📜
१३. तेरसमो परिच्छेदो
निस्सन्दफलविभागो
विपस्सनाय ¶ निस्सन्दमिति वुत्तमितो परं;
सच्चानं पटिवेधादिं, पवक्खामि यथाक्कमं.
परिञ्ञा च पहानञ्च, सच्छिकिरिया च भावना;
इति दुक्खादिसच्चेसु, किच्चमाहु चतुब्बिधं.
तं सब्बं मग्गकालम्हि, करिस्सति ततो परं;
पटिपस्सद्धकिच्चत्ता, कतं होति फले कथं.
छिन्नतालो फलस्सेव, छिन्नानुसयमूलका;
खन्धा नालमधिट्ठानं, विपल्लासपवत्तिया.
अच्चन्तपटिपक्खत्ता, चतुमग्गपवत्तिया;
परं क्लेसा न जायन्ति, दड्ढबीजङ्कुरं यथा.
निय्यानट्ठविसेसेन, अञ्ञमञ्ञस्स पच्चयो;
मग्गोव मग्गं भावेति, जायमानोथ वा पुन.
मग्गप्पवत्तिसन्ताने ¶ , भावनाति पवुच्चति;
वत्तमानेन तं किच्चं, निप्फादितमसेसतो.
इति तीणिपि सच्चानि, किच्चतो पटिविज्झति;
निब्बानं सच्छिकुब्बन्तो, मग्गो एकक्खणे सह.
किच्चप्पवत्तितो चेत्थ, पटिवेधोति वुच्चति;
तञ्च साधेति मग्गोयं, निय्यन्तो सन्तिगोचरो.
परिच्चजित्वा सङ्खारे, मग्गस्सारब्भ निब्बुतिं,
निय्यानमेव सच्चेसु, किच्चसाधनमीरितं.
मग्गो ¶ एव हि निय्याति, सेसा तस्सोपकारका;
अप्पेन्ता झानधम्मा च, बुज्झन्ता बोधिपक्खिया.
तस्मा तस्सेव वुट्ठानं, पकासेन्ति विसेसतो;
खन्धेहि च किलेसेहि, विमोक्खत्तयतो कथं.
कत्वानाभिनिवेसं तु, यत्थ तत्थ यथा तथा;
भूमिधम्मं परिग्गय्ह, विपस्सित्वा ततो परं.
यतो कुतोचि वुट्ठानं, यदि होति अनिच्चतो;
हुत्वाधिमोक्खबहुलो, सद्धिन्द्रियविसेसतो.
अनिमित्तविमोक्खेन, निय्यन्तो सत्तपुग्गलो;
सद्धानुसारी पठमे, मज्झे सद्धाविमुत्तको.
अन्ते पञ्ञाविमुत्तोति, तमीरेन्ति तथागता;
सङ्खारे दुक्खतो दिस्वा, वुट्ठहन्तो स पुग्गलो.
पस्सद्धिबहुलो हुत्वा, समाधिन्द्रियलाभतो;
तथेवाप्पणिहितेन, निय्यन्तो तिविधो भवे.
अनत्ततो वुट्ठहित्वा, वेदबाहुल्ययोगतो;
सुञ्ञतेनाथ निय्यन्तो, पञ्ञिन्द्रियविसेसतो.
धम्मानुसारी पठमे, दिट्ठिप्पत्तो ततो परं;
अन्ते पञ्ञाविमुत्तोति, तम्पि दीपेन्ति पण्डिता.
आनेञ्जपादकज्झान-नामकायविसेसतो ¶ ;
सच्छिकत्वान निब्बानं, मज्झे छ कायसक्खिनो.
अरूपतो च मग्गेन, आनेञ्जेन च रूपतो;
विमुत्तो उभतोभाग-विमुत्तो अरहा भवे.
तिविमोक्खमुखीभूता, इति वुट्ठानसाधिका;
सत्तपुग्गलभेदञ्च, सम्पादेति विपस्सना.
अधिमुच्चति ¶ सद्धा च, यथावत्थुसभावतो;
ञेय्यधम्मेसु सब्बत्थ, पञ्ञा च पटिविज्झति.
तस्मा सद्धा च पञ्ञा च, वत्थुनिच्छयलक्खणा;
वत्थुप्पतिट्ठिता चायं, तिलक्खणविपस्सना.
तस्मा सद्धाधुरो योगी, दिस्वोळारिकलक्खणं;
ततो परमनत्ताति, सुखुमे अधिमुच्चति.
तस्सेवमधिमुत्तस्स, सद्धा वा पन केवला;
समाधिन्द्रियाधिका च, वुट्ठानघटिका भवे.
थूललक्खणमोहाय, पञ्ञाधुरे विपस्सतो;
धम्मसभावमाहच्च, सुखुमं पटिविज्झति.
तस्मा सद्धाधुरस्सेव, वुट्ठानद्वयमादितो;
अन्ते सद्धानुगतस्स, पञ्ञा सुपरिपूरति.
पञ्ञाधुरस्स सेसन्ति, केचि आचरिया पन;
धुरसंसन्दनं नाम, वुट्ठानेसु विभावयुं.
सत्तक्खत्तुपरमो च,
कोलंकोलो तथापरो;
एकबीजीति तिविधो,
सोतापन्नो पवुच्चति.
सकिंदेव इमं लोकं, आगन्त्वा पुन पुग्गलो;
सकदागामिनामेन, दुतियोपि पकासितो.
अन्तरापरिनिब्बायी ¶ , उपहच्चापरो तथा;
असङ्खारं ससङ्खारं, उद्धंसोतोति पञ्चधा.
अनागामी च ततियो, चतुत्थो अरहाति च;
इत्थं फलट्ठा चत्तारो, मग्गट्ठा च ततोपरे.
भावनापरियायेन ¶ , पटिवेधानुरूपतो;
चत्तारो च युगा होन्ति, अट्ठ चारियपुग्गला.
दिट्ठिकङ्खा पहीयन्ति, आदिमग्गेन सब्बथा;
अपायगमनीयम्पि, पापमञ्ञं पहीयति.
सकदागामिमग्गेन, खीयन्तोळारिका तथा;
अनागामिकमग्गेन, कामदोसाव सब्बथा.
अरहत्तेन सब्बेपि, क्लेसा खीयन्ति सब्बथा;
क्लेसहानि यथायोग-मिति ञेय्या विभाविना.
पटिसम्भिदा चतस्सो, अत्थे धम्मे निरुत्तियं;
पटिभाने च भासन्ति, ञाणं भेदगतं बुधा.
हेतुप्फलञ्च निब्बानं, भासितत्थो तथापरो;
पाकाक्रियाति पञ्चेते, अत्थनामेन भासिता.
हेतु चारियमग्गो च, भासितञ्च तथापरं;
कुसलाकुसलञ्चेति, पञ्च धम्मो पकासितो.
तत्थेवं दसधा भेदे, अत्थधम्मे यथारहं;
यो वोहारो सभावेन, सा निरुत्तीति सम्मता.
तंतंगोचरकिच्चादि-भेदभिन्नं तहिं तहिं;
पवत्तमानं यं ञाणं, पटिभानं तमीरितं.
पुब्बयोगो बाहुस्सच्चं,
देसभासा तथागमो;
परिपुच्छा चाधिगमो,
निस्सयो मित्तसम्पदा.
इच्चूपनिस्सयं ¶ लद्धा, भिज्जति पटिसम्भिदा;
असेक्खभूमियं वाथ, सेक्खभूमियमेव वा.
सरस्सतो ¶ आगमतो, तथालम्बणतोपि च;
नामुप्पत्तिं पकासेन्ति, फलस्स तिविधं बुधा.
तिधा ततो समापत्ति, सोतापत्तिफलादिका;
सुञ्ञता चानिमित्ता च, तथाप्पणिहिताति च.
तञ्च वुत्तनयेनेव, समापज्जितुमिच्छतो;
विपस्सन्तस्स सङ्खारे, फलमप्पेति अत्तनो.
निरोधं तु समापत्तिं, रूपारूपस्स लाभको;
समापज्जतानागामी, अरहा च यथा तथा.
रूपारूपसमापत्तिं, समापज्ज यथाक्कमं;
वुट्ठहित्वा विपस्सन्तो, तत्थ तत्थेव सङ्खते.
युगनन्धं पवत्तेत्वा, समथञ्च विपस्सनं;
यावाकिञ्चञ्ञायतन-मित्थं पत्वा ततो परं.
अधिट्ठेय्यमधिट्ठाय, कत्वाभोगं यथारहं;
मग्गारूपसमापत्तिं, समापज्जति पण्डितो.
ततो निरोधं फुसति, चित्तुप्पादद्वया परं;
तस्सेवं मनसाभावो, निरोधोति पवुच्चति.
फलचित्तसमुप्पादा, वुट्ठानं तस्स दीपितं;
ततो भवङ्गं छेत्वान, पच्चवेक्खति बुद्धिमा.
इच्चानेकगुणाधारं, पञ्ञाभावनमुत्तमं;
भावेय्य मतिमा योगी, पत्थेन्तो हितमत्तनो.
इत्थं सुसम्पादितसीलचित्त-
पञ्ञाविसुद्धी पटिपादयन्ता;
पत्वान सम्बोधिमपेतसोका,
पालेन्ति सोत्थिं परमं चिराय.
पक्खालितक्लेसमला महेसी;
अच्चन्तवोदातगुणोदितत्ता,
लोकस्स होन्तुत्तमदक्खिणेय्या.
इति नामरूपपरिच्छेदे निस्सन्दफलविभागो नाम
तेरसमो परिच्छेदो.
निट्ठितो च सब्बथापि विपस्सनाविभागो.
निगमनकथा
एत्तावता पटिञ्ञातो, पवक्खामीति आदितो;
नामरूपपरिच्छेदो, परिनिट्ठापितो मया.
तेरसेव परिच्छेदा, विभत्ता सत्त साधिका;
नामरूपपरिच्छेदे, भाणवारा पकासिता.
अभिधम्मपरमत्था, समथो च विपस्सना;
विसुं विसुं विभत्ताति, विभागेत्थ तिधा मता.
सोयं विज्जाविमोक्खा च, हदयेसु विभाविनं;
वल्लभत्तमधिट्ठाय, सासनेत्थ गवेसिनं.
मनोगततमुद्धंसी, रविरंसीव पण्डितो;
दस्सेतु चिरमालोकं, सद्धम्मरतनालये.
पण्डिच्चं ¶ परमत्थेसु, पाटवं पटिपत्तियं;
पत्थयन्तेन भिक्खून-मित्थं सुगतसासने.
नामरूपपरिच्छेद-मसंकिण्णमनाकुलं;
कुब्बता हितकामेन, सुकतेन कतेन मे.
महामेरुनिभं ¶ गेहं, महाचेतियभूसितं;
महाविहारमारुळ्ह-महाबोधिमहुस्सवं.
अलङ्कातुं पहोन्तालं, चिरकालं तपोधना;
लङ्कादीपस्सलङ्कारं, कलङ्कापगतालयं.
नामरूपपरिच्छेदो,
अन्तरायं विना यथा;
निट्ठितोयं तथा लोके,
निट्ठन्तज्झासया सुभा.
इति अनुरुद्धाचरियेन विरचितं
नामरूपपरिच्छेदपकरणं निट्ठितं.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स