📜
ततियो परिच्छेदो
३. वीथिसङ्गहकथा
चक्खुसोतघानजिव्हा-कायायतन पञ्चधा;
पसादा हदयञ्चेति, छ वत्थूनि विनिद्दिसे.
चक्खुसोतघानजिव्हा-कायद्वारा च पञ्चधा;
मनोद्वारं भवङ्गन्ति, छ द्वारा चित्तवीथिया.
रूपसद्दगन्धरस-फोट्ठब्बा पञ्च गोचरा;
धम्मारम्मणपञ्ञत्ति, छ द्वारारम्मणक्कमा.
निमित्तगतिकम्मानि ¶ , कम्ममेवाथ गोचरा;
पटिसन्धिभवङ्गानं, चुतिया च यथारहं.
मरणासन्नसत्तस्स, यथोपट्ठितगोचरं;
छद्वारेसु तमारब्भ, पटिसन्धि भवन्तरे.
एकचित्तक्खणा होति, यावजीवं ततो परं;
भवङ्गं परियोसाने, चुति चेकक्खणा भवे.
दुहेताहेतुचुतिया, कामावचरसन्धियो;
तिहेतुकामचुतिया, सब्बापि पटिसन्धियो.
रूपावचरचुतिया ¶ , सहेतुपटिसन्धियो;
आरुप्पतोपरि कामे, तत्थ वापि तिहेतुका.
पटिसन्धि भवङ्गञ्च, एकमेवेकजातियं;
चुति चारम्मणञ्चस्स, एवमेव यथारहं.
रूपादारम्मणे चक्खु-प्पसादादिम्हि घट्टिते;
मज्झे भवङ्गं छिन्दित्वा, वीथि नाम पवत्तति.
आवज्जपञ्चविञ्ञाणसम्पटिच्छनतीरणा;
वोट्ठब्बकामजवनतदारम्मणनामका.
सत्तेव ठानसङ्खेपा, पञ्चद्वारिकमानसा;
चतुपञ्ञास सब्बेपि, वित्थारेन सरूपतो.
आवज्जसब्बजवनतदारम्मणनामका;
सत्तसट्ठि सरूपेन, मनोद्वारिकमानसा.
इट्ठे आरम्मणे होन्ति, पुञ्ञपाकानि सब्बथा;
अनिट्ठे पापपाकानि, नियमोयं पकासितो.
तत्थापि अतिइट्ठम्हि, तदारम्मणतीरणं;
सोमनस्सयुतं इट्ठमज्झत्तम्हि उपेक्खितं.
गोचरेतिपरित्तम्हि ¶ , अतिअप्पायुके पन;
भवङ्गमेव चलति, मोघवारोति सो कतो.
वोट्ठब्बनं परित्तम्हि, द्वत्तिक्खत्तुं पवत्तति;
ततो भवङ्गपातोव, सोपि मोघोति वुच्चति.
जवनञ्च महन्तम्हि, जवित्वान ततो परं;
न सम्भोति तदालम्बं, सोपि मोघोति वुच्चति.
गोचरेतिमहन्तम्हि, अतिदीघायुके पन;
सम्भोति च तदालम्बं, सम्पुण्णोति पवुच्चति.
गोचरेतिमहन्तम्हि, तदारम्मणसम्भवो;
पञ्चद्वारे मनोद्वारे, विभूते पन गोचरे.
कामावचरसत्तानं ¶ , कामावचरगोचरे;
परित्तजवनेस्वेव, तदारम्मणमुद्दिसे.
नातितिक्खे नातिसीघे, नातितेजुस्सदे जवे;
सममन्दप्पवत्तम्हि, तदारम्मणमिच्छितं.
सुखोपेतं तदालम्बं, उपेक्खाक्रियतो परं;
न होतुपेक्खासहितं, सुखितक्रियतो तथा.
न होति दोमनस्सम्हा, सोमनस्सिकमानसं;
तदारम्मणमञ्ञञ्च, भवङ्गं चुति वा तथा.
रज्जनादिवसेनेत्थ, जवनाकुसलं भवे;
कुसलं पन सम्भोति, सद्धापञ्ञादिसम्भवे.
तदेव वीतरागानं, क्रिया नाम पवुच्चति;
अविपाकतमापन्नं, वट्टमूलपरिक्खया.
अप्पनाजवनं सेसं, महग्गतमनुत्तरं;
छब्बीसति यथायोगं, अप्पनावीथियं भवे.
परिकम्मं ¶ करोन्तस्स, कसिणादिकगोचरे;
सुसमाहितचित्तस्स, उपचारसमाधिना.
परिकम्मोपचारानुलोमगोत्रभुतो परं;
पञ्चमं वा चतुत्थं वा, जवनं होति अप्पना.
पुथुज्जनान सेक्खानं, कामपुञ्ञतिहेतुतो;
तिहेतुकामक्रियतो, वीतरागानमप्पना.
तत्रापि सुखितजवं, सुखितद्वयतो परं;
उपेक्खितम्हा सम्भोति, उपेक्खेकग्गतायुतं.
पञ्च वारे छ वा सत्त, परित्तजवनं भवे;
सकिं द्वे वा तदालम्बं, सकिमावज्जनादयो.
अप्पनाजवनञ्चेकं, पठमुप्पत्तियं पन;
ततो परं वसीभूतं, अहोरत्तं पवत्तति.
सकिं ¶ द्वे वा निरोधस्स, समापत्तिक्खणे पन;
चतुत्थारुप्पजवनं, ततो चित्तं निरुज्झति.
निरोधा वुट्ठहन्तस्स, उपरिट्ठफलद्वयं;
पञ्चाभिञ्ञा तथा मग्गा, एकचित्तक्खणा मता.
फलमेकद्वयं तथा, तिस्सो वा मग्गवीथियं;
समापत्तिक्खणे तम्पि, अहोरत्तं पवत्तति.
पञ्चद्वारे न लब्भन्ति, लोकुत्तरमहग्गता;
वीथिमुत्तमनोधातु, पञ्च चित्तानि अन्तिमे.
परित्तानेव सब्बानि, पञ्चद्वारेसु सम्भवा;
मनोद्वारम्हि वोट्ठब्ब-तदालम्बजवा सियुं.
घानजिव्हाकायवीथि, तदारम्मणमेव च;
रूपे नत्थि तथारूपे, चक्खुसोतापि वीथियो.
सब्बापि ¶ वीथियो कामे,
रूपे तिस्सो पकासिता;
एका वीथि पनारूपे,
नत्थासञ्ञीसु काचिपि.
सत्तापि वीथिचित्तानि, कामे रूपे छ सम्भवा;
अरूपे द्वे मनोद्वारा-वज्जनं जवनन्ति चाति.
इति चित्तविभागे वीथिसङ्गहकथा निट्ठिता.
ततियो परिच्छेदो.