📜

पठमो परिच्छेदो

१. चित्तविभागो

१. सरूपसङ्गहकथा

.

चित्तं चेतसिकं रूपं, निब्बानन्ति निरुत्तरो;

चतुधा देसयी धम्मे, चतुसच्चप्पकासनो.

.

चित्तमेकूननवुतिविधं तत्थ विभावये;

एकनवुतिविधं वा, एकवीससतम्पि वा.

.

द्वेपञ्ञास सरूपेन, धम्मा चेतसिका मता;

चित्तुप्पादवसा भिन्ना, सम्पयोगानुसारतो.

.

अट्ठवीसविधं रूपं, भूतोपादायभेदतो;

दुविधं रूपरूपं तु, अट्ठारसविधं भवे.

.

निब्बानं पन दीपेन्ति, असङ्खतमनुत्तरं;

अत्थनामवसा द्वेधा, पञ्ञत्तीति पवुच्चति.

.

तेसं दानि पवक्खामि, विभागं तु यथाक्कमं;

चतुधा परमत्थानं, द्विधा पञ्ञत्तिया कथं.

.

कुसलादिविभागेन , तत्थ चित्तं चतुब्बिधं;

तथा भूमिविभागेन, कामभूमादितो कथं.

.

सोमनस्ससहगतं, उपेक्खासहितं तथा;

ञाणेन सम्पयुत्तञ्च, विप्पयुत्तन्ति भेदितं.

१०.

असङ्खारं ससङ्खारमिति भिन्नं पुनट्ठधा;

कामावचरकुसलं, कामे सुगतिसाधकं.

११.

तक्कचारपीतिसुख-चित्तस्सेकग्गतायुतं ;

पठमज्झानकुसलं, पञ्चङ्गिकमुदाहटं.

१२.

वितक्कहीनं दुतियं, झानं तु चतुरङ्गिकं;

विचारहीनं ततियं, झानं पन तिवङ्गिकं.

१३.

पीतिहीनं चतुत्थञ्च, उपेक्खेकग्गतायुतं;

पञ्चमञ्च पकासेन्ति, उभयम्पि दुवङ्गिकं.

१४.

एवं झानङ्गभेदेन, चित्तं पञ्चविधं भवे;

रूपावचरकुसलं, रूपभूमिपवत्तकं.

१५.

आकासानञ्चायतनं, कुसलं पठमं भवे;

विञ्ञाणञ्चायतनन्ति, दुतियं ततियं तथा.

१६.

आकिञ्चञ्ञायतनं तु, चतुत्थं पन मानसं;

नेवसञ्ञानासञ्ञाय-तनञ्चेति चतुब्बिधं.

१७.

आरुप्पकुसलं नाम, उपेक्खेकग्गतायुतं;

दुवङ्गिकमिदं सब्बं, आरुप्पभवसाधकं.

१८.

सोतापत्तिमग्गचित्तं, पठमानुत्तरं तथा;

सकदागामि अनागामि, अरहत्तन्ति सब्बथा.

१९.

चतुधा मग्गभेदेन, झानभेदेन पञ्चधा;

वीसतापरियापन्नकुसलं द्वयमिस्सितं.

२०.

इत्थं भूमिविभागेन, कुसलं तु चतुब्बिधं;

एकवीसापि बावीसं, सत्ततिंसविधम्पि वा.

२१.

सोमनस्ससहगतं , उपेक्खासहितं तथा;

दिट्ठिगतसम्पयुत्तं, विप्पयुत्तन्ति भेदितं.

२२.

असङ्खारं ससङ्खारमिति भिन्नं पुनट्ठधा;

लोभमूलं पकासेन्ति, लोभमोहद्विहेतुकं.

२३.

दोमनस्ससहगतं , पटिघेन समायुतं;

असङ्खारं ससङ्खारमिति भिन्नं द्विधा पन.

२४.

दोसमूलं पकासेन्ति, दोसमोहद्विहेतुकं;

विचिकिच्छासहगतं, उद्धच्चसहितन्ति च.

२५.

उपेक्खावेदनायुत्तं, मोमूहं दुविधं पन;

मोहमूलं पकासेन्ति, मोहेनेवेकहेतुकं.

२६.

द्वादसाकुसला नाम, चतुरापायसाधका;

एते सुगतियञ्चापि, विपत्तिफलदायका.

२७.

चक्खुसोतघानजिव्हा-कायविञ्ञाणनामका;

पञ्चविञ्ञाणयुगळा, युगळं सम्पटिच्छनं.

२८.

सन्तीरणद्वयञ्चेव, उपेक्खासहितं तथा;

पुञ्ञापुञ्ञवसेनेव, विपाका दुविधा ठिता.

२९.

उपेक्खासहिता तत्थ, मानसा द्वादसेरिता;

कायविञ्ञाणयुगळं, सुखदुक्खयुतं कमा.

३०.

सोमनस्ससहगतं, यं सन्तीरणमानसं;

तं पुञ्ञपाकमेवाहु, पापपाकं न विज्जति.

३१.

पञ्चद्वारमनोद्वार-वसेन दुविधं पन;

उपेक्खावेदनायुत्तं, क्रियावज्जननामकं.

३२.

सोमनस्ससहगतं, हसितुप्पादमानसं;

क्रियाजवनमिच्चेवं, तिविधाहेतुकक्रिया.

३३.

अट्ठेव पुञ्ञपाकानि, पापपाकानि सत्तधा;

क्रियचित्तानि तीणीति, अट्ठारस अहेतुका.

३४.

सपुञ्ञेहि समाना च, महापाकमहाक्रिया;

महग्गतक्रिया पाका, फलचित्तानि च कमा.

३५.

इत्थमेकूननवुति-विधं चित्तं भवे तथा;

एकनवुतिविधं वा, एकवीससतम्पि वा.

३६.

तक्कचारपीतिसुखचित्तस्सेकग्गतायुतं;

सोतापत्तिमग्गचित्तं, पठमज्झानिकं मतं.

३७.

दुतियं तक्कतो हीनं, ततियं तु विचारतो;

चतुत्थं पीतितो हीनं, उपेक्खेकग्गतायुतं.

३८.

पञ्चमन्ति च पञ्चेते, पठमानुत्तरा मता;

दिट्ठिकङ्खासीलब्बतपरामासप्पहायिनो.

३९.

तथेव सकदागामिमग्गचित्तञ्च पञ्चधा;

रागदोसमोहत्तयतनुत्तकरमीरितं.

४०.

कामदोससमुग्घातकरं निरवसेसतो;

ततियानुत्तरञ्चापि, कुसलं पञ्चधा तथा.

४१.

रूपरागारूपरागमानुद्धच्चापि चापरा;

अविज्जा चेति पञ्चुद्धंभागियानमसेसतो.

४२.

संयोजनानं सेसानं, समुग्घातकरं परं;

चतुत्थानुत्तरं मग्गचित्तं पञ्चविधन्ति च.

४३.

चत्तारि पञ्चकानेव, मग्गेसु च फलेसु च;

सेसानि चेकासीतीति, एकवीससतं भवे.

४४.

लोकुत्तरानं अट्ठन्नं, इच्चेवं पञ्चधा पुन;

झानङ्गमग्गबोज्झङ्ग-विभागाय यथारहं.

४५.

पादकज्झानमामट्ठझानं अज्झासयो तथा;

वुट्ठानगामिनी चेव, नियामेति विपस्सनाति.

इति चित्तविभागे सरूपसङ्गहकथा निट्ठिता.

पठमो परिच्छेदो.