📜

दुतियो परिच्छेदो

२. पकिण्णककथा

४६.

कुसलानेकवीसेव , द्वादसाकुसलानि च;

छत्तिंसति विपाकानि, क्रियाचित्तानि वीसति.

४७.

कामेसु चतुपञ्ञास, रूपेसु दस पञ्च च;

द्वादसारुप्पचित्तानि, अट्ठानुत्तरमानसा.

४८.

कामे तेवीस पाकानि, पुञ्ञापुञ्ञानि वीसति;

एकादस क्रिया चेति, चतुपञ्ञास सब्बथा.

४९.

पुञ्ञपाकक्रियाभेदा, तयो रूपेसु पञ्चका;

आरुप्पेति चतुक्कानि, सत्तवीस महग्गता.

५०.

चतुमग्गफलानं तु, वसेनट्ठपि झानतो;

दसोभयम्पि मिस्सेत्वा, तालीसानुत्तरा सियुं.

५१.

पुञ्ञपाकक्रियापापा, सन्ति कामे महग्गते;

पापं नत्थि क्रियापापा, न विज्जन्ति अनुत्तरे.

५२.

पापाहेतुकमुत्तानि, अनवज्जानि सब्बथा;

एकूनसट्ठि चित्तानि, पुञ्ञपाकक्रियावसा.

५३.

कम्मचित्तानि तेत्तिंस, पुञ्ञापुञ्ञानि सब्बथा;

छत्तिंस तेसं पाकानि, क्रिया वीस न चोभयं.

५४.

चक्खुविञ्ञाणधातादि, पञ्चविञ्ञाणनामका;

पञ्चद्वारावज्जनञ्च, दुविधं सम्पटिच्छनं.

५५.

मनोधातुत्तयं नाम, छसत्तति ततो परे;

मनोविञ्ञाणधातूति, सत्तधा धातुभेदतो.

५६.

मनोविञ्ञाणधातुञ्च , मनोधातुत्तयं तथा;

कत्वा मनोविञ्ञाणन्ति, छ विञ्ञाणा पकित्तिता.

५७.

आवज्जनं दस्सनञ्च, सवनं घायनं तथा;

सायनं फुसनञ्चेव, सम्पटिच्छनतीरणं.

५८.

वोट्ठब्बनञ्च जवनं, तदारम्मणनामकं;

भवङ्गं चुति सन्धीति, चित्तं चुद्दसधा ठितं.

५९.

आवज्जनादयो द्वे द्वे, युगा सत्त यथाक्कमं;

तीणि तीरणचित्तानि, एकं वोट्ठब्बनं मतं.

६०.

कुसलाकुसला सब्बे, फला चावज्जनं विना;

क्रिया च पञ्चपञ्ञास, जवनन्ति पवुच्चरे.

६१.

सन्तीरणमहापाका, तदारम्मणनामका;

एकादस पवत्तन्ति, जवनारम्मणे यतो.

६२.

महग्गतमहापाका, उपेक्खातीरणद्वयं;

चुतिसन्धिभवङ्गानि, चित्तानेकूनवीसति.

६३.

जवनावज्जनादीनि, वोट्ठब्बसुखतीरणा;

महग्गतमहापाका, उपेक्खातीरणाति च.

६४.

अट्ठसट्ठि तथा द्वे च, नवट्ठ द्वे यथाक्कमं;

एकद्वितिचतुप्पञ्चकिच्चट्ठानानि निद्दिसे.

६५.

रूपपाका महापाका, मनोधातु च तीरणं;

रूपं जनेन्ति एकूनवीसति नेतरद्वयं.

६६.

अभिञ्ञावज्जिता सब्बे, अप्पनाजवना पन;

रूपं जनेन्ति छब्बीस, पणामेन्तिरियापथं.

६७.

अभिञ्ञाद्वयवोट्ठब्बपरित्तजवना पन;

द्वत्तिंस रूपविञ्ञत्तिइरियापथसाधका.

६८.

पञ्चविञ्ञाणमारुप्प-विपाका सब्बसन्धियो;

चुति खीणासवस्सेति, सोळसेते न किञ्चिपि.

६९.

रूपं जनेन्ति चित्तानि, सत्तसत्तति सब्बथा;

अट्ठपञ्ञास चित्तानि, पणामेन्तिरियापथं.

७०.

द्वत्तिंस चतुविञ्ञत्तिं, समुट्ठापेन्ति मानसा;

न जनेन्ति तस्सम्पेकं, यथावुत्तानि सोळस.

७१.

सोमनस्ससहगता, परित्तजवना पन;

हसनम्पि जनेन्तीति, चतुकिच्चानि तेरस.

७२.

सब्बम्पि पञ्चवोकारे, किच्चमेतं पकासितं;

आरुप्पे पन सब्बम्पि, रूपायत्तं न विज्जति.

७३.

असञ्ञीनं तु सब्बानि, चित्तानेव न लब्भरे;

रूपक्खन्धोव तेसं तु, अत्तभावोति वुच्चति.

७४.

पाणातिपातथेय्यादिवसेनोपचितं पन;

उद्धच्चरहितापुञ्ञं, चतुरापायभूमियं.

७५.

दत्वा सन्धिं पवत्ते तु, पञ्चवोकारभूमियं;

उद्धच्चसहितञ्चापि, सत्त पाकानि पच्चति.

७६.

दानसीलादिभेदेन, पवत्तं कुसलं पन;

कामे मानसमुक्कट्ठं, चतुक्कं तु तिहेतुकं.

७७.

दत्वा तिहेतुकं सन्धिं, कामे सुगतियं पन;

सोळस पुञ्ञपाकानि, पवत्ते तु विपच्चति.

७८.

तिहेतुकोमकं पुञ्ञं, उक्कट्ठञ्च द्विहेतुकं;

दत्वा द्विहेतुकं सन्धिं, कामे सुगतियं तथा.

७९.

पवत्ते पन ञाणेन, सम्पयुत्तं विवज्जिय;

द्वादस पुञ्ञपाकानि, विपच्चति यथारहं.

८०.

द्विहेतुकोमकं पुञ्ञं, पटिसन्धिमहेतुकं;

देति मानुसके चेव, विनिपातासुरे तथा.

८१.

अट्ठाहेतुकपाकानि, पवत्ते तु विपच्चरे;

चत्तारिपि चतुक्कानि, पञ्चवोकारभूमियं.

८२.

भावनामयपुञ्ञं तु, महग्गतमनुत्तरं;

यथाभूमिनियामेन, देति पाकं यथासकं.

८३.

कटत्तारूपपाकानि, पञ्चवोकारभूमियं;

आरुप्पानुत्तरे पाकं, तथा रूपमसञ्ञिसु.

८४.

पुञ्ञापुञ्ञानि कम्मानि, तेत्तिंसापि च यब्बथा;

सञ्जनेन्ति यथायोगं, पटिसन्धिपवत्तियं.

इति चित्तविभागे पकिण्णककथा निट्ठिता.

दुतियो परिच्छेदो.