📜

ततियो परिच्छेदो

३. वीथिसङ्गहकथा

८५.

चक्खुसोतघानजिव्हा-कायायतन पञ्चधा;

पसादा हदयञ्चेति, छ वत्थूनि विनिद्दिसे.

८६.

चक्खुसोतघानजिव्हा-कायद्वारा च पञ्चधा;

मनोद्वारं भवङ्गन्ति, छ द्वारा चित्तवीथिया.

८७.

रूपसद्दगन्धरस-फोट्ठब्बा पञ्च गोचरा;

धम्मारम्मणपञ्ञत्ति, छ द्वारारम्मणक्कमा.

८८.

निमित्तगतिकम्मानि , कम्ममेवाथ गोचरा;

पटिसन्धिभवङ्गानं, चुतिया च यथारहं.

८९.

मरणासन्नसत्तस्स, यथोपट्ठितगोचरं;

छद्वारेसु तमारब्भ, पटिसन्धि भवन्तरे.

९०.

एकचित्तक्खणा होति, यावजीवं ततो परं;

भवङ्गं परियोसाने, चुति चेकक्खणा भवे.

९१.

दुहेताहेतुचुतिया, कामावचरसन्धियो;

तिहेतुकामचुतिया, सब्बापि पटिसन्धियो.

९२.

रूपावचरचुतिया , सहेतुपटिसन्धियो;

आरुप्पतोपरि कामे, तत्थ वापि तिहेतुका.

९३.

पटिसन्धि भवङ्गञ्च, एकमेवेकजातियं;

चुति चारम्मणञ्चस्स, एवमेव यथारहं.

९४.

रूपादारम्मणे चक्खु-प्पसादादिम्हि घट्टिते;

मज्झे भवङ्गं छिन्दित्वा, वीथि नाम पवत्तति.

९५.

आवज्जपञ्चविञ्ञाणसम्पटिच्छनतीरणा;

वोट्ठब्बकामजवनतदारम्मणनामका.

९६.

सत्तेव ठानसङ्खेपा, पञ्चद्वारिकमानसा;

चतुपञ्ञास सब्बेपि, वित्थारेन सरूपतो.

९७.

आवज्जसब्बजवनतदारम्मणनामका;

सत्तसट्ठि सरूपेन, मनोद्वारिकमानसा.

९८.

इट्ठे आरम्मणे होन्ति, पुञ्ञपाकानि सब्बथा;

अनिट्ठे पापपाकानि, नियमोयं पकासितो.

९९.

तत्थापि अतिइट्ठम्हि, तदारम्मणतीरणं;

सोमनस्सयुतं इट्ठमज्झत्तम्हि उपेक्खितं.

१००.

गोचरेतिपरित्तम्हि , अतिअप्पायुके पन;

भवङ्गमेव चलति, मोघवारोति सो कतो.

१०१.

वोट्ठब्बनं परित्तम्हि, द्वत्तिक्खत्तुं पवत्तति;

ततो भवङ्गपातोव, सोपि मोघोति वुच्चति.

१०२.

जवनञ्च महन्तम्हि, जवित्वान ततो परं;

न सम्भोति तदालम्बं, सोपि मोघोति वुच्चति.

१०३.

गोचरेतिमहन्तम्हि, अतिदीघायुके पन;

सम्भोति च तदालम्बं, सम्पुण्णोति पवुच्चति.

१०४.

गोचरेतिमहन्तम्हि, तदारम्मणसम्भवो;

पञ्चद्वारे मनोद्वारे, विभूते पन गोचरे.

१०५.

कामावचरसत्तानं , कामावचरगोचरे;

परित्तजवनेस्वेव, तदारम्मणमुद्दिसे.

१०६.

नातितिक्खे नातिसीघे, नातितेजुस्सदे जवे;

सममन्दप्पवत्तम्हि, तदारम्मणमिच्छितं.

१०७.

सुखोपेतं तदालम्बं, उपेक्खाक्रियतो परं;

न होतुपेक्खासहितं, सुखितक्रियतो तथा.

१०८.

न होति दोमनस्सम्हा, सोमनस्सिकमानसं;

तदारम्मणमञ्ञञ्च, भवङ्गं चुति वा तथा.

१०९.

रज्जनादिवसेनेत्थ, जवनाकुसलं भवे;

कुसलं पन सम्भोति, सद्धापञ्ञादिसम्भवे.

११०.

तदेव वीतरागानं, क्रिया नाम पवुच्चति;

अविपाकतमापन्नं, वट्टमूलपरिक्खया.

१११.

अप्पनाजवनं सेसं, महग्गतमनुत्तरं;

छब्बीसति यथायोगं, अप्पनावीथियं भवे.

११२.

परिकम्मं करोन्तस्स, कसिणादिकगोचरे;

सुसमाहितचित्तस्स, उपचारसमाधिना.

११३.

परिकम्मोपचारानुलोमगोत्रभुतो परं;

पञ्चमं वा चतुत्थं वा, जवनं होति अप्पना.

११४.

पुथुज्जनान सेक्खानं, कामपुञ्ञतिहेतुतो;

तिहेतुकामक्रियतो, वीतरागानमप्पना.

११५.

तत्रापि सुखितजवं, सुखितद्वयतो परं;

उपेक्खितम्हा सम्भोति, उपेक्खेकग्गतायुतं.

११६.

पञ्च वारे छ वा सत्त, परित्तजवनं भवे;

सकिं द्वे वा तदालम्बं, सकिमावज्जनादयो.

११७.

अप्पनाजवनञ्चेकं, पठमुप्पत्तियं पन;

ततो परं वसीभूतं, अहोरत्तं पवत्तति.

११८.

सकिं द्वे वा निरोधस्स, समापत्तिक्खणे पन;

चतुत्थारुप्पजवनं, ततो चित्तं निरुज्झति.

११९.

निरोधा वुट्ठहन्तस्स, उपरिट्ठफलद्वयं;

पञ्चाभिञ्ञा तथा मग्गा, एकचित्तक्खणा मता.

१२०.

फलमेकद्वयं तथा, तिस्सो वा मग्गवीथियं;

समापत्तिक्खणे तम्पि, अहोरत्तं पवत्तति.

१२१.

पञ्चद्वारे न लब्भन्ति, लोकुत्तरमहग्गता;

वीथिमुत्तमनोधातु, पञ्च चित्तानि अन्तिमे.

१२२.

परित्तानेव सब्बानि, पञ्चद्वारेसु सम्भवा;

मनोद्वारम्हि वोट्ठब्ब-तदालम्बजवा सियुं.

१२३.

घानजिव्हाकायवीथि, तदारम्मणमेव च;

रूपे नत्थि तथारूपे, चक्खुसोतापि वीथियो.

१२४.

सब्बापि वीथियो कामे,

रूपे तिस्सो पकासिता;

एका वीथि पनारूपे,

नत्थासञ्ञीसु काचिपि.

१२५.

सत्तापि वीथिचित्तानि, कामे रूपे छ सम्भवा;

अरूपे द्वे मनोद्वारा-वज्जनं जवनन्ति चाति.

इति चित्तविभागे वीथिसङ्गहकथा निट्ठिता.

ततियो परिच्छेदो.