📜
पठमो परिच्छेदो
१. चित्तविभागो
१. सरूपसङ्गहकथा
चित्तं ¶ चेतसिकं रूपं, निब्बानन्ति निरुत्तरो;
चतुधा देसयी धम्मे, चतुसच्चप्पकासनो.
चित्तमेकूननवुतिविधं तत्थ विभावये;
एकनवुतिविधं वा, एकवीससतम्पि वा.
द्वेपञ्ञास सरूपेन, धम्मा चेतसिका मता;
चित्तुप्पादवसा भिन्ना, सम्पयोगानुसारतो.
अट्ठवीसविधं रूपं, भूतोपादायभेदतो;
दुविधं रूपरूपं तु, अट्ठारसविधं भवे.
निब्बानं पन दीपेन्ति, असङ्खतमनुत्तरं;
अत्थनामवसा द्वेधा, पञ्ञत्तीति पवुच्चति.
तेसं दानि पवक्खामि, विभागं तु यथाक्कमं;
चतुधा परमत्थानं, द्विधा पञ्ञत्तिया कथं.
कुसलादिविभागेन ¶ , तत्थ चित्तं चतुब्बिधं;
तथा भूमिविभागेन, कामभूमादितो कथं.
सोमनस्ससहगतं, उपेक्खासहितं तथा;
ञाणेन सम्पयुत्तञ्च, विप्पयुत्तन्ति भेदितं.
असङ्खारं ससङ्खारमिति भिन्नं पुनट्ठधा;
कामावचरकुसलं, कामे सुगतिसाधकं.
तक्कचारपीतिसुख-चित्तस्सेकग्गतायुतं ¶ ;
पठमज्झानकुसलं, पञ्चङ्गिकमुदाहटं.
वितक्कहीनं दुतियं, झानं तु चतुरङ्गिकं;
विचारहीनं ततियं, झानं पन तिवङ्गिकं.
पीतिहीनं चतुत्थञ्च, उपेक्खेकग्गतायुतं;
पञ्चमञ्च पकासेन्ति, उभयम्पि दुवङ्गिकं.
एवं झानङ्गभेदेन, चित्तं पञ्चविधं भवे;
रूपावचरकुसलं, रूपभूमिपवत्तकं.
आकासानञ्चायतनं, कुसलं पठमं भवे;
विञ्ञाणञ्चायतनन्ति, दुतियं ततियं तथा.
आकिञ्चञ्ञायतनं तु, चतुत्थं पन मानसं;
नेवसञ्ञानासञ्ञाय-तनञ्चेति चतुब्बिधं.
आरुप्पकुसलं नाम, उपेक्खेकग्गतायुतं;
दुवङ्गिकमिदं सब्बं, आरुप्पभवसाधकं.
सोतापत्तिमग्गचित्तं, पठमानुत्तरं तथा;
सकदागामि अनागामि, अरहत्तन्ति सब्बथा.
चतुधा मग्गभेदेन, झानभेदेन पञ्चधा;
वीसतापरियापन्नकुसलं द्वयमिस्सितं.
इत्थं भूमिविभागेन, कुसलं तु चतुब्बिधं;
एकवीसापि बावीसं, सत्ततिंसविधम्पि वा.
सोमनस्ससहगतं ¶ , उपेक्खासहितं तथा;
दिट्ठिगतसम्पयुत्तं, विप्पयुत्तन्ति भेदितं.
असङ्खारं ससङ्खारमिति भिन्नं पुनट्ठधा;
लोभमूलं पकासेन्ति, लोभमोहद्विहेतुकं.
दोमनस्ससहगतं ¶ , पटिघेन समायुतं;
असङ्खारं ससङ्खारमिति भिन्नं द्विधा पन.
दोसमूलं पकासेन्ति, दोसमोहद्विहेतुकं;
विचिकिच्छासहगतं, उद्धच्चसहितन्ति च.
उपेक्खावेदनायुत्तं, मोमूहं दुविधं पन;
मोहमूलं पकासेन्ति, मोहेनेवेकहेतुकं.
द्वादसाकुसला नाम, चतुरापायसाधका;
एते सुगतियञ्चापि, विपत्तिफलदायका.
चक्खुसोतघानजिव्हा-कायविञ्ञाणनामका;
पञ्चविञ्ञाणयुगळा, युगळं सम्पटिच्छनं.
सन्तीरणद्वयञ्चेव, उपेक्खासहितं तथा;
पुञ्ञापुञ्ञवसेनेव, विपाका दुविधा ठिता.
उपेक्खासहिता तत्थ, मानसा द्वादसेरिता;
कायविञ्ञाणयुगळं, सुखदुक्खयुतं कमा.
सोमनस्ससहगतं, यं सन्तीरणमानसं;
तं पुञ्ञपाकमेवाहु, पापपाकं न विज्जति.
पञ्चद्वारमनोद्वार-वसेन दुविधं पन;
उपेक्खावेदनायुत्तं, क्रियावज्जननामकं.
सोमनस्ससहगतं, हसितुप्पादमानसं;
क्रियाजवनमिच्चेवं, तिविधाहेतुकक्रिया.
अट्ठेव पुञ्ञपाकानि, पापपाकानि सत्तधा;
क्रियचित्तानि तीणीति, अट्ठारस अहेतुका.
सपुञ्ञेहि ¶ समाना च, महापाकमहाक्रिया;
महग्गतक्रिया पाका, फलचित्तानि च कमा.
इत्थमेकूननवुति-विधं ¶ चित्तं भवे तथा;
एकनवुतिविधं वा, एकवीससतम्पि वा.
तक्कचारपीतिसुखचित्तस्सेकग्गतायुतं;
सोतापत्तिमग्गचित्तं, पठमज्झानिकं मतं.
दुतियं तक्कतो हीनं, ततियं तु विचारतो;
चतुत्थं पीतितो हीनं, उपेक्खेकग्गतायुतं.
पञ्चमन्ति च पञ्चेते, पठमानुत्तरा मता;
दिट्ठिकङ्खासीलब्बतपरामासप्पहायिनो.
तथेव सकदागामिमग्गचित्तञ्च पञ्चधा;
रागदोसमोहत्तयतनुत्तकरमीरितं.
कामदोससमुग्घातकरं निरवसेसतो;
ततियानुत्तरञ्चापि, कुसलं पञ्चधा तथा.
रूपरागारूपरागमानुद्धच्चापि चापरा;
अविज्जा चेति पञ्चुद्धंभागियानमसेसतो.
संयोजनानं सेसानं, समुग्घातकरं परं;
चतुत्थानुत्तरं मग्गचित्तं पञ्चविधन्ति च.
चत्तारि पञ्चकानेव, मग्गेसु च फलेसु च;
सेसानि चेकासीतीति, एकवीससतं भवे.
लोकुत्तरानं अट्ठन्नं, इच्चेवं पञ्चधा पुन;
झानङ्गमग्गबोज्झङ्ग-विभागाय यथारहं.
पादकज्झानमामट्ठझानं अज्झासयो तथा;
वुट्ठानगामिनी चेव, नियामेति विपस्सनाति.
इति चित्तविभागे सरूपसङ्गहकथा निट्ठिता.
पठमो परिच्छेदो.