📜
१२. द्वादसमो परिच्छेदो
दसावत्थाविभागो
इच्चट्ठारसधा भिन्ना, पटिपक्खप्पहानतो;
लक्खणाकारभेदेन, तिविधापि च भावना.
कलापतो सम्मसनं, उदयब्बयदस्सनं;
भङ्गे ञाणं भये ञाणं, ञाणमादीनवेपि च.
तथेव निब्बिदाञाणं, ञाणं मुच्चितुकम्यता;
पटिसङ्खा च सङ्खारु-पेक्खाञाणानुलोमकं.
इच्चावत्थापभेदेन, दसधापि विभाविता;
सभागत्थविसेसेन, तिधा सङ्गहिता पुन.
यथाभूतं नाम ञाणत्तयं सम्मसनादिकं;
भयादिञाणं तिविधं, निब्बिदाति पवुच्चति.
तथा मुच्चितुकामादि, विरागोव चतुब्बिधं;
लक्खणत्तयनिज्झानवसेन पुन वुट्ठिता.
सुञ्ञतञ्चानिमित्तञ्च ¶ , तथाप्पणिहितन्ति च;
साधेति मग्गसङ्खातं, विमोक्खत्तयमुत्तमं.
इति भावेतुकामस्स, विभावेति यथाक्कमं;
दसावत्थाविभागेन, समादाय यथा कथं.
विसुद्धो ¶ पठमं ताव, साधु सीलविसुद्धिया;
उपचारप्पनायञ्च, ठत्वा चित्तविसुद्धियं.
सप्पच्चयं परिग्गय्ह, नामरूपं सभावतो;
दिट्ठिकङ्खावितरणं, पत्वा सुद्धिं ततो परं.
अतीतानागते खन्धे, पच्चुप्पन्ने च सासवे;
कलापतो सम्मसित्वा, सम्मसेय्य तिलक्खणं.
आदाननिक्खेपनतो,
वयोवुद्धत्थगामितो;
आहारतोपि उतुतो,
कम्मतो चापि चित्ततो.
धम्मतारूपतो चापि, रूपसत्तकतो नये;
कलापतो यमकतो, खणिका पटिपाटितो.
दिट्ठिमुग्घाटयन्तो च, मानमुग्घाटयं तथा;
निकन्तिपरियादानो, नामसत्तकतो नये.
निच्चा चे न निरुज्झेय्युं, न बाधेय्युं सुखा यदि;
वसे वत्तेय्युमत्ता चे, तदभावा न तादिसा.
सम्भवन्ति हि सङ्खारा, सति पच्चयसम्भवे;
ततो पच्चयनिप्फन्ना, अवस्सं भेदगामिनो.
तदनिच्चा खयट्ठेन, दुक्खा नाम भयट्ठतो;
अनत्तासारकट्ठेन, सङ्खाराति विभावयं.
कालेन ¶ सम्मसे रूपं, नामं कालेन सम्मसे;
अज्झत्तञ्च बहिद्धा च, समासब्यासतो ततो.
यथोपट्ठितभेदेन, सम्मसन्तो समूहतो;
कलापतो सम्मसनमिति भावेति पण्डितो.
तस्सेवं सम्मसन्तस्स, कम्मञ्ञं होति मानसं;
सूपट्ठन्ति च सङ्खारा, वोदायति च भावना.
ततो ¶ परं विपस्सन्तो, परिग्गण्हाति पण्डितो;
पच्चुप्पन्नसभावानं, खन्धानमुदयब्बयं.
तण्हासम्मोहकम्मेहि,
खन्धपञ्चकसभावो;
रूपमाहारतो होति,
फस्सतो वेदनादयो.
विञ्ञाणं नामरूपम्हा, सम्भोतीति च पस्सतो;
तस्स पच्चयतो होति, खन्धेसुदयदस्सनं.
तण्हादीनं निरोधा च,
निरोधो होति पस्सतो;
तथा वीसतिधा होति,
तत्थेव वयदस्सनं.
निब्बत्तिविपरिणामलक्खणं पन पस्सतो;
खणतो दसधा नेसमुदयब्बयदस्सनं.
इत्थं पञ्ञासधा भेदो,
खन्धानमुदयब्बयो;
आयतनादिभेदोपि,
योजेतब्बो यथारहं.
तदेवमनुपस्सन्तो ¶ , खन्धायतनधातुयो;
अनिच्चा दुक्खानत्ताति, भावेति बहुधा बुधो.
भावनापसुतस्सेवं, पस्सतो बोधिपक्खिया;
पातुभूता पवत्तन्ति, विसेसेन विसारदा.
सलक्खणपरिच्छिन्ने, तिलक्खणववत्थिते;
छन्दो सासवसङ्खारे, सारदं परियेसति.
तत्थ ¶ पुब्बङ्गमं हुत्वा, संपक्खन्दति मानसं;
सङ्कप्पोभिनिरोपेति, आहरन्तो पुनप्पुनं.
यथावत्थुसभावेन, ततो सद्धाधिमुच्चति;
सति सूपट्ठिता होति, परिग्गय्ह सभावतो.
पञ्ञा सम्पटिविज्झन्ती, समाहच्च विपस्सति;
पग्गहेत्वान वायामो, पटिपादेति भावनं.
ततो पीतिमनो होति, निप्फादितमनोरथो;
पामोज्जबहुलो हुत्वा, पस्सद्धदरथो पन.
विक्खेपुद्धच्चनित्तिण्णो, समाधियति निच्चलो;
उपेक्खा भावनावीथिं, अधिट्ठाति ततो परं.
आरुळ्हयोग्गाचरियो, आजानीयरथो विय;
वाताभावे पदीपोव, पसन्नेकमुखट्ठिता.
सुखुमा निपुणाकारा, खुरधारागता विय;
गण्हन्ती भावनागब्भं, पवड्ढति विपस्सना.
सम्पत्तपटिवेधस्स,
तस्सेवं तं विपस्सतो;
जायतेको उपक्लेसो,
दसोपक्लेसवत्थुका.
ओभासो ¶ पीति पस्सद्धि, अधिमोक्खो च पग्गहो;
सुखं ञाणमुपट्ठानमुपेक्खा च निकन्ति च.
जातेस्वेतेसु यं किञ्चि, उळारं जातविम्हयो;
दिस्वा विपस्सनामग्गा, वोक्कमित्वा ततो परं.
तमहंकारविक्खित्तो, अस्सादेन्तो ममायति;
होताधिमानिको वाथ, मञ्ञन्तो तमनुत्तरं.
सिया ¶ चेवमुपक्लिट्ठा, पतिता वाथ भावना;
तत्थेवं पटिसङ्खाय, पटिविज्झति पण्डितो.
न तण्हादिट्ठिमानेहि, परियोगाहहेतुतो;
लक्खणालम्बणत्ता च, लोकियायं विपस्सना.
दिट्ठिमाननिकन्ती च, कुम्मग्गा परिपन्थका;
मग्गो विसुद्धिया नाम, विसुद्धा च विपस्सना.
सारथीव रथं भन्तमिति सङ्खाय साधुकं;
पविट्ठमग्गं विक्खित्तं, सम्पादेति यथा पुरे.
इत्थं मग्गे अमग्गे च, याथावपटिवेधकं;
मग्गामग्गविसुद्धीति, ञाणदस्सनमीरितं.
चेतोपवत्तनाकारमिति सल्लक्खयं बुधो;
साधुकं पटिविज्झन्तो, सुखुमं निपुणं ततो.
परिपन्थे विमोचेत्वा, बोधेत्वा बोधिपक्खिये;
भावनं पटिपादेन्तो, पुनदेवोदयब्बयं.
समधिट्ठाय मेधावी, विपस्सति तिलक्खणं;
उदयब्बयञाणन्ति, तमीरेन्ति ततो परं.
सङ्खारानं विभूतत्ता, साकारानं विसेसतो;
तिलक्खणानं दिट्ठत्ता, सङ्खारेसु सभावतो.
परिपन्था ¶ विमुत्तस्स, मग्गामग्गविसुद्धिया;
यथावीथिप्पवत्तस्स, पटिपत्तिविसुद्धिया.
इन्द्रियानं सुतिक्खत्ता, परिपक्का विपस्सना;
उदयम्हा विमुच्चित्वा, भङ्गे ठाति यथा कथं.
उप्पादो पच्चयायत्तो, धम्मानमिति निच्छिते;
निरोधानुगता जाति, सिद्धावस्सं नियामतो.
ततोदयाव पट्ठाय, अत्थाय सूरियो विय;
विनासाय पवत्तन्ता, वयन्तेवाति पेक्खति.
उदयाभोगमोहाय ¶ , वयन्तिच्चेव सब्बथा;
भेदस्सभावमारब्भ, धम्मेसु सति तिट्ठति.
अतीता च निरुद्धाव, निरुज्झिस्सन्तिनागता;
निरुज्झन्तेव वत्तन्ता, इच्चेवमनुपस्सतो.
निज्झरोव गिरग्गम्हि, वारिवोणतपोक्खरे;
पदीपो विय झायन्तो, आरग्गेरिव सासपो.
आतपे विय उस्सावो, परिस्सावे जलं विय;
मद्दितं फेणपिण्डंव, लोणपिण्डमिवोदके.
उदके दण्डराजीव, विज्जुताव वलाहके;
जलं तत्तकपालेव, सलिले विय बुब्बुळं.
वातब्भाहततूलंव, तीरं पत्ताव वीचियो;
फलं बन्धनमुत्तंव, तिणानीव हुतावहे.
जायन्तापि च जिय्यन्ता, मिय्यन्ता च निरन्तरं;
निरोधायाभिधावन्ता, भङ्गाभिमुखपातिनो.
विगच्छन्ताव दिस्सन्ति, खीयन्तन्तरधायिनो;
विद्धंसयन्ता सङ्खारा, पतन्ता च विनासिनो.
भङ्गञाणं ¶ तमक्खातं, येन ञाणेन पस्सतो;
अनिच्चन्तानुधावन्ति, तिविधापि विपस्सना.
उदयब्बयभङ्गेसु, पाकटा हि अनिच्चता;
भयादीनवनिब्बेदे, दुक्खतानत्तता ततो.
इत्थं भङ्गमधिट्ठाय, पस्सन्तस्स तिलक्खणं;
सङ्खारा सभया हुत्वा, समुपट्ठन्ति योगिनो.
वाळमिगानुबद्धाव, निम्मुज्जन्ता वियण्णवे;
अमनुस्सगहिताव, परिक्खित्ताव वेरिहि.
कण्हसप्पसमालीळ्हा ¶ , चण्डहत्थिसमुट्ठिता;
पपातावाटपक्खन्ता, पतन्ताव हुतावहे.
वज्झप्पत्ता महाचोरा, छिज्जन्ता विय सीसतो;
सूलमारोपियन्ताव, पब्बतेनोत्थटा विय.
जातिसङ्कटपक्खन्ता, जराब्याधिनिपीळिता;
मरणासनिसम्मद्दा, महाब्यसनभागिनो.
मच्चुनब्भाहता निच्चं, दुक्खभारसमोत्थटा;
सोकोपायासनिस्सन्दा, परिदेवपरायणा.
तण्हादिट्ठिममत्तेन, सत्ता एत्थाधिमुच्छिता;
बद्धा भयेन बद्धाव, मुत्ताव भयमुत्तका.
इति सङ्खारधम्मेसु, भयुप्पत्तिमुदिक्खतो;
भयञाणन्ति भासन्ति, भयमुत्ता महेसयो.
सभया पुन सङ्खारा, सन्दिस्सन्ति समन्ततो;
अहितावहितानिच्चमादीनवं निरन्तरं.
गूथकूपंव कुथितं, भस्मच्छन्नोव पावको;
सरक्खसंव सलिलं, सविसं विय भोजनं.
वनं ¶ वाळमिगाकिण्णं, मग्गो चोरमहब्भयो;
भिज्जमाना महानावा, फलन्ता असनी यथा.
आवुधाकुलसन्नद्धा, युद्धभूमिपतिट्ठिता;
सङ्गताव महासेना, घोरानत्थनियामिता.
रथं चक्कसमारुळ्हं, वुय्हन्तं वळवामुखं;
कप्पुट्ठानमहारम्भं, कप्पो पत्तन्तरो यथा.
तथा ¶ लोका तयोपेते,
महोपद्दवसङ्कुला;
डय्हन्तेकादसग्गीहि,
परिप्फन्दपरायणा.
महारञ्ञमिवादित्तं, भवयोनिगतिट्ठिति-
सत्तावासा समीभूता, जलितङ्गारकासुका.
आसीविसा महाभूता, वधका खन्धपञ्चका;
चक्खादयो सुञ्ञा गामा, गोचरा गामघातका.
इच्चानयसमाकिण्णं, भवसागरमण्डलं;
लेणं ताणं पतिट्ठा वा, सरणं वा न विज्जति.
एत्थाभिरोधिनो बाला, वङ्कघस्ताव मीनका;
महासकटुपब्बुळ्हा, महब्भयपतिट्ठिता.
जायमानाव जिय्यन्ता, नानाब्यसनपीळिता;
विपत्तावट्टपतिता, मरणाबद्धनिच्छया.
मोहन्धकारपिहिता, चतुरोघसमोत्थटा;
वितुन्ना दुक्खसल्लेन, विहञ्ञन्ति विघातिनो.
इत्थञ्च विसपुप्फंव, नानानत्थफलावहं;
दुक्खानुबन्धसम्बाधं, आबाधंव समुट्ठितं.
आसीविसंव ¶ कुपितं, घोरं भयनिबन्धनं;
असिसूनंव सारम्भं, दुक्खायूहनकं पदं.
सविदाहपरिप्फन्दपक्कबन्धमिवोदकं;
उप्पादञ्च पवत्तञ्च, निमित्तायूहनं तथा.
पटिसन्धिञ्च पस्सन्तं, ञाणमादीनवं मतं;
तेभूमकेसु तेनायमवुद्धिं पटिविज्झति.
भयभेरवपक्खन्ते, बह्वादीनवपच्चये;
सङ्खारे समवेक्खन्तो, निब्बिन्दति निरालयो.
विसं ¶ जीवितुकामोव, वेरिके विय भीरुको;
सुपण्णं नागराजाव, चोरं विय महद्धनो.
दुक्खानुसयसम्बाधे, बाधमाने विभावयं;
संवेजेति निरानन्दे, परिपन्थभयाकुले.
सुद्धो मुत्तकरीसंव, सुहितो वमितं विय;
सुविलित्तोव दुग्गन्धं, सुन्हातो अङ्गणं विय.
रागदोसपरिक्लिट्ठे, चतुरासवपूतिके;
हीनलोकामिसासारे, संक्लेसविसदूसिते.
सङ्खारेपि जिगुच्छन्तो, नाभिनन्दति पण्डितो;
तस्सेतं नन्दिनिस्सट्ठं, निब्बिदाञाणमब्रवुं.
सभयादीनवे दिस्वा, सङ्खारे पुन पण्डितो;
निब्बिन्दन्तो ततो तेहि, परिमुच्चितुमिच्छति.
मीनाव कुमीने बद्धा, पञ्जरे विय पक्खिनो;
चोरो चारकबद्धोव, पेळायन्तोव पन्नगो.
पङ्के सन्नो महानागो, चन्दो राहुमुखं गतो;
मिगो यथा पासगतो, तथा संसारचारके.
अविज्जापरियोनद्धे ¶ , खन्धपञ्चकसन्थरे;
दिट्ठिजालपटिच्छन्ने, विपल्लासपरिक्खिते.
पञ्चनीवरणाबद्धे, मानत्थम्भसमुस्सये;
इच्छापपातगम्भीरे, विपत्तिविनिपातने.
जराब्याधिसमुप्पादे, धूमकेतुपपत्तिके;
कोधूपनाहदहने, सोकोपायासधूपिते.
मदप्पमादावरोधे, भवतण्हावकड्ढने;
विप्पयोगसमुत्तासे, निच्चापायभयाकुले.
छालम्बाभिहते ¶ निच्चं, फस्सद्वाराधिकुट्टने;
सञ्चेतनाकारणिके, वेदनाकम्मकारणे.
अनत्थालापनिग्घोसे, क्लेसरक्खसलालिते;
मरणारम्भनिट्ठाने, बद्धो मुत्तिं गवेसति.
अग्गिं विय च सम्फुट्ठ-मसुचिं गहितं विय;
पेतं खादितुकामंव, विक्कन्तेन्तमिवावुधं.
महाब्यसनुपस्सट्ठे, सङ्खारे मोत्तुमिच्छतो;
मुच्चितुकम्यताञाणमुप्पन्नन्ति पवुच्चति.
दुज्जहे पलिबज्झन्ते, गन्थानुसयसङ्गमे;
तण्हुपादानगहणे, नन्दिरागानुबन्धने.
दिट्ठिमानमदत्थद्धे, लोभपासनिरन्तरे;
संयोजनमहादुग्गे, चिरकालप्पपञ्चिते.
सङ्खारे मुञ्चतच्चन्तं, आविज्झित्वाव पन्नगं;
लक्खणानुपनिज्झाय, सुखुमं पन योनिसो.
मज्झत्तगहणो तस्मा, निरपेक्खविमुत्तिया;
वग्गुलीवाफलं रुक्खं, वीमंसति विसेसतो.
विहतं ¶ विय कप्पासं, विहनन्तो पुनप्पुनं;
गन्धं विय च पिसेन्तो, पिसितंयेव साधुकं.
अनिच्चा दुक्खानत्ताति, सतिमा सुसमाहितो;
आहच्च पटिविज्झन्तो, लक्खणानि विपस्सति.
विपस्सन्तस्स तस्सेवं, पटिसङ्खानुपस्सना-
ञाणमिच्चाहु निपुणं, विचिनन्तं विसारदा.
इति सम्मा विपस्सन्तो, सच्छिकत्वा तिलक्खणं;
यथाभूतसभावेन, तत्थेवमनुपस्सति.
अनिच्चा ¶ वत सङ्खारा, निच्चाति गहिता पुरे;
दुक्खाव सुखतो दिट्ठा, अनत्ताव पनत्ततो.
अनिच्चा दुक्खानत्ता च, सङ्खता पुन सब्बथा;
अलब्भनेय्यधम्मा च, तथेवाकामकारिया.
धातुमत्ता पराधीना, अत्ताधेय्यविवज्जिता;
मच्चुधेय्यवसानीता, उपधिहतगोचरा.
अहं ममन्ति वोहारो, परो वाथ परस्स वा;
अत्ता वा अत्तनीयं वा, वत्थुतो नत्थि कत्थचि.
यथापि अङ्गसम्भारा, होति सद्दो रथो इति;
एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति.
तत्थ कप्पेन्ति अत्तानं, बाला दुम्मेधिनो जना;
अज्झत्तं वा बहिद्धा वा, पस्सतो नत्थि किञ्चनं.
सुखितो दुक्खितो वाथ, पुग्गलो नाम कत्थचि;
वत्थुतो नत्थि सब्बत्थ, सङ्खारा तंसभाविनो.
जायमाना च जिय्यन्ता, मिय्यमाना च सङ्खता;
अत्ताव दुक्खिता हेते, न तु दुक्खाय कस्सचि.
दुक्खमेव ¶ हि सम्भोति, दुक्खं तिट्ठति वेति च;
नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झति.
एत्थ गय्हूपगं नत्थि, पलासेतं पपञ्चितं;
निरुद्धस्स समायूहा, निरत्थकसमुब्भवा.
अनिच्चा होन्तु सङ्खारा, दुक्खिता वा ममेत्थ किं;
अनत्ता वाति? सङ्खारुपेक्खाञाणं पवत्तति.
इति दिस्वा यथाभूतं, याव भङ्गा ततो परं;
गण्हन्ती भावनागब्भं, परिपक्का विपस्सना.
अवस्सं भङ्गनिट्ठाने, भयादीनवनिच्छिते;
निब्बिन्दित्वा विरज्जन्तो, पटिसङ्खायुपेक्खति.
तत्थ ¶ मुत्तकरीसंव, खेळपिण्डंव उज्झितं;
विस्सट्ठपरपुत्तंव, विस्सट्ठभरियं विय.
पवत्तञ्च निमित्तञ्च, पटिसङ्खायुपेक्खतो;
सब्बसङ्खारधम्मेसु, गतियोनिभवेसु वा.
वारि पोक्खरपत्तेव, सूचिकग्गेव सासपो;
खित्तं कुक्कुटपत्तंव, दद्दुलंव हुतावहे.
न पसारीयती चित्तं, न तु सज्जति बज्झति;
आलया पतिलीयन्ति, परिवत्तति वट्टतो.
सीतं घम्माभितत्तोव,
छातज्झत्तोव भोजनं;
पिपासितोव पानीयं,
ब्याधितोव महोसधं.
भीतो खेमन्तभूमिंव, दुग्गतोव महानिधिं;
अञ्जसं मग्गमुळ्होव, दीपं विय च अण्णवे.
अजरामरमच्चन्तं ¶ , असङ्खारमनासवं;
सब्बदुक्खक्खयं ठानं, निब्बानमभिकङ्खति.
वुट्ठानगामिनी चायं, सिखप्पत्ता विपस्सना;
सकुणी तीरदस्सीव, सानुलोमा पवत्तति.
अप्पवत्तमनिमित्तं, पस्सन्तो पन सन्ततो;
पक्खीव निप्फलं रुक्खं, हित्वा वुट्ठाति सङ्खता.
उपचारसमाधीति, कामावचरभावना;
मुत्तोयं लोकियो मग्गो, पुब्बभागविपस्सना.
परिपक्का कमेनेवं, परिभावितभावना;
परिच्चजन्ती सङ्खारे, पक्खन्दन्ती असङ्खते.
जनेतानुत्तरं ¶ मग्ग-मासेवनविसेसतो;
कट्ठसङ्घट्टना जाता, अच्चिधूमाव भासुरं.
उग्गच्छति यथादिच्चो, पुरक्खत्वारुणं तथा;
विपस्सनं पुरक्खत्वा, मग्गधम्मो पवत्तति.
तथा पवत्तमानो च, निब्बानपदगोचरो;
विमोक्खत्तयनामेन, यथारहमसेसतो.
क्लेसदूसितसन्ताने, अभिहन्त्वा विगच्छति;
एकचित्तक्खणुप्पादो, असनी विय पब्बतं.
पुब्बे वुत्तनयेनेव, अप्पनानयमीरये;
पादकज्झानभेदेन, झानङ्गनियमो भवे.
परिकम्मोपचारानु-लोमसङ्खातगोचरा;
यं किञ्चि लक्खणाकारं, विपस्सन्ता पवत्तरे.
ततो गोत्रभु निब्बान-मालम्बित्वान जायति;
बहिद्धा खन्धतो तस्मा, वुट्ठानन्ति पवुच्चति.
ततो ¶ मग्गो किलेसम्हा, विमुच्चन्तो पवत्तति;
वुट्ठानं उभतो तस्मा, खन्धतो च किलेसतो.
द्वे तथा तीणि वा होन्ति, फलानि च ततो परं;
भवङ्गपातो तं छेत्वा, जायते पच्चवेक्खणा.
मग्गं फलञ्च निब्बानं, पच्चवेक्खति पण्डितो;
हीने किलेसे सेसे च, पच्चवेक्खति वा न वा.
भावेत्वा पठमं मग्ग-मित्थमादिफले ठितो;
ततो परं परिग्गय्ह, नामरूपं यथा पुरे.
कमेन च विपस्सन्तो, पुनदेव यथारहं;
यथानुक्कममप्पेति, सकदागामिआदयो.
इत्थं ¶ विभत्तपरिपाकविभावनायं,
बुद्धानुबुद्धपरिभावितभावनायं;
पच्चुद्धरेति भवसागरपारगामी,
मग्गो महेसि गुणसागरपारगामी.
इच्चेतं दसविध भावनाविभागं,
भावेत्वा परमहितावहं कमेन;
पप्पोन्ति पदमजरामरं चिराय,
संक्लेसं सकलमवस्सजन्ति धीरा.
इति नामरूपपरिच्छेदे दसावत्थाविभागो नाम
द्वादसमो परिच्छेदो.