📜

४. चतुत्थो परिच्छेदो

एकविधादिनिद्देसो

१२७.

इतो परं पवक्खामि, नयमेकविधादिकं;

आभिधम्मिकभिक्खूनं, बुद्धिया पन वुद्धिया.

१२८.

सब्बमेकविधं चित्तं, विजाननसभावतो;

दुविधञ्च भवे चित्तं, अहेतुकसहेतुतो.

१२९.

पुञ्ञापुञ्ञविपाका हि, कामे दस च पञ्च च;

क्रिया तिस्सोति सब्बेपि, अट्ठारस अहेतुका.

१३०.

एकसत्तति सेसानि, चित्तुप्पादा महेसिना;

सहेतुकाति निद्दिट्ठा, तादिना हेतुवादिना.

१३१.

सवत्थुकावत्थुकतो , तथोभयवसेन च;

सब्बं वुत्तपकारं तु, तिविधं होति मानसं.

१३२.

सब्बो कामविपाको च, रूपे पञ्चदसापि च;

आदिमग्गो सितुप्पादो, मनोधातु क्रियापि च.

१३३.

दोमनस्सद्वयञ्चापि, तेचत्तालीस मानसा;

नुप्पज्जन्ति विना वत्थुं, एकन्तेन सवत्थुका.

१३४.

अरूपावचरपाका च, एकन्तेन अवत्थुका;

द्वाचत्तालीस सेसानि, चित्तानुभयथा सियुं.

१३५.

एकेकारम्मणं चित्तं, पञ्चारम्मणमेव च;

छळारम्मणकञ्चेति, एवम्पि तिविधं सिया.

१३६.

विञ्ञाणानि च द्वेपञ्च, अट्ठ लोकुत्तरानि च;

सब्बं महग्गतञ्चेव, ठपेत्वाभिञ्ञमानसं.

१३७.

तेचत्तालीस विञ्ञेय्या, एकेकारम्मणा पन;

मनोधातुत्तयं तत्थ, पञ्चारम्मणमीरितं.

१३८.

तेचत्तालीस सेसानि, छळारम्मणिका मता;

तथा च तिविधं चित्तं, कुसलाकुसलादितो.

१३९.

अहेतुं एकहेतुञ्च, द्विहेतुञ्च तिहेतुकं;

एवं चतुब्बिधं चित्तं, विञ्ञातब्बं विभाविना.

१४०.

हेट्ठा मयापि निद्दिट्ठा, अट्ठारस अहेतुका;

विचिकिच्छुद्धच्चसंयुत्तं, एकहेतुमुदीरितं.

१४१.

कामे द्वादसधा पुञ्ञ-विपाकक्रियतो पन;

दसधाकुसला चाति, बावीसति दुहेतुका.

१४२.

कामे द्वादसधा पुञ्ञ-विपाकक्रियतो पन;

सब्बं महग्गतञ्चेव, अप्पमाणं तिहेतुकं.

१४३.

रूपीरियापथविञ्ञत्ति-जनकाजनकादितो;

एवञ्चापि हि तं चित्तं, होति सब्बं चतुब्बिधं.

१४४.

द्वादसाकुसला तत्थ, कुसला कामधातुया;

तथा दस क्रिया कामे, अभिञ्ञामानसं द्वयं.

१४५.

समुट्ठापेन्ति रूपानि, कप्पेन्ति इरियापथं;

जनयन्ति च विञ्ञत्तिं, इमे द्वत्तिंस मानसा.

१४६.

कुसला च क्रिया चेव, ते महग्गतमानसा;

अट्ठानासवचित्तानि, छब्बीसति च मानसा.

१४७.

समुट्ठापेन्ति रूपानि, कप्पेन्ति इरियापथं;

चोपनं न च पापेन्ति, द्विकिच्चा नियता इमे.

१४८.

ठपेत्वा दस विञ्ञाणे, विपाका द्वीसु भूमिसु;

क्रिया चेव मनोधातु, इमानेकूनवीसति.

१४९.

समुट्ठापेन्ति रूपानि, न करोन्तितरद्वयं;

पुन द्वेपञ्चविञ्ञाणा, विपाका च अरूपिसु.

१५०.

सब्बेसं सन्धिचित्तञ्च, चुतिचित्तञ्चारहतो;

न करोन्ति तिकिच्चानि, इमे सोळस मानसा.

१५१.

एकद्वितिचतुट्ठान-पञ्चट्ठानपभेदतो;

पञ्चधा चित्तमक्खासि, पञ्चनिम्मललोचनो.

१५२.

कुसलाकुसला सब्बे, चित्तुप्पादा महाक्रिया;

महग्गता क्रिया चेव, चत्तारो फलमानसा.

१५३.

सब्बेव पञ्चपञ्ञास, निप्पपञ्चेन सत्थुना;

जवनट्ठानतोयेव, एकट्ठाने नियामिता.

१५४.

पुन द्वेपञ्चविञ्ञाणा, दस्सने सवने तथा;

घायने सायने ठाने, फुसने पटिपाटिया.

१५५.

मनोधातुत्तिकं ठाने, आवज्जने पटिच्छने;

अट्ठसट्ठि भवन्तेते, एकट्ठानिकतं गता.

१५६.

पुन द्विट्ठानिकं नाम, चित्तद्वयमुदीरितं;

सोमनस्सयुतं पञ्च-द्वारे सन्तीरणं सिया.

१५७.

तदारम्मणं छद्वारे, बलवारम्मणे सति;

तथा वोट्ठब्बनं होति, पञ्चद्वारेसु वोट्ठबो.

१५८.

मनोद्वारेसु सब्बेसं, होति आवज्जनं पन;

इदं द्विट्ठानिकं नाम, होति चित्तद्वयं पन.

१५९.

पटिसन्धिभवङ्गस्स, चुतिया ठानतो पन;

महग्गतविपाका ते, नव तिट्ठानिका मता.

१६०.

अट्ठ कामा महापाका, पटिसन्धिभवङ्गतो;

तदारम्मणतो चेव, चुतिट्ठानवसेन च.

१६१.

चतुट्ठानिकचित्तानि , अट्ठ होन्तीति निद्दिसे;

कुसलाकुसलपाकं तु-पेक्खासहगतद्वयं.

१६२.

सन्तीरणं भवे पञ्च-द्वारे छद्वारिकेसु च;

तदारम्मणतं याति, बलवारम्मणे सति.

१६३.

पटिसन्धिभवङ्गानं, चुतिट्ठानवसेन च;

पञ्चट्ठानिकचित्तन्ति, इदं द्वयमुदीरितं.

१६४.

पञ्चकिच्चं द्वयं चित्तं, चतुकिच्चं पनट्ठकं;

तिकिच्चं नवकं द्वे तु, द्विकिच्चा सेसमेककं.

१६५.

भवङ्गावज्जनञ्चेव, दस्सनं सम्पटिच्छनं;

सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं.

१६६.

छब्बिधं होति तं छन्नं, विञ्ञाणानं पभेदतो;

सत्तधा सत्तविञ्ञाण-धातूनं तु पभेदतो.

१६७.

एकेकारम्मणं छक्कं, पञ्चारम्मणभेदतो;

छळारम्मणतो चेव, होति अट्ठविधं मनो.

१६८.

तत्थ द्वेपञ्चविञ्ञाणा, होन्ति एकेकगोचरा;

रूपारम्मणिका द्वे तु, द्वे द्वे सद्दादिगोचरा.

१६९.

सब्बं महग्गतं चित्तं, पञ्चाभिञ्ञाविवज्जितं;

सब्बं लोकुत्तरञ्चेति, एकेकारम्मणं भवे.

१७०.

एकेकारम्मणं छक्क-मिदं ञेय्यं विभाविना;

पञ्चारम्मणिकं नाम, मनोधातुत्तयं भवे.

१७१.

कामावचरचित्तानि, चत्तालीसं तथेककं;

अभिञ्ञानि च सब्बानि, छळारम्मणिकानिति.

१७२.

चित्तं नवविधं होति, सत्तविञ्ञाणधातुसु;

पच्छिमञ्च तिधा कत्वा, कुसलाकुसलादितो.

१७३.

पुञ्ञापुञ्ञवसेनेव , विपाकक्रियभेदतो;

छसत्ततिविधो भेदो, मनोविञ्ञाणधातुया.

१७४.

मनोधातुं द्विधा कत्वा, विपाकक्रियभेदतो;

नवधा पुब्बवुत्तेहि, दसधा होति मानसं.

१७५.

धातुद्वयं तिधा कत्वा, पच्छिमं पुन पण्डितो;

एकादसविधं चित्तं, होतीति परिदीपये.

१७६.

मनोविञ्ञाणधातुम्पि, कुसलाकुसलादितो;

चतुधा विभजित्वान, वदे द्वादसधा ठितं.

१७७.

भवे चुद्दसधा चित्तं, चुद्दसट्ठानभेदतो;

पटिसन्धिभवङ्गस्स, चुतियावज्जनस्स च.

१७८.

पञ्चन्नं दस्सनादीनं, सम्पटिच्छनचेतसो;

सन्तीरणस्स वोट्ठब्ब-जवनानं वसेन च.

१७९.

तदारम्मणचित्तस्स, तथेव ठानभेदतो;

एवं चुद्दसधा चित्तं, होतीति परिदीपये.

१८०.

भूमिपुग्गलनानात्त-वसेन च पवत्तितो;

बहुधा पनिदं चित्तं, होतीति च विभावये.

१८१.

एकविधादिनये पनिमस्मिं,

यो कुसलो मतिमा इध भिक्खु;

तस्सभिधम्मगता पन अत्था,

हत्थगतामलका विय होन्ति.

इति अभिधम्मावतारे एकविधादिनिद्देसो नाम

चतुत्थो परिच्छेदो.