📜
चतुत्थो परिच्छेदो
४. वीथिपरिकम्मकथा
पठमावज्जनं पञ्च-दसन्नं परतो भवे;
दुतियावज्जनं होति, एकवीसतितो परं.
एकम्हा ¶ पञ्चविञ्ञाणं, पञ्चम्हा सम्पटिच्छनं;
सुखसन्तीरणं होति, पञ्चवीसतितो परं.
सत्ततिंसतितो होति, उपेक्खातीरणद्वयं;
वोट्ठब्बनसरूपानं, द्विन्नं कामजवा परं.
मग्गाभिञ्ञा परं द्विन्नं, तिण्णन्नं लोकियप्पना;
फला चतुन्नं पञ्चन्नं, उपरिट्ठफलद्वयं.
भवन्ति चत्तालीसम्हा, सुखपाका द्विहेतुका;
तथेकचत्तालीसम्हा, उपेक्खाय समायुता.
होन्ति ¶ सत्ततितो कामे, सुखपाका तिहेतुका;
द्वासत्ततिम्हा जायन्ति, उपेक्खासहिता पन.
एकूनसट्ठितो रूप-पाका पाका अरूपिनो;
कमाट्ठचत्तालीसम्हा, तथेकद्वितिहीनतो.
पुब्बसङ्गहमिच्चेवं, विगणेत्वा विचक्खणो;
परसङ्गहसङ्ख्यादिं, विभावेय्य विसारदो.
पञ्चद्वारावज्जनतो, दस चित्तानि दीपये;
सेसावज्जनतो पञ्चचत्तालीसन्ति भासितं.
पञ्चविञ्ञाणतो पापविपाका सम्पटिच्छना;
परमेकं द्वयं पुञ्ञविपाका सम्पटिच्छना.
सन्तीरणा द्विहेतुम्हा, पाका द्वादस जायरे;
तिहेतुकामपाकम्हा, एकवीसति लब्भरे.
रूपावचरपाकम्हा, परमेकूनवीसति;
नवट्ठारूपपाकम्हा, सत्त छापि यथाक्कमं.
पटिघम्हा तु सत्तेव, सितम्हा तेरसेरिता;
पापपुञ्ञद्विहेतुम्हा, एकवीसति भावये.
द्विहेतुकामक्रियतो ¶ , अट्ठारस उपेक्खका;
सत्तरस सुखोपेता, विभावेय्य विचक्खणो.
कामपुञ्ञतिहेतुम्हा, तेत्तिंसेव उपेक्खका;
तेपञ्ञास सुखोपेता, भवन्तीति पकासितं.
तिहेतुकामक्रियतो, चतुवीसतिपेक्खका;
सुखितम्हा तु दीपेय्य, पञ्चवीसति पण्डितो.
दसरूपजवम्हेका-दसद्वादस ¶ तेरस;
यथाक्कमं पञ्चदस, आरुप्पा परिदीपये.
फलम्हा चुद्दसेवाहु, मग्गम्हा तु सकं फलं;
परं सङ्गहमिच्चेवं, विगणेय्य विसारदो.
पुब्बापरसमोधान-मिति ञत्वा ततो परं;
वत्थुवीथिसमोधानं, यथासम्भवमुद्दिसे.
पञ्च वत्थूनि निस्साय, कमतो पञ्चमानसा;
तेत्तिंस पन निस्साय, हदयं मानसा सियुं.
कामपाकमनोधातु-हसितुप्पादमानसा;
दोसमूलानि मग्गो च, रूपज्झानाव सब्बथा.
दसावसेसापुञ्ञानि, कामपुञ्ञमहाक्रिया;
वोट्ठब्बारूपजवनं, सत्त लोकुत्तरानि च.
द्वेचत्तालीस चित्तानि, पञ्चवोकारभूमियं;
निस्साय हदयं होन्ति, अरूपे निस्सयं विना.
आरुप्पपाका चत्तारो, अनिस्सायेति सब्बथा;
वित्थारेनट्ठधा भिन्नं, सङ्खेपा तिविधं भवे.
तेचत्तालीस निस्साय, अनिस्साय चतुब्बिधं;
निस्सितानिस्सिता सेसा, द्वेचत्तालीस मानसा.
पञ्च चित्तप्पना होन्ति, कमेनेकेकवीथियं;
मनोधातुत्तिकं नाम, पञ्चद्वारिकमीरितं.
सुखतीरणवोट्ठब्ब-परित्तजवना ¶ पन;
एकतिंसापि जायन्ते, छसु वीथीसु सम्भवा.
महापाका पनट्ठापि, उपेक्खातीरणद्वयं;
छसु द्वारेसु जायन्ति, दस मुत्ता च वीथिया.
चुतिसन्धिभवङ्गानं, वसा पाका महग्गता;
नव वीथिविमुत्ताति, दसधा वीथिसङ्गहो.
एकद्वारिकचित्तानि ¶ , पञ्चछद्वारिका तथा;
छद्वारिकविमुत्ता च, विमुत्ताति च सब्बथा.
छत्तिंस तयेकतिंस, दस चेव नवेति च;
ञत्वा वीथिसमोधानं, गोचरञ्च समुद्दिसे.
कमतो पञ्चविञ्ञाणा, लोकुत्तरमहग्गता;
अभिञ्ञावज्जिता सब्बा, पञ्चतालीस मानसा.
यथासम्भवतो होन्ति, रूपादेकेकगोचरा;
पञ्चगोचरमीरेन्ति, मनोधातुत्तिकं पन.
सन्तीरणमहापाका, परित्तजवनानि च;
वोट्ठब्बनमभिञ्ञा च, तेचत्तालीस सम्भवा.
छारम्मणेसु होन्तीति, अट्ठधा तिविधा पुन;
एकारम्मणचित्तानि, पञ्चछारम्मणानि च.
सङ्खेपा मानसा पञ्च-चत्तालीस तयो तथा;
तेचत्तालीस चेवेति, सत्तधापि सियुं कथं.
कामपाकमनोधातु-हसितुप्पादमानसा;
पञ्चवीस यथायोगं, परित्तारम्मणा मता.
कसिणुग्घाटिमाकासं, पठमारुप्पमानसं;
तस्सेव नत्थिभावं तु, ततियारुप्पकं तथा.
आलम्बित्वा पवत्तन्ति, आरुप्पा कमतो ततो;
दुतियञ्च चतुत्थञ्च, छ महग्गतगोचरा.
अप्पमाणसमञ्ञा ¶ ते, निब्बाने पन गोचरे;
अट्ठ लोकुत्तरा धम्मा, नियमेन ववत्थिता.
कसिणासुभकोट्ठासे,
आनापाने च योगिनो;
पटिभागनिमित्तम्हि ¶ ,
अप्पमञ्ञानुयुञ्जतो.
सत्तपण्णत्तियञ्चेव, रूपज्झानं पवत्तति;
यथावुत्तनिमित्तम्हि, सेसमारुप्पकन्ति च.
अभिञ्ञावज्जिता एकवीस महग्गता सब्बा;
सब्बे पण्णत्तिसङ्खाते, नवत्तब्बे पवत्तरे.
जायन्ताकुसला ञाणविप्पयुत्तजवा तथा;
अप्पमाणं विना वीस, परित्तादीसु तीसुपि.
तिहेतुकामपुञ्ञानि, पुञ्ञाभिञ्ञा च पञ्चिमे;
चतूसुपि पवत्तन्ति, अरहत्तद्वयं विना.
क्रियाभिञ्ञा च वोट्ठब्बं, क्रियाकामे तिहेतुका;
छ सब्बत्थापि होन्तीति, सत्तधा मानसा ठिता.
एकतिच्चतुकोट्ठासगोचरा तिविधा पन;
समसट्ठि तथा वीस, कमेनेकादसेति च.
पञ्चद्वारेसु पञ्चापि, पच्चुप्पन्नाव गोचरा;
तेकालिका नवत्तब्बा, मनोद्वारे यथारहं.
अज्झत्ता च बहिद्धा च, पञ्चद्वारेसु गोचरा;
मनोद्वारे नवत्तब्बो, नत्थिभावोपि लब्भति.
पञ्चद्वारेसु पञ्चन्न-मेकमेको च गोचरो;
छापि आरम्मणा होन्ति, मनोद्वारम्हि सब्बथा.
पञ्चद्वारेसु गहितं, तदञ्ञम्पि च गोचरं;
मनोद्वारे ववत्थानं, गच्छतीति हि देसितं.
अतीता ¶ वत्तमाना च, सम्भवा कामसन्धिया;
छद्वारगहिता होन्ति, तिविधा तेपि गोचरा.
कम्मनिमित्तमेवेकं ¶ , मनोद्वारे उपट्ठितं;
नवत्तब्बमतीतञ्च, धम्मारम्मणसङ्गहं.
आलम्बित्वा यथायोगं, पटिसन्धिमहग्गता;
अन्ते चुति भवे मज्झे, भवङ्गम्पि पवत्ततीति.
इति चित्तविभागे वीथिपरिकम्मकथा निट्ठिता.
चतुत्थो परिच्छेदो.