📜
दुतियो परिच्छेदो
२. पकिण्णककथा
कुसलानेकवीसेव ¶ ¶ , द्वादसाकुसलानि च;
छत्तिंसति विपाकानि, क्रियाचित्तानि वीसति.
कामेसु चतुपञ्ञास, रूपेसु दस पञ्च च;
द्वादसारुप्पचित्तानि, अट्ठानुत्तरमानसा.
कामे तेवीस पाकानि, पुञ्ञापुञ्ञानि वीसति;
एकादस क्रिया चेति, चतुपञ्ञास सब्बथा.
पुञ्ञपाकक्रियाभेदा, तयो रूपेसु पञ्चका;
आरुप्पेति चतुक्कानि, सत्तवीस महग्गता.
चतुमग्गफलानं तु, वसेनट्ठपि झानतो;
दसोभयम्पि मिस्सेत्वा, तालीसानुत्तरा सियुं.
पुञ्ञपाकक्रियापापा, सन्ति कामे महग्गते;
पापं नत्थि क्रियापापा, न विज्जन्ति अनुत्तरे.
पापाहेतुकमुत्तानि, अनवज्जानि सब्बथा;
एकूनसट्ठि चित्तानि, पुञ्ञपाकक्रियावसा.
कम्मचित्तानि तेत्तिंस, पुञ्ञापुञ्ञानि सब्बथा;
छत्तिंस तेसं पाकानि, क्रिया वीस न चोभयं.
चक्खुविञ्ञाणधातादि, पञ्चविञ्ञाणनामका;
पञ्चद्वारावज्जनञ्च, दुविधं सम्पटिच्छनं.
मनोधातुत्तयं नाम, छसत्तति ततो परे;
मनोविञ्ञाणधातूति, सत्तधा धातुभेदतो.
मनोविञ्ञाणधातुञ्च ¶ , मनोधातुत्तयं तथा;
कत्वा मनोविञ्ञाणन्ति, छ विञ्ञाणा पकित्तिता.
आवज्जनं दस्सनञ्च, सवनं घायनं तथा;
सायनं फुसनञ्चेव, सम्पटिच्छनतीरणं.
वोट्ठब्बनञ्च ¶ जवनं, तदारम्मणनामकं;
भवङ्गं चुति सन्धीति, चित्तं चुद्दसधा ठितं.
आवज्जनादयो द्वे द्वे, युगा सत्त यथाक्कमं;
तीणि तीरणचित्तानि, एकं वोट्ठब्बनं मतं.
कुसलाकुसला सब्बे, फला चावज्जनं विना;
क्रिया च पञ्चपञ्ञास, जवनन्ति पवुच्चरे.
सन्तीरणमहापाका, तदारम्मणनामका;
एकादस पवत्तन्ति, जवनारम्मणे यतो.
महग्गतमहापाका, उपेक्खातीरणद्वयं;
चुतिसन्धिभवङ्गानि, चित्तानेकूनवीसति.
जवनावज्जनादीनि, वोट्ठब्बसुखतीरणा;
महग्गतमहापाका, उपेक्खातीरणाति च.
अट्ठसट्ठि तथा द्वे च, नवट्ठ द्वे यथाक्कमं;
एकद्वितिचतुप्पञ्चकिच्चट्ठानानि निद्दिसे.
रूपपाका महापाका, मनोधातु च तीरणं;
रूपं जनेन्ति एकूनवीसति नेतरद्वयं.
अभिञ्ञावज्जिता सब्बे, अप्पनाजवना पन;
रूपं जनेन्ति छब्बीस, पणामेन्तिरियापथं.
अभिञ्ञाद्वयवोट्ठब्बपरित्तजवना पन;
द्वत्तिंस रूपविञ्ञत्तिइरियापथसाधका.
पञ्चविञ्ञाणमारुप्प-विपाका ¶ सब्बसन्धियो;
चुति खीणासवस्सेति, सोळसेते न किञ्चिपि.
रूपं जनेन्ति चित्तानि, सत्तसत्तति सब्बथा;
अट्ठपञ्ञास चित्तानि, पणामेन्तिरियापथं.
द्वत्तिंस ¶ चतुविञ्ञत्तिं, समुट्ठापेन्ति मानसा;
न जनेन्ति तस्सम्पेकं, यथावुत्तानि सोळस.
सोमनस्ससहगता, परित्तजवना पन;
हसनम्पि जनेन्तीति, चतुकिच्चानि तेरस.
सब्बम्पि पञ्चवोकारे, किच्चमेतं पकासितं;
आरुप्पे पन सब्बम्पि, रूपायत्तं न विज्जति.
असञ्ञीनं तु सब्बानि, चित्तानेव न लब्भरे;
रूपक्खन्धोव तेसं तु, अत्तभावोति वुच्चति.
पाणातिपातथेय्यादिवसेनोपचितं पन;
उद्धच्चरहितापुञ्ञं, चतुरापायभूमियं.
दत्वा सन्धिं पवत्ते तु, पञ्चवोकारभूमियं;
उद्धच्चसहितञ्चापि, सत्त पाकानि पच्चति.
दानसीलादिभेदेन, पवत्तं कुसलं पन;
कामे मानसमुक्कट्ठं, चतुक्कं तु तिहेतुकं.
दत्वा तिहेतुकं सन्धिं, कामे सुगतियं पन;
सोळस पुञ्ञपाकानि, पवत्ते तु विपच्चति.
तिहेतुकोमकं पुञ्ञं, उक्कट्ठञ्च द्विहेतुकं;
दत्वा द्विहेतुकं सन्धिं, कामे सुगतियं तथा.
पवत्ते पन ञाणेन, सम्पयुत्तं विवज्जिय;
द्वादस पुञ्ञपाकानि, विपच्चति यथारहं.
द्विहेतुकोमकं ¶ पुञ्ञं, पटिसन्धिमहेतुकं;
देति मानुसके चेव, विनिपातासुरे तथा.
अट्ठाहेतुकपाकानि, पवत्ते तु विपच्चरे;
चत्तारिपि चतुक्कानि, पञ्चवोकारभूमियं.
भावनामयपुञ्ञं ¶ तु, महग्गतमनुत्तरं;
यथाभूमिनियामेन, देति पाकं यथासकं.
कटत्तारूपपाकानि, पञ्चवोकारभूमियं;
आरुप्पानुत्तरे पाकं, तथा रूपमसञ्ञिसु.
पुञ्ञापुञ्ञानि कम्मानि, तेत्तिंसापि च यब्बथा;
सञ्जनेन्ति यथायोगं, पटिसन्धिपवत्तियं.
इति चित्तविभागे पकिण्णककथा निट्ठिता.
दुतियो परिच्छेदो.