📜

चतुत्थो परिच्छेदो

४. वीथिपरिकम्मकथा

१२६.

पठमावज्जनं पञ्च-दसन्नं परतो भवे;

दुतियावज्जनं होति, एकवीसतितो परं.

१२७.

एकम्हा पञ्चविञ्ञाणं, पञ्चम्हा सम्पटिच्छनं;

सुखसन्तीरणं होति, पञ्चवीसतितो परं.

१२८.

सत्ततिंसतितो होति, उपेक्खातीरणद्वयं;

वोट्ठब्बनसरूपानं, द्विन्नं कामजवा परं.

१२९.

मग्गाभिञ्ञा परं द्विन्नं, तिण्णन्नं लोकियप्पना;

फला चतुन्नं पञ्चन्नं, उपरिट्ठफलद्वयं.

१३०.

भवन्ति चत्तालीसम्हा, सुखपाका द्विहेतुका;

तथेकचत्तालीसम्हा, उपेक्खाय समायुता.

१३१.

होन्ति सत्ततितो कामे, सुखपाका तिहेतुका;

द्वासत्ततिम्हा जायन्ति, उपेक्खासहिता पन.

१३२.

एकूनसट्ठितो रूप-पाका पाका अरूपिनो;

कमाट्ठचत्तालीसम्हा, तथेकद्वितिहीनतो.

१३३.

पुब्बसङ्गहमिच्चेवं, विगणेत्वा विचक्खणो;

परसङ्गहसङ्ख्यादिं, विभावेय्य विसारदो.

१३४.

पञ्चद्वारावज्जनतो, दस चित्तानि दीपये;

सेसावज्जनतो पञ्चचत्तालीसन्ति भासितं.

१३५.

पञ्चविञ्ञाणतो पापविपाका सम्पटिच्छना;

परमेकं द्वयं पुञ्ञविपाका सम्पटिच्छना.

१३६.

सन्तीरणा द्विहेतुम्हा, पाका द्वादस जायरे;

तिहेतुकामपाकम्हा, एकवीसति लब्भरे.

१३७.

रूपावचरपाकम्हा, परमेकूनवीसति;

नवट्ठारूपपाकम्हा, सत्त छापि यथाक्कमं.

१३८.

पटिघम्हा तु सत्तेव, सितम्हा तेरसेरिता;

पापपुञ्ञद्विहेतुम्हा, एकवीसति भावये.

१३९.

द्विहेतुकामक्रियतो , अट्ठारस उपेक्खका;

सत्तरस सुखोपेता, विभावेय्य विचक्खणो.

१४०.

कामपुञ्ञतिहेतुम्हा, तेत्तिंसेव उपेक्खका;

तेपञ्ञास सुखोपेता, भवन्तीति पकासितं.

१४१.

तिहेतुकामक्रियतो, चतुवीसतिपेक्खका;

सुखितम्हा तु दीपेय्य, पञ्चवीसति पण्डितो.

१४२.

दसरूपजवम्हेका-दसद्वादस तेरस;

यथाक्कमं पञ्चदस, आरुप्पा परिदीपये.

१४३.

फलम्हा चुद्दसेवाहु, मग्गम्हा तु सकं फलं;

परं सङ्गहमिच्चेवं, विगणेय्य विसारदो.

१४४.

पुब्बापरसमोधान-मिति ञत्वा ततो परं;

वत्थुवीथिसमोधानं, यथासम्भवमुद्दिसे.

१४५.

पञ्च वत्थूनि निस्साय, कमतो पञ्चमानसा;

तेत्तिंस पन निस्साय, हदयं मानसा सियुं.

१४६.

कामपाकमनोधातु-हसितुप्पादमानसा;

दोसमूलानि मग्गो च, रूपज्झानाव सब्बथा.

१४७.

दसावसेसापुञ्ञानि, कामपुञ्ञमहाक्रिया;

वोट्ठब्बारूपजवनं, सत्त लोकुत्तरानि च.

१४८.

द्वेचत्तालीस चित्तानि, पञ्चवोकारभूमियं;

निस्साय हदयं होन्ति, अरूपे निस्सयं विना.

१४९.

आरुप्पपाका चत्तारो, अनिस्सायेति सब्बथा;

वित्थारेनट्ठधा भिन्नं, सङ्खेपा तिविधं भवे.

१५०.

तेचत्तालीस निस्साय, अनिस्साय चतुब्बिधं;

निस्सितानिस्सिता सेसा, द्वेचत्तालीस मानसा.

१५१.

पञ्च चित्तप्पना होन्ति, कमेनेकेकवीथियं;

मनोधातुत्तिकं नाम, पञ्चद्वारिकमीरितं.

१५२.

सुखतीरणवोट्ठब्ब-परित्तजवना पन;

एकतिंसापि जायन्ते, छसु वीथीसु सम्भवा.

१५३.

महापाका पनट्ठापि, उपेक्खातीरणद्वयं;

छसु द्वारेसु जायन्ति, दस मुत्ता च वीथिया.

१५४.

चुतिसन्धिभवङ्गानं, वसा पाका महग्गता;

नव वीथिविमुत्ताति, दसधा वीथिसङ्गहो.

१५५.

एकद्वारिकचित्तानि , पञ्चछद्वारिका तथा;

छद्वारिकविमुत्ता च, विमुत्ताति च सब्बथा.

१५६.

छत्तिंस तयेकतिंस, दस चेव नवेति च;

ञत्वा वीथिसमोधानं, गोचरञ्च समुद्दिसे.

१५७.

कमतो पञ्चविञ्ञाणा, लोकुत्तरमहग्गता;

अभिञ्ञावज्जिता सब्बा, पञ्चतालीस मानसा.

१५८.

यथासम्भवतो होन्ति, रूपादेकेकगोचरा;

पञ्चगोचरमीरेन्ति, मनोधातुत्तिकं पन.

१५९.

सन्तीरणमहापाका, परित्तजवनानि च;

वोट्ठब्बनमभिञ्ञा च, तेचत्तालीस सम्भवा.

१६०.

छारम्मणेसु होन्तीति, अट्ठधा तिविधा पुन;

एकारम्मणचित्तानि, पञ्चछारम्मणानि च.

१६१.

सङ्खेपा मानसा पञ्च-चत्तालीस तयो तथा;

तेचत्तालीस चेवेति, सत्तधापि सियुं कथं.

१६२.

कामपाकमनोधातु-हसितुप्पादमानसा;

पञ्चवीस यथायोगं, परित्तारम्मणा मता.

१६३.

कसिणुग्घाटिमाकासं, पठमारुप्पमानसं;

तस्सेव नत्थिभावं तु, ततियारुप्पकं तथा.

१६४.

आलम्बित्वा पवत्तन्ति, आरुप्पा कमतो ततो;

दुतियञ्च चतुत्थञ्च, छ महग्गतगोचरा.

१६५.

अप्पमाणसमञ्ञा ते, निब्बाने पन गोचरे;

अट्ठ लोकुत्तरा धम्मा, नियमेन ववत्थिता.

१६६.

कसिणासुभकोट्ठासे,

आनापाने च योगिनो;

पटिभागनिमित्तम्हि ,

अप्पमञ्ञानुयुञ्जतो.

१६७.

सत्तपण्णत्तियञ्चेव, रूपज्झानं पवत्तति;

यथावुत्तनिमित्तम्हि, सेसमारुप्पकन्ति च.

१६८.

अभिञ्ञावज्जिता एकवीस महग्गता सब्बा;

सब्बे पण्णत्तिसङ्खाते, नवत्तब्बे पवत्तरे.

१६९.

जायन्ताकुसला ञाणविप्पयुत्तजवा तथा;

अप्पमाणं विना वीस, परित्तादीसु तीसुपि.

१७०.

तिहेतुकामपुञ्ञानि, पुञ्ञाभिञ्ञा च पञ्चिमे;

चतूसुपि पवत्तन्ति, अरहत्तद्वयं विना.

१७१.

क्रियाभिञ्ञा च वोट्ठब्बं, क्रियाकामे तिहेतुका;

छ सब्बत्थापि होन्तीति, सत्तधा मानसा ठिता.

१७२.

एकतिच्चतुकोट्ठासगोचरा तिविधा पन;

समसट्ठि तथा वीस, कमेनेकादसेति च.

१७३.

पञ्चद्वारेसु पञ्चापि, पच्चुप्पन्नाव गोचरा;

तेकालिका नवत्तब्बा, मनोद्वारे यथारहं.

१७४.

अज्झत्ता च बहिद्धा च, पञ्चद्वारेसु गोचरा;

मनोद्वारे नवत्तब्बो, नत्थिभावोपि लब्भति.

१७५.

पञ्चद्वारेसु पञ्चन्न-मेकमेको च गोचरो;

छापि आरम्मणा होन्ति, मनोद्वारम्हि सब्बथा.

१७६.

पञ्चद्वारेसु गहितं, तदञ्ञम्पि च गोचरं;

मनोद्वारे ववत्थानं, गच्छतीति हि देसितं.

१७७.

अतीता वत्तमाना च, सम्भवा कामसन्धिया;

छद्वारगहिता होन्ति, तिविधा तेपि गोचरा.

१७८.

कम्मनिमित्तमेवेकं , मनोद्वारे उपट्ठितं;

नवत्तब्बमतीतञ्च, धम्मारम्मणसङ्गहं.

१७९.

आलम्बित्वा यथायोगं, पटिसन्धिमहग्गता;

अन्ते चुति भवे मज्झे, भवङ्गम्पि पवत्ततीति.

इति चित्तविभागे वीथिपरिकम्मकथा निट्ठिता.

चतुत्थो परिच्छेदो.