📜
पञ्चमो परिच्छेदो
५. भूमिपुग्गलकथा
इतो परं पवक्खामि, भूमिपुग्गलभेदतो;
चित्तानं पन सब्बेसं, कमतो सङ्गहं कथं.
निरयञ्च तिरच्छानयोनि पेतासुरा तथा;
चतुरापायभूमीति, कामे दुग्गतियो मता.
चातुमहाराजिका च, तावतिंसा च यामका;
तुसिता चेव निम्मानरतिनो वसवत्तिनो.
छळेते देवलोका च, मानवाति च सत्तधा;
कामसुगतियो चेकादसधा कामभूमियो.
ब्रह्मानं पारिसज्जा च, तथा ब्रह्मपुरोहिता;
महाब्रह्मा च तिविधा, पठमज्झानभूमियो.
परित्ताभाप्पमाणाभा, तथेवाभस्सराति च;
दुतियज्झानभूमि च, तिविधाव पकासिता.
परित्तसुभाप्पमाणासुभा च सुभकिण्हका;
तिविधापि पवुच्चन्ति, ततियज्झानभूमियो.
वेहप्फला ¶ ¶ असञ्ञी च, सुद्धावासा च पञ्चधा;
इच्चेता पन सत्तापि, चतुत्थज्झानभूमियो.
अविहा च अतप्पा च, सुदस्सा च सुदस्सिनो;
अकनिट्ठाति पञ्चेते, सुद्धावासा पकासिता.
इति सोळसधा भिन्ना, ब्रह्मलोका पवुच्चरे;
रूपिब्रह्मानमावासा, रूपावचरभूमियो.
आकासानञ्चायतननामादीहि पकासिता;
अरूपिब्रह्मलोका च, चतुधारूपभूमियो.
सोतापन्नादिभेदेन, चतुधानुत्तरा मता;
पञ्चतिंस पनिच्चेवं, सब्बथापि च भूमियो.
जायन्ति चतुरापाये, पापपाकाय सन्धिया;
कामावचरदेवेसु, महापाकेहि जायरे.
अहेतुका पुञ्ञपाकाहेतुकेन तु जायरे;
भुम्मदेवमनुस्सेसु, महापाकेहि चेतरे.
विपाकं पठमज्झानं, पठमज्झानभूमियं;
दुतियं ततियञ्चेव, दुतियज्झानभूमियं.
ततियम्हि चतुत्थं तु, चतुत्थम्हि च पञ्चमं;
आरुप्पा च कमेनेव, आरुप्पे होन्ति सन्धियो.
कायवाचामनोद्वारे, कम्मं पाणवधादिकं;
कत्वा पापकचित्तेहि, जायन्तापायभूमियं.
कायवाचामनोद्वारे, दानं सीलञ्च भावनं;
कामपुञ्ञेहि कत्वान, कामसुगतियं सियुं.
परित्तं मज्झिमं झानं, पणीतञ्च यथाक्कमं;
भावेत्वा तिविधा होन्ति, तीसु भूमीसु योगिनो.
वेहप्फलेसु ¶ जायन्ति, भावेत्वा पञ्चमं तथा;
सञ्ञाविरागतञ्चेव, भावेत्वासञ्ञिभूमियं.
सुद्धावासेसु ¶ जायन्ति, अनागामिकपुग्गला;
आरुप्पानि च भावेत्वा, अरूपेसु यथाक्कमं.
लोकुत्तरं तु भावेत्वा, यथासकमनन्तरं;
समापत्तिक्खणे चेव, अप्पेति फलमानसं.
अपायम्हा चुता सत्ता, कामधातुम्हि जायरे;
सब्बट्ठानेसु जायन्ति, कामसुगतितो चुता.
चुता जायन्ति रूपम्हा, सब्बत्थापायवज्जिते;
कामसुगतियं होन्ति, अरूपासञ्ञतो चुता.
तथारूपचुता होन्ति, तत्थेवोपरिमेव च;
वट्टमूलसमुच्छेदा, निब्बायन्ति अनासवा.
सुद्धावासेस्वनागामि-पुग्गलावोपपज्जरे;
कामधातुम्हि जायन्ति, अनागामिविवज्जिता.
हेट्ठुपपत्तिब्रह्मानं, अरियानं न कत्थचि;
असञ्ञसत्तापायेसु, नत्थेवारियपुग्गला.
वेहप्फले अकनिट्ठे, भवग्गे च पतिट्ठिता;
न पुनाञ्ञत्थ जायन्ति, सब्बे अरियपुग्गला.
छसु देवेस्वनागामी, वीतरागा न तिट्ठरे;
न चिरट्ठायिनो तत्थ, लोकियापि च योगिनो.
गिहिलिङ्गे न तिट्ठन्ति, मनुस्सेसु अनासवा;
पब्बज्जायञ्च भुम्मे च, ब्रह्मत्तेपि च तिट्ठरे.
यानि पञ्ञास वस्सानि,
मनुस्सानं स पिण्डितो;
एको ¶ रत्तिदिवो तेन,
मासेको तिंस रत्तियो.
द्वादसमासियो वस्सो, तेन पञ्चसतं भवे;
चातुमहाराजिकानं, पमाणमिदमायुनो.
तं ¶ नवुतिवस्ससत-सहस्सं पन पिण्डितं;
गणनाय मनुस्सानं, चतुभागूपरूपरि.
यं मनुस्सवस्ससतं, तदेको दिवसो कतो;
तेन वस्ससहस्सायु, तावतिंसेसु देसितो.
कोटित्तयं सट्ठिसतसहस्सञ्चाधिकं भवे;
गणनाय मनुस्सानं, तावतिंसेसु पिण्डितं.
आयुप्पमाणमिच्चेवं, देवानमुपरूपरि;
द्विक्खत्तुं द्विगुणं कत्वा, चतुभागमुदाहटं.
गणनाय मनुस्सानं, तत्थ चुद्दस कोटियो;
चत्तालीससतसहस्साधिका यामभूमियं.
तुसितानं पकासेन्ति, सत्तपञ्ञास कोटियो;
सट्ठिसतसहस्सानि, वस्सानि अधिकानि च.
निम्मानरतिदेवानं, द्विसतं तिंस कोटियो;
चत्तालीसवस्ससतसहस्सानि च सब्बथा.
नवकोटिसतञ्चेकवीसतिवस्सकोटियो;
सट्ठिवस्ससतसहस्साधिका वसवत्तिसु.
कप्पस्स ततियो भागो, उपड्ढञ्च यथाक्कमं;
कप्पेको द्वे च चत्तारो, अट्ठ कप्पा च सोळस.
द्वत्तिंस चतुसट्ठी च, नवसु ब्रह्मभूमिसु;
वेहप्फला असञ्ञी च, पञ्चकप्पसतायुका.
कप्पसहस्सं ¶ द्वे चत्तारि, अट्ठ सोळस चक्कमा;
सहस्सानि च कप्पानं, सुद्धावासानमुद्दिसे.
वीसकप्पसहस्सानि, चत्तालीसञ्च सट्ठि च;
चतुरासीतिसहस्सा, कप्पा चारुप्पके कमा.
आयुप्पमाणनियमो, नत्थि भुम्मे च मानवे;
वस्सानं गणना नत्थि, चतुरापायभूमियं.
पुथुज्जनारिया ¶ चेति, दुविधा होन्ति पुग्गला;
तिहेतुकादिभेदेन, तिविधा च पुथुज्जना.
मग्गट्ठा च फलट्ठा च,
अट्ठेवारियपुग्गला;
आदितो सत्त सेक्खा च,
असेक्खो चारहापरो.
अहेतुकाव लब्भन्ति, सत्ता दुग्गतियं पन;
तिहेतुकाव लब्भन्ति, रूपारूपे सचित्तका.
कामावचरदेवेसु, अहेतुकविवज्जिता;
विनिपातासुरे चेव, मानवे च तयोपि च.
अरिया नाम लब्भन्ति, असञ्ञापायवज्जिते;
पुथुज्जना तु लब्भन्ति, सुद्धावासविवज्जिते.
सुद्धावासमपायञ्च, हित्वासञ्ञिभवं तिधा;
सोतापन्नादयो द्वेपि, सेसट्ठानेसु लब्भरे.
इति सब्बप्पभेदेन, भूमिपुग्गलसङ्गहं;
ञत्वा विञ्ञू विभावेय्य, तत्थ चित्तानि सम्भवाति.
इति चित्तविभागे भूमिपुग्गलकथा निट्ठिता.
पञ्चमो परिच्छेदो.