📜

पञ्चमो परिच्छेदो

५. भूमिपुग्गलकथा

१८०.

इतो परं पवक्खामि, भूमिपुग्गलभेदतो;

चित्तानं पन सब्बेसं, कमतो सङ्गहं कथं.

१८१.

निरयञ्च तिरच्छानयोनि पेतासुरा तथा;

चतुरापायभूमीति, कामे दुग्गतियो मता.

१८२.

चातुमहाराजिका च, तावतिंसा च यामका;

तुसिता चेव निम्मानरतिनो वसवत्तिनो.

१८३.

छळेते देवलोका च, मानवाति च सत्तधा;

कामसुगतियो चेकादसधा कामभूमियो.

१८४.

ब्रह्मानं पारिसज्जा च, तथा ब्रह्मपुरोहिता;

महाब्रह्मा च तिविधा, पठमज्झानभूमियो.

१८५.

परित्ताभाप्पमाणाभा, तथेवाभस्सराति च;

दुतियज्झानभूमि च, तिविधाव पकासिता.

१८६.

परित्तसुभाप्पमाणासुभा च सुभकिण्हका;

तिविधापि पवुच्चन्ति, ततियज्झानभूमियो.

१८७.

वेहप्फला असञ्ञी च, सुद्धावासा च पञ्चधा;

इच्चेता पन सत्तापि, चतुत्थज्झानभूमियो.

१८८.

अविहा च अतप्पा च, सुदस्सा च सुदस्सिनो;

अकनिट्ठाति पञ्चेते, सुद्धावासा पकासिता.

१८९.

इति सोळसधा भिन्ना, ब्रह्मलोका पवुच्चरे;

रूपिब्रह्मानमावासा, रूपावचरभूमियो.

१९०.

आकासानञ्चायतननामादीहि पकासिता;

अरूपिब्रह्मलोका च, चतुधारूपभूमियो.

१९१.

सोतापन्नादिभेदेन, चतुधानुत्तरा मता;

पञ्चतिंस पनिच्चेवं, सब्बथापि च भूमियो.

१९२.

जायन्ति चतुरापाये, पापपाकाय सन्धिया;

कामावचरदेवेसु, महापाकेहि जायरे.

१९३.

अहेतुका पुञ्ञपाकाहेतुकेन तु जायरे;

भुम्मदेवमनुस्सेसु, महापाकेहि चेतरे.

१९४.

विपाकं पठमज्झानं, पठमज्झानभूमियं;

दुतियं ततियञ्चेव, दुतियज्झानभूमियं.

१९५.

ततियम्हि चतुत्थं तु, चतुत्थम्हि च पञ्चमं;

आरुप्पा च कमेनेव, आरुप्पे होन्ति सन्धियो.

१९६.

कायवाचामनोद्वारे, कम्मं पाणवधादिकं;

कत्वा पापकचित्तेहि, जायन्तापायभूमियं.

१९७.

कायवाचामनोद्वारे, दानं सीलञ्च भावनं;

कामपुञ्ञेहि कत्वान, कामसुगतियं सियुं.

१९८.

परित्तं मज्झिमं झानं, पणीतञ्च यथाक्कमं;

भावेत्वा तिविधा होन्ति, तीसु भूमीसु योगिनो.

१९९.

वेहप्फलेसु जायन्ति, भावेत्वा पञ्चमं तथा;

सञ्ञाविरागतञ्चेव, भावेत्वासञ्ञिभूमियं.

२००.

सुद्धावासेसु जायन्ति, अनागामिकपुग्गला;

आरुप्पानि च भावेत्वा, अरूपेसु यथाक्कमं.

२०१.

लोकुत्तरं तु भावेत्वा, यथासकमनन्तरं;

समापत्तिक्खणे चेव, अप्पेति फलमानसं.

२०२.

अपायम्हा चुता सत्ता, कामधातुम्हि जायरे;

सब्बट्ठानेसु जायन्ति, कामसुगतितो चुता.

२०३.

चुता जायन्ति रूपम्हा, सब्बत्थापायवज्जिते;

कामसुगतियं होन्ति, अरूपासञ्ञतो चुता.

२०४.

तथारूपचुता होन्ति, तत्थेवोपरिमेव च;

वट्टमूलसमुच्छेदा, निब्बायन्ति अनासवा.

२०५.

सुद्धावासेस्वनागामि-पुग्गलावोपपज्जरे;

कामधातुम्हि जायन्ति, अनागामिविवज्जिता.

२०६.

हेट्ठुपपत्तिब्रह्मानं, अरियानं न कत्थचि;

असञ्ञसत्तापायेसु, नत्थेवारियपुग्गला.

२०७.

वेहप्फले अकनिट्ठे, भवग्गे च पतिट्ठिता;

न पुनाञ्ञत्थ जायन्ति, सब्बे अरियपुग्गला.

२०८.

छसु देवेस्वनागामी, वीतरागा न तिट्ठरे;

न चिरट्ठायिनो तत्थ, लोकियापि च योगिनो.

२०९.

गिहिलिङ्गे न तिट्ठन्ति, मनुस्सेसु अनासवा;

पब्बज्जायञ्च भुम्मे च, ब्रह्मत्तेपि च तिट्ठरे.

२१०.

यानि पञ्ञास वस्सानि,

मनुस्सानं स पिण्डितो;

एको रत्तिदिवो तेन,

मासेको तिंस रत्तियो.

२११.

द्वादसमासियो वस्सो, तेन पञ्चसतं भवे;

चातुमहाराजिकानं, पमाणमिदमायुनो.

२१२.

तं नवुतिवस्ससत-सहस्सं पन पिण्डितं;

गणनाय मनुस्सानं, चतुभागूपरूपरि.

२१३.

यं मनुस्सवस्ससतं, तदेको दिवसो कतो;

तेन वस्ससहस्सायु, तावतिंसेसु देसितो.

२१४.

कोटित्तयं सट्ठिसतसहस्सञ्चाधिकं भवे;

गणनाय मनुस्सानं, तावतिंसेसु पिण्डितं.

२१५.

आयुप्पमाणमिच्चेवं, देवानमुपरूपरि;

द्विक्खत्तुं द्विगुणं कत्वा, चतुभागमुदाहटं.

२१६.

गणनाय मनुस्सानं, तत्थ चुद्दस कोटियो;

चत्तालीससतसहस्साधिका यामभूमियं.

२१७.

तुसितानं पकासेन्ति, सत्तपञ्ञास कोटियो;

सट्ठिसतसहस्सानि, वस्सानि अधिकानि च.

२१८.

निम्मानरतिदेवानं, द्विसतं तिंस कोटियो;

चत्तालीसवस्ससतसहस्सानि च सब्बथा.

२१९.

नवकोटिसतञ्चेकवीसतिवस्सकोटियो;

सट्ठिवस्ससतसहस्साधिका वसवत्तिसु.

२२०.

कप्पस्स ततियो भागो, उपड्ढञ्च यथाक्कमं;

कप्पेको द्वे च चत्तारो, अट्ठ कप्पा च सोळस.

२२१.

द्वत्तिंस चतुसट्ठी च, नवसु ब्रह्मभूमिसु;

वेहप्फला असञ्ञी च, पञ्चकप्पसतायुका.

२२२.

कप्पसहस्सं द्वे चत्तारि, अट्ठ सोळस चक्कमा;

सहस्सानि च कप्पानं, सुद्धावासानमुद्दिसे.

२२३.

वीसकप्पसहस्सानि, चत्तालीसञ्च सट्ठि च;

चतुरासीतिसहस्सा, कप्पा चारुप्पके कमा.

२२४.

आयुप्पमाणनियमो, नत्थि भुम्मे च मानवे;

वस्सानं गणना नत्थि, चतुरापायभूमियं.

२२५.

पुथुज्जनारिया चेति, दुविधा होन्ति पुग्गला;

तिहेतुकादिभेदेन, तिविधा च पुथुज्जना.

२२६.

मग्गट्ठा च फलट्ठा च,

अट्ठेवारियपुग्गला;

आदितो सत्त सेक्खा च,

असेक्खो चारहापरो.

२२७.

अहेतुकाव लब्भन्ति, सत्ता दुग्गतियं पन;

तिहेतुकाव लब्भन्ति, रूपारूपे सचित्तका.

२२८.

कामावचरदेवेसु, अहेतुकविवज्जिता;

विनिपातासुरे चेव, मानवे च तयोपि च.

२२९.

अरिया नाम लब्भन्ति, असञ्ञापायवज्जिते;

पुथुज्जना तु लब्भन्ति, सुद्धावासविवज्जिते.

२३०.

सुद्धावासमपायञ्च, हित्वासञ्ञिभवं तिधा;

सोतापन्नादयो द्वेपि, सेसट्ठानेसु लब्भरे.

२३१.

इति सब्बप्पभेदेन, भूमिपुग्गलसङ्गहं;

ञत्वा विञ्ञू विभावेय्य, तत्थ चित्तानि सम्भवाति.

इति चित्तविभागे भूमिपुग्गलकथा निट्ठिता.

पञ्चमो परिच्छेदो.