📜
४. चतुत्थो परिच्छेदो
एकविधादिनिद्देसो
इतो ¶ ¶ परं पवक्खामि, नयमेकविधादिकं;
आभिधम्मिकभिक्खूनं, बुद्धिया पन वुद्धिया.
सब्बमेकविधं चित्तं, विजाननसभावतो;
दुविधञ्च भवे चित्तं, अहेतुकसहेतुतो.
पुञ्ञापुञ्ञविपाका हि, कामे दस च पञ्च च;
क्रिया तिस्सोति सब्बेपि, अट्ठारस अहेतुका.
एकसत्तति सेसानि, चित्तुप्पादा महेसिना;
सहेतुकाति निद्दिट्ठा, तादिना हेतुवादिना.
सवत्थुकावत्थुकतो ¶ , तथोभयवसेन च;
सब्बं वुत्तपकारं तु, तिविधं होति मानसं.
सब्बो कामविपाको च, रूपे पञ्चदसापि च;
आदिमग्गो सितुप्पादो, मनोधातु क्रियापि च.
दोमनस्सद्वयञ्चापि, तेचत्तालीस मानसा;
नुप्पज्जन्ति विना वत्थुं, एकन्तेन सवत्थुका.
अरूपावचरपाका च, एकन्तेन अवत्थुका;
द्वाचत्तालीस सेसानि, चित्तानुभयथा सियुं.
एकेकारम्मणं चित्तं, पञ्चारम्मणमेव च;
छळारम्मणकञ्चेति, एवम्पि तिविधं सिया.
विञ्ञाणानि च द्वेपञ्च, अट्ठ लोकुत्तरानि च;
सब्बं महग्गतञ्चेव, ठपेत्वाभिञ्ञमानसं.
तेचत्तालीस ¶ विञ्ञेय्या, एकेकारम्मणा पन;
मनोधातुत्तयं तत्थ, पञ्चारम्मणमीरितं.
तेचत्तालीस सेसानि, छळारम्मणिका मता;
तथा च तिविधं चित्तं, कुसलाकुसलादितो.
अहेतुं एकहेतुञ्च, द्विहेतुञ्च तिहेतुकं;
एवं चतुब्बिधं चित्तं, विञ्ञातब्बं विभाविना.
हेट्ठा मयापि निद्दिट्ठा, अट्ठारस अहेतुका;
विचिकिच्छुद्धच्चसंयुत्तं, एकहेतुमुदीरितं.
कामे ¶ द्वादसधा पुञ्ञ-विपाकक्रियतो पन;
दसधाकुसला चाति, बावीसति दुहेतुका.
कामे ¶ द्वादसधा पुञ्ञ-विपाकक्रियतो पन;
सब्बं महग्गतञ्चेव, अप्पमाणं तिहेतुकं.
रूपीरियापथविञ्ञत्ति-जनकाजनकादितो;
एवञ्चापि हि तं चित्तं, होति सब्बं चतुब्बिधं.
द्वादसाकुसला तत्थ, कुसला कामधातुया;
तथा दस क्रिया कामे, अभिञ्ञामानसं द्वयं.
समुट्ठापेन्ति रूपानि, कप्पेन्ति इरियापथं;
जनयन्ति च विञ्ञत्तिं, इमे द्वत्तिंस मानसा.
कुसला च क्रिया चेव, ते महग्गतमानसा;
अट्ठानासवचित्तानि, छब्बीसति च मानसा.
समुट्ठापेन्ति रूपानि, कप्पेन्ति इरियापथं;
चोपनं न च पापेन्ति, द्विकिच्चा नियता इमे.
ठपेत्वा दस विञ्ञाणे, विपाका द्वीसु भूमिसु;
क्रिया चेव मनोधातु, इमानेकूनवीसति.
समुट्ठापेन्ति ¶ रूपानि, न करोन्तितरद्वयं;
पुन द्वेपञ्चविञ्ञाणा, विपाका च अरूपिसु.
सब्बेसं सन्धिचित्तञ्च, चुतिचित्तञ्चारहतो;
न करोन्ति तिकिच्चानि, इमे सोळस मानसा.
एकद्वितिचतुट्ठान-पञ्चट्ठानपभेदतो;
पञ्चधा चित्तमक्खासि, पञ्चनिम्मललोचनो.
कुसलाकुसला सब्बे, चित्तुप्पादा महाक्रिया;
महग्गता क्रिया चेव, चत्तारो फलमानसा.
सब्बेव ¶ पञ्चपञ्ञास, निप्पपञ्चेन सत्थुना;
जवनट्ठानतोयेव, एकट्ठाने नियामिता.
पुन द्वेपञ्चविञ्ञाणा, दस्सने सवने तथा;
घायने सायने ठाने, फुसने पटिपाटिया.
मनोधातुत्तिकं ठाने, आवज्जने पटिच्छने;
अट्ठसट्ठि भवन्तेते, एकट्ठानिकतं गता.
पुन द्विट्ठानिकं नाम, चित्तद्वयमुदीरितं;
सोमनस्सयुतं पञ्च-द्वारे सन्तीरणं सिया.
तदारम्मणं छद्वारे, बलवारम्मणे सति;
तथा वोट्ठब्बनं होति, पञ्चद्वारेसु वोट्ठबो.
मनोद्वारेसु सब्बेसं, होति आवज्जनं पन;
इदं द्विट्ठानिकं नाम, होति चित्तद्वयं पन.
पटिसन्धिभवङ्गस्स, चुतिया ठानतो पन;
महग्गतविपाका ते, नव तिट्ठानिका मता.
अट्ठ ¶ कामा महापाका, पटिसन्धिभवङ्गतो;
तदारम्मणतो चेव, चुतिट्ठानवसेन च.
चतुट्ठानिकचित्तानि ¶ , अट्ठ होन्तीति निद्दिसे;
कुसलाकुसलपाकं तु-पेक्खासहगतद्वयं.
सन्तीरणं भवे पञ्च-द्वारे छद्वारिकेसु च;
तदारम्मणतं याति, बलवारम्मणे सति.
पटिसन्धिभवङ्गानं, चुतिट्ठानवसेन च;
पञ्चट्ठानिकचित्तन्ति, इदं द्वयमुदीरितं.
पञ्चकिच्चं ¶ द्वयं चित्तं, चतुकिच्चं पनट्ठकं;
तिकिच्चं नवकं द्वे तु, द्विकिच्चा सेसमेककं.
भवङ्गावज्जनञ्चेव, दस्सनं सम्पटिच्छनं;
सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं.
छब्बिधं होति तं छन्नं, विञ्ञाणानं पभेदतो;
सत्तधा सत्तविञ्ञाण-धातूनं तु पभेदतो.
एकेकारम्मणं छक्कं, पञ्चारम्मणभेदतो;
छळारम्मणतो चेव, होति अट्ठविधं मनो.
तत्थ द्वेपञ्चविञ्ञाणा, होन्ति एकेकगोचरा;
रूपारम्मणिका द्वे तु, द्वे द्वे सद्दादिगोचरा.
सब्बं महग्गतं चित्तं, पञ्चाभिञ्ञाविवज्जितं;
सब्बं लोकुत्तरञ्चेति, एकेकारम्मणं भवे.
एकेकारम्मणं छक्क-मिदं ञेय्यं विभाविना;
पञ्चारम्मणिकं नाम, मनोधातुत्तयं भवे.
कामावचरचित्तानि, चत्तालीसं तथेककं;
अभिञ्ञानि च सब्बानि, छळारम्मणिकानिति.
चित्तं नवविधं होति, सत्तविञ्ञाणधातुसु;
पच्छिमञ्च तिधा कत्वा, कुसलाकुसलादितो.
पुञ्ञापुञ्ञवसेनेव ¶ , विपाकक्रियभेदतो;
छसत्ततिविधो भेदो, मनोविञ्ञाणधातुया.
मनोधातुं द्विधा कत्वा, विपाकक्रियभेदतो;
नवधा पुब्बवुत्तेहि, दसधा होति मानसं.
धातुद्वयं ¶ तिधा कत्वा, पच्छिमं पुन पण्डितो;
एकादसविधं चित्तं, होतीति परिदीपये.
मनोविञ्ञाणधातुम्पि, कुसलाकुसलादितो;
चतुधा विभजित्वान, वदे द्वादसधा ठितं.
भवे ¶ चुद्दसधा चित्तं, चुद्दसट्ठानभेदतो;
पटिसन्धिभवङ्गस्स, चुतियावज्जनस्स च.
पञ्चन्नं दस्सनादीनं, सम्पटिच्छनचेतसो;
सन्तीरणस्स वोट्ठब्ब-जवनानं वसेन च.
तदारम्मणचित्तस्स, तथेव ठानभेदतो;
एवं चुद्दसधा चित्तं, होतीति परिदीपये.
भूमिपुग्गलनानात्त-वसेन च पवत्तितो;
बहुधा पनिदं चित्तं, होतीति च विभावये.
एकविधादिनये पनिमस्मिं,
यो कुसलो मतिमा इध भिक्खु;
तस्सभिधम्मगता पन अत्था,
हत्थगतामलका विय होन्ति.
इति अभिधम्मावतारे एकविधादिनिद्देसो नाम
चतुत्थो परिच्छेदो.