📜

१३. तेरसमो परिच्छेदो

निस्सन्दफलविभागो

१७९२.

विपस्सनाय निस्सन्दमिति वुत्तमितो परं;

सच्चानं पटिवेधादिं, पवक्खामि यथाक्कमं.

१७९३.

परिञ्ञा च पहानञ्च, सच्छिकिरिया च भावना;

इति दुक्खादिसच्चेसु, किच्चमाहु चतुब्बिधं.

१७९४.

तं सब्बं मग्गकालम्हि, करिस्सति ततो परं;

पटिपस्सद्धकिच्चत्ता, कतं होति फले कथं.

१७९५.

छिन्नतालो फलस्सेव, छिन्नानुसयमूलका;

खन्धा नालमधिट्ठानं, विपल्लासपवत्तिया.

१७९६.

अच्चन्तपटिपक्खत्ता, चतुमग्गपवत्तिया;

परं क्लेसा न जायन्ति, दड्ढबीजङ्कुरं यथा.

१७९७.

निय्यानट्ठविसेसेन, अञ्ञमञ्ञस्स पच्चयो;

मग्गोव मग्गं भावेति, जायमानोथ वा पुन.

१७९८.

मग्गप्पवत्तिसन्ताने , भावनाति पवुच्चति;

वत्तमानेन तं किच्चं, निप्फादितमसेसतो.

१७९९.

इति तीणिपि सच्चानि, किच्चतो पटिविज्झति;

निब्बानं सच्छिकुब्बन्तो, मग्गो एकक्खणे सह.

१८००.

किच्चप्पवत्तितो चेत्थ, पटिवेधोति वुच्चति;

तञ्च साधेति मग्गोयं, निय्यन्तो सन्तिगोचरो.

१८०१.

परिच्चजित्वा सङ्खारे, मग्गस्सारब्भ निब्बुतिं,

निय्यानमेव सच्चेसु, किच्चसाधनमीरितं.

१८०२.

मग्गो एव हि निय्याति, सेसा तस्सोपकारका;

अप्पेन्ता झानधम्मा च, बुज्झन्ता बोधिपक्खिया.

१८०३.

तस्मा तस्सेव वुट्ठानं, पकासेन्ति विसेसतो;

खन्धेहि च किलेसेहि, विमोक्खत्तयतो कथं.

१८०४.

कत्वानाभिनिवेसं तु, यत्थ तत्थ यथा तथा;

भूमिधम्मं परिग्गय्ह, विपस्सित्वा ततो परं.

१८०५.

यतो कुतोचि वुट्ठानं, यदि होति अनिच्चतो;

हुत्वाधिमोक्खबहुलो, सद्धिन्द्रियविसेसतो.

१८०६.

अनिमित्तविमोक्खेन, निय्यन्तो सत्तपुग्गलो;

सद्धानुसारी पठमे, मज्झे सद्धाविमुत्तको.

१८०७.

अन्ते पञ्ञाविमुत्तोति, तमीरेन्ति तथागता;

सङ्खारे दुक्खतो दिस्वा, वुट्ठहन्तो स पुग्गलो.

१८०८.

पस्सद्धिबहुलो हुत्वा, समाधिन्द्रियलाभतो;

तथेवाप्पणिहितेन, निय्यन्तो तिविधो भवे.

१८०९.

अनत्ततो वुट्ठहित्वा, वेदबाहुल्ययोगतो;

सुञ्ञतेनाथ निय्यन्तो, पञ्ञिन्द्रियविसेसतो.

१८१०.

धम्मानुसारी पठमे, दिट्ठिप्पत्तो ततो परं;

अन्ते पञ्ञाविमुत्तोति, तम्पि दीपेन्ति पण्डिता.

१८११.

आनेञ्जपादकज्झान-नामकायविसेसतो ;

सच्छिकत्वान निब्बानं, मज्झे छ कायसक्खिनो.

१८१२.

अरूपतो च मग्गेन, आनेञ्जेन च रूपतो;

विमुत्तो उभतोभाग-विमुत्तो अरहा भवे.

१८१३.

तिविमोक्खमुखीभूता, इति वुट्ठानसाधिका;

सत्तपुग्गलभेदञ्च, सम्पादेति विपस्सना.

१८१४.

अधिमुच्चति सद्धा च, यथावत्थुसभावतो;

ञेय्यधम्मेसु सब्बत्थ, पञ्ञा च पटिविज्झति.

१८१५.

तस्मा सद्धा च पञ्ञा च, वत्थुनिच्छयलक्खणा;

वत्थुप्पतिट्ठिता चायं, तिलक्खणविपस्सना.

१८१६.

तस्मा सद्धाधुरो योगी, दिस्वोळारिकलक्खणं;

ततो परमनत्ताति, सुखुमे अधिमुच्चति.

१८१७.

तस्सेवमधिमुत्तस्स, सद्धा वा पन केवला;

समाधिन्द्रियाधिका च, वुट्ठानघटिका भवे.

१८१८.

थूललक्खणमोहाय, पञ्ञाधुरे विपस्सतो;

धम्मसभावमाहच्च, सुखुमं पटिविज्झति.

१८१९.

तस्मा सद्धाधुरस्सेव, वुट्ठानद्वयमादितो;

अन्ते सद्धानुगतस्स, पञ्ञा सुपरिपूरति.

१८२०.

पञ्ञाधुरस्स सेसन्ति, केचि आचरिया पन;

धुरसंसन्दनं नाम, वुट्ठानेसु विभावयुं.

१८२१.

सत्तक्खत्तुपरमो च,

कोलंकोलो तथापरो;

एकबीजीति तिविधो,

सोतापन्नो पवुच्चति.

१८२२.

सकिंदेव इमं लोकं, आगन्त्वा पुन पुग्गलो;

सकदागामिनामेन, दुतियोपि पकासितो.

१८२३.

अन्तरापरिनिब्बायी , उपहच्चापरो तथा;

असङ्खारं ससङ्खारं, उद्धंसोतोति पञ्चधा.

१८२४.

अनागामी च ततियो, चतुत्थो अरहाति च;

इत्थं फलट्ठा चत्तारो, मग्गट्ठा च ततोपरे.

१८२५.

भावनापरियायेन , पटिवेधानुरूपतो;

चत्तारो च युगा होन्ति, अट्ठ चारियपुग्गला.

१८२६.

दिट्ठिकङ्खा पहीयन्ति, आदिमग्गेन सब्बथा;

अपायगमनीयम्पि, पापमञ्ञं पहीयति.

१८२७.

सकदागामिमग्गेन, खीयन्तोळारिका तथा;

अनागामिकमग्गेन, कामदोसाव सब्बथा.

१८२८.

अरहत्तेन सब्बेपि, क्लेसा खीयन्ति सब्बथा;

क्लेसहानि यथायोग-मिति ञेय्या विभाविना.

१८२९.

पटिसम्भिदा चतस्सो, अत्थे धम्मे निरुत्तियं;

पटिभाने च भासन्ति, ञाणं भेदगतं बुधा.

१८३०.

हेतुप्फलञ्च निब्बानं, भासितत्थो तथापरो;

पाकाक्रियाति पञ्चेते, अत्थनामेन भासिता.

१८३१.

हेतु चारियमग्गो च, भासितञ्च तथापरं;

कुसलाकुसलञ्चेति, पञ्च धम्मो पकासितो.

१८३२.

तत्थेवं दसधा भेदे, अत्थधम्मे यथारहं;

यो वोहारो सभावेन, सा निरुत्तीति सम्मता.

१८३३.

तंतंगोचरकिच्चादि-भेदभिन्नं तहिं तहिं;

पवत्तमानं यं ञाणं, पटिभानं तमीरितं.

१८३४.

पुब्बयोगो बाहुस्सच्चं,

देसभासा तथागमो;

परिपुच्छा चाधिगमो,

निस्सयो मित्तसम्पदा.

१८३५.

इच्चूपनिस्सयं लद्धा, भिज्जति पटिसम्भिदा;

असेक्खभूमियं वाथ, सेक्खभूमियमेव वा.

१८३६.

सरस्सतो आगमतो, तथालम्बणतोपि च;

नामुप्पत्तिं पकासेन्ति, फलस्स तिविधं बुधा.

१८३७.

तिधा ततो समापत्ति, सोतापत्तिफलादिका;

सुञ्ञता चानिमित्ता च, तथाप्पणिहिताति च.

१८३८.

तञ्च वुत्तनयेनेव, समापज्जितुमिच्छतो;

विपस्सन्तस्स सङ्खारे, फलमप्पेति अत्तनो.

१८३९.

निरोधं तु समापत्तिं, रूपारूपस्स लाभको;

समापज्जतानागामी, अरहा च यथा तथा.

१८४०.

रूपारूपसमापत्तिं, समापज्ज यथाक्कमं;

वुट्ठहित्वा विपस्सन्तो, तत्थ तत्थेव सङ्खते.

१८४१.

युगनन्धं पवत्तेत्वा, समथञ्च विपस्सनं;

यावाकिञ्चञ्ञायतन-मित्थं पत्वा ततो परं.

१८४२.

अधिट्ठेय्यमधिट्ठाय, कत्वाभोगं यथारहं;

मग्गारूपसमापत्तिं, समापज्जति पण्डितो.

१८४३.

ततो निरोधं फुसति, चित्तुप्पादद्वया परं;

तस्सेवं मनसाभावो, निरोधोति पवुच्चति.

१८४४.

फलचित्तसमुप्पादा, वुट्ठानं तस्स दीपितं;

ततो भवङ्गं छेत्वान, पच्चवेक्खति बुद्धिमा.

१८४५.

इच्चानेकगुणाधारं, पञ्ञाभावनमुत्तमं;

भावेय्य मतिमा योगी, पत्थेन्तो हितमत्तनो.

१८४६.

इत्थं सुसम्पादितसीलचित्त-

पञ्ञाविसुद्धी पटिपादयन्ता;

पत्वान सम्बोधिमपेतसोका,

पालेन्ति सोत्थिं परमं चिराय.

१८४७.

ते पत्तिपत्ता परमप्पतीता,

पक्खालितक्लेसमला महेसी;

अच्चन्तवोदातगुणोदितत्ता,

लोकस्स होन्तुत्तमदक्खिणेय्या.

इति नामरूपपरिच्छेदे निस्सन्दफलविभागो नाम

तेरसमो परिच्छेदो.

निट्ठितो च सब्बथापि विपस्सनाविभागो.

निगमनकथा

१८४८.

एत्तावता पटिञ्ञातो, पवक्खामीति आदितो;

नामरूपपरिच्छेदो, परिनिट्ठापितो मया.

१८४९.

तेरसेव परिच्छेदा, विभत्ता सत्त साधिका;

नामरूपपरिच्छेदे, भाणवारा पकासिता.

१८५०.

अभिधम्मपरमत्था, समथो च विपस्सना;

विसुं विसुं विभत्ताति, विभागेत्थ तिधा मता.

१८५१.

सोयं विज्जाविमोक्खा च, हदयेसु विभाविनं;

वल्लभत्तमधिट्ठाय, सासनेत्थ गवेसिनं.

१८५२.

मनोगततमुद्धंसी, रविरंसीव पण्डितो;

दस्सेतु चिरमालोकं, सद्धम्मरतनालये.

१८५३.

पण्डिच्चं परमत्थेसु, पाटवं पटिपत्तियं;

पत्थयन्तेन भिक्खून-मित्थं सुगतसासने.

१८५४.

नामरूपपरिच्छेद-मसंकिण्णमनाकुलं;

कुब्बता हितकामेन, सुकतेन कतेन मे.

१८५५.

महामेरुनिभं गेहं, महाचेतियभूसितं;

महाविहारमारुळ्ह-महाबोधिमहुस्सवं.

१८५६.

अलङ्कातुं पहोन्तालं, चिरकालं तपोधना;

लङ्कादीपस्सलङ्कारं, कलङ्कापगतालयं.

१८५७.

नामरूपपरिच्छेदो,

अन्तरायं विना यथा;

निट्ठितोयं तथा लोके,

निट्ठन्तज्झासया सुभा.

इति अनुरुद्धाचरियेन विरचितं

नामरूपपरिच्छेदपकरणं निट्ठितं.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स