📜

१२. द्वादसमो परिच्छेदो

दसावत्थाविभागो

१६४२.

इच्चट्ठारसधा भिन्ना, पटिपक्खप्पहानतो;

लक्खणाकारभेदेन, तिविधापि च भावना.

१६४३.

कलापतो सम्मसनं, उदयब्बयदस्सनं;

भङ्गे ञाणं भये ञाणं, ञाणमादीनवेपि च.

१६४४.

तथेव निब्बिदाञाणं, ञाणं मुच्चितुकम्यता;

पटिसङ्खा च सङ्खारु-पेक्खाञाणानुलोमकं.

१६४५.

इच्चावत्थापभेदेन, दसधापि विभाविता;

सभागत्थविसेसेन, तिधा सङ्गहिता पुन.

१६४६.

यथाभूतं नाम ञाणत्तयं सम्मसनादिकं;

भयादिञाणं तिविधं, निब्बिदाति पवुच्चति.

१६४७.

तथा मुच्चितुकामादि, विरागोव चतुब्बिधं;

लक्खणत्तयनिज्झानवसेन पुन वुट्ठिता.

१६४८.

सुञ्ञतञ्चानिमित्तञ्च , तथाप्पणिहितन्ति च;

साधेति मग्गसङ्खातं, विमोक्खत्तयमुत्तमं.

१६४९.

इति भावेतुकामस्स, विभावेति यथाक्कमं;

दसावत्थाविभागेन, समादाय यथा कथं.

१६५०.

विसुद्धो पठमं ताव, साधु सीलविसुद्धिया;

उपचारप्पनायञ्च, ठत्वा चित्तविसुद्धियं.

१६५१.

सप्पच्चयं परिग्गय्ह, नामरूपं सभावतो;

दिट्ठिकङ्खावितरणं, पत्वा सुद्धिं ततो परं.

१६५२.

अतीतानागते खन्धे, पच्चुप्पन्ने च सासवे;

कलापतो सम्मसित्वा, सम्मसेय्य तिलक्खणं.

१६५३.

आदाननिक्खेपनतो,

वयोवुद्धत्थगामितो;

आहारतोपि उतुतो,

कम्मतो चापि चित्ततो.

१६५४.

धम्मतारूपतो चापि, रूपसत्तकतो नये;

कलापतो यमकतो, खणिका पटिपाटितो.

१६५५.

दिट्ठिमुग्घाटयन्तो च, मानमुग्घाटयं तथा;

निकन्तिपरियादानो, नामसत्तकतो नये.

१६५६.

निच्चा चे न निरुज्झेय्युं, न बाधेय्युं सुखा यदि;

वसे वत्तेय्युमत्ता चे, तदभावा न तादिसा.

१६५७.

सम्भवन्ति हि सङ्खारा, सति पच्चयसम्भवे;

ततो पच्चयनिप्फन्ना, अवस्सं भेदगामिनो.

१६५८.

तदनिच्चा खयट्ठेन, दुक्खा नाम भयट्ठतो;

अनत्तासारकट्ठेन, सङ्खाराति विभावयं.

१६५९.

कालेन सम्मसे रूपं, नामं कालेन सम्मसे;

अज्झत्तञ्च बहिद्धा च, समासब्यासतो ततो.

१६६०.

यथोपट्ठितभेदेन, सम्मसन्तो समूहतो;

कलापतो सम्मसनमिति भावेति पण्डितो.

१६६१.

तस्सेवं सम्मसन्तस्स, कम्मञ्ञं होति मानसं;

सूपट्ठन्ति च सङ्खारा, वोदायति च भावना.

१६६२.

ततो परं विपस्सन्तो, परिग्गण्हाति पण्डितो;

पच्चुप्पन्नसभावानं, खन्धानमुदयब्बयं.

१६६३.

तण्हासम्मोहकम्मेहि,

खन्धपञ्चकसभावो;

रूपमाहारतो होति,

फस्सतो वेदनादयो.

१६६४.

विञ्ञाणं नामरूपम्हा, सम्भोतीति च पस्सतो;

तस्स पच्चयतो होति, खन्धेसुदयदस्सनं.

१६६५.

तण्हादीनं निरोधा च,

निरोधो होति पस्सतो;

तथा वीसतिधा होति,

तत्थेव वयदस्सनं.

१६६६.

निब्बत्तिविपरिणामलक्खणं पन पस्सतो;

खणतो दसधा नेसमुदयब्बयदस्सनं.

१६६७.

इत्थं पञ्ञासधा भेदो,

खन्धानमुदयब्बयो;

आयतनादिभेदोपि,

योजेतब्बो यथारहं.

१६६८.

तदेवमनुपस्सन्तो , खन्धायतनधातुयो;

अनिच्चा दुक्खानत्ताति, भावेति बहुधा बुधो.

१६६९.

भावनापसुतस्सेवं, पस्सतो बोधिपक्खिया;

पातुभूता पवत्तन्ति, विसेसेन विसारदा.

१६७०.

सलक्खणपरिच्छिन्ने, तिलक्खणववत्थिते;

छन्दो सासवसङ्खारे, सारदं परियेसति.

१६७१.

तत्थ पुब्बङ्गमं हुत्वा, संपक्खन्दति मानसं;

सङ्कप्पोभिनिरोपेति, आहरन्तो पुनप्पुनं.

१६७२.

यथावत्थुसभावेन, ततो सद्धाधिमुच्चति;

सति सूपट्ठिता होति, परिग्गय्ह सभावतो.

१६७३.

पञ्ञा सम्पटिविज्झन्ती, समाहच्च विपस्सति;

पग्गहेत्वान वायामो, पटिपादेति भावनं.

१६७४.

ततो पीतिमनो होति, निप्फादितमनोरथो;

पामोज्जबहुलो हुत्वा, पस्सद्धदरथो पन.

१६७५.

विक्खेपुद्धच्चनित्तिण्णो, समाधियति निच्चलो;

उपेक्खा भावनावीथिं, अधिट्ठाति ततो परं.

१६७६.

आरुळ्हयोग्गाचरियो, आजानीयरथो विय;

वाताभावे पदीपोव, पसन्नेकमुखट्ठिता.

१६७७.

सुखुमा निपुणाकारा, खुरधारागता विय;

गण्हन्ती भावनागब्भं, पवड्ढति विपस्सना.

१६७८.

सम्पत्तपटिवेधस्स,

तस्सेवं तं विपस्सतो;

जायतेको उपक्लेसो,

दसोपक्लेसवत्थुका.

१६७९.

ओभासो पीति पस्सद्धि, अधिमोक्खो च पग्गहो;

सुखं ञाणमुपट्ठानमुपेक्खा च निकन्ति च.

१६८०.

जातेस्वेतेसु यं किञ्चि, उळारं जातविम्हयो;

दिस्वा विपस्सनामग्गा, वोक्कमित्वा ततो परं.

१६८१.

तमहंकारविक्खित्तो, अस्सादेन्तो ममायति;

होताधिमानिको वाथ, मञ्ञन्तो तमनुत्तरं.

१६८२.

सिया चेवमुपक्लिट्ठा, पतिता वाथ भावना;

तत्थेवं पटिसङ्खाय, पटिविज्झति पण्डितो.

१६८३.

न तण्हादिट्ठिमानेहि, परियोगाहहेतुतो;

लक्खणालम्बणत्ता च, लोकियायं विपस्सना.

१६८४.

दिट्ठिमाननिकन्ती च, कुम्मग्गा परिपन्थका;

मग्गो विसुद्धिया नाम, विसुद्धा च विपस्सना.

१६८५.

सारथीव रथं भन्तमिति सङ्खाय साधुकं;

पविट्ठमग्गं विक्खित्तं, सम्पादेति यथा पुरे.

१६८६.

इत्थं मग्गे अमग्गे च, याथावपटिवेधकं;

मग्गामग्गविसुद्धीति, ञाणदस्सनमीरितं.

१६८७.

चेतोपवत्तनाकारमिति सल्लक्खयं बुधो;

साधुकं पटिविज्झन्तो, सुखुमं निपुणं ततो.

१६८८.

परिपन्थे विमोचेत्वा, बोधेत्वा बोधिपक्खिये;

भावनं पटिपादेन्तो, पुनदेवोदयब्बयं.

१६८९.

समधिट्ठाय मेधावी, विपस्सति तिलक्खणं;

उदयब्बयञाणन्ति, तमीरेन्ति ततो परं.

१६९०.

सङ्खारानं विभूतत्ता, साकारानं विसेसतो;

तिलक्खणानं दिट्ठत्ता, सङ्खारेसु सभावतो.

१६९१.

परिपन्था विमुत्तस्स, मग्गामग्गविसुद्धिया;

यथावीथिप्पवत्तस्स, पटिपत्तिविसुद्धिया.

१६९२.

इन्द्रियानं सुतिक्खत्ता, परिपक्का विपस्सना;

उदयम्हा विमुच्चित्वा, भङ्गे ठाति यथा कथं.

१६९३.

उप्पादो पच्चयायत्तो, धम्मानमिति निच्छिते;

निरोधानुगता जाति, सिद्धावस्सं नियामतो.

१६९४.

ततोदयाव पट्ठाय, अत्थाय सूरियो विय;

विनासाय पवत्तन्ता, वयन्तेवाति पेक्खति.

१६९५.

उदयाभोगमोहाय , वयन्तिच्चेव सब्बथा;

भेदस्सभावमारब्भ, धम्मेसु सति तिट्ठति.

१६९६.

अतीता च निरुद्धाव, निरुज्झिस्सन्तिनागता;

निरुज्झन्तेव वत्तन्ता, इच्चेवमनुपस्सतो.

१६९७.

निज्झरोव गिरग्गम्हि, वारिवोणतपोक्खरे;

पदीपो विय झायन्तो, आरग्गेरिव सासपो.

१६९८.

आतपे विय उस्सावो, परिस्सावे जलं विय;

मद्दितं फेणपिण्डंव, लोणपिण्डमिवोदके.

१६९९.

उदके दण्डराजीव, विज्जुताव वलाहके;

जलं तत्तकपालेव, सलिले विय बुब्बुळं.

१७००.

वातब्भाहततूलंव, तीरं पत्ताव वीचियो;

फलं बन्धनमुत्तंव, तिणानीव हुतावहे.

१७०१.

जायन्तापि च जिय्यन्ता, मिय्यन्ता च निरन्तरं;

निरोधायाभिधावन्ता, भङ्गाभिमुखपातिनो.

१७०२.

विगच्छन्ताव दिस्सन्ति, खीयन्तन्तरधायिनो;

विद्धंसयन्ता सङ्खारा, पतन्ता च विनासिनो.

१७०३.

भङ्गञाणं तमक्खातं, येन ञाणेन पस्सतो;

अनिच्चन्तानुधावन्ति, तिविधापि विपस्सना.

१७०४.

उदयब्बयभङ्गेसु, पाकटा हि अनिच्चता;

भयादीनवनिब्बेदे, दुक्खतानत्तता ततो.

१७०५.

इत्थं भङ्गमधिट्ठाय, पस्सन्तस्स तिलक्खणं;

सङ्खारा सभया हुत्वा, समुपट्ठन्ति योगिनो.

१७०६.

वाळमिगानुबद्धाव, निम्मुज्जन्ता वियण्णवे;

अमनुस्सगहिताव, परिक्खित्ताव वेरिहि.

१७०७.

कण्हसप्पसमालीळ्हा , चण्डहत्थिसमुट्ठिता;

पपातावाटपक्खन्ता, पतन्ताव हुतावहे.

१७०८.

वज्झप्पत्ता महाचोरा, छिज्जन्ता विय सीसतो;

सूलमारोपियन्ताव, पब्बतेनोत्थटा विय.

१७०९.

जातिसङ्कटपक्खन्ता, जराब्याधिनिपीळिता;

मरणासनिसम्मद्दा, महाब्यसनभागिनो.

१७१०.

मच्चुनब्भाहता निच्चं, दुक्खभारसमोत्थटा;

सोकोपायासनिस्सन्दा, परिदेवपरायणा.

१७११.

तण्हादिट्ठिममत्तेन, सत्ता एत्थाधिमुच्छिता;

बद्धा भयेन बद्धाव, मुत्ताव भयमुत्तका.

१७१२.

इति सङ्खारधम्मेसु, भयुप्पत्तिमुदिक्खतो;

भयञाणन्ति भासन्ति, भयमुत्ता महेसयो.

१७१३.

सभया पुन सङ्खारा, सन्दिस्सन्ति समन्ततो;

अहितावहितानिच्चमादीनवं निरन्तरं.

१७१४.

गूथकूपंव कुथितं, भस्मच्छन्नोव पावको;

सरक्खसंव सलिलं, सविसं विय भोजनं.

१७१५.

वनं वाळमिगाकिण्णं, मग्गो चोरमहब्भयो;

भिज्जमाना महानावा, फलन्ता असनी यथा.

१७१६.

आवुधाकुलसन्नद्धा, युद्धभूमिपतिट्ठिता;

सङ्गताव महासेना, घोरानत्थनियामिता.

१७१७.

रथं चक्कसमारुळ्हं, वुय्हन्तं वळवामुखं;

कप्पुट्ठानमहारम्भं, कप्पो पत्तन्तरो यथा.

१७१८.

तथा लोका तयोपेते,

महोपद्दवसङ्कुला;

डय्हन्तेकादसग्गीहि,

परिप्फन्दपरायणा.

१७१९.

महारञ्ञमिवादित्तं, भवयोनिगतिट्ठिति-

सत्तावासा समीभूता, जलितङ्गारकासुका.

१७२०.

आसीविसा महाभूता, वधका खन्धपञ्चका;

चक्खादयो सुञ्ञा गामा, गोचरा गामघातका.

१७२१.

इच्चानयसमाकिण्णं, भवसागरमण्डलं;

लेणं ताणं पतिट्ठा वा, सरणं वा न विज्जति.

१७२२.

एत्थाभिरोधिनो बाला, वङ्कघस्ताव मीनका;

महासकटुपब्बुळ्हा, महब्भयपतिट्ठिता.

१७२३.

जायमानाव जिय्यन्ता, नानाब्यसनपीळिता;

विपत्तावट्टपतिता, मरणाबद्धनिच्छया.

१७२४.

मोहन्धकारपिहिता, चतुरोघसमोत्थटा;

वितुन्ना दुक्खसल्लेन, विहञ्ञन्ति विघातिनो.

१७२५.

इत्थञ्च विसपुप्फंव, नानानत्थफलावहं;

दुक्खानुबन्धसम्बाधं, आबाधंव समुट्ठितं.

१७२६.

आसीविसंव कुपितं, घोरं भयनिबन्धनं;

असिसूनंव सारम्भं, दुक्खायूहनकं पदं.

१७२७.

सविदाहपरिप्फन्दपक्कबन्धमिवोदकं;

उप्पादञ्च पवत्तञ्च, निमित्तायूहनं तथा.

१७२८.

पटिसन्धिञ्च पस्सन्तं, ञाणमादीनवं मतं;

तेभूमकेसु तेनायमवुद्धिं पटिविज्झति.

१७२९.

भयभेरवपक्खन्ते, बह्वादीनवपच्चये;

सङ्खारे समवेक्खन्तो, निब्बिन्दति निरालयो.

१७३०.

विसं जीवितुकामोव, वेरिके विय भीरुको;

सुपण्णं नागराजाव, चोरं विय महद्धनो.

१७३१.

दुक्खानुसयसम्बाधे, बाधमाने विभावयं;

संवेजेति निरानन्दे, परिपन्थभयाकुले.

१७३२.

सुद्धो मुत्तकरीसंव, सुहितो वमितं विय;

सुविलित्तोव दुग्गन्धं, सुन्हातो अङ्गणं विय.

१७३३.

रागदोसपरिक्लिट्ठे, चतुरासवपूतिके;

हीनलोकामिसासारे, संक्लेसविसदूसिते.

१७३४.

सङ्खारेपि जिगुच्छन्तो, नाभिनन्दति पण्डितो;

तस्सेतं नन्दिनिस्सट्ठं, निब्बिदाञाणमब्रवुं.

१७३५.

सभयादीनवे दिस्वा, सङ्खारे पुन पण्डितो;

निब्बिन्दन्तो ततो तेहि, परिमुच्चितुमिच्छति.

१७३६.

मीनाव कुमीने बद्धा, पञ्जरे विय पक्खिनो;

चोरो चारकबद्धोव, पेळायन्तोव पन्नगो.

१७३७.

पङ्के सन्नो महानागो, चन्दो राहुमुखं गतो;

मिगो यथा पासगतो, तथा संसारचारके.

१७३८.

अविज्जापरियोनद्धे , खन्धपञ्चकसन्थरे;

दिट्ठिजालपटिच्छन्ने, विपल्लासपरिक्खिते.

१७३९.

पञ्चनीवरणाबद्धे, मानत्थम्भसमुस्सये;

इच्छापपातगम्भीरे, विपत्तिविनिपातने.

१७४०.

जराब्याधिसमुप्पादे, धूमकेतुपपत्तिके;

कोधूपनाहदहने, सोकोपायासधूपिते.

१७४१.

मदप्पमादावरोधे, भवतण्हावकड्ढने;

विप्पयोगसमुत्तासे, निच्चापायभयाकुले.

१७४२.

छालम्बाभिहते निच्चं, फस्सद्वाराधिकुट्टने;

सञ्चेतनाकारणिके, वेदनाकम्मकारणे.

१७४३.

अनत्थालापनिग्घोसे, क्लेसरक्खसलालिते;

मरणारम्भनिट्ठाने, बद्धो मुत्तिं गवेसति.

१७४४.

अग्गिं विय च सम्फुट्ठ-मसुचिं गहितं विय;

पेतं खादितुकामंव, विक्कन्तेन्तमिवावुधं.

१७४५.

महाब्यसनुपस्सट्ठे, सङ्खारे मोत्तुमिच्छतो;

मुच्चितुकम्यताञाणमुप्पन्नन्ति पवुच्चति.

१७४६.

दुज्जहे पलिबज्झन्ते, गन्थानुसयसङ्गमे;

तण्हुपादानगहणे, नन्दिरागानुबन्धने.

१७४७.

दिट्ठिमानमदत्थद्धे, लोभपासनिरन्तरे;

संयोजनमहादुग्गे, चिरकालप्पपञ्चिते.

१७४८.

सङ्खारे मुञ्चतच्चन्तं, आविज्झित्वाव पन्नगं;

लक्खणानुपनिज्झाय, सुखुमं पन योनिसो.

१७४९.

मज्झत्तगहणो तस्मा, निरपेक्खविमुत्तिया;

वग्गुलीवाफलं रुक्खं, वीमंसति विसेसतो.

१७५०.

विहतं विय कप्पासं, विहनन्तो पुनप्पुनं;

गन्धं विय च पिसेन्तो, पिसितंयेव साधुकं.

१७५१.

अनिच्चा दुक्खानत्ताति, सतिमा सुसमाहितो;

आहच्च पटिविज्झन्तो, लक्खणानि विपस्सति.

१७५२.

विपस्सन्तस्स तस्सेवं, पटिसङ्खानुपस्सना-

ञाणमिच्चाहु निपुणं, विचिनन्तं विसारदा.

१७५३.

इति सम्मा विपस्सन्तो, सच्छिकत्वा तिलक्खणं;

यथाभूतसभावेन, तत्थेवमनुपस्सति.

१७५४.

अनिच्चा वत सङ्खारा, निच्चाति गहिता पुरे;

दुक्खाव सुखतो दिट्ठा, अनत्ताव पनत्ततो.

१७५५.

अनिच्चा दुक्खानत्ता च, सङ्खता पुन सब्बथा;

अलब्भनेय्यधम्मा च, तथेवाकामकारिया.

१७५६.

धातुमत्ता पराधीना, अत्ताधेय्यविवज्जिता;

मच्चुधेय्यवसानीता, उपधिहतगोचरा.

१७५७.

अहं ममन्ति वोहारो, परो वाथ परस्स वा;

अत्ता वा अत्तनीयं वा, वत्थुतो नत्थि कत्थचि.

१७५८.

यथापि अङ्गसम्भारा, होति सद्दो रथो इति;

एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति.

१७५९.

तत्थ कप्पेन्ति अत्तानं, बाला दुम्मेधिनो जना;

अज्झत्तं वा बहिद्धा वा, पस्सतो नत्थि किञ्चनं.

१७६०.

सुखितो दुक्खितो वाथ, पुग्गलो नाम कत्थचि;

वत्थुतो नत्थि सब्बत्थ, सङ्खारा तंसभाविनो.

१७६१.

जायमाना च जिय्यन्ता, मिय्यमाना च सङ्खता;

अत्ताव दुक्खिता हेते, न तु दुक्खाय कस्सचि.

१७६२.

दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;

नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झति.

१७६३.

एत्थ गय्हूपगं नत्थि, पलासेतं पपञ्चितं;

निरुद्धस्स समायूहा, निरत्थकसमुब्भवा.

१७६४.

अनिच्चा होन्तु सङ्खारा, दुक्खिता वा ममेत्थ किं;

अनत्ता वाति? सङ्खारुपेक्खाञाणं पवत्तति.

१७६५.

इति दिस्वा यथाभूतं, याव भङ्गा ततो परं;

गण्हन्ती भावनागब्भं, परिपक्का विपस्सना.

१७६६.

अवस्सं भङ्गनिट्ठाने, भयादीनवनिच्छिते;

निब्बिन्दित्वा विरज्जन्तो, पटिसङ्खायुपेक्खति.

१७६७.

तत्थ मुत्तकरीसंव, खेळपिण्डंव उज्झितं;

विस्सट्ठपरपुत्तंव, विस्सट्ठभरियं विय.

१७६८.

पवत्तञ्च निमित्तञ्च, पटिसङ्खायुपेक्खतो;

सब्बसङ्खारधम्मेसु, गतियोनिभवेसु वा.

१७६९.

वारि पोक्खरपत्तेव, सूचिकग्गेव सासपो;

खित्तं कुक्कुटपत्तंव, दद्दुलंव हुतावहे.

१७७०.

न पसारीयती चित्तं, न तु सज्जति बज्झति;

आलया पतिलीयन्ति, परिवत्तति वट्टतो.

१७७१.

सीतं घम्माभितत्तोव,

छातज्झत्तोव भोजनं;

पिपासितोव पानीयं,

ब्याधितोव महोसधं.

१७७२.

भीतो खेमन्तभूमिंव, दुग्गतोव महानिधिं;

अञ्जसं मग्गमुळ्होव, दीपं विय च अण्णवे.

१७७३.

अजरामरमच्चन्तं , असङ्खारमनासवं;

सब्बदुक्खक्खयं ठानं, निब्बानमभिकङ्खति.

१७७४.

वुट्ठानगामिनी चायं, सिखप्पत्ता विपस्सना;

सकुणी तीरदस्सीव, सानुलोमा पवत्तति.

१७७५.

अप्पवत्तमनिमित्तं, पस्सन्तो पन सन्ततो;

पक्खीव निप्फलं रुक्खं, हित्वा वुट्ठाति सङ्खता.

१७७६.

उपचारसमाधीति, कामावचरभावना;

मुत्तोयं लोकियो मग्गो, पुब्बभागविपस्सना.

१७७७.

परिपक्का कमेनेवं, परिभावितभावना;

परिच्चजन्ती सङ्खारे, पक्खन्दन्ती असङ्खते.

१७७८.

जनेतानुत्तरं मग्ग-मासेवनविसेसतो;

कट्ठसङ्घट्टना जाता, अच्चिधूमाव भासुरं.

१७७९.

उग्गच्छति यथादिच्चो, पुरक्खत्वारुणं तथा;

विपस्सनं पुरक्खत्वा, मग्गधम्मो पवत्तति.

१७८०.

तथा पवत्तमानो च, निब्बानपदगोचरो;

विमोक्खत्तयनामेन, यथारहमसेसतो.

१७८१.

क्लेसदूसितसन्ताने, अभिहन्त्वा विगच्छति;

एकचित्तक्खणुप्पादो, असनी विय पब्बतं.

१७८२.

पुब्बे वुत्तनयेनेव, अप्पनानयमीरये;

पादकज्झानभेदेन, झानङ्गनियमो भवे.

१७८३.

परिकम्मोपचारानु-लोमसङ्खातगोचरा;

यं किञ्चि लक्खणाकारं, विपस्सन्ता पवत्तरे.

१७८४.

ततो गोत्रभु निब्बान-मालम्बित्वान जायति;

बहिद्धा खन्धतो तस्मा, वुट्ठानन्ति पवुच्चति.

१७८५.

ततो मग्गो किलेसम्हा, विमुच्चन्तो पवत्तति;

वुट्ठानं उभतो तस्मा, खन्धतो च किलेसतो.

१७८६.

द्वे तथा तीणि वा होन्ति, फलानि च ततो परं;

भवङ्गपातो तं छेत्वा, जायते पच्चवेक्खणा.

१७८७.

मग्गं फलञ्च निब्बानं, पच्चवेक्खति पण्डितो;

हीने किलेसे सेसे च, पच्चवेक्खति वा न वा.

१७८८.

भावेत्वा पठमं मग्ग-मित्थमादिफले ठितो;

ततो परं परिग्गय्ह, नामरूपं यथा पुरे.

१७८९.

कमेन च विपस्सन्तो, पुनदेव यथारहं;

यथानुक्कममप्पेति, सकदागामिआदयो.

१७९०.

इत्थं विभत्तपरिपाकविभावनायं,

बुद्धानुबुद्धपरिभावितभावनायं;

पच्चुद्धरेति भवसागरपारगामी,

मग्गो महेसि गुणसागरपारगामी.

१७९१.

इच्चेतं दसविध भावनाविभागं,

भावेत्वा परमहितावहं कमेन;

पप्पोन्ति पदमजरामरं चिराय,

संक्लेसं सकलमवस्सजन्ति धीरा.

इति नामरूपपरिच्छेदे दसावत्थाविभागो नाम

द्वादसमो परिच्छेदो.