो.

१५९९.

बाधकत्तभयाकारा, पवत्ते दुक्खिता विय;

पवत्तमाना पीळेन्ति, सङ्खारा च भयावहा.

१६००.

उप्पादाभिनवाकारं, अतिक्कम्म ततो परं;

जराजच्चरिता हुत्वा, भञ्जमाना कथं सुखा.

१६०१.

तस्मा पवत्तमाकारं, निज्झायन्तो निरन्तरं;

सङ्खारे दुक्खतो दिस्वा, हित्वान पणिधिं तहिं.

१६०२.

तदायूहननिस्सङ्गो, पस्सद्धदरथो सुखी;

समाधिबहुलो योगी, वूपसन्तोति वुच्चति.

१६०३.

ब्यापारवसिताकारं, सङ्खारानं विपस्सतो;

निमित्ते च पवत्ते च, उपट्ठाति अनत्ततो.

१६०४.

अनत्ताधीननिप्फन्ना, वसातीतप्पवत्तिनो;

भावदुब्बल्यनिस्सारा, कथमत्ता भविस्सरे.

१६०५.

तमेवं पटिविज्झन्तो, मञ्ञतानत्तलक्खणं;

विपस्सनारसस्सादी, संवेगबहुलो भवे.

१६०६.

इच्चाहच्च पवत्तानं, लक्खणानं सभावतो;

ववत्थितो तत्थ तत्थ, तंतंलक्खणनिच्छयो.

१६०७.

तथापिपाकटट्ठाने , हेतुभूते च योनिसो;

ववत्थपेति सङ्खाय, लक्खणानि विचक्खणो.

१६०८.

उप्पादवयभावेन, दिस्समाना हि सङ्खता;

पुब्बापरविवेकेन, दस्सेन्ति तदनिच्चतं.

१६०९.

तथा च विपरिणामं, विपस्सन्तो विसारदो;

निमित्तफलनिप्फन्नं, तमत्थमधिमुच्चति.

१६१०.

दुक्खप्पवत्तिहेतुत्ता, निमित्तमपि पण्डितो;

भयावहनियामेन, बाधकन्तेव पस्सति.

१६११.

तथा हि पच्चयारब्भ, सङ्खारा निस्सयन्ति चे;

ततोवस्सं भविस्सन्ति, महब्भयसमोहिता.

१६१२.

निरोधधम्मा जायन्ति, सल्लविद्धाव दुक्खिता;

जरातुरा विपज्जन्ता, भिज्जन्ताव विघातिनो.

१६१३.

तेनेवानिच्चतो दिट्ठा, दुक्खभावेन खायरे;

सङ्खतत्ता सभावो हि, दुक्खाय परिवत्तति.

१६१४.

अनिच्चा पुन सङ्खारा, दुक्खाति च ववत्थिता;

अनत्तत्तनियामेन, निदस्सेन्ति सलक्खणं.

१६१५.

कथं अत्तपराधीना, पच्चयुप्पन्नभङ्गुरा;

विपत्तिनियता वाथ, बाधमाना भयावहा.

१६१६.

आहच्चाकारभेदेन, तिविधा हि विपस्सना;

अनिच्चा दुक्खानत्ताति, अयमेत्थ विनिच्छयो.

१६१७.

तिधाभूता पनिच्चेता, पहानाकारभेदिता;

महाविपस्सना नाम, अट्ठारसविधा कथं.

१६१८.

हेतुसामग्गिनिप्फन्नमनिच्चन्ति तिलक्खणं;

अनिच्चतं विपस्सन्तो, निच्चसञ्ञं विमुञ्चति.

१६१९.

अनिच्चतायाधिट्ठाननिमित्तं पन पस्सतो;

अनिमित्ते विमुच्चन्ती, अनिमित्तानुपस्सना.

१६२०.

निरुज्झमानधम्मानं, ब्यन्तिभावं विपस्सतो;

समुदयं पजहन्ती, निरोधाअनुपस्सना.

१६२१.

सिथिला जातु निस्सारा, दुब्बला लहुघातिनो;

खयधम्माति सङ्खाय, घनसञ्ञं विमुञ्चति.

१६२२.

अत्तलाभमतिक्कम्म, वयन्तीति विचिन्तयं;

जहतायूहनं तत्थ, पुत्ते सूतिपजा विय.

१६२३.

अनवत्तितभावानं, अञ्ञथत्तं विपस्सतो;

विकारपरिणामेसु, धुवसञ्ञा विरज्जति.

१६२४.

आलम्बञ्च तदालम्ब-ञाणभङ्गञ्च भावयं;

सारादानाभिनिवेसं, अधिपञ्ञाय मुच्चति.

१६२५.

इच्चानिच्चानिमित्ता च, निरोधा च खया वया;

विपरीणामाधिसञ्ञा, धम्मानुपस्सनाति च.

१६२६.

सत्तानुपस्सनाभेदमनिच्चाकारदस्सनं;

निच्चसञ्ञादिभङ्गाय, परिदीपेन्ति पण्डिता.

१६२७.

तं तमाकारमारब्भ, तथा बाहुल्यवुत्तितो;

तंलक्खणानुगता च, भेदा तस्सेव सत्तधा.

१६२८.

सुखसञ्ञं निस्सज्जन्ती, वुत्ता दुक्खानुपस्सना;

निब्बिन्ना निब्बिदाञाणं, विरागा रागवज्जिता.

१६२९.

जाताप्पणिहिता नाम, मुञ्चन्ती पणिधिं तथा;

निरालयाभिनिवेसा, आदीनवानुपस्सना.

१६३०.

पञ्चानुपस्सनाभेदं , तदिदं दुक्खदस्सनं;

सुखसञ्ञादिभङ्गाय, पवत्तन्ति पकासितं.

१६३१.

अनत्ततो विपस्सन्तो, अत्तसञ्ञा विमुच्चति;

जहतत्ताभिनिवेसं, झायन्तो पुन सुञ्ञतो.

१६३२.

द्वयानुपस्सनाभेदमनत्ताकारदस्सनं;

अत्तसञ्ञाभिनिवेसं, विमोक्खाय विभावितुं.

१६३३.

पटिनिस्सग्गतो दिस्वा, सङ्खारेसु तिलक्खणं;

जहन्तो सङ्खतादानं, पक्खन्दति असङ्खते.

१६३४.

यथाभूतेन ञाणेन, विपस्सन्तो विमुच्चति;

सम्मोहाभिनिवेसम्हा, अविपल्लत्थदस्सनो.

१६३५.

मोहताभोगविमुत्ता, पटिसङ्खानुपस्सना;

जहन्तप्पटिसङ्खं तु, पटिसङ्खाय लक्खणं.

१६३६.

दिट्ठिसङ्खातदोसत्ता, विभावेन्तो विवट्टतो;

संयोगाभिनिवेसम्हा, पटिलीनो विमुच्चति.

१६३७.

मुच्चीतुकम्यताञाणं, पटिनिस्सग्गसम्मतं;

यथा भूतं तथा ञाणं, पच्चयाकारनिस्सितं.

१६३८.

सङ्खारुपेक्खाञाणं तु, पटिसङ्खानुपस्सना;

वुट्ठानगामिनी नाम, विवट्टन्ति पवुच्चति.

१६३९.

चतस्सोपि पनिच्चेता, आदानादिप्पभञ्जिता;

लक्खणत्तयमाहच्च, पवत्तन्ति यथा तथा.

१६४०.

निमित्तमारब्भ तथा पवत्तं,

तिलक्खणं झायति याय योगी;

तमित्थमट्ठारसभेदभिन्नं,

विपस्सनाभावनमाहु धीरा.

१६४१.

विपस्सनानयमिममुत्तमं सुभं,

निदस्सितं जिनवचनानुसारतो;

विभावयं मनसि हितावहं परं,

निरामयं पदमनुपापुणिस्सति.

इति नामरूपपरिच्छेदे विपस्सनाविभागो नाम

एकादसमो परिच्छेदो.